Narayan i Ya

114
॥ नारायणीयं नारायणभकृ तम .. Narayanabhatta’s Narayaniya .. sanskritdocuments.org April 10, 2015

description

narayan Strotras

Transcript of Narayan i Ya

॥ नारायणीयं नारायणभकृतम ॥्.. Narayanabhatta’s Narayaniya ..

sanskritdocuments.org

April 10, 2015

Document Information

Text title : naaraayaniiyamFile name : narayaniya.itxCategory : kAvyaLocation : doc_vishhnuAuthor : NarayanabhattaLanguage : SanskritTransliterated by : GRETILProofread by : M.K. Krishnaswamy surfings at attbi.comLatest update : December 3, 2002Send corrections to : [email protected] access : http://sanskritdocuments.org

॥ नारायणीयं नारायणभकृतम ॥्

॥ नारायणीयं नारायणभकृतम ॥्Nar1.1.1-1 साानावबोधाकमनपुिमतं कालदशेाविधांNar1.1.1-2 िनम ुं िनमंु िनगमशतसहॐणे िनभा मानम ।्Nar1.1.1-3 अं माऽ े पनुपुषाथा कं ॄ तंNar1.1.1-4 तावाित सााुपवनपरुे ह भायं जनानाम ॥्Nar1.1.2-1 एवं लवुिप सलुभतया हले यदत ्Nar1.1.2-2 ता वाचा िधया वा भजित बत जनः िुतवै ुटेयम ।्Nar1.1.2-3 एते तावयं त ु िरतरमनसा िवपीडापह ैNar1.1.2-4 िनँशषेाानमने ं गुपवनपरुाधीशमवेाौयामः ॥Nar1.1.3-1 सं यरुाामपिरकलनतो िनम लं तने तावद ्Nar1.1.3-2 भतूभैू तिेनियै े वपिुरित बशः ौयूत े ासवाम ।्Nar1.1.3-3 तादािदतपरसखुिचभ िनभा सपंNar1.1.3-4 तिा रमे ौिुतमितमधरुे समुहे िवमहे त े ॥Nar1.1.4-1 िने िनपणू िनरविध परमानपीयषूप ेNar1.1.4-2 िनलनानकेमुाविलसभुगतमे िनम लॄिसौ ।Nar1.1.4-3 कोलोासतुं ख िवमलतरं समादााNar1.1.4-4 काो िनलं सकल इित वचलावे भमून!् ॥Nar1.1.5-1 िना पारोऽिप िनारणमज! भजसे यियामीणाांNar1.1.5-2 तनेवैोदिेत लीना ूकृितरसितकािप कािदकाले ।Nar1.1.5-3 ताः सशंुमशंं कमिप तमितरोधायकं सपंNar1.1.5-4 स ं धृा दधािस मिहमिवभवाकुठ! वकुैटः्अ! पम ॥्Nar1.1.6-1 ते ूमधाराधरलिलतकलायावलीकेिलकारंNar1.1.6-2 लावयकैसारं सकृुितजनशां पणू पुयावतारम ।्Nar1.1.6-3 लीिनँशलीलािनलयनममतृसोहमःNar1.1.6-4 िसिकानां वपरुनकुलये मातागारनाथ! ॥Nar1.1.7-1 का त े सिृचेा बतरभवखदेावहा जीवभाजािमवें

1

2 ॥ नारायणीयं नारायणभकृतम ॥्

Nar1.1.7-2 पवू मालोिचतमिजत! मया नवैमािभजान े ।Nar1.1.7-3 नो चेीवाः कथं वा मधरुतरिमदं पिुिसािNar1.1.7-4 नऽेःै ौोऽै पीा परमरससधुाोिधपरूे रमरेन ॥्Nar1.1.8-1 नॆाणां सिधे सततमिप परुरैनािथ तानथा न ्Nar1.1.8-2 अथा न क्ामानजॐं िवतरित परमानसाां गितं च ।Nar1.1.8-3 इं िनँशषेलो िनरविधकफलः पािरजातो हर!े ंNar1.1.8-4 िंु तं शबवाटीिुममिभलषित थ मिथ ोजोऽयम ॥्Nar1.1.9-1 कायााममं ददित ख परे ादं िवशषेा-Nar1.1.9-2 दैया दीशतऽेे जगित परजन ेानोऽपीरम ।्Nar1.1.9-3 ुरैारमि ूितपदमधरुे चतेनाः ीतभायांNar1.1.9-4 छाऽऽारामवेेतलुगणुगणाधार! शौर!े नमे ॥Nar1.1.10-1 ऐय शरादीरिविनयमनं िवतजेोहराणांNar1.1.10-2 तजेहंािर वीय िवमलमिप यशो िनहृैोपगीतम ।्Nar1.1.10-3 अासा सदा ौीरिखलिवदिस न ािप त े सवाता Nar1.1.10-4 तातागारवािसन!् मरुहर! भगवमुाौयोऽिस ॥Nar1.2.1-1 सयू िध िकरीटमू ितलकूोािसफालारंNar1.2.1-2 कायाकुलनऽेमािहिसतोासं सनुासापटुम ।्Nar1.2.1-3 गडोकराभकुडलयगुं कठोलौभुंNar1.2.1-4 िूपं वनमाहीरपटलौीवदीूं भज े ॥Nar1.2.2-1 केयरूादकणोममहारालुीयाित

ौीमाचतुसतगदाशािरपेहाम ।्Nar1.2.2-2 कािािनकािलाितलसीतारालिनीइम ्

आले िवमलाजुिुतपदां मिूत तवाित िदम ॥्Nar1.2.3-1 यलैोमहीयसोऽिप मिहतं सोहनं मोहनात ्Nar1.2.3-2 कां काििनधानतोऽिप मधरंु माधयु धयुा दिप ।Nar1.2.3-3 सौयरतोऽिप सुरतरं िूपमाय तोऽायNar1.2.3-4 भवुन े न क कुतकंु पुाित िवो! िवभो! ॥Nar1.2.4-1 ताधरुाकं तव वपःु सा सयीNar1.2.4-2 सा दवेी परमोकुा िचरतरं नाेभेिप ।Nar1.2.4-3 तनेाा बत कमतु!् िवभो!

िूपमानोकूमेयै मयादचापलबलाापवातदभतू ॥्Nar1.2.5-1 लीावकरामणीयकतवैयें परेिरते ्

॥ नारायणीयं नारायणभकृतम ॥् 3

Nar1.2.5-2 यिदिप ूमाणमधनुा वािम लीपत!े ।Nar1.2.5-3 ये नगणुानकुीत नरसासा िह भा जनास ्Nar1.2.5-4 तेषेा वसित िरवै दियतूावदादरा ॥Nar1.2.6-1 एवतूमनोतानवसधुािनसोहनंNar1.2.6-2 िूपं परिचिसायनमयं चतेोहरं वताम ।्Nar1.2.6-3 सः ूरेयत े मितं मदयते रोमायकंNar1.2.6-4 ािसिप शीतबािवसररैानमूवःै ॥Nar1.2.7-1 एवतूतया िह भिभिहतो योगः स योगयत ्Nar1.2.7-2 कमानमयाृशोमतरो योगीरगैयत े ।Nar1.2.7-3 सौयकरसाके िय ख ूमेूकषा िकाNar1.2.7-4 भििन ःौममवे िवपुषलैा रमावम!् ॥Nar1.2.8-1 िनामं िनयतधमचरणं यमयोगािभधंNar1.2.8-2 तरूेफलं यदौपिनषदानोपलं पनुः ।Nar1.2.8-3 ततया सुग मतरं िच तािभो!Nar1.2.8-4 मेाकभिरवे सततं दीयसी ौयेसी ॥Nar1.2.9-1 अायासकरािण कमपटलााचय िनय लाNar1.2.9-2 बोध े भिपथऽेथवािुवततामायाि िकं तावता ।Nar1.2.9-3 िा तकपथ े परं तव वप ुॄ ामे पनुश ्Nar1.2.9-4 िचािमतृ े िविच बिभः िसि जारःै ॥Nar1.2.10-1 िुकथारसामतृरीिनम नने यंNar1.2.10-2 िसि िवमलूषोधपदवीमेशतती ।Nar1.2.10-3 सः िसिकरी जयिय िवभो! सवैा ु म े द-Nar1.2.10-4 ूमेूौिढरसािता िुततरं वातालयाधीर! ॥Nar1.3.1-1 पठो नामािन ूमदभरिसौ िनपितताःNar1.3.1-2रो पं त े वरद! कठयो गणुकठाः ।Nar1.3.1-3 चरो ये भािप ख रमे परमम-ुNar1.3.1-4 नहं धाे समिधगतसवा िभलिषतान ॥्Nar1.3.2-1 गदिं कं तव चरणसवेारसभर-ेNar1.3.2-2 अनासं िचं भवित बत िवो! कु दयाम ।्Nar1.3.2-3 भवादाोजरणरिसको नामिनवहा-Nar1.3.2-4 नहं गायायं कुहचन िववािम िवजन े॥Nar1.3.3-1 कृपा त े जाता चिेिमव न िह लं तनभुतृां

4 ॥ नारायणीयं नारायणभकृतम ॥्

Nar1.3.3-2 मदीयेशौघूशमनदशा नाम िकयती ।Nar1.3.3-3 न के के लोकेऽििनशमिय शोकािभरिहताNar1.3.3-4 भवा मुाः सखुगितमसा िवदधते ॥Nar1.3.4-1 मिुनूौढा ढा जगित ख गढूागतयोNar1.3.4-2 भवादाोजरणिवजो नारखुाः ।Nar1.3.4-3 चरीश!्रंै सततपिरिनभा तपरिचत-्Nar1.3.4-4 सदानातैूसरपिरमाः िकमपरम ॥्Nar1.3.5-1 भविः ीता भवत ु मम सवै ूशमय-ेNar1.3.5-2 दशषेेशौघं न ख िद सहेकिणका ।Nar1.3.5-3 न चेासोिव च वचनं नगैमवचोNar1.3.5-4 भविेा रापुषवचनूायमिखलम ॥्Nar1.3.6-1 भविावमखुमधरुा ाणुरसात ्Nar1.3.6-2 िममाढा चदेिखलपिरतापूशमनी ।Nar1.3.6-3 पनूाेाे िवमलपिर बोधोदयिमलन ्Nar1.3.6-4 महानातैं िदशित िकमतः ूामपरम ॥्Nar1.3.7-1 िवधयू ेशाे कु चरणयुमं धतृरसंNar1.3.7-2 भवऽेूाौ करमिप च ते पजूनिवधौ ।Nar1.3.7-3 भवूा लोके नयनमथ ते पादतलुसी-Nar1.3.7-4 पिरयाणे याणं ौवणमिप त े चाचिरत े ॥Nar1.3.8-1 ूभतूािधािधूसभविलते मामकिदNar1.3.8-2 दीयं तिूपं परमरसिचिूपमिुदयात ।्Nar1.3.8-3 उदिोमाो गिलतबहषा ौिूनवहोNar1.3.8-4 यथा िवया स ं पशमपीडापिरभवन ॥्Nar1.3.9-1 महेाधीश!् िय ख पराोऽिप सिुखनोNar1.3.9-2 भवहेी सोऽहं सबु पिरते च िकिमदम ।्Nar1.3.9-3 अकीित े मा भूरद! गदभारं ूशमयन ्Nar1.3.9-4 भवभोसंं झिटित कु मां कंसदमन! ॥Nar1.3.10-1 िकमैुभू योिभव िह कणा याविदयादहंNar1.3.10-2 ताववे! ूिहतिविवधात ू लिपतः ।Nar1.3.10-3 परुः ृ े पादे वरद! तव नेािम िदवसान ्Nar1.3.10-4 यथाशि ं नितनिुतिनषवेा िवरचयन ॥्Nar2.4.1-1 कतां मम कु तावत कते भवपासनं यया ।

॥ नारायणीयं नारायणभकृतम ॥् 5

Nar2.4.1-2मिवधयोगचय या पुयाश ु तव तिुमायुाम ॥्Nar2.4.2-1 ॅचय ढतािदिभय मरैाािदिनयमै पािवताः ।Nar2.4.2-2 कुम हे ढममी सखुासनं पजामिप वा भवराः ॥Nar2.4.3-1 तारमरनिुच सतं ूाणवायमुिभय िनम लाः ।Nar2.4.3-2 इियािण िवषयादथापाहे भवपासनोखुाः ॥Nar2.4.4-1 अुटे वपिुष ूयतो धारयमे िधषणां मुम ुः ।Nar2.4.4-2 तने भिरसमराितामुहमे भवदििचकाः ॥Nar2.4.5-1 िवुटावयवभदेसुरं पःु सिुचरशीलनावशात ।्Nar2.4.5-2 अौमं मनिस िचयामहे ानयोगिनरतादाौयाः ॥Nar2.4.6-1ायतां सकलमिूत मीशीमिुषधरुतातानाम ।्Nar2.4.6-2 सामोदरसपमारं ॄ पमिय! तऽेिवभासते ॥Nar2.4.7-1 तमादनिपण िितं मािधमिय िवनायक! ।Nar2.4.7-2आिौताः पनुरतः पिरतुावारभमेिह च धारणािदकम ॥्Nar2.4.8-1 इमसनिनभ रोसरासखुकितोवाः ।Nar2.4.8-2 मुभकुलमौिलतां गताः सरमे शकुनारदािदवत ॥्Nar2.4.9-1 मािधिवजये त ु यः पनुम ु मोरिसकः बमणे वा ।Nar2.4.9-2 योगवँयमिनलं षडाौयैयज! सषुुया शनःै ॥Nar2.4.10-1 िलदहेमिप सजथो लीयत े िय परे िनरामहः ।Nar2.4.10-2 ऊलोककुतकुी त ु मधू तः साध मवे करणिैन रीयत े ॥Nar2.4.11-1 अिवासरवल पगैरायणजषुा च दवैतःै ।Nar2.4.11-2 ूािपतो रिवपदं भवरो मोदवावुपदामीयते ॥Nar2.4.12-1आितोऽथ महरालये यदा शषेवदहनोणा त े ।Nar2.4.12-2 ईयते भवपाौयदा वधेसः पदमतः परुवै वा ॥Nar2.4.13-1 तऽ वा तव पदऽेथवा वसाकृतूलय एित मुताम ।्Nar2.4.13-2ेया ख परुािप मुते सििभ जगदडमोजसा ॥Nar2.4.14-1 त च िितपयोमहोिनलोमहकृितसकावतृी ।Nar2.4.14-2 तदाकतया िवशखुी याित त े पदमनावतृं िवभो! ॥Nar2.4.15-1 अिच रािदगितमीश ोजििुतं न भजते जगत!े ।Nar2.4.15-2 सिदीक! भवणुोदयानुरमिनलेश! पािह माम ॥्Nar2.5.1-1 ािमदं न िकिदभवााकृतूये

6 ॥ नारायणीयं नारायणभकृतम ॥्

Nar2.5.1-2 मायायां गणुसािवकृतौ ागतायां लयम ।्Nar2.5.1-3 नो मृु तदामतृं च समभूाो न राऽःे िित-Nar2.5.1-4ऽकैमिशथाः िकल परानूकाशाना ॥Nar2.5.2-1 कालः कम गणुा जीविनवहा िवं च काय िवभो!Nar2.5.2-2 िचीलारितमयेिुष िय तदा िनलनतामाययःु ।Nar2.5.2-3 तषेां नवै वदसमिय भोः! शाना ितताम ्Nar2.5.2-4 नो चिें गगनूसनुसशां भयूो भवेवः ॥Nar2.5.3-1 एव िपराध कालिवगतावीां िससृािकांNar2.5.3-2 िबॅाणे िय चुमु े िऽभवुनीभावाय माया यम ।्Nar2.5.3-3 मायातः ख कालशिरिखलां भावोऽिप चNar2.5.3-4 ूाभू य गणुािका िवदधुाः सहायिबयाम ॥्Nar2.5.4-1 मायासििहतोऽूिववपषुा साीित गीतो भवान ्Nar2.5.4-2 भदेैां ूितिबतो िविविशवाजीवोऽिप नवैापरः ।Nar2.5.4-3 कालािदूितबोिधताथ भवता सोिदता च यंNar2.5.4-4 माया सा ख बिुतमसजृोऽसौ महानुत े ॥Nar2.5.5-1 तऽासौ िऽगणुाकोऽिप च महाूधानः यंNar2.5.5-2 जीवऽेि िनिव कमहिमुोधिनादकः ।Nar2.5.5-3 चबेऽ ििवकबोधकमहं महास ुNar2.5.5-4 सुं िऽगणुैमोितबलं िवो! भवरेणात ॥्Nar2.5.6-1 सोऽहं च िऽगणुबमाििवधतामासावकैािरकोNar2.5.6-2 भयूजैसतामसािवित भवाने साना ।Nar2.5.6-3 दवेािनिियमािननोऽकृत िदशावाताकपाँयिनोNar2.5.6-4 वीातुिमऽकािधिुविधौीिशारीरकान ॥्Nar2.5.7-1 भमून!् मानसबुह ितिमलिावृितंNar2.5.7-2 ताः करणं िवभो! तव बलााशंवेासजृत ।्Nar2.5.7-3 जातजैसतो दशिेयगणामसाशंानु-Nar2.5.7-4ाऽं नभसो मरुपत!े शोऽजिन लात ॥्Nar2.5.8-1 शााम ततः ससिज थ िवभो!श ततो मातंNar2.5.8-2 तािूपमतो महोऽथच रसं तोयं गं महीम ।्Nar2.5.8-3 एवं माधव! पवू पवू कलनादााधमा ितंNar2.5.8-4 भतूमामिममं मवे भगवन!् ूाकाशयामसात ॥्Nar2.5.9-1 एते भतूगणाथिेयगणा दवेा जाताः पथृङ्

॥ नारायणीयं नारायणभकृतम ॥् 7

Nar2.5.9-2 नो शकुेभ ुवनाडिनिम ितिवधादवेरैमीिभदा ।Nar2.5.9-3 ं नानािवधसिूिभन ुतगणुामूािवश-ंNar2.5.9-4 ेाशिमदुीय तािन बटयरैयमडं धाः ॥Nar2.5.10-1 अडं त पवू सृसिललेऽितहॐं समाNar2.5.10-2 िनिब कृथातदु शजगिूपं िवराडायम ।्Nar2.5.10-3 साहॐःै करपादमधू नीवहिैन ँ शषेजीवाकोNar2.5.10-4 िनभा तोऽिस मरुािधप! स मां ऽाय सवा मयात ॥्Nar2.6.1-1 एवं चतदु शजगयतां गतNar2.6.1-2 पातालमीश! तव पादतलं वदि ।Nar2.6.1-3 पादोदशेमिप दवे! रसातलं तNar2.6.1-4 गुयख महातलमतुान ॥्Nar2.6.2-1 जे तलातलमथो सतुलं च जान ्Nar2.6.2-2 िकोभागयगुलं िवतलातलेे े ।Nar2.6.2-3 ोणीतलं जघनमरम! नािभर-्Nar2.6.2-4 व शबिनलयव चबेपाण!े ॥Nar2.6.3-1 मीवा महव मखुं च जनपुNar2.6.3-2 फालं िशरव सममय सम ।्Nar2.6.3-3 एवं जगययो! जगदाौीतरै-Nar2.6.3-4िैन बवपषु े भगवन!् नमे ॥Nar2.6.4-1 रपदमीर! िवक-Nar2.6.4-2ािंस केशष!् धनाव केशपाशाः ।Nar2.6.4-3 उािसिचियगुलं िुिहण गहंेNar2.6.4-4 पािण रािऽिदवसौ सिवता च नऽे े ॥Nar2.6.5-1 िनँशषेिवरचना च कटामोःNar2.6.5-2 कण िदशोऽियगुलं तव नािसके े ।Nar2.6.5-3 लोभऽप े च भगवधरोरोौNar2.6.5-4 तारागणा रदनाः शमन दंा ॥Nar2.6.6-1 माया िवलासहिसतं िसतं समीरोNar2.6.6-2 िजा जलं वचनमीश!् शकुपिः ।Nar2.6.6-3 िसादयः रगणा मखुरमिर ्Nar2.6.6-4 दवेा भजुाः नयगुं तव धम दवेः ॥Nar2.6.7-1 पृं धमह दवे! मनः सधुाशं-ु

8 ॥ नारायणीयं नारायणभकृतम ॥्

Nar2.6.7-2 रमवे दयाजुमजुा! ।Nar2.6.7-3 कुिः समिुिनवहा वसनं त ु सेNar2.6.7-4 शफेः ूजापितरसौ वृौ च िमऽः ॥Nar2.6.8-1 ौोणीलं मगृगणाः पदयोन खाेNar2.6.8-2 हःर्सैवमखुा गमनं त ु कालः ।Nar2.6.8-3 िवूािदवण भवनं वदनाबा-Nar2.6.8-4 चायुमचरणणाधु!े ते ॥Nar2.6.9-1 ससंारचबमािय चबधर! िबयाेNar2.6.9-2 वीय महासरुगणोऽिकुलािन शलैाः ।Nar2.6.9-3 नाः सिरमदुयारव रोमNar2.6.9-4 जीयािददं वपरुिनव चनीयमीश!् ॥Nar2.6.10-1 ईजगयवपुव कमभाजांNar2.6.10-2 कमा वसानसमयेरणीयमाः ।Nar2.6.10-3 तारावपषु े िवमलान े त ेNar2.6.10-4 वातालयािधप! नमोऽु िनि रोगान ॥्Nar2.6.10-5 एवं दवे! चतदु शाकजगिूपणे जातः पनुस ्Nar2.6.10-6 तोधव ख सलोकिनकलये जातोऽिस धाता यम ।्Nar2.6.10-7 यं शसंि िहरयगभ मिखलऽलैोजीवाकंNar2.6.10-8 योऽभूीतरजोिवकारिवकसानािससृारसः ॥Nar2.7.2-1 सोऽयं िविवसग ददयः सँयमानः यंNar2.7.2-2 बोधं खनवा िविवषयं िह िचाकुलिवान ।्Nar2.7.2-3 तावं जगतां पत!े तप तपेवें िह वहैायसNar2.7.2-4 वाणीमनेमिशौवः ौिुतसखुां कुवपःूरेणाम ॥्Nar2.7.3-1 कोऽसौ मामवदमुािनित जलापणू जगडलेNar2.7.3-2 िदूी िकमनीितवता वााथ मुँयता ।Nar2.7.3-3 िदं वष सहॐमातपसा तने मारािधतस ्Nar2.7.3-4 तै दिश तवानिस िनलयं वकुैठमकेातुम ॥्Nar2.7.4-1 माया यऽ कदािप नो िवकुत े भात े जगते बिहःNar2.7.4-2 शोकबोधिवमोहसासमखुा भावा ु रं गताः ।Nar2.7.4-3 साानझरी च यऽ परमोितः ूकाशाकेNar2.7.4-4 ते धाम िवभािवतं िवजयते वकुैठपं िवभो! ॥Nar2.7.5-1 यिाम चतभु ुजा हिरमिणँयामावदातिषो

॥ नारायणीयं नारायणभकृतम ॥् 9

Nar2.7.5-2 नानाभषूणरदीिपतिदशो राजिमानालयाः ।Nar2.7.5-3 भिूातथािवधोतपदा दीि िदो जनास ्Nar2.7.5-4 ते धाम िनरसवशमलं वकुैठपं जयते ॥्Nar2.7.6-1 नानािदवधजूनरैिभवतृा िवुतातुयाNar2.7.6-2 िवोादनगाऽलतया िवोितताशारा ।Nar2.7.6-3 ादाजुसौरमकैकुतकुाीः यं लतेNar2.7.6-4 यिियनीयिदिवभवा तेओअदं दिेह मे ॥Nar2.7.7-1 तऽवैं ूितदिश त े िनजपदे रासनाािसतंNar2.7.7-2 भाोिटलसिरीटकटकााकदीूाकृित ।Nar2.7.7-3 ौीवाितमाकौभुिणायाणं कारणंNar2.7.7-4 िवषेां तव पमैत िविधे िवभो! भात ु म े ॥Nar2.7.8-1 कालाोदकलायकोमलची चबेण चबं िदशा-Nar2.7.8-2 मावृवानमदुारमहिसतूसाननम ।्Nar2.7.8-3 राजगुदािरपजधरौीमजुामडलंNar2.7.8-4 ॐुिुकरं वपुव िवभो! मिोगमुासयते ॥्Nar2.7.9-1 ा सतृसमः कमलभूादपाथोहेNar2.7.9-2 हषा वशेवशवंदो िनपिततः ूीा कृताथभवन ।्Nar2.7.9-3 जानावे मनीिषतं मम िवभो! ानं तदापादयNar2.7.9-4 तैातैभवपपरिमाच तं ां भज े ॥Nar2.7.10-1आताॆ े चरणे िवनॆमथ तं हने हेशृन ्Nar2.7.10-2 बोधे भिवता न सग िविधिभब ोऽिप सायते ।Nar2.7.10-3 इाभा िगरं ूतोंत िनतरां तिगढूः यंNar2.7.10-4 सृौ तं समदुरैयः स भगवुासयोाघताम ॥्Nar3.8.1-1 एवं तावाकृतूयाे ॄा े के ािदमे लजा ।Nar3.8.1-2 ॄा भयू एवा वदेािृं चबे पवू कोपमानाम ॥्Nar3.8.2-1 सोऽयं चतयु ुगसहॐिमताहािनNar3.8.2-2 ताविता रजनीब शो िननाय ।Nar3.8.2-3 िनिासौ िय िनलीय समं सृरै ्Nar3.8.2-4 निैमिकूलयमारतोऽ रािऽम ॥्Nar3.8.3-1 अाशां पनुरहम ुखकृतुांNar3.8.3-2 सिृं करोनिुदनं स भवसादात ।्Nar3.8.3-3 ूाॄाकजनषुां च परायषुां त ु

10 ॥ नारायणीयं नारायणभकृतम ॥्

Nar3.8.3-4 सुूबोधनसमाि तदा िवसिृः ॥Nar3.8.4-1 पाशदमधनुा वयोध पम ्Nar3.8.4-2 एकं पराध मितवृ िह वत तऽेसौ ।Nar3.8.4-3 तऽारािऽजिनताथयािम भमून!्Nar3.8.4-4 पािनावतरणे च भविलासान ॥्Nar3.8.5-1 िदनावसानऽेथ सरोजयोिनः सषुिुकामिय सििले ।Nar3.8.5-2 जगि च ठरं समीयुददेमकेाण वमास िवम ॥्Nar3.8.6-1 तववै वषे े फिणरािज शषे े जलकैशषे े भवुन े शषे े ।Nar3.8.6-2आनसाानभुवपः योगिनिापिरमिुिताा ॥Nar3.8.7-1 कालाशिं ूलयावसान े ूबोधयेािदशता िकलादौ ।Nar3.8.7-2 या ूसुं पिरसुशिोजने तऽािखलजीवधाा ॥Nar3.8.8-1 चतयु ुगाणां च सहॐमवें िय ूसु े पनुरितीय े ।Nar3.8.8-2 कालाशिः ूथमूबुा ूावोधयां िकल िवनाथ ॥Nar3.8.9-1 िवबु च ं जलगभ शाियन!् िवलो लोकानिखलालीनान ्।Nar3.8.9-2 तेवे सूातया िनजाः ितषे ु िवषे ु ददाथ िम ॥्Nar3.8.10-1 ततदीयादिय! नािभरादितं िकन िदपम ।्Nar3.8.10-2 िनलीनिनँशषेपदाथ मालासेपपं मकुुलायमानम ॥्Nar3.8.11-1 तदतेदोहकुलं त े कलेबराोयपथ े ूडः्अम ।्Nar3.8.11-2 बिहिन रीतं पिरतः ुरिः धामिभा मलं कृत ॥्Nar3.8.12-1 सुपऽे िनतरां िविचऽे तिवीय धतृ े सरोज े ।Nar3.8.12-2 स पजा िविधरािवरासीयबुािखलवदेरािशः ॥Nar3.8.13-1अिरान!् नन ुपाकेिममुािपतपयोिनः ।Nar3.8.13-2 अनभमुा मम रोगरािशं िनि वातालयवास!् िवो! ॥Nar3.9.1-1 ितः स कमलोवव िह नािभपेहेNar3.9.1-2 कुतः ििददमधुाविुदतिमनालोकायन ।्Nar3.9.1-3 तदीणकुतहूलाितिदशं िववृाननश ्Nar3.9.1-4 चतवु दनतामगािकसदजुाम ॥्Nar3.9.2-1 महाण विवघूत कमलमवे तेवलंNar3.9.2-2 िवलो तपाौयं तव तन ुं त ु नालोकयन ।्Nar3.9.2-3 क एष कमलोदरे महित िनहायो हं

॥ नारायणीयं नारायणभकृतम ॥् 11

Nar3.9.2-4 कुतः ििददमजुं समजनीित िचामगात ॥्Nar3.9.3-1 अमु िह सरोहः िकमिप कारणं सवदे ्Nar3.9.3-2 इित कृतिनयः स ख नालराना ।Nar3.9.3-3 सयोगबलिवया समवढवाौढधीस ्Nar3.9.3-4 दीयमितमोहनं न त ु कलेबरं वान ॥्Nar3.9.4-1 ततः सकलनािलकािववरमाग गो माग यन ्Nar3.9.4-2 ू शतवरं िकमिप नवै सवान ।्Nar3.9.4-3 िनवृ कमलोदरे सखुिनषण एकामधीःNar3.9.4-4 समािधबलमादध े भवदनमुहकैामही ॥Nar3.9.5-1 शतने पिरवरैढसमािधबोसत ्Nar3.9.5-2 ूबोधिवँदीकृतः स ख पिनीसवः ।Nar3.9.5-3 अचरमतुं तव िह पमशाNar3.9.5-4 च पिरतुधीभ ुजगभोगभागाौयम ॥्Nar3.9.6-1 िकरीटमकृटोसटकहारकेयरूयगु ्Nar3.9.6-2 मिणुिरतमखेलं सपुिरवीतपीतारम ।्Nar3.9.6-3 कलायकुसमुूभं गलतलोसौभुंNar3.9.6-4 वपुदिय! भावये कमलजन े दिश तम ॥्Nar3.9.7-1 ौिुतूकरदिश तूचरुवभैव! ौीपत!ेNar3.9.7-2 हर!े जय जय ूभो! पदमपुिैष िदा शोः ।Nar3.9.7-3 कु िधयमाश ु म े भवुनिनिम तौ कम ठाम ्Nar3.9.7-4 इित िुिहणविण तगणुबिंहमा पािह माम ॥्Nar3.9.8-1 लभ भवुनऽयीरचनदतामतांNar3.9.8-2 गहृाण मदनमुहं कु तप भयूो िवध!े ।Nar3.9.8-3 भविखलसाधनी मिय च भिरुटे-Nar3.9.8-4दुीय िगरमादधा मिुदतचतेसं वधेसम ॥्Nar3.9.9-1 शतं कृततपातः स ख िदसवंरा-Nar3.9.9-2 नवा च तपोबलं मितबलं च पवूा िधकम ।्Nar3.9.9-3 उदी िकल कितं पयिस पजं वायनुाNar3.9.9-4 भवबलिवजिृतः पवनपाथसी पीतवान ॥्Nar3.9.10-1 तववै कृपया पनुः सरिसजने तनेवै सNar3.9.10-2 ूक भवुनऽय ूववतृ े ूजािनिम तौ ।Nar3.9.10-3 तथािवधकृपाभरो गुमरुाधीर!

12 ॥ नारायणीयं नारायणभकृतम ॥्

Nar3.9.10-4 माश ु पिरपािह मां गुदयोितरैीितःै ॥Nar3.10.1-1 वकुैटः्अ! विध तबलोऽथ भवसादा-Nar3.10.1-2 दोजयोिनरसजृिल जीवदहेान ।्Nar3.10.1-3ािून भूहमयािन तथा ितरांNar3.10.1-4 जातीम नुिनवहानिप दवेभदेान ॥्Nar3.10.2-1 िमामहािमितरागिवकोपभीितर ्Nar3.10.2-2 अानविृिमित पिवधां स सृा ।Nar3.10.2-3 उामतामसपदाथ िवधाननस ्Nar3.10.2-4 तने े दीयचरणरणं िवशु ै॥Nar3.10.3-1 तावसज मनसा सनकं सनंNar3.10.3-2 भयूं सनातनमिुन ं च सनुमारम ।्Nar3.10.3-3 ते सिृकम िण त ु तने िनयुमानास ्Nar3.10.3-4 ादभिरिसका जगृन वाणीम ॥्Nar3.10.4-1 तावकोपमिुदतं ूिततोऽNar3.10.4-2 ॅमूतोऽजिन मडृो भवदकेदशेः ।Nar3.10.4-3 नामािन मे कु पदािन च हा िविरते ्Nar3.10.4-4 यदौ रोिकल तने स िनामा ॥Nar3.10.5-1 एकादशायतया च िविभपंNar3.10.5-2 िं िवधाय दियता विनता दा ।Nar3.10.5-3 तावद च पदािन भवणुःNar3.10.5-4 ूाह ूजािवरचनाय च सदारं तम ॥्Nar3.10.6-1 िािभसृभयदाकृितिस-Nar3.10.6-2 सयू माणाभवुनऽयभीतचतेाः ।Nar3.10.6-3 मा मा ूजाः सजृ तपर मलायते ्Nar3.10.6-4 याच तं कमलभभू वदीिरताा ॥Nar3.10.7-1 ताथ सग रिसक मरीिचरिऽस ्Nar3.10.7-2 तऽािराः बतिुमिनः पलुहः पलुः ।Nar3.10.7-3 अादजयत भगृु विसदौNar3.10.7-4 ौीनारद भगवावदिदासः ॥Nar3.10.8-1 धमा िदकानसजृथ कदमं चNar3.10.8-2 वाण िवधाय िविधरजसलोऽभतू ।्Nar3.10.8-3 ोिधतःै सनकदमखुैनजूरै ्

॥ नारायणीयं नारायणभकृतम ॥् 13

Nar3.10.8-4 उोिधत िवरराम तमो िवमुन ॥्Nar3.10.9-1 दवेारुाणिनवहानिप सविवाःNar3.10.9-2 कुव िजाननगणातरुाननोऽसौ ।Nar3.10.9-3 पऽुषे ु तषे ु िविनधाय स सग विृम ्Nar3.10.9-4 अूावुंव पदाजुमािौतोऽभतू ॥्Nar3.10.10-1 जानपुायमथ दहेमजो िवभNar3.10.10-2 ीप ुसंभावमभजनतुधूाम ।्Nar3.10.10-3 ताां च मानषुकुलािन िववध यंंNar3.10.10-4 गोिव! मातपरुािधप! ि रोगान ॥्Nar3.11.1-1 बमणे सग पिरवध मान े कदािप िदाः सनकादये ।Nar3.11.1-2 भविलोकाय िवकुठलोकं ूपिेदरे मातमिरशे! ॥Nar3.11.2-1 मनोनःै ौयेसकाननारैनकेवापिमिणमिरै ।Nar3.11.2-2 अनोपमं तं भवतो िनकेतं मनुीराः ूापरुतीतकाः ॥Nar3.11.3-1 भविूवनं िविवूाःौ जयािजयोऽाम ।्Nar3.11.3-2 तषेां च िचे पदमाप कोपः सव भवरेणयवै भमून ॥्Nar3.11.4-1 वकुैठलोकानिुचतूचेौ कौ यवुां दैगितं भजतेम ।्Nar3.11.4-2 इित ूशौ भवदाौयौ तौ हिरिृतनऽिित नमेतुान ॥्Nar3.11.5-1 तदेतेदााय भवानवाः सहवै ला बिहरजुा! ।Nar3.11.5-2 खगेरासंािप तचाबारानयंीनिभराममूा ॥Nar3.11.6-1 ूसा गीिभ ः वुतो मनुीानननाथावथ पाष दौ तौ ।Nar3.11.6-2 सरंयोगने भविैिभमा मपुतेिमाकृपां गादीः ॥Nar3.11.7-1 दीयभृौ िकल काँयपाौ सरुािरवीराविुदतौ िदतौ ौ ।Nar3.11.7-2 सासमुादनकचेौ यमौ च लोक यमािववायौ ॥Nar3.11.8-1 िहरयपवू ः किशपःु िकलकैः परुो िहरया इित ूतीतः ।Nar3.11.8-2 उभौ भवाथमशषेलोकं षा ां िनजवासनाौ ॥Nar3.11.9-1 तयोिहरयामहासरुेो रणाय धावनवावरैी ।Nar3.11.9-2 भवियां ां सिलले िनम चचार गवा िनददावान ॥्Nar3.11.10-1 ततो जलेशाशं भवं िनश बॅाम गवषेयंाम ।्Nar3.11.10-2 भैकँयः स कृपािनध!ें िनि रोगादालयशे!॥Nar3.12.1-1ायवुो मनरुथो जनसग शीलो

14 ॥ नारायणीयं नारायणभकृतम ॥्

Nar3.12.1-2 ा महीमसमये सिलले िनमाम ।्Nar3.12.1-3 ॐारमाप शरणं भवदिसवेा-Nar3.12.1-4 तुाशयं मिुनजनःै सह सलोके ॥Nar3.12.2-1 कं ूजाः सजृित मवनी िनमाNar3.12.2-2ानं सरोजभव! कय तजानाम ।्Nar3.12.2-3 इवेमषे किथतो मनिुन य-ूNar3.12.2-4 रोहा! तव पादयगुं िचीत ॥्Nar3.12.3-1 हा हा िवभो! जलमहं िपबं परुाद ्Nar3.12.3-2 अािप मित मही िकमहं करोिम ।Nar3.12.3-3 इं दियगुलं शरणं यतोऽNar3.12.3-4 नासापटुामभवः िशशकुोलपी ॥Nar3.12.4-1 अुः्अमाऽवपुिततः परुाद ्Nar3.12.4-2 भयूोऽथ कुिसशः समजृथाम ।्Nar3.12.4-3 अॅे तथािवधमदुी भवमुरै ्Nar3.12.4-4 िवरेतां िविधरगाह सनूिुभः ःै ॥Nar3.12.5-1 कोऽसाविचमिहमा िकिटितो मेNar3.12.5-2 घोणापटुािम ु भवदेिजत माया ।Nar3.12.5-3 इं िविचयित धातिरशलैमाऽःNar3.12.5-4 सो भविल जगिज थ घोरघोरम ॥्Nar3.12.6-1 तं त े िननादमपुकय जनपःाःNar3.12.6-2 सिता मनुयो ननुवुभु वम ।्Nar3.12.6-3 तोऽहष ुलमनाः पिरण भयूस ्Nar3.12.6-4 तोयाशयं िवपलुमिूत रवातरम ॥्Nar3.12.7-1 ऊू सािरपिरधूॆ ािवधतूरोमाNar3.12.7-2 ूोिवालिधरवाखुघोरघोणः ।Nar3.12.7-3 तणू ू दीण जलदः पिरघणू दाNar3.12.7-4ोनुीििशरयवतिेरथ म ॥्Nar3.12.8-1 अजलं तदन ु सलनबचबंNar3.12.8-2 ॅाििमिलकुलं कषोिम मालम ।्Nar3.12.8-3आिवँय भीषणरवणे रसातला-Nar3.12.8-4 नाकयसमुतीमगवषेयम ॥्Nar3.12.9-1 ाथ दैहतकेन रसातलाे

॥ नारायणीयं नारायणभकृतम ॥् 15

Nar3.12.9-2 सवंिेशतां झिटित कूटिकिटिव भो! म ।्Nar3.12.9-3आपातकुानिवगण सरुािरखटेान ्Nar3.12.9-4 दंारणे वसधुामदधाः सलीलम ॥्Nar3.12.10-1 अुरथ धरां दशनामल-Nar3.12.10-2 मुाराित इवािधकपीवराा ।Nar3.12.10-3 उातघोरसिललालधेदन ्Nar3.12.10-4 ीडावराहवपरुीर! पािह रोगात ॥्Nar3.13.1-1 िहरयां तावरद! भवदषेणपरंNar3.13.1-2 चरं सावंत पयिस िनजजापिरिमत े ।Nar3.13.1-3 भवुो गा कपटपटुधीना रदमिुनःNar3.13.1-4 शनैचे ननजुमिप िनंव बलम ॥्Nar3.13.2-1 स मायावी िवहुरित भवदीयं वसमुतNar3.13.2-2 ूभो! कं कं िकिमदिमित तनेािभगिदतः ।Nar3.13.2-3 नदासौ ासािवित स मिुनना दिश तथोNar3.13.2-4 भवं सापरिणधरमुमदुकात ॥्Nar3.13.3-1 अहो आरयोऽयं मगृ इित हसं बतररै ्Nar3.13.3-2 ैिव ं िदितसतुमवाय भगवन!् ।Nar3.13.3-3 मह ा दंािशरिस चिकतां ने महसाNar3.13.3-4 पयोधावाधाय ूसभमदुयुा मधृिवधौ ॥Nar3.13.4-1 गदापाणौ दै े मिप िह गहृीतोतगदोNar3.13.4-2 िनयुने बीडटघटरवोुिवयता ।Nar3.13.4-3 रणालोकैुािलित सरुसे िुतमम ुंNar3.13.4-4 िनाः सातः ूथमिमित धाऽा जगिदष े ॥Nar3.13.5-1 गदोद तिंव ख गदायां िदितभवुोNar3.13.5-2 गदाघाताूमौ झिटित पिततायामहह भोः! ।Nar3.13.5-3 मृरेां दनजुकुलिनमू लनचणंNar3.13.5-4 महाचबं ृा करभिुव दधानो िचष े ॥Nar3.13.6-1 ततः शलंू कालूितमिष दै े िवसजृितNar3.13.6-2 ियिनेरकिलतचबूहरणात ।्Nar3.13.6-3 समाो मुा स ख िवतदुंां समतमोद ्Nar3.13.6-4 गलाये मायािय िकल जगोहनकरीः ॥Nar3.13.7-1 भवबोितणलविनपातने िवधतु े

16 ॥ नारायणीयं नारायणभकृतम ॥्

Nar3.13.7-2 ततो मायाचबे िवततघनरोषामनसम ।्Nar3.13.7-3 गिरािभम ुिूितिभरिभमसरंुNar3.13.7-4 करामणे ने ौवणपदमलेू िनरवधीः ॥Nar3.13.8-1 महाकायः सोऽयं तव करसरोजूमिथतोNar3.13.8-2 गलिो वादपतिषिभः ािघतहितः ।Nar3.13.8-3 तदा ामदुामूमदभरिवोितदयाNar3.13.8-4 मनुीाः साािभः िुतिभरनवुरतनम ॥्Nar3.13.9-1 िचो रोमिप कुशगणिुष घतृंNar3.13.9-2 चतहुतारोऽौ ॐगुिप वदन े चोदर इडा ।Nar3.13.9-3 महा िजायां त े परपुष! कण च चमसाNar3.13.9-4 िवभो! सोमो वीय वरद! गलदशेऽेपुसः ॥Nar3.13.10-1 मनुीिैरािदवनमखुरमैिदतमनाNar3.13.10-2 महीया मूा िवमलतरकीा च िवलसन ।्Nar3.13.10-3िधं साः सखुरसिवहारी मधिुरपो!Nar3.13.10-4 िना रोगं म े सकलमिप वातालयपत!े ॥Nar3.14.1-1 समनुतृतावकाियुमः स मनःु पजसवाजा ।Nar3.14.1-2 िनजमरमरायहीन ं चिरतं त े कथयखुं िननाय ॥Nar3.14.2-1 समये ख तऽ कदमाो िुिहणायभवदीयवाचा ।Nar3.14.2-2 घतृसग रसो िनसग रं भगवंामयतुं समाः िसषवे े ॥Nar3.14.3-1 गडोपिर कालमघेकॆं िवलसेिलसरोजपािणपम ।्Nar3.14.3-2 हिसतोिसताननं िवभो! ं वपरुािवुष े कदमाय ॥Nar3.14.4-1वुते पलुकावतृाय तै मनपुऽु दियतां नवािप पऽुीः ।Nar3.14.4-2 किपलं च सतुंमवे पागितं चानगुृ िनग तोऽभःू ॥Nar3.14.5-1 स मनःु शतपया मिहा गणुवा सतुया च दवेा ।Nar3.14.5-2 भवदीिरतनारदोपिदः समगादममागितूतीम ॥्Nar3.14.6-1 मननुोपतां च दवेितं तणीरमवा कदमोऽसौ ।Nar3.14.6-2 भवदच निनवृ तोऽिप तां ढशौुषूणया दधौ ूसादम ॥्Nar3.14.7-1 सपनुपासनूभावाियताकामकृत े कृत े िवमान े ।Nar3.14.7-2 विनताकुलसले नवाा हरवेपथषे ु दवेा ॥Nar3.14.8-1 शतवष मथ ती सोऽयं नव काः समवा धपाः ।

॥ नारायणीयं नारायणभकृतम ॥् 17

Nar3.14.8-2 वनयानसमुतोऽिप काािहतकृननोकुो वाीत ्॥Nar3.14.9-1 िनजभतृ िगरा भविषवेािनरतायामथ दवे! दवेाम ।्Nar3.14.9-2 किपलमजायथा जनानां ूथियरमातिवाम ॥्Nar3.14.10-1 वनमयेिुष कदम े ूस े मतसवमपुािदशनै ।Nar3.14.10-2 किपलाक! वायमुिदरशे!् िरतं ं पिरपािह मां गदौघात ्॥Nar3.15.1-1 मितिरह गणुसा बकृेसाNar3.15.1-2 मतृकृपे भियोगु सिम ।्Nar3.15.1-3 महदनगुमला भिरवेाऽ सााNar3.15.1-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.2-1 ूकृितमहदहारा माऽा भतूािपNar3.15.2-2 दिप दशाी पूषः पिवशंः ।Nar3.15.2-3 इित िविदतिवभागो मुतऽेसौ ूकृांNar3.15.2-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.3-1 ूकृितगतगणुौघनैा ते पूषोऽयंNar3.15.3-2 यिद त ु सजित तां तणुां भजरेन ।्Nar3.15.3-3 मदनभुजनतालोचनःै सापयेात ्Nar3.15.3-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.4-1 िवमलमितपारैासनामै दंNar3.15.4-2 गुडसमिधढं िदभषूायधुाम ।्Nar3.15.4-3 िचतिुलततमालं शीलयतेानवुलंेNar3.15.4-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.5-1 मम गणुगणुलीलाकण नःै कीित नारै ्Nar3.15.5-2 मिय सरुसिरदोघूिचानवुिृः ।Nar3.15.5-3 भवित परमभिः सा िह मृोिव जऽेीNar3.15.5-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.6-1 अहह बलिहंसासिताथः कुडुंNar3.15.6-2 ूितिदनमनपुुीिजतो बाललाली ।Nar3.15.6-3 िवशित िह गहृसो यातनां मभःNar3.15.6-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.7-1 यवुितजठरिखो जातबोधोऽकाडे

18 ॥ नारायणीयं नारायणभकृतम ॥्

Nar3.15.7-2 ूसवगिलतबोधः पीडयो बाम ।्Nar3.15.7-3 पनुरिप बत मुवे तायकालेNar3.15.7-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.8-1 िपतसृरुगणयाजी धािम को यो गहृःNar3.15.8-2 स च िनपतित काले दिणाोपगामी ।Nar3.15.8-3 मिय िनिहतमकां कम तदूथाथNar3.15.8-4 किपलतनिुरित ं दवे ैगादीः ॥Nar3.15.9-1 इित सिुविदतवेां दवे! हे दवेितंNar3.15.9-2 कृतनिुतमनगुृ ं गतो योिगसःै ।Nar3.15.9-3 िवमलमितरथासौ भियोगने मुाNar3.15.9-4 मिप जनिहतीथ वत स े ूागदुीाम ॥्Nar3.15.10-1 परम! िकम ु बा दाोजभिंNar3.15.10-2 सकलभयिवनऽे सव कामोपनऽेीम ।्Nar3.15.10-3 वदिस ख ढं ं िधयूामयाेNar3.15.10-4 गुपवनपरुशे!् पुाध भिम ॥्Nar4.16.1-1 दशो िविरतनयोऽथ मनोनजूांNar4.16.1-2 ला ूसिूतिमह षोडश चाप काः ।Nar4.16.1-3 धम ऽयोदश ददौ िपऋष ुधां चNar4.16.1-4ाहां हिवभ ुिज सत िगिरशे दशं े ॥Nar4.16.2-1 मिूत िह धम गिृहणी सषुवु े भवंNar4.16.2-2 नारायणं नरसखं मिहतानभुावम ।्Nar4.16.2-3 यिन ूमिुदताः कृततयु घोषाःNar4.16.2-4 पुोराववषृनु ुनवुःु सरुौघाः ॥Nar4.16.3-1 दैं सहॐकवचं कवचःै परीतंNar4.16.3-2 साहॐवरतपमरािभलःै ।Nar4.16.3-3 पया यनीिम ततपमरौ भवौNar4.16.3-4 िशकैकटमम ुं हतां सलिलम ॥्Nar4.16.4-1 अाचरपुिदशिप मोधमNar4.16.4-2 ं ॅातमृादिरकाौममवाीः ।Nar4.16.4-3 शबोऽथ ते शमतपोबलिनहााNar4.16.4-4 िदानापिरवतृं ूिजघाय मारम ॥्Nar4.16.5-1 कामो वसमलयािनलबशुाली

॥ नारायणीयं नारायणभकृतम ॥् 19

Nar4.16.5-2 कााकटािविशखिैव कसिलासःै ।Nar4.16.5-3 िवुम ुरकमदुी च ांNar4.16.5-4 भीतायाथ जगदे मृहासभाजा ॥Nar4.16.6-1 भीालमजवससरुाना! वोNar4.16.6-2 मानसं िह जषुुिमित ॄवुाणः ।Nar4.16.6-3 ं िवयने पिरतः वुतामथषैांNar4.16.6-4 ूदशयः पिरचारककातराीः ॥Nar4.16.7-1 सोहनाय िमिलता मदनादेNar4.16.7-2 ािसकापिरमलःै िकल मोहमापःु ।Nar4.16.7-3 दां या च जगृपयवै सव -Nar4.16.7-4वा िसगव शमन पनुव श ताम ॥्Nar4.16.8-1 ोव श ं कथां च िनश शबःNar4.16.8-2 पया कुलोऽजािन भविहमावमशा त ।्Nar4.16.8-3 एवं ूशारमणीयतरोऽवतारस ्Nar4.16.8-4 ोऽिधको वरद! कृतनुमवे ॥Nar4.16.9-1 दु धातरुितलालनया रजोोNar4.16.9-2 नाातिय च कमशािरासीत ।्Nar4.16.9-3 यने ुु स भवनमुवे शवNar4.16.9-4 यो च वरैिपशनु ेसतुां मानीत ॥्Nar4.16.10-1 बुशेमिदतमखः स त ु कृशीषNar4.16.10-2 दवेूसािदतहरादथ लजीवः ।Nar4.16.10-3 िूरतबतवुरः पनुराप शािंNar4.16.10-4 स ं ूशािकर! पािह मरुशे!् ॥Nar4.17.1-1 उानपादनपृतमे ननुनNar4.17.1-2 जाया बभवू सुिचिन तरामभीा ।Nar4.17.1-3 अा सनुीितिरित भत ुनराता साNar4.17.1-4 ामवे िनमगितः शरणं गताभतू ॥्Nar4.17.2-1 अे िपतःु सुिचपऽुकमऽुमं तंNar4.17.2-2 ा ीवुः िकल सनुीितसतुोऽिधरोन ।्Nar4.17.2-3आिचिप े िकल िशशःु सतुरां सुाNar4.17.2-4 जा ख भविमखुरैसयूा ॥Nar4.17.3-1 ोिहत े िपतिर पँयित दारवँये

20 ॥ नारायणीयं नारायणभकृतम ॥्

Nar4.17.3-2 रं ििनहतः स गतो िनजााम ।्Nar4.17.3-3 सािप कमगितसरणाय प ुसंांNar4.17.3-4 ादमवे शरणं िशशवे शशसं ॥Nar4.17.4-1आकय सोऽिप भवदच िनितााNar4.17.4-2 मानी िनरे नगरािल पवष ः ।Nar4.17.4-3 सनारदिनविेदतममाग स ्Nar4.17.4-4 ामारराध तपसा मधकुाननाे ॥Nar4.17.5-1 तात े िवषणदये नगर गतनेNar4.17.5-2 ौीनारदने पिरसाितिचवृौ ।Nar4.17.5-3 बालदिप तमनाः बमविध तनेNar4.17.5-4 िने कठोरतपसा िकल प मासान ॥्Nar4.17.6-1 तावपोबलिनिसते िदगेNar4.17.6-2 दवेािथ तमदुयणािचतेाः ।Nar4.17.6-3 िूपिचिसिनलीनमतःे परुा-Nar4.17.6-4 दािवब भिूवथ िवभो! गडािधढः ॥Nar4.17.7-1 शनूमदभारतरितं तंNar4.17.7-2 ां िनमिमव परसायन े त े ।Nar4.17.7-3 तूुषमाणमवग कपोलदशे ेNar4.17.7-4 संृवानिस दरणे तथादरणे ॥Nar4.17.8-1 ताविबोधिवमलं ूणवुमणे-Nar4.17.8-2 माभाषथामवग तदीयभावम ।्Nar4.17.8-3 रां िचरं समनभुयू भज भयूःNar4.17.8-4 सवरं ीवु! पदं िविनविृहीनम ॥्Nar4.17.9-1 इचूिुष िय गते नपृननोऽसा-Nar4.17.9-2 वानितािखलजनो नगरीमपुतेः ।Nar4.17.9-3 रमे े िचरं भवदनमुहपणू कामस ्Nar4.17.9-4 तात े गत े च वनमातराभारः ॥Nar4.17.10-1 यणे दवे! िनहत े पनुमऽेिन ्Nar4.17.10-2 यःै स युिनरतो िवरतो मनूा ।Nar4.17.10-3 शाा ूसदयानदापतेात ्Nar4.17.10-4 िमवे सुढामवणृोहाा ॥Nar4.17.11-1 अे भवुषनीतिवमानयातो

॥ नारायणीयं नारायणभकृतम ॥् 21

Nar4.17.11-2 माऽा समं ीवुपदे मिुदतोऽयमाे ।Nar4.17.11-3 एवं भृजनपालनलोलधींNar4.17.11-4 वातालयािधप! िनि ममामयौघान ॥्Nar4.18.1-1 जात ीवुकुल एव तुकीत-Nar4.18.1-2 र जिन सतुः स वनेनामा ।Nar4.18.1-3 योषिथतमितः स राजवय -Nar4.18.1-4ादे िविहतमना वनं गतोऽभतू ॥्Nar4.18.2-1 पापोऽिप ििततलपालनाय वनेःNar4.18.2-2 पौराैपिनिहतः किठरवीय ः ।Nar4.18.2-3 सवो िनजबलमवे सशसंन ्Nar4.18.2-4 भचूबे तव यजनायं रौीत ॥्Nar4.18.3-1 सा े िहतकथनाय तापसौध ेNar4.18.3-2 मोऽो भवनपितन कनिेत ।Nar4.18.3-3 िावचनपरो मनुीरैःैNar4.18.3-4 शापाौ शलभदशामनािय वनेः ॥Nar4.18.4-1 ताशालजनभीकैम ुनी-ैNar4.18.4-2ाऽा िचरपिररिते तदे ।Nar4.18.4-3ाघे पिरमिथतादथोदडाद ्Nar4.18.4-4 दोद डे पिरमिथत े मािवरासीः ॥Nar4.18.5-1 िवातः पथृिुरित तापसोपिदःैNar4.18.5-2 सतूाःै पिरणतुभािवभिूरवीय ः ।Nar4.18.5-3 वनेाा कबिलतसदं धिरऽी-Nar4.18.5-4 माबाां िनजधनषुा समामकाष ॥Nar4.18.6-1 भयूां िनजकुलमुवयैुर ्Nar4.18.6-2 दवेाःै समिुचतचाभाजनसे ु ।Nar4.18.6-3 अादीिभलिषतािन यािन तािनNar4.18.6-4ं सरुिभतनमूहम ॥्Nar4.18.7-1आानं यहित सखैिय िऽधाम-Nar4.18.7-2 ारे शततमवािजमधेयाग े ।Nar4.18.7-3धा ः शतमख ए नीचवषेोNar4.18.7-4 ां तव तनयारािजतोऽभतू ॥्Nar4.18.8-1 दवेंे मुिरित वािजनं हरं

22 ॥ नारायणीयं नारायणभकृतम ॥्

Nar4.18.8-2 वौ तं मनुवरमडले जुषौ ।Nar4.18.8-3 ान े कमलभवे बतोः समाौNar4.18.8-4 साां मधिुरपमुैथाः यं म ॥्Nar4.18.9-1 ततं वरमपुल भिमकेांNar4.18.9-2 गाे िविहतपदः कदािप दवे! ।Nar4.18.9-3 सऽं मिुनिनवहं िहतािन शसं-Nar4.18.9-4 िैाः सनकमखुानुीरुात ॥्Nar4.18.10-1 िवान ं सनकमखुोिदतं दधानःNar4.18.10-2ाानं यमगमो वनासवेी ।Nar4.18.10-3 ताथृवुपरुीश! सरं मेNar4.18.10-4 रोगौघं ूशमय वातगहेवािसन!् ॥Nar4.19.1-1 पथृो ु ना पथृधुम कम ठः ूाचीनबिहय ुवतौ शतिुतौ ।Nar4.19.1-2 ूचतेसो नाम सचुतेसः सतुानजीजनणारािनव ॥Nar4.19.2-1 िपतःु िससृािनरत शासनावपािनरता दशािप त े ।Nar4.19.2-2 पयोिनिधं पिममे तटे सरोवरं सशमु नोहरम ॥्Nar4.19.3-1 तदा भवीथ िमदं समागतो भवो भववेकदशनातः ।Nar4.19.3-2 ूकाशमासा परुः ूचतेसामपुािदशतमव वम ॥्Nar4.19.4-1वं जपममी जलारे भवमासिेवषतायतुं समाः ।Nar4.19.4-2 भवखुाादरसादमीियाभवू कलो ीवुव शीयता ॥Nar4.19.5-1 तपोिभरषेामितमाऽविध िभः स यिहंसािनरतोऽिप पािवतः ।Nar4.19.5-2 िपतािप तषेागहृयातनारदूदिश ताा भवदातां ययौ ॥Nar4.19.6-1 कृपाबलेनवै ततः् ूचतेसां ूकाशमागाः पतगेवाहनः ।Nar4.19.6-2 िवरािजचबािदवरायधुाशंिुभभ ुजािभरािभदितिुतः ॥Nar4.19.7-1 ूचतेसां तावदयाचतामिप मवे कायभराारानदाः ।Nar4.19.7-2 भवििचािप िशवायदिेहनां भवसौ िनिुत कामदा ॥Nar4.19.8-1अवा काां तनयां महीहां तया रमं दशलवरीम ।्Nar4.19.8-2 सतुोऽु दो नन ु तणा मां ूयाथिेत गदो मदुवैतान ॥्Nar4.19.9-1 तत ते भतूलरोिधनूधा दहो िुिहणने वािरताः ।Nar4.19.9-2 िुमै दां तनयामवा तां कालं सिुखनोऽिभरिेमरे ॥

॥ नारायणीयं नारायणभकृतम ॥् 23

Nar4.19.10-1 अवा दं च सतुं कृताराः ूचतेसो नारदलया िधया।Nar4.19.10-2अवापरुानपदं तथािवधुमीश! वातालयनाथ! पािह माम ्॥Nar5.20.1-1 िूयोत िूयपऽुभतूादाीीराजािदतो िह नािभः ।Nar5.20.1-2 ां वािनदिममे तववै तु ै कृतयकमा ॥Nar5.20.2-1 अिभतुऽ मनुीरैं राा तुं सतुममानः ।Nar5.20.2-2यं जिनऽेहिमित ॄवुाणिरोदधा बिहिष िवमतू! ॥Nar5.20.3-1 नािभिूयायामथ मेदेां मशंतोऽभूषभािभधानः ।Nar5.20.3-2 अलोकसामागणुूभावूभािवताशषेजनूमोदः ॥Nar5.20.4-1 िय िऽलोकीभिृत राभारं िनधाय नािभः सह मेदेा ।Nar5.20.4-2 तपोवनं ूा भविषवेी गतः िकलानपदं पदं त े ॥Nar5.20.5-1 इष कृतादमषा वष नािजनाभवष ।Nar5.20.5-2 यदा तदा ं िनजयोगशा वष मनेदधाः सवुष म ॥्Nar5.20.6-1 िजतेदां कमन जयीमथोहारताशयोऽिप ।Nar5.20.6-2 अजीजनऽ शतं तनजूाषेां ितीषो भरतोऽमजा ॥Nar5.20.7-1 नवाभवोिगवरा नवाे पालयारतवष खडान ।्Nar5.20.7-2 सकैा शीितव शषेपऽुापोबलाूसरुभयूमीयःु ॥Nar5.20.8-1 उा सतुेोऽथ मनुीमे िवरिभितमिुमाग म ।्Nar5.20.8-2यं गतः पारमहंविृमधा जडोिपशाचचया म ॥्Nar5.20.9-1 पराभतूोऽिप परोपदशें कुव वविनरमानः ।Nar5.20.9-2 िवकारहीनो िवचचार कृां महीमहीनारसािभलीनः ॥Nar5.20.10-1 शयोुतं गोमगृकाकचया िचरं चरा परं पम ।्Nar5.20.10-2 दवाताः कुटकाचले ं तापामापाकु वातनाथ! ॥Nar5.21.1-1 मोवओ भवु इलावतृनािॆ वषNar5.21.1-2 गौरीूधानविनताजनमाऽभािज ।Nar5.21.1-3 शवण मनिुतिभः समुपुामानंNar5.21.1-4 सष णाकमधीर! सौये ाम ॥्Nar5.21.2-1 भिानामक इलावतृपवू वषNar5.21.2-2 भिौवोिभिषिभः पिरणयूमानम ।्Nar5.21.2-3 कागढूिनगमोरणूवीणं

24 ॥ नारायणीयं नारायणभकृतम ॥्

Nar5.21.2-4ायािम दवे! हयशीष तन ुं भवम ॥्Nar5.21.3-1ायािम दिणगते हिरवष वषNar5.21.3-2 ूाादमुपुषःै पिरषेमाणम ।्Nar5.21.3-3 उुशाधवलाकृितमकेशु-Nar5.21.3-4 ानूदं नरहिरं भगवन!् भवम ॥्Nar5.21.4-1 वष ूतीिच लिलतािन केतमुालेNar5.21.4-2 लीलािवशषेलिलतितशोभनाम ।्Nar5.21.4-3 ला ूजापितसतुै िनषेमाणंNar5.21.4-4 ताः िूयाय धतृकामतन ुं भज े ाम ॥्Nar5.21.5-1 रऽेदुीिच ख रकनािॆ वषNar5.21.5-2 तष नाथमनवुस पय माणम ।्Nar5.21.5-3 भैकवलममरु भांNar5.21.5-4 माकृितं भवुननाथ! भजे भवम ॥्Nar5.21.6-1 वष िहरमयसमायमौराह-Nar5.21.6-2 मासीनमििधिृतकमठकामठाम ।्Nar5.21.6-3 ससंवेत े िपतगृणूवरोऽय मायंNar5.21.6-4 तं ां भजािम भगवन!् परिचयान!् ॥Nar5.21.7-1 िकोरषे ु कुष ु िूयया धरयाNar5.21.7-2 ससंिेवतो मिहतमनिुतूभदेःै ।Nar5.21.7-3 दंामघृघनपृगिरवा Nar5.21.7-4 ं पािह िवनतुयवराहमतू! ॥Nar5.21.8-1 याां िदशं भजित िकुषावषNar5.21.8-2 ससंिेवतो हनमुता ढभिभाजा ।Nar5.21.8-3 सीतािभरामपरमातुपशालीNar5.21.8-4 रामाकः पिरलसिरपािह िवो! ॥Nar5.21.9-1 ौीनारदने सह भारतखडमुसै ्Nar5.21.9-2 ं सायोगनिुतिभः समपुामानः ।Nar5.21.9-3आककालिमह साधजुनािभरीNar5.21.9-4 नारायणो नरसखः पिरपािह भमून!् ॥Nar5.21.10-1 ाऽेकपमिय शाल इपंNar5.21.10-2 ीय े भजि कुशनामिन विपम ।्Nar5.21.10-3 बौऽेुपमथ वायमुयं च शाके

॥ नारायणीयं नारायणभकृतम ॥् 25

Nar5.21.10-4 ां ॄपमिय पुरनािॆ लोकाः ॥Nar5.21.11-1 सवी ुवीिदिभडुूकरमै हैNar5.21.11-2 पुािदकेवयवेिभकमानःै ।Nar5.21.11-3 ं िशशंमुारवपषुा महतामपुाःNar5.21.11-4 सास ु ि नरकं मम िसशुायनै!् ॥Nar5.21.12-1 पातालमलूभिुव शषेतन ुं भवंNar5.21.12-2 लोलकैकुडलिवरािजसहॐशीष म ।्Nar5.21.12-3 नीलारं धतृहलं भजुगानािभर-्Nar5.21.12-4 जुं भज े हर गदाुगहेनाथ! ॥Nar6.22.1-1 अजािमलो नाम महीसरुः परुा चरिभो! धमपथाहृाौमी।Nar6.22.1-2 गरुोिग रा काननमे वाघुृशीलां कुलटां मदाकुलाम ॥्Nar6.22.2-1तः ूशाोऽिप तदाताशयःधममुजृ तया समारमन ्।Nar6.22.2-2 अधमकारी दशमी भवनुद धौ भवामयतु े सतु े रितम ॥्Nar6.22.3-1 स मृकुाले यमराजिकरायराीनिभलयिया ।Nar6.22.3-2 परुा मनािृतवासनाबलाहुाव नारायणनामकं सतुम ॥्Nar6.22.4-1 राशयािप तदािनग तदीयनामारमाऽवभैवात ।्Nar6.22.4-2 परुोऽिभपतेभु वदीयपाष दातभु ुजाः पीतपटा मनोहराः ॥Nar6.22.5-1 अमुं च साँय िवकष तो भटािमुतेाधबु लादमी ।Nar6.22.5-2 िनवािरताे च भवनैदा तदीयपापं िनिखलं वदेयन ॥्Nar6.22.6-1 भवु पापािन कथं त ु िनृत े कृतऽेिप भो दडनमिपिडताः! ।Nar6.22.6-2 न िनृितः िक िविदता भवाशािमित ूभो! ुषाबभािषरे ॥Nar6.22.7-1 ौिुतिृतां िविहता ोतादयः पनुि पापं न नि वास-नाम ।्Nar6.22.7-2अनसवेा त ु िनकृित यीिमित ूभो!ुषा बभािषरे ॥Nar6.22.8-1अनने भो! जसहॐकोिटिभः कृतषे ुपापेिप िनृितः कृता।Nar6.22.8-2 तदमहीाम भयाकुलो हरिेरित ूभो! ुषा बभािषरे ॥

26 ॥ नारायणीयं नारायणभकृतम ॥्

Nar6.22.9-1 नणृामबुािप मकुुकीत न ं दहघौघािहमा ताशः ।Nar6.22.9-2 यथािरधेािंस यथौषधें गदािनित ूभो! ुषा बभािषरे ॥Nar6.22.10-1 इतीिरतयैा भटैरपासतृ े भवटानां च गणे ितरोिहत े ।Nar6.22.10-2 भविृतं कन कालमाचरवदं ूािप भवटैरसौ ॥Nar6.22.11-1िकरावदेनशितो यमदिभेष ु न गतािमित ।Nar6.22.11-2 कीयभृानिशिशकैः स दवे! वातालनाथ! पािहमाम ॥्Nar6.23.1-1 ूचतेु भगवपरोऽिप दस-्Nar6.23.1-2 वेनं िधत सग िवविृकामः ।Nar6.23.1-3आिवब भिूवथ तदा लसदबास-्Nar6.23.1-4 तै वरं दिदथ तां च वधमूिसीम ॥्Nar6.23.2-1 ताजायतुमीश! पनुः सहॐंNar6.23.2-2 ौीनारद वचसा तव माग मापःु ।Nar6.23.2-3 नकैऽवासमषृय े ममुचु े स शापंNar6.23.2-4 भोमिृषरनुहमवे मने े ॥Nar6.23.3-1 षा ततो िहतिृभः सजृतः कुलौघान ्Nar6.23.3-2 दौिहऽसनूरुथ त स िवपः ।Nar6.23.3-3 ोऽविम तमजापयिदमाजौNar6.23.3-4 दवे! दीयमिहमा ख सवजऽैः ॥Nar6.23.4-1 ूारूसनेिवषये िकल िचऽकेतःुNar6.23.4-2 पऽुामही नपृितरिरसः ूभावात ।्Nar6.23.4-3 लकैपऽुमथ तऽ हते सपी-Nar6.23.4-4 सरैमुदवशव माययासौ ॥Nar6.23.5-1 तं नारदु सममिरसा दयाःNar6.23.5-2 सा तावपदँय सतु जीवम ।्Nar6.23.5-3 काि पऽु इित त िगरा िवमोहंNar6.23.5-4का दच निवधौ नपृितं यु ॥Nar6.23.6-1ोऽं च ममिप नारदतोऽथ लाNar6.23.6-2 तोषाय शषेवपषुो नन ु त े तपन ।्Nar6.23.6-3 िवाधरािधपिततां स िह सराऽ ेNar6.23.6-4 लाकुुटः्अमितरभजवम ॥्Nar6.23.7-1 तै मणृालधवलेन सहॐशीा

॥ नारायणीयं नारायणभकृतम ॥् 27

Nar6.23.7-2 पणे बनिुतिसगणावतृणे ।Nar6.23.7-3 ूाभ विचरतो निुतिभः ूसोNar6.23.7-4 दातमनगुृ ितरोदधाथ ॥Nar6.23.8-1 मौिलरथ सोऽिप च ललंNar6.23.8-2 वषा िण हष ुलमना भवुनषे ु कामम ।्Nar6.23.8-3 सापयणुगणं तव सुरीिभःNar6.23.8-4 सितरकेरिहतो लिलतं चचार ॥Nar6.23.9-1 असिवलयाय भवणुोNar6.23.9-2 ननू ं स िगिरमा महमाजे ।Nar6.23.9-3 िनँशमकृतवभमजािरंNar6.23.9-4 तं शरं पिरहसमुयािभशपे े ॥Nar6.23.10-1 िनमयमयािचतशापमोोNar6.23.10-2 वऽृासरुमपुग सरुेयोधी ।Nar6.23.10-3 भातकथनःै समरे िविचऽंNar6.23.10-4 शऽोरिप ॅममपा गतः पदं त े ॥Nar6.23.11-1 वेनने िदितिरवधोतािपNar6.23.11-2 तातुेसुदो मतोऽिभलेभ े ।Nar6.23.11-3 ाशयऽेिप शभुदवै भविषवेाNar6.23.11-4 ताशमव मां पवनालयशे! ॥Nar7.24.1-1 िहरया े पोिऽूवरवपषुा दवे! भवताNar7.24.1-2 हते शोलबोधलिपतघिृतरते सहजः ।Nar7.24.1-3 िहरयूारः किशपरुमराराितसदिसNar7.24.1-4 ूितामातने े तव िकल वधाथ मरुिरपो! ॥Nar7.24.2-1 िवधातारं घोरं स ख तपिसा निचरतःNar7.24.2-2 परुः सााुव रुनरमगृारैिनधनम ।्Nar7.24.2-3 वरं ला ो जगिदह भवायकिमदंNar7.24.2-4 पिरुिादहरत िदवं ामगणयन ॥्Nar7.24.3-1 िनह ुं ां भयूव पदमवा च िरपोर-्Nar7.24.3-2 बिहरेदिधथ दये सूवपषुा ।Nar7.24.3-3 नदुैऽािखलभवुनाे च मगृयन ्Nar7.24.3-4 िभया यातं मा स ख िजतकाशी िनववतृ े ॥Nar7.24.4-1 ततोऽ ूादः समजिन सतुो गभ वसतौ

28 ॥ नारायणीयं नारायणभकृतम ॥्

Nar7.24.4-2 मनुवेणापाणरेिधगतभबिमिहमा ।Nar7.24.4-3 स व ै जाा दैः िशशरुिप समे िय रितंNar7.24.4-4 गतानां वरद! परमोदाहरणताम ॥्Nar7.24.5-1 सरुारीणां हां तव चरणदां िनजसतु ेNar7.24.5-2 स ा िदाा गुिभरिशिशिरमममु ।्Nar7.24.5-3 गुूों चासािवदिमदमभिाय ढिम-Nar7.24.5-4पाकुव व तव चरणभवै ववधृ े ॥Nar7.24.6-1 अधीतषे ु ौें िकिमित पिरपृऽेथ तनयेNar7.24.6-2 भविं वया मिभगदित पया कुलधिृतः ।Nar7.24.6-3 गुो रोिषा सहजमितरोिभिवदन ्Nar7.24.6-4 विधपायानिततुभवादशरणे ॥Nar7.24.7-1 स शलूरैािवः सबु मिथतो िदगजगणरै-्Nar7.24.7-2 महासपद ोऽनशनगराहारिवधतुः ।Nar7.24.7-3 िगिराविोऽहह परमािय िवभो!Nar7.24.7-4 िय ाािमिप न िनपीडामभजत ॥Nar7.24.8-1 ततः शािवः स पनुरितोऽ जनकोNar7.24.8-2 गुा तहे िकल वणपाशैमणत ।्Nar7.24.8-3 गरुोासािे स पनुरनगुाैतनयान ्Nar7.24.8-4 भवें परमिप िवानमिशषत ॥्Nar7.24.9-1 िपता वालूकरमिखलं िुतपरंNar7.24.9-2 षाः ूाहनै ं कुलहतक! के बलिमित ।Nar7.24.9-3 बलं मे वकुैठव च जगतां चािप स बलंNar7.24.9-4 स एव ऽलैों सकलिमित धीरोऽयमगदीत ॥्Nar7.24.10-1 अर!े ासौ ासौ सकलजगदाा हिरिरितNar7.24.10-2 ूिभे ं चिलतकरवालो िदितसतुः ।Nar7.24.10-3 अतः पािो! न िह विदतमुीशोऽि सहसाNar7.24.10-4 कृपान!् िवान!् पवनपरुवािसन!् मडृय माम ॥्Nar7.25.1-1े घयतो िहरयकिशपोः कण समाचणू य-Nar7.25.1-2 ाधणू गददकुडकुहरो घोरवाभिूवः ।Nar7.25.1-3 ौुा यं िकल दैराजदये पवू कदाौतुंNar7.25.1-4 कः कन सपाचिलतोऽोजभिूव पात ॥्Nar7.25.2-1 दै े िद ु िवसृचिुष महासरंािणी तः

॥ नारायणीयं नारायणभकृतम ॥् 29

Nar7.25.2-2 सतूं न मगृाकं न मनजुाकारं वपु े िवभो! ।Nar7.25.2-3 िकं िकं भीषणमतेदतुिमित ुािचऽेसरुेNar7.25.2-4 िवुज वलोमरोमिवकसा समाजृथाः ॥Nar7.25.3-1 तणसवण घणू दितां सटाकेसर-Nar7.25.3-2 ूोूिनकुितारमहो जीयावदें वपःु ।Nar7.25.3-3ाामहादरीसखमखुं खोमवहा-Nar7.25.3-4 िजािनग मँयमानसमुहादंायगुोामरम ॥्Nar7.25.4-1 उप िलभभीषणुहन ुं वीयर-Nar7.25.4-2 मीवं पीवरदोँशतोतनखबूराशंुरोणम ।्Nar7.25.4-3ोमोिघनाघनोपमघनूानिनधा िवत-Nar7.25.4-4धा ूकरं नमािम भवतारिसहंं वपःु ॥Nar7.25.5-1 ननूः वुरुयं िनहमिुमित ॅादाभीषणंNar7.25.5-2 दैंे समपुािवमधथृा दोा पथृुाममु ।्Nar7.25.5-3 वीरो िनग िलतोऽथ खफलके गृििचऽौमान ्Nar7.25.5-4ावृवनुरापपात भवुनमासोतं ामहो ॥Nar7.25.6-1 ॅां िदितहाधमं पनुरिप ूोृ दोा जवाद ्Nar7.25.6-2 ारऽेथोयगु े िनपा नखराुाय वोभिुव ।Nar7.25.6-3 िनिभ िधगभ िनभ रगलिा ु बोवंNar7.25.6-4 पायं पायमदुरैयो बजगहंािरिसहंारवान ॥्Nar7.25.7-1ा तं हतमाश ु रलहरीिसोमिणNar7.25.7-2 ूु समदैपटल चाखामान ेिय ।Nar7.25.7-3 ॅाूिम िवकितािुधकुलं ालोलशलैोरंNar7.25.7-4 ूोप चरं चराचरमहो ःामवां दधौ ॥Nar7.25.8-1 तावासंवपाकरालवपषु ं घोरामालाधरंNar7.25.8-2 ां मसेभिमरोषमिुषतं वा रगवुा रवम ।्Nar7.25.8-3 अते ुं न शशक कोऽिप भवुन े रे िता भीरवःNar7.25.8-4 सव शव िविरवासवमखुाः ूकेमोषत ॥Nar7.25.9-1 भयूोऽतरोषधाि भवित ॄाया बालकेNar7.25.9-2 ूादे पदयोन मपभये कायभाराकुलः ।Nar7.25.9-3 शां करम मिू समधाः ोऽरैथोायत-Nar7.25.9-4ाकामिधयोऽिप तिेनथ वरं लोकाय चानमुहम ॥्

30 ॥ नारायणीयं नारायणभकृतम ॥्

Nar7.25.10-1 एवं नािटतरौिचिेत! िवभो! ौीतापनीयािभध-Nar7.25.10-2 ौुुटगीतसवमिहमशुाकृत!े ।Nar7.25.10-3 ताििखलोरं पनुरहो कां परो लयते ्Nar7.25.10-4 ूादिूय! हे मरुपत!े सवा मयाािह माम ॥्Nar8.26.1-1 इूः पाखडािधराजाी चनािौ कदी-िचत ।्Nar8.26.1-2 वेायां मधीरालोके नवैागं ूामाितकामम ॥्Nar8.26.2-1 कुोूतः सतृबोधभारः ाा ं हिभयूं भजिेत ।Nar8.26.2-2 शाथनै ं ूगाोऽिप लेभ े हीं िृतिध-म ॥्Nar8.26.3-1 धाोधमे भािज िऽकूटे बोडलेै यथूपोऽयं वशािभः ।Nar8.26.3-2 सवा जनूवित शा ानां कुऽ नोष लाभः ॥Nar8.26.4-1नेेा िददहेशा सोऽयं खदेानूजानदािचत ।्Nar8.26.4-2 शलैूाे घम ताः सरां यथूःै साध णुोऽिभरमे े ॥Nar8.26.5-1 ाववेलािप शापाहीभतूले वत मानः ।Nar8.26.5-2 जमाहनै ं हिनं पाददशे े शाथ िह ौािदोऽिस कानाम ्॥Nar8.26.6-1 वेाया वभैवािुन रोधं युं तं वराणां सहॐम ।्Nar8.26.6-2 ूा े काले दकैािस ै नबाबां हिवीरं धाम ्॥Nar8.26.7-1आित ूानानभिः शुडोिःै समच न ।्Nar8.26.7-2 पवूा ं िनिव शषेािनं ोऽौें सोऽगादीरान!्॥Nar8.26.8-1 ौुा ोऽं िनग ुणं समं ॄशेानैा हिमूयात े ।Nar8.26.8-2 सवा ा ं भिूरकायवगेााा ढः ूिेतोऽभःू परुात ्॥Nar8.26.9-1 हीं तं हपने धृा चबेण ं नबवय दारीः ।Nar8.26.9-2 गवऽिुशाप े स ही ां ूा ददेीते॥Nar8.26.10-1 एतृं ां च मां च ूग े यो गायेोऽयं भयूस े ौयेस ेात ्।

॥ नारायणीयं नारायणभकृतम ॥् 31

Nar8.26.10-2 इुनै ं तने साध गतं िधं िवो! पािह वातालयशे!॥Nar8.27.1-1 वा साः सरुविनतािदमांशबाययमपुदाय तऽ भजूः।Nar8.27.1-2 नागेूितमिृदत ेशशाय शबं का ाििदतरदवेताशंजा-नाम ॥्Nar8.27.2-1 शापने ूिथतजरऽेथ िनज रेे दवेेसरुिजतषे ु िनभषे ु ।Nar8.27.2-2 शवा ाः कमलजमे सवदवेा िनवा णूभव! समं भवमापःु॥Nar8.27.3-1 ॄानै ुतमिहमा िचरं तदान ूाःषरद! परुः परणे धाा।Nar8.27.3-2 हे दवेा! िदितजकुलिैव धाय सिं पीयषू ं पिरमथतिेत पय शा-म ॥्Nar8.27.4-1 सानं कृतवित दानवःै सरुौध ेमानंनयित मदने मराििम ्।Nar8.27.4-2 ॅऽेिदरिमवोहगेे सं िविनिहतवायः प-योधौ ॥Nar8.27.5-1आधाय िुतमथ वासिुकं वरऽां पाथोधौ िविनिहतसवबीजजाले।Nar8.27.5-2 ूार ेमथनिवधौ सरुासरुैैा जां भजुगमखुऽेकरोः सरुा-रीन ॥्Nar8.27.6-1 ुािौ िुभतजलोदरे तदान धाौ गुतरभारतो िनमे।Nar8.27.6-2 दवेषे ुिथततमषे ुतियषैी ूाणषैीः कमठतन ुं कठोरपृाम ॥्Nar8.27.7-1 वळाितिरतरकप रणे िवो! िवारािरगतलयोजनने ।Nar8.27.7-2 अोधःे कुहरगतने वणा ं िनम ं िितधरनाथमिुनथे॥Nar8.27.8-1 उे झिटित तदा धराधरेे िनमथुढिमह सदने सव ।Nar8.27.8-2 आिवँय ितयगणऽेिप सप राज े ववैँयं पिरशमयवीवधृ-ान ॥्Nar8.27.9-1 उामॅमणजवोमिरीकैिरतरहपजं ाम ्।

32 ॥ नारायणीयं नारायणभकृतम ॥्

Nar8.27.9-2 अॅाे िविधिगिरशादयः ूमोदााा ननुवुुपापुव-षा ः ॥Nar8.27.10-1 दैौध ेभजुगमखुािनलेन त ेतनेवै िऽदशकुलेऽिप िकिदात।Nar8.27.10-2 कायाव िकल दवे! वािरवाहाः ूावष मरगणा दै-सान ॥्Nar8.28.1-1 गरलं तरलानलं परुालधेिजगाल कालकूटम ।्Nar8.28.1-2 अमरिुतवादमोदिनो िनिरशिपपौ भवियाथ म ॥्Nar8.28.2-1 िवमथु सरुासरुषे ु जाता सरुिभामिृषष ुधािधामन!् ।Nar8.28.2-2 हयरमभदूथभेरं तूारसः सरुषे ु तािन ॥Nar8.28.3-1 जगदीश! भवरा तदान कमनीया कमला बभवू दवेी ।Nar8.28.3-2अमलामवलो यां िवलोकः सकलोऽिप हृयाभवू लोकः॥Nar8.28.4-1 िय दे तदवै दे ै िऽदशेो मिणपीिठकां तारीत ।्Nar8.28.4-2 सकलोपतािभषचेनीयैषयां ौिुतगीिभ रिषन ॥्Nar8.28.5-1 अिभषकेजलानपुाितमुधदपारैवभिूषतावीम ।्Nar8.28.5-2 मिणकुडलपीतचलेहारूमखुैाममरादयोऽभषून ॥्Nar8.28.6-1 वरणॐजमाभृनादां दधती सा कुचकुमयाना ।Nar8.28.6-2 पदिशितमुरुा ां किलतोीलिवलासमाससाद ॥Nar8.28.7-1 िगिरशिुिहणािदसव दवेाणुभाजोऽिवमुदोषलेशान ।्Nar8.28.7-2 अवमृँ य सदवै सव रे िनिहता नयािप िदमाला ॥Nar8.28.8-1 उरसा तरसा ममािनथनैां भवुनानां जननीमनभावाम ।्Nar8.28.8-2 रोिवलसदीणौीपिरवृा पिरपुमास िवम ॥्Nar8.28.9-1 अितमोहनिवॅमा तदान मदयी ख वाणी िनरागात ।्Nar8.28.9-2 तमसः पदवीमदामनेामितसाननया महासरुेः ॥Nar8.28.10-1 तणादुसुरदा ं नन ुधिरितोऽरुाशःे ।Nar8.28.10-2 अमतृं कलशे वहराामिखलाित हर मातालयशे! ॥Nar8.29.1-1 उतव करादमतृं हरुNar8.29.1-2 दैषे ु तानशरणानननुीय दवेान ।्Nar8.29.1-3 सधिरोदिधथ दवे! भवभावाद ्Nar8.29.1-4 उयूकलहा िदितजा बभवूःु ॥

॥ नारायणीयं नारायणभकृतम ॥् 33

Nar8.29.2-1 ँयामां चािप वयसािप तन ुं तदानNar8.29.2-2 ूाोऽिस तुकुचमडलभरुां म ।्Nar8.29.2-3 पीयषुकुकलहं पिरमु सवNar8.29.2-4 तृाकुलाः ूितययुरोजकुे ॥Nar8.29.3-1 का ं मगृाि! िवभज सधुािममािम-Nar8.29.3-2ाढरागिववशानिभयाचतोऽमनू ।्Nar8.29.3-3 िवते मिय कथं कुलटाि दैा!Nar8.29.3-4 इालपिप सिुविसतानतानीः ॥Nar8.29.4-1 मोदाधुाकलशमषे ु ददु सा ंNar8.29.4-2 िेतं मम सहिमित ॄवुाणा ।Nar8.29.4-3 पिूभदेिविनविेशतदवेदैाNar8.29.4-4 लीलािवलासगितिभः समदाः सधुां ताम ॥्Nar8.29.5-1 अाियं ूणियनीसुरुषे ु तषे ुNar8.29.5-2 जोषं ितेथ समा सधुां सरुषे ु ।Nar8.29.5-3 ं भलोकवशगो िमजपमेNar8.29.5-4भा नमुध पिरपीतसधुं लावीः ॥Nar8.29.6-1 ं सधुाहरणयोयफलं परषे ुNar8.29.6-2 दा गते िय सरुःै ख ते गृन ।्Nar8.29.6-3 घोरऽेथ मछूित रणे बिलदैमाया-Nar8.29.6-4ामोिहत े सरुगणे िमहािवरासीः ॥Nar8.29.7-1 ं कालनिेममथ मािलसखुाघNar8.29.7-2 शबो जघान बिलजवलापाकान ।्Nar8.29.7-3 शुािरवध े नमचुौ च न ेNar8.29.7-4 फेनने नारदिगरा णो रणं तम ॥्Nar8.29.8-1 योषावपदु नजुमोहनमािहतं त ेNar8.29.8-2 ौुं िवलोकनकुतहूलवाहशेः ।Nar8.29.8-3 भतूःै समं िगिरजया च गतः पदं त ेNar8.29.8-4ुाॄवीदिभमतं मथो ितरोधाः ॥Nar8.29.9-1आरामसीमिन च ककघातलीला-Nar8.29.9-2 लोलायमाननयनां कमन मनोाम ।्Nar8.29.9-3 ामषे वी िवगलसनां मनोभ-ूNar8.29.9-4 वगेादनिरपरु! समािलिल ॥

34 ॥ नारायणीयं नारायणभकृतम ॥्

Nar8.29.10-1 भयूोऽिप िविुतवतीमपुधा दवेोNar8.29.10-2 वीय ू मोिवकसरमाथ बोधः ।Nar8.29.10-3 ािनतव महमवुाच दे ैNar8.29.10-4 ताशमव वातिनकेतनाथ! ॥Nar8.30.1-1 शबेण सयंित हतोऽिप बिलम हााNar8.30.1-2 शबेुण जीिवततनःु बतवुिध तोा ।Nar8.30.1-3 िवबािमायिनलीनसरुां िऽलोकNar8.30.1-4 चबे वशे स तव चबमखुादभीतः ॥Nar8.30.2-1 पऽुाित दश नवशादिदितिव षणाNar8.30.2-2 तं काँयपं िनजपितं शरणं ूपा ।Nar8.30.2-3 जूनं तिदतं िह पयोोतांNar8.30.2-4 सा ादशाहमचरिय भिपणूा ॥Nar8.30.3-1 तावधौ िय िनलीनमतरेमुाःNar8.30.3-2 ँयामतभु ुजवपःु यमािवरासीः ।Nar8.30.3-3 नॆां च तािमह भवनयो भवयेंNar8.30.3-4 गों मदीणिमित ूलपयासीः ॥Nar8.30.4-1 ं काँयप े तपिस सिदधदानNar8.30.4-2 ूाोऽिस गभ मिदतःे ूणतुो िवधाऽा ।Nar8.30.4-3 ूासतू च ूकटवैविदपंNar8.30.4-4 सा ादशीौवणपुयिदन े भवम ॥्Nar8.30.5-1 पुयाौमं तमिभवष ित पुवषर-्Nar8.30.5-2 हषा कुले सरुकुले कृततयू घोष े ।Nar8.30.5-3 बािलं जय जयिेत तनःु िपतृांNar8.30.5-4 ं तणे पटुतमं वटुपमाधाः ॥Nar8.30.6-1 तावजापितमखुैपनीय मौी-Nar8.30.6-2 दडािजनावलयािदिभरमानः ।Nar8.30.6-3 ददेीमानवपरुीश! कृतािकाय स ्Nar8.30.6-4 ं ूािथा बिलगहंृ ूकृतामधेम ॥्Nar8.30.7-1 गाऽणे भािवमिहमोिचतगौरवं ूाग ्Nar8.30.7-2ावृवतवे धरण चलययासीः ।Nar8.30.7-3 छऽं परोितरणाथ िमवादधानोNar8.30.7-4 दडं च दानवजनिेवं सिधातमु ॥्

॥ नारायणीयं नारायणभकृतम ॥् 35

Nar8.30.8-1 तां नम िदरतटे हयमधेशाला-Nar8.30.8-2 मासेिष िय चा तव नऽेःै ।Nar8.30.8-3 भाािमषे दहनो न ु सनुमारोNar8.30.8-4 योगी न ु कोऽयिमित शबुमखुःै शशे ॥Nar8.30.9-1आनीतमाश ु भगृिुभम हसािभभतूसै ्Nar8.30.9-2 ां रपमसरुः पलुकावतृाः ।Nar8.30.9-3 भा समे सकृुती पिरिष पादौNar8.30.9-4 तोयमधतृ मधू ित तीथ तीथ म ॥्Nar8.30.10-1 ूादवशंजतया बतिुभिजषे ुNar8.30.10-2 िवासतो न ु तिददं िदितजोऽिप लेभ े ।Nar8.30.10-3 ये पदा ु िगिरश िशरोिभलांNar8.30.10-4 स ं िवभो! गुपरुालय! पालयथेाः ॥Nar8.31.1-1 ूीा दैव तनमुहःूेणीवथािपNar8.31.1-2 ामारािजत! रचयिलं सगाद ।Nar8.31.1-3 मः िकं त े समिभलिषतं िवूसनूो! वद ंNar8.31.1-4 िवं भं भवनमवन वािप सव ूदाे ॥Nar8.31.2-1 तामीणां बिलिगरमपुाकय कायपणू-Nar8.31.2-2 अोकंे शमियतमुना दैवशंं ूशसंन ।्Nar8.31.2-3 भिूमं पादऽयपिरिमतां ूाथ यामािसथ ंNar8.31.2-4 सव दहेीित त ु िनगिदत े क हां न वा ात ॥्Nar8.31.3-1 िवशें मां िऽपदिमह िकं याचस े बािलशंNar8.31.3-2 सवा भिूमं वणृ ु िकममनुेालपां स न ।्Nar8.31.3-3 यापा िपदपिरपू मः पेवादान ्Nar8.31.3-4 बं चासावगमदतदहऽिप गाढोपशाै॥Nar8.31.4-1 पादऽा यिद न मिुदतो िवपनैा िप तु-ेNar8.31.4-2 िदेुऽिरद! भवते दातकुामऽेथ तोयम ।्Nar8.31.4-3 दैाचाय व ख परीािथ नः ूरेणांNar8.31.4-4 मा मा दयें हिररयिमित मवेाबभाष े ॥Nar8.31.5-1 याचवें यिद स भगवाणू कामोऽि सोऽहंNar8.31.5-2 दाावे िरिमित वदाशोऽिप दैः ।Nar8.31.5-3 िवावा िनजदियतया दपााय तुं

36 ॥ नारायणीयं नारायणभकृतम ॥्

Nar8.31.5-4 िचऽं िचऽं सकलमिप स ूाप योयपवू म ॥्Nar8.31.6-1 िनहंे िदितकुलपतौ शषेाप णं तद ्Nar8.31.6-2ातान े ममुचुुषयः सामराः पुवष म ।्Nar8.31.6-3 िदं पं तव च तिददं पँयतां िवभाजाम-्Nar8.31.6-4 उैरैवधृदवधीकृ िवाडभाडम ॥्Nar8.31.7-1 ादामं िनजपदगतं पुडरीकोवोऽसौNar8.31.7-2 कुडीतोयरैिसचदपनुालं िवलोकान ।्Nar8.31.7-3 हषषा बु खचेरैवऽेिन ्Nar8.31.7-4 भरे िनवुनमचरावािशाली ॥Nar8.31.8-1 तावैानमुितमतृ े भत ुरारतुाNar8.31.8-2 दवेोपतेभै वदनचुरःै सता भमापन ।्Nar8.31.8-3 कालाायं वसित परुतो यशाािजताः ःNar8.31.8-4 िकं वो युिैरित बिलिगरा तऽेथ पातालमापःु ॥Nar8.31.9-1 पाशबै ं पतगपितना दैमुरैवादी-Nar8.31.9-2ातयीकं िदश मम पदं िकं न िवेरोऽिस ।Nar8.31.9-3 पादं मिू ूणय भगविकं वदंNar8.31.9-4 ूादं यमपुगतो मानयवीाम ॥्Nar8.31.10-1 दपिै िविहतमिखलं दै! िसोऽिस पुयरै ्Nar8.31.10-2 लोकऽेु िऽिदविवजयी वासवं च पात ।्Nar8.31.10-3 मायुं भज च पनुिरगृा बिलं तंNar8.31.10-4 िवूःै सािनतमखवरः पािह वातालयशे! ॥Nar8.32.1-1 परुा हयमीवमहासरुणे षाराोदकाडके ।Nar8.32.1-2 िनिोखुॄमखुाृतषे ु वदेेिधः िकल मपम ॥्Nar8.32.2-1 सोत ििमलािधभत ुन दीजले तप यतदानीम ।्Nar8.32.2-2 करालौ स िलताकृितमँयथाः कन बालमीनः ॥Nar8.32.3-1 िं जले ां चिकतं िवलो िनऽेपुाऽण मिुनः गहेम ्।Nar8.32.3-2 रैहोिभः कलश च कूपं वाप सरानिशष े िवभो! म ्॥Nar8.32.4-1 योगूभावावदायवै नीततं मिुनना पयोिधम ।्Nar8.32.4-2 पृोऽमनुा किदमुने ं साहमािेत वदयासीः ॥Nar8.32.5-1 ूा े ेऽहिन वािरधारापिरतु े भिूमतले मनुीः ।

॥ नारायणीयं नारायणभकृतम ॥् 37

Nar8.32.5-2 सिष िभः साध मपारवािरयुणू मानः शरणं ययौ ाम ॥्Nar8.32.6-1 धरां दादशेकरीमवाां नौिपणीमादा त े ।Nar8.32.6-2 तकषे ुच तषे ु भयूमधुरेािवरभमू हीयान ॥्Nar8.32.7-1 झषाकृितं योजनलदीघा दधानमुैरतजेसं ाम ।्Nar8.32.7-2 िनरी तुा मनुया ुे तरिणं बबःु ॥Nar8.32.8-1आकृनौको मिुनमडलाय ूदशयिजगिभागान ।्Nar8.32.8-2 संयूमानो नवृरणे तने ङान ं परं चोपिदशचारीः ॥Nar8.32.9-1 कावधौ स मनुीरुोवा सोतभिूमपं तम ।्Nar8.32.9-2 ववैतां मनमुादधानः बोधायमीवमिभिुतोऽभःू ॥Nar8.32.10-1तुतवसं तं िनपा दैं िनगमाहृीा ।Nar8.32.10-2 िविरये ूीतदे ददानः ूभनागारपत!े ूपायाः ॥Nar9.33.1-1 ववैतामनपुऽुनभागजात-Nar9.33.1-2 नाभागनामकनरेसतुोऽरीषःु ।Nar9.33.1-3 साण वावतृमहीदियतोऽिप रमे ेNar9.33.1-4 िष ुिय च ममनाः सदवै ॥Nar9.33.2-1 ीतयसेकलमवे िवततोऽNar9.33.2-2 भवै दवे! निचरादभथृाः ूसादम ।्Nar9.33.2-3 यनेा याचनमतृऽेिभरणाथNar9.33.2-4 चबं भवािवततार सहॐधारम ॥्Nar9.33.3-1 स ादशीोतमथो दच नाथNar9.33.3-2 वष दधौ मधवुन े यमनुोपकठे ।Nar9.33.3-3 पा समं समुनसा महत िवतन ्Nar9.33.3-4 पजूां िजषे ु िवसजृशषुिकोिटम ॥्Nar9.33.4-1 तऽाथ पारणिदन े भवदच नाेNar9.33.4-2 वा ससा मिुनना भवनं ूपदे े ।Nar9.33.4-3 भोंु वतृ स नपृणे पराित शीलोNar9.33.4-4 मं जगाम यमनुां िनयमािधान ॥्Nar9.33.5-1 रााथ पारणमअुतसमािखदेाद ्Nar9.33.5-2 वारवै पारणमकािर भवरणे ।Nar9.33.5-3 ूाो मिुनदथ िदशा िवजानन ्Nar9.33.5-4 िुधोृतजटो िवततान कृाम ॥्

38 ॥ नारायणीयं नारायणभकृतम ॥्

Nar9.33.6-1 कृां च तामिसधरां भवुन ं दही-Nar9.33.6-2 ममऽेिभवी नपृितन पदाके ।Nar9.33.6-3 बाधमिभवी सदुशन ं त ेNar9.33.6-4 कृानलं शलभयिुनमधावीत ॥्Nar9.33.7-1 धावशषेभवुनषे ु िभया स पँयन ्Nar9.33.7-2 िवऽ चबमिप ते गतवाििरम ।्Nar9.33.7-3 कः कालचबमितलयतीपाःNar9.33.7-4 शव ययौ स च भवमवतवै ॥Nar9.33.8-1 भयूो भविलयमे मिुन ं नमंNar9.33.8-2 ूोच े भवानहमषृ!े नन ु भदासः ।Nar9.33.8-3 ानं तप िवनयाितमवे मांNar9.33.8-4 यारीषपदमवे भजिेत भमून!् ॥Nar9.33.9-1 तावमे मिुनना स गहृीतपादोNar9.33.9-2 राजापसृ भवदमसाव (नौषी?नावी) ते ।Nar9.33.9-3 चबे गते मिुनरदादिखलािशषोऽैNar9.33.9-4 िमागिस कृतऽेिप कृपां च शसंन ॥्Nar9.33.10-1 राजा ूती मिुनमकेसमामनाान ्Nar9.33.10-2 सो साध ु तमिृषं िवसजृसम ।्Nar9.33.10-3 भुा यं िय ततोऽिप ढं रतोऽभतू ्Nar9.33.10-4 सायुमाप च स मां पवनशे! पायाः ॥Nar9.34.1-1 गीवा णरैमानो दशमखुिनधनं कोसलेृँ येNar9.34.1-2 पऽुीयािमििमा दिष दशरथाभतृ े पायसाम ।्Nar9.34.1-3 तुा तरुीिप ितसषृ ु समं जातगभा स ु जातोNar9.34.1-4 रामं लणने यमथ भरतनेािप शऽुनाा ॥Nar9.34.2-1 कोदडी कौिशक बतवुरमिवत ुं लणनेानयुातोNar9.34.2-2 यातोऽभूातवाचा मिुनकिथतमनुशााखदेः ।Nar9.34.2-3 णां ऽाणाय बाणमै ुिनवचनबलााटकां पाटियाNar9.34.2-4 लाादजालं मिुनवनमगमो दवे! िसाौमाम ॥्Nar9.34.3-1 मारीचं िाविया मखिशरिस शररैरािंस िनन ्Nar9.34.3-2 कां कुव हां पिथ पदरजसा ूा वदैहेगहेम ।्Nar9.34.3-3 िभानाचडूं धनरुविनसतुािमिरामवे लाNar9.34.3-4 रायं ूाितथां िऽिभरिप च समं ॅातवृीरःै सदारःै ॥

॥ नारायणीयं नारायणभकृतम ॥् 39

Nar9.34.4-1आान े षाे भगृकुुलितलके सम तजेोNar9.34.4-2 यात े यातोऽयोां सखुिमह िनवसाया कामतू! ।Nar9.34.4-3 शऽुनेकैदाथो गतवित भरत े मातलुािधवासंNar9.34.4-4 ताताऽोऽिभषकेव िकल िवहतः केकयाधीशपुा ॥Nar9.34.5-1 तातोा यातकुामो वनमनजुवधसूयंतुापधारःNar9.34.5-2 पौराना माग गहुिनलयगतं जटाचीरधारी ।Nar9.34.5-3 नावा सीय गामिधपदिव पनुं भराजमारा-Nar9.34.5-4 ा ताहतेोरितसखुमवसिऽकूटे िगरीे ॥Nar9.34.6-1 ौुा पऽुाित िखं ख भरतमखुागयातं तातंNar9.34.6-2 तो दा ु तै िनदिधथ भरते पाकां मिेदन च ।Nar9.34.6-3 अिऽं नाथ गा वनमितिवपलुां दडकां चडकायंNar9.34.6-4 हा दैं िवराधं सगुितमकलया भोः! शारभीम ॥्Nar9.34.7-1 नागं समाशरिनकरसपऽाकृितं तापसेःNar9.34.7-2 ूौौषीः िूयषैी तदन ु च मिुनना वैवे िदचाप े ।Nar9.34.7-3 ॄाे चािप दे पिथ िपतसृुदं दी जटाय ुंNar9.34.7-4 मोदाोदातटाे पिररमिस परुा पवां वधूा ॥Nar9.34.8-1 ूाायाः शपू णा मदनचलधतृरेथ निैन हााNar9.34.8-2 तां सौिमऽौ िवसृ ूबलतमषा तने िनननासाम ।्Nar9.34.8-3 नैां िचं खरमिभपिततं षणं च िऽमधूNar9.34.8-4ािहंसीराशरानयतुसमिधकांणादतोा ॥Nar9.34.9-1 सोदया ू ोवाता िववशदशमखुािदमारीचमाया-Nar9.34.9-2 सारं सारसाा िृहतमनगुतः ूावधीबा णघातम ।्Nar9.34.9-3 तायाबिनया िपतभवदनजुां रावणामहाषत ्Nar9.34.9-4 तनेातऽिप मः िकमिप मदुमधाधोपायायलाभात ॥्Nar9.34.10-1 भयू िविचत दशमखुधूं मधने-ेNar9.34.10-2ुा यात े जटायौ िदवमथ सुदः ूातनोः ूतेकाय म ।्Nar9.34.10-3 गृान ं तं कबं जघिनथ शबर ूे पातटे ंNar9.34.10-4 साो वातसनू ुं भशृमिुदतमनाः पािह वातालयशे! ॥Nar9.35.1-1 नीतः समुीवमऽै तदन ु भःे कायमुःैNar9.35.1-2 िाुने भयूो लिवथ यगुपिऽणा स सालान ।्Nar9.35.1-3 हा समुीवघातोतमतलुबलं वािलनं ाजवृाNar9.35.1-4 वषा वलेामनषैीिव रहतरलतैं मताौमाे ॥

40 ॥ नारायणीयं नारायणभकृतम ॥्

Nar9.35.2-1 समुीवणेानजुोा सभयमिभयता िूहतां वािहन ता-Nar9.35.2-2 मृाणां वी िद ु िुतमथ दियतामाग णायावनॆाम ।्Nar9.35.2-3 सशें चालुीयं पवनसतुकरे ूािदशो मोदशालीNar9.35.2-4 माग माग ममाग किपिभरिप तदी िया सूयासः ॥Nar9.35.3-1 ाता कण नोजवसाितसाितवा-Nar9.35.3-2 ूोीणा णिधरन गिर जनकजां वी दालुीयम ।्Nar9.35.3-3 ूुोानमपणचणरणः सोढबो दशांNar9.35.3-4 ा ुा च लां झिटित स हनमुाौिलरं ददौ त े ॥Nar9.35.4-1 ं समुीवादािदूबलकिपचमचूबिवबाभिूम-Nar9.35.4-2 चबोऽिभब पारजेिध िनिशचरेानजुाौीयमाणः ।Nar9.35.4-3 तोां शऽवुाता रहिस िनशमयाथ नापारोष-Nar9.35.4-4 ूाायेातजेमदिधिगरा लवामाग म ॥्Nar9.35.5-1 कीशरैाशारोपातिगिरिनकरःै सतेमुाधा यातोNar9.35.5-2 यातूाम दंानखिशखिरिशलासालशःै सैःै ।Nar9.35.5-3ाकुव नजुं समरभिुव परं िवबमं शबजऽेाNar9.35.5-4 वगेाागाबः पतगपितगातमैिचतोऽभःू ॥Nar9.35.6-1 सौिमिऽऽ शिूितगलदसवुा तजानीतशलै-Nar9.35.6-2 याणाणानपुतेो कृणतु कुसिृतािघनं मघेनादम ।्Nar9.35.6-3 मायाोभषे ु वभैीषणवचनतनः कुकणNar9.35.6-4 सां कितोवतलमिखलचमभूिणं िणोम ॥्Nar9.35.7-1 गृजािरसिेषतरथकवचौ रावणनेािभयुन ्Nar9.35.7-2 ॄाणेा िभलतितमबलामिशुां ूगृन ।्Nar9.35.7-3 दवे! ौणेीवरोीिवतसमरमतृरैतैसरै-्Nar9.35.7-4 लाभऽा च साकं िनजनगरमगाः सिूयः पुकेण ॥Nar9.35.8-1 ूीतो िदािभषकैेरयतुसमिधकाराय रंसीर-्Nar9.35.8-2 मिैथां पापवाचा िशव िशव िकल तां गिभ णीमहासीः ।Nar9.35.8-3 शऽुनेाद िया लवणिनिशचरं ूाद यः शिूपाशंNar9.35.8-4 तावाीिकगहेे कृतवसितपासतू सीत सतुौ त े ॥Nar9.35.9-1 वाीकेतुोािपतमधरुकृतरेाया यवाटेNar9.35.9-2 सीतां ासकुामे िितमिवशदसौ ं च कालािथ तोऽभःू ।Nar9.35.9-3 हतेोः सौिमिऽघाती यमथ सरयमूिनँशषेभृःैNar9.35.9-4 साकं नाकं ूयातो िनजपदमगमो दवे! वकुैठमाम ॥्

॥ नारायणीयं नारायणभकृतम ॥् 41

Nar9.35.10-1 सोऽयं मा वतारव ख िनयतं म िशाथ मवेंNar9.35.10-2 िवषेाित िन रागजनमिप भवेामधमा ितसा ।Nar9.35.10-3 नो चेाानभुतूःे न ु तव मनसो िविबया चबपाण!ेNar9.35.10-4 स ं सकैमतू! पवनपरुपत!े ाधनु ुािधतापान ॥्Nar9.36.1-1 अऽःे पऽुतया परुा मनसयूायां िह दािभधोNar9.36.1-2 जातः िशािनषतितमनाः राया ।Nar9.36.1-3 ो भतमने हहेयमहीपालेन तै वरा-Nar9.36.1-4 नैय मखुादाय दिदथ नेवै चाे वधम ॥्Nar9.36.2-1 सं कत ुमथाज ुन च वरं तिमाऽानतंNar9.36.2-2 ॄिेष तदािखलं नपृकुलं ह ुं च भमूभे रम ।्Nar9.36.2-3 सातो जमदितो भगृकुुले ं रणेकुायां हर!ेNar9.36.2-4 रामो नाम तदाजेवरजः िपऽोरधाः सदम ॥्Nar9.36.3-1 लाायगणतदु शवया गवराज े मना-Nar9.36.3-2 गासतां िकल मातरं ूित िपतःु बोधाकुलाया ।Nar9.36.3-3 तातााितगसोदरःै समिममां िछाथ शााितसु-्Nar9.36.3-4 तषेां जीवनयोगमािपथ वरं माता च तऽेदारम ॥्Nar9.36.4-1 िपऽा मातमृदु े वातिवयनेोिन जादाौमात ्Nar9.36.4-2 ूायाथ भगृोिग रा िहमिगरावारा गौरीपितम ।्Nar9.36.4-3 ला तरश ुं तदनजुदेी महाािदकंNar9.36.4-4 ूाो िमऽमथाकृतवअृणमिुन ं ूाागमः ाौमम ॥्Nar9.36.5-1आखटेेपगतोऽज ुनः सरुगवीसासणसै-्Nar9.36.5-2 िऽा पिरपिूजतः परुगतो म िवाचा पनुः ।Nar9.36.5-3 गां बेत ुं सिचवं यु कुिधया तनेािप िुन-Nar9.36.5-4 ूाणपेसरोषगोहतचमचूबेण वो तः ॥Nar9.36.6-1 शबुोीिवततातवाचिलतबोधोऽथ सा समंNar9.36.6-2 िबॅुातमहोदरोपिनिहतं चापं कुठारं शरन ।्Nar9.36.6-3आढः सहवाहयकृरथं मािहतीमािवशन ्Nar9.36.6-4 वािवमदाशिुष िितपतौ साथुाः सरम ॥्Nar9.36.7-1 पऽुाणामयतुनेसदशिभाौिहणीिभम हा-Nar9.36.7-2 सनेानीिभरनकेिमऽिनविहा जिृतीयोधनः ।Nar9.36.7-3 सकुठारबाणिवदलिँशषेसैोरोNar9.36.7-4 भीितूिुतनिशनयामापतहेयः ॥

42 ॥ नारायणीयं नारायणभकृतम ॥्

Nar9.36.8-1 लीलावािरतनम दाजलवलेशगवा पह-Nar9.36.8-2 ौीमासहॐमुबशां िनममु ।्Nar9.36.8-3 चबे थ वैवऽेिप िवकले बुा हिरं ां मदुाNar9.36.8-4ायं िछतवदोषमवधीः सोऽगारं त े पदम ॥्Nar9.36.9-1 भयूोऽमिष तहहेयाजगणैात े हत े रणेकुा-Nar9.36.9-2 माानां दयं िनरी बशो घोरां ूितां वहन ।्Nar9.36.9-3ानानीतरथायधुमकृथा िवूिुहः िऽयान ्Nar9.36.9-4 िदबेष ु कुठारयििशखयिःािऽयां मिेदनीम ॥्Nar9.36.10-1 तातोीवनकृपृालककुलं िऽःसकृो जयन ्Nar9.36.10-2 सा थ समपकमहारदौध े िप ।्Nar9.36.10-3 येामिप काँयपािदष ु िदशाने युनुःNar9.36.10-4 कृोऽम ुं िनहिनतीित शिमतो युाुमारभै वान ॥्Nar9.36.11-1ाािण महेभभूिृत तपनुमितांNar9.36.11-2 गोकणा विध सागरणे धरण ािथ तापसःै ।Nar9.36.11-3ातेासघतृानलाचिकतं िस ुं ॐवुपेणा-Nar9.36.11-4 ायृतकेरलो भगृपुत!े वातशे! सरं माम ॥्Nar9.36.11-5 सााननतनो! हर!े नन ु परुा दवैासरुे सरेNar9.36.11-6 ृा अिप कमशषेवशतो य े त े न याता गितम ।्Nar9.36.11-7 तषेां भतूलजनां िदितभवुां भारणे रािदताNar9.36.11-8 भिूमः ूाप िविरमािौतपदं दवेःै परुवैागतःै ॥Nar10.37.2-1 हा हा ज नभिूरभारमिथतां पाथोिनधौ पातकुाम-्Nar10.37.2-2 एतां पालय ह मे िववशतां सृ दवेािनमान ।्Nar10.37.2-3 इािदूचरुूलापिववशामालो धाता महNar10.37.2-4 दवेानां वदनािन वी पिरतो दौ भवं हर!े ॥Nar10.37.3-1 ऊचे चाजुभरूमनूिय सरुाः! सं धिरा वचोNar10.37.3-2 ना भवतां च रणिवधौ दो िह लीपितः ।Nar10.37.3-3 सव शव परुरा वयिमतो गा पयोवािरिधंNar10.37.3-4 ना तं मुहे जवािदित ययुः साकं तवाकेतनम ॥्Nar10.37.4-1 ते मुधािनलशािलधजलधेीरं गताः सताNar10.37.4-2 यावदिचनकैमनसाव पाथोजभहू ्।Nar10.37.4-3 ाचं दय े िनश सकलानानयिचवा-Nar10.37.4-4 नाातः परमाना यमहं वां तदाकय ताम ॥्

॥ नारायणीयं नारायणभकृतम ॥् 43

Nar10.37.5-1 जान े दीनदशामहं िदिवषदां भमूे भीमनैृ पसै-्Nar10.37.5-2 तपेाय भवािम यादवकुले सोऽहं सममाना ।Nar10.37.5-3 दवेा विृकुले भवुकलया दवेानाावनौNar10.37.5-4 मवेाथ िमित दीयवचनं पाथोजभूिचवान ॥्Nar10.37.6-1 ौुा कण रसायनं तव वचः सवष ु िनवा िपत-Nar10.37.6-2ाेीश! गतषेइु तावककृपापीयषूतृास ु ।Nar10.37.6-3 िवाते मथरुापरुे िकल भवािपुयोरेNar10.37.6-4 धां दवेकननामदुवहिाजा स शरूाजः ॥Nar10.37.7-1 उाहाविसतौ तदीयसहजः कंसोऽथ सानय-Nar10.37.7-2 तेौ सतूतया गतः पिथ रथ ेोमोया िरा ।Nar10.37.7-3 अाामितममसतुो हिेत हिेरतःNar10.37.7-4 सासा त ु हमुिकगताः त कृपाणीमधात ॥्Nar10.37.8-1 गृानिकुरषे ु तां खलमितः शौरिेरं सानरै-्Nar10.37.8-2 नो मुनुराजाप णिगरा ूीतोऽथ यातो गहृान ।्Nar10.37.8-3आं हजं तथािप तमिप हेने नाहसौNar10.37.8-4 ानामिप दवे! पुकणा ा िह धीरकेदा ॥Nar10.37.9-1 तावनसवै नारदमिुनः ूोच े स भोजेरंNar10.37.9-2 ययूं नसरुाः सरुा यदवो जानािस िकं न ूभो! ।Nar10.37.9-3 मायावी स हिरभ वधकृत े भावी सरुूाथ ना-Nar10.37.9-4 िदाकय यनधनुदसौ शौरे सनूनूहन ॥्Nar10.37.10-1 ूा े समगभ तामिहपतौ रेणााययाNar10.37.10-2 नीत े माधव! रोिहण मिप भोः! सिखुकैाकः ।Nar10.37.10-3 दवेा जठरं िवविेशथ िवभो! संयूमानः सरुःैNar10.37.10-4 स ं कृ! िवधयू रोगपटल भिं परां दिेह मे ॥Nar10.38.1-1आनप! भगविय! तऽेवतारेNar10.38.1-2 ूा े ूदीभवद िनरीयमाणःै ।Nar10.38.1-3 कािोजिैरव घनाघनमडलैा -Nar10.38.1-4 मावृवती िवचे िकल वष वलेा ॥Nar10.38.2-1आशास ुशीतलतरास ु पयोदतोय-ैNar10.38.2-2 राशािसताििववशषे ु च सनषे ु ।Nar10.38.2-3 नशैाकरोदयिवधौ िनिश ममायांNar10.38.2-4 ेशापहिजगतां िमहािवरासीः ॥

44 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.38.3-1 बासशृािप वपषुा दधषुा वभुतूी-Nar10.38.3-2 िरीटकटकादहारभासा ।Nar10.38.3-3 शािरवािरजगदापिरभािसतनेNar10.38.3-4 मघेािसतने पिरलेिसथ सिूतगहेे ॥Nar10.38.4-1 वःलीसखुिनलानिवलािसली-Nar10.38.4-2 मालितकटािवमोभदेःै ।Nar10.38.4-3 तिर खलकंसकृतामली-Nar10.38.4-4 मुाज यिव िवरिेजथ वासदुवे! ॥Nar10.38.5-1 शौिर ु धीरमिुनमडलचतेसोऽिपNar10.38.5-2 रितं वपुदी िनजेणााम ।्Nar10.38.5-3आनबपलुकोमगदाि-Nar10.38.5-4ुाव िमकररसं भवम ॥्Nar10.38.6-1 दवे! ूसीद परपूष! तापवी-Nar10.38.6-2 िनिनदाऽ! समनऽे! कलािवलािसन!् ।Nar10.38.6-3 खदेानपाकु कृपागुिभः कटारै-्Nar10.38.6-4 इािद तने मिुदतने िचरं नतुोऽभःू ॥Nar10.38.7-1 माऽा च नऽेसिललातृगाऽवाNar10.38.7-2ोऽरैिभतुगणुः कणालयम ।्Nar10.38.7-3 ूाचीनजयगुलं ूितबो ताांNar10.38.7-4 मातिुग रा दिधथ मानषुबालवषेम ॥्Nar10.38.8-1 िेरतदन ु नतनजूया त ेNar10.38.8-2 ासमारचियत ुं स िह शरूसनूःु ।Nar10.38.8-3 ां हयोरिधत िचािवधाय माय-Nar10.38.8-4 रोहकलहंसिकशोररम ॥्Nar10.38.9-1 जाता तदा पशुपुसिन योगिनिाNar10.38.9-2 िनिािवमिुितमथाकृत पौरलोकम ।्Nar10.38.9-3 रेणाििमह िचऽमचतेनयै द ्Nar10.38.9-4 ारःै यं घिट सिटतःै सगुाढम ॥्Nar10.38.10-1 शषेणे भिूरफणवािरतवािरणाथNar10.38.10-2रंै ूदिश तपथो मिणदीिपतने ।Nar10.38.10-3 ां धारय ख धतमः ूतेNar10.38.10-4 सोऽयं मीश! मम नाशय रोगवगेान ॥्

॥ नारायणीयं नारायणभकृतम ॥् 45

Nar10.39.1-1 भवमयमुहकुलोहो िनरन ्Nar10.39.1-2 ददश गगनोललभरां किलाजाम ।्Nar10.39.1-3 अिह सिललसयः स पनुरैजालोिदतोNar10.39.1-4 जलौघ इव तणापदमयेतामाययौ ॥Nar10.39.2-1 ूसुपशपुािलकां िनभतृमादािलका-Nar10.39.2-2 मपावतृकवािटकां पशपुवािटकामािवशन ।्Nar10.39.2-3 भवमयमप यसवतके तदाद ्Nar10.39.2-4 वहपटककां परुमागतो वगेतः ॥Nar10.39.3-1 ततदनजुारविपतिनिवगेिवद-्Nar10.39.3-2 भटोरिनविेदतूसववात यवैाित मान ।्Nar10.39.3-3 िवमुिचकुरोरिरतमापतोजरा-Nar10.39.3-4 डतु इव वािगिनकाकरे ककाम ॥्Nar10.39.4-1 ीवुं कपटशािलनो मधहुर माया भव-ेNar10.39.4-2 दसािवित िकशोिरकां भिगिनकाकरािलिताम ।्Nar10.39.4-3 िपो निलिनकारािदव मणृािलकामािप-Nar10.39.4-4 यं दनजुामजामपुलपके िपवान ॥्Nar10.39.5-1 ततो भवपासको झिटित मृपुाशािदवNar10.39.5-2 ूमु तरसवै सा समिधढपारा ।Nar10.39.5-3 अधलमजमषुी िवकसदबाुरन-्Nar10.39.5-4 महायधुमहो गता िकल िवहायसा िदतु े ॥Nar10.39.6-1 नशृसंतर! कंस! ते िकम ु मया िविनियाNar10.39.6-2 बभवू भवदकः चन िचतां त े िहतम ।्Nar10.39.6-3 इित दनजुा िवभो! खलमदुीय तं जमषुीNar10.39.6-4 मणपणाियता भिुव च मिराययेषुी ॥Nar10.39.7-1 ूग े पनुरगाजावचनमीिरित भभूजुाNar10.39.7-2 ूलबकपतूनाूमखुदानवा मािननः ।Nar10.39.7-3 भविधनकाया जगित बॅमिुन भ याःNar10.39.7-4 कुमारकिवमारकाः िकिमव रं िनृपःै ॥Nar10.39.8-1 ततः पशपुमिरे िय मकुु! निूया-Nar10.39.8-2 ूसिूतशयनशेय े वित िकिददे ।Nar10.39.8-3 िवबु विनताजनैनयसवे घोिषत ेNar10.39.8-4 मदुा िकम ु वदाहो सकलमाकुलं गोकुलम ॥्

46 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.39.9-1 अहो ख यशोदया नवकलायचतेोहरंNar10.39.9-2 भवमलमिके ूथममािपबा शा ।Nar10.39.9-3 पनुः नभरं िनजं सपिद पायया मदुाNar10.39.9-4 मनोहरतनुशृा जगित पुयवो िजताः ॥Nar10.39.10-1 भवुशलकाया स ख नगोपदाNar10.39.10-2 ूमोदभरसलो िजकुलाय िकं नाददात ।्Nar10.39.10-3 तथवै पशपुालकाः िकम ु न मलं तिेनरेNar10.39.10-4 जगिऽतयमल! िमह पािह मामामयात ॥्Nar10.40.1-1 तदन ु नममशभुादं नपृपरु करदानकृत े गतम ।्Nar10.40.1-2 समवलो जगाविता िविदतकंससहायजनोमः ॥Nar10.40.2-1 अिय सख!े तव बालकज मां सखुयतऽे िनजाजज-वत ।्Nar10.40.2-2 इित भविततृां ोजनायके समिधरो शशसं तमादरात ॥्Nar10.40.3-1 इह च सिनिमशतािन त ेकटकसीे ततो लघ ुगताम ्।Nar10.40.3-2 इित च तचसा ोजनायको भवदपायिभया िुतमाययौ ॥Nar10.40.4-1 अवसरे ख तऽ च काचन ोजपदे मधरुाकृितरना ।Nar10.40.4-2 तरलषदलािलतकुला कपटपोतक! ते िनकटं गता ॥Nar10.40.5-1 सपिस सा तबालकचतेना िनिशचरायजा िकल पतूना ।Nar10.40.5-2 ोजवधिूह केयिमित णं िवमशृतीष ु भवमपुाददे ॥Nar10.40.6-1 लिलतभाविवलासतािभय ुवितिभः ूितरोमुपािरता ।Nar10.40.6-2नमसौ भवनािनषेषी ूदषी भवते कपटान े॥Nar10.40.7-1 समिध तदमशितमथ बालकलोपनरोिषतः ।Nar10.40.7-2 महिदवाॆफलं कुचमडलं ूितचचुिूषथ िव षिषतम ॥्Nar10.40.8-1 असिुभरवे समं धयित िय नमसौ िनतोपमिनना ।Nar10.40.8-2 िनरपतयदािय िनजं वपःु ूितगता ूिवसाय भजुावभुौ ॥Nar10.40.9-1 भयदघोषणभीषणिवमहौवणदशनमोिहतववे ।Nar10.40.9-2 ोजपदे तरःलखलेनं नन ु भवमगृत गोिपकाः ॥Nar10.40.10-1 भवुनमल!नामिभरवे त े यवुितिभब धा कृतरणः ।Nar10.40.10-2मिय वातिनकेतननाथ! मामगदयु तावकसवेकम ॥्Nar10.41.1-1 ोजेरः शौिरवचो िनश समाोजिन भीतचतेाः ।

॥ नारायणीयं नारायणभकृतम ॥् 47

Nar10.41.1-2 िनििनँशषेतं िनरी किदाथ शरणं गताम ॥्Nar10.41.2-1 िनश गोपीवचनादं सवऽिप गोपा भयिवयााः ।Nar10.41.2-2 ािततं घोरिपशाचदहंे देिव रऽेथ कुठारकृम ॥्Nar10.41.3-1 ीतपतूनतरीरामुलुतरो िह धमूः ।Nar10.41.3-2 शामधादागरवः िकमषे ु िकं चानो गौगलुवोऽथविेत ॥Nar10.41.4-1 मदस फलं न रं णने ताववतामिप ात ।्Nar10.41.4-2 उुपवतजें पतूनामातनथुाः सगुिम ॥्Nar10.41.5-1 िचऽं िपशाा न हतः कुमारिऽं परुवैाकिथ शौिरणदेम ।्Nar10.41.5-2 इित ूशसंिल गोपलोको भवखुालोकरस ेमाीत ॥्Nar10.41.6-1 िदन े िदनऽेथ ूितवृलीरीणमशतो ोजोऽयम ।्Nar10.41.6-2 भविवासादिय वासदुवे! ूमोदसाः पिरतो िवरजे े ॥Nar10.41.7-1 गहृषे ु त े कोमलपहासिमथःकथासिलताः कमः ।Nar10.41.7-2 वृषे ु कृषे ु भविरीासमागताः ूहमनन ॥्Nar10.41.8-1 अहो कुमारो मिय दिः ितः कृतं मां ूित वकेन ।Nar10.41.8-2 एिेह मािमपुसाय पािणं याश! िकं िकं न कृतं वधिूभः॥Nar10.41.9-1 भवपःुशनकौतकेुन करारं गोपवधजूनने ।Nar10.41.9-2 नीतमाताॆसरोजमालाालिलोलतलुामलासीः ॥Nar10.41.10-1 िनपाययी नमगं ां िवलोकयी वदनं हसी ।Nar10.41.10-2 दशां यशोदा कतमां न भजे े स ताशः पािह हर!े गदााम ्॥Nar10.42.1-1 कदािप जिदन े तव ूभो! िनमिताितवधमूहीसरुा ।Nar10.42.1-2 महानसां सिवध े िनधाय सा महानसादौ ववतृ े ोजेरी ॥Nar10.42.2-1 ततो भवाणिनयुबालकूभीितसनसलारवःै ।Nar10.42.2-2 िविमौमौािव भवमीपतः पिरुटाचटटारवः ॥Nar10.42.3-1 ततदाकण नसमौमूकिवोजभरा ोजानाः ।Nar10.42.3-2 भवमदशःु समतो िविनताणदामगम ॥्Nar10.42.4-1 िशशोरहो िकं िकमभिूदित िुतं ूधा नः पशपुा भसूरुाः।Nar10.42.4-2 भवमालो यशोदया धतृं समासौजुलािलोचनाः॥

48 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.42.5-1 को न ुकौतुत एष िवयो िवशटं यकटं िवपािट-तम ।्Nar10.42.5-2 न कारणं िकििदहिेत त े िताः नािसकादकरादी-काः ॥Nar10.42.6-1 कुमारका पयोधरािथ नः ूरोदन ेलोलपदाजुाहतम ।्Nar10.42.6-2 मया मया मनो िवपय गािदतीश! ते पालकबालका जगःु॥Nar10.42.7-1 िभया तदा िकिदजानतािमदं कुमारकाणामितघ टं वचः ।Nar10.42.7-2 भवभावािवरिैरतीिरतं मनािगवाशात पतूनःै ॥Nar10.42.8-1 ूवालताॆं िकिमदं पदं तं सरोजरौ न ु करौ िवरोिजतौ ।Nar10.42.8-2 इित ूसप णातरितादमापशृरुनाजनाः ॥Nar10.42.9-1 अये सतुं दिेह जगतःे कृपातरपातािरपातम मे ।Nar10.42.9-2 इित सृ िपता दकंु गुम ुः िित जीतकटकः॥Nar10.42.10-1अनोिनलीनः िकल हमुागतः सरुािररवें भवता िविहंिसतः।Nar10.42.10-2 रजोऽिप नोममु तथं स शुसेिय लीनवा-ुवम ॥्Nar10.42.11-1 ूपिूजतैऽ ततो िजाितिभिव शषेतो लितमलािशषः।Nar10.42.11-2 ोजं िनजबैा रसिैव मोहयरुाधीश! जां जहीिह मे॥Nar10.43.1-1 मकेदा गुमरुनाथ! वोढुंNar10.43.1-2 गाढािधडः्अगिरमाणमपारयी ।Nar10.43.1-3 माता नोधाय शयन े िकिमदं बतिेतNar10.43.1-4ायचेत गहृषे ु िनिवशा ॥Nar10.43.2-1 ताविरमपुकिण तघोरघोष-Nar10.43.2-2 ाजिृपासंपुटलीपिरपिूरताशः ।Nar10.43.2-3 वाावपःु स िकल दैवरणृाव-Nar10.43.2-4 ता ो जहार जनमानसहािरणं ाम ॥्Nar10.43.3-1 उामपासंिुतिमराहतिपात े

॥ नारायणीयं नारायणभकृतम ॥् 49

Nar10.43.3-2 िु ं िकमकुशले पशपुाललोके ।Nar10.43.3-3 हा बाल िकिमित पामााNar10.43.3-4 माता भवमिवलो भशृं रोद ्॥Nar10.43.4-1 ताव दानववरोऽिप च दीनमिूत र-्Nar10.43.4-2 भावभारपिरधारणनवगेः ।Nar10.43.4-3 सोचमाप तदन ु तपासंघुोष ेNar10.43.4-4 घोष े तायत भवननीिननादः ॥Nar10.43.5-1 रोदोपकण नवशापग गहंेNar10.43.5-2 बु नमखुगोपकुलेष ु दीनः ।Nar10.43.5-3 ां दानविखलमिुकरं ममुुसु-्Nar10.43.5-4 ूमुित पपाियदशेात ॥्Nar10.43.6-1 रोदाकुलादन ु गोपगणा बिह-Nar10.43.6-2 पाषाणपृभिुव दहेमितिवम ।्Nar10.43.6-3 ूै ह िनपममु व-Nar10.43.6-4ीणमवे च भवमलं हसम ॥्Nar10.43.7-1 मावूपातपिरिपगिरदहे-Nar10.43.7-2 ॅासुदनजुोपिर धृहासम ।्Nar10.43.7-3आानमजुकरणे भवमेNar10.43.7-4 गोप दधिुग िरवरािदव नीलरम ॥्Nar10.43.8-1 एकैकमाश ु पिरगृ िनकामन-Nar10.43.8-2 ािदगोपपिररिवचुताम ।्Nar10.43.8-3आदातकुामपिरशितगोपनारी-Nar10.43.8-4 हाजुूपिततं ूणमुो भवम ॥्Nar10.43.9-1 भयूोऽिप िक ु कृणमुः ूणताित हारीNar10.43.9-2 गोिव एव पिरपालयतातुं नः ।Nar10.43.9-3 इािद मातरिपतृू सखुैदानNar10.43.9-4 सािथ तदवनाय िवभो! मवे ॥Nar10.43.10-1 वाताकं दनजुमवेमिय ूधून ्Nar10.43.10-2 वातोवाम गदािम ु नो धनुोिष ।Nar10.43.10-3 िकं वा करोिम परुनिनलालयशे!Nar10.43.10-4 िनँशषेरोगशमनं मुरथ य े ाम ॥्Nar10.44.1-1 गढंू वसदुवेिगरा कत ु त े िनिय संारान ।्

50 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.44.1-2 तहोरातो गग मिुनहृािभो! गतवान ॥्Nar10.44.2-1 नोऽथ निताा बिृं मानयम ुं यिमनाम ।्Nar10.44.2-2 मितािमचू े ंारािधातमुुकुधीः ॥Nar10.44.3-1 यवशंाचाय ािुनभतृिमदमाय ! काय िमित कथयन ।्Nar10.44.3-2 गग िनग तपलुकबे तव सामज नामािन ॥Nar10.44.4-1 कथम नाम कुव सहॐनाो ननाो वा ।Nar10.44.4-2 इित ननू ं गग मुबे तव नाम नाम रहिस िवभो! ॥Nar10.44.5-1 कृिषधीतणुकाराां सानातां िकलािभलपत ।्Nar10.44.5-2 जगदघकिष ं वा कथयिषः कृनाम ते तनोत ॥्Nar10.44.6-1 अां नामभदेाीकुव मजे च रामादीन ।्Nar10.44.6-2 अितमानषुानभुावं गदामूकाशयिऽे ॥Nar10.44.7-1 िित यव पऽु े सुित स न माियकैः पनुः शोकैः ।Nar10.44.7-2 िुित यः स त ु नँयिेदवदे महमिृषवय ः ॥Nar10.44.8-1 जेित बतरदैाेित िनजबलुोकममलपदम ।्Nar10.44.8-2 ौोिस सिुवमलकीतरिेत भविभिूतमिृषचे ॥Nar10.44.9-1 अमनुवै सव ग तिरता कृताम ितम ।्Nar10.44.9-2 हिररवेेनिभलपिािद ामवण य मिुनः ॥Nar10.44.10-1 गगऽथ िनग तऽेिितनािदनमानम ।्Nar10.44.10-2 मदमुतकणो िनग मय ौीमरुाधीश! ॥Nar10.45.1-1 अिय सबल! मरुार!े पािणजान ुू चारःैNar10.45.1-2 िकमिप भवनभागाषूयौ भवौ ।Nar10.45.1-3 चिलतचरणके ममुीरिशा-Nar10.45.1-4 ौवणकुतकुभाजौ चरेतुा वगेात ॥्Nar10.45.2-1 मृ मृ िवहसाविुषवौNar10.45.2-2 वदनपिततकेशौ ँयपादादशेौ ।Nar10.45.2-3 भजुगिलतकराालगणाौNar10.45.2-4 मितमहरतमुःै पँयतां िवणाम ॥्Nar10.45.3-1 अनसुरित जनौघ े कौतकुाकुला ेNar10.45.3-2 िकमिप कृतिननादं ाहसौ िवौ ।Nar10.45.3-3 बिलतवदनपं पृतो दीNar10.45.3-4 िकिमव न िवदधाथ े कौतकंु वासदुवे! ॥

॥ नारायणीयं नारायणभकृतम ॥् 51

Nar10.45.4-1 तगितष ु पताविुतौ िलपौNar10.45.4-2 िदिव मिुनिभरपैः सितं वमानौ ।Nar10.45.4-3 िुतमथ जननीां सानकुं गहृीतौNar10.45.4-4 मुरिप पिररौ िायवुां चिुतौ च ॥Nar10.45.5-1 तुकुचभरमे धारयी भवंNar10.45.5-2 तरलमित यशोदा दा धधा ।Nar10.45.5-3 कपटपशपु! मे मुधहासारं त ेNar10.45.5-4 दशनमकुुलं वीं वं जहष ॥Nar10.45.6-1 तदन ु चरणचारी दारकैः साकमारा-Nar10.45.6-2 िलयतितष ुखलेालचापशाली ।Nar10.45.6-3 भवनशकुिबडालाकांानधुावन ्Nar10.45.6-4 कथमिप कृतहासगैपकैवा िरतोऽभःू ॥Nar10.45.7-1 हलधरसिहतं यऽ यऽोपयातोNar10.45.7-2 िववशपिततनऽेाऽ तऽवै गोः ।Nar10.45.7-3 िवगिलतगहृकृा िवतृापभृाNar10.45.7-4 मरुहर! मुराकुला िनमासन ॥्Nar10.45.8-1 ूितनवनवनीतं गोिपकादिमन ्Nar10.45.8-2 कलपदमपुगायोमलं ािप नृन ।्Nar10.45.8-3 सदययवुितलोकैरिप तं सिप रन ्Nar10.45.8-4 चन नविवपं धमािपबम ॥्Nar10.45.9-1 मम ख बिलगहेे याचनं जातमााम-्Nar10.45.9-2 इह पनुरबलानाममतो नवै कुव ।Nar10.45.9-3 इित िविहतमितः िकं दवे! स याांNar10.45.9-4 दिधघतृमहरं चाणा चोरणने ॥Nar10.45.10-1 तव दिधघतृमोष े घोषयोषाजनाना-Nar10.45.10-2 मभजत िद रोषो नावकाशं न शोकः ।Nar10.45.10-3 दयमिप मिुषा हष िसौ धांNar10.45.10-4 स मम शमय रोगाातगहेािधनाथ! ॥Nar10.45.11-1 शाखामऽेथ िवध ुं िवलो फलिमां च तातं मुःNar10.45.11-2 साा थ तदा तदीयवचसा ूोिबाहौ िय ।Nar10.45.11-3 िचऽं दवे! शशी स ते करमगािं ॄमूहे सत-

52 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.45.11-4ोितम डलपिूरतािखलवपःु ूागा िवरापताम ॥्Nar10.45.12-1 िकं िकं बतदेिमित समभाजमने ंNar10.45.12-2 ॄाण व े णमम ुं पिरम तातम ।्Nar10.45.12-3 मायां पनुनयमोहमय िवत-Nar10.45.12-4 ानिचय! जगय! पािह रोगात ॥्Nar10.46.1-1 अिय दवे! परुा िकल िय यमुानशयेनये ।Nar10.46.1-2 पिरजृणतो पावतृ े वदन े िवमच ववी ॥Nar10.46.2-1 पनुरथ बालकैः समं िय लीलािनरत े जगत!े ।Nar10.46.2-2 फलसयवनबुधा तव मृोजनमचूरुभ काः ॥Nar10.46.3-1 अिय ते ूलयावधौ िवभो! ििततोयािदसमभिणः ।Nar10.46.3-2 मृपाशनतो जा भविेदित भीता जननी चकुोप सा ॥Nar10.46.4-1 अिय िव नयाक! या िकम ु मृा बत व! भिता ।Nar10.46.4-2 इित मातिृगरं िचरं िवभो! िवतथां ं ूितजिष े हसन ॥्Nar10.46.5-1 अिय ते सकलिैव िनिते िवमितेदनं िवदाय ताम ।्Nar10.46.5-2 इित मातिृवभितो मखुं िवकसिनभं दारयः ॥Nar10.46.6-1 अिय मृवदशनोकुां जनन तां ब तप यिव ।Nar10.46.6-2 पिृथव िनिखलां न केवलं भवुनािखलादीशः ॥Nar10.46.7-1 कुहिचनमिुधः िचिचदॅं कुहिचिसातलम ।्Nar10.46.7-2 मनजुा दनजुाः िचरुा दशे िकं न तदा दानन े ॥Nar10.46.8-1 कलशािुधशाियनं पनुः परवकुैठपदािधवािसनम ।्Nar10.46.8-2परु िनजाभ काकं कितधा ां न ददश सा मखु े ॥Nar10.46.9-1 िवकसवुन े मखुोदरे नन ु भयूोऽिप तथािवधाननः ।Nar10.46.9-2 अनया ुटमीितो भवाननवां जगतां बतातनोत ॥्Nar10.46.10-1 धतृतिधयं तदा णं जनन तां ूणयने मोहयन ।्Nar10.46.10-2नम! िदशेपुासजगवतुबाल! पािह माम ॥्Nar10.47.1-1 एकदा दिधिवमाथकािरण मातरं समपुसिेदवावान ।्Nar10.47.1-2लोपतया िनवारयमे पिपवायोधरौ ॥Nar10.47.2-1 अध पीतकुचकुले िय िधहासमधरुाननाजु े ।Nar10.47.2-2 धमीश! दहन े पिरतुं धत ुमाश ु जननी जगाम ते ॥Nar10.47.3-1 सािमपीतरसभसतबोधभारपिरभतूचतेसा ।

॥ नारायणीयं नारायणभकृतम ॥् 53

Nar10.47.3-2 मदडमपुगृ पािटतं ह दवे! दिधभाजनं या ॥Nar10.47.4-1 उल िनतमुकैदा सिंनश जननी समािुता ।Nar10.47.4-2 शोिवसरवदश सा स एव दिध िवसतृं ितौ ॥Nar10.47.5-1 वदेमाग पिरमािग तं षा ामवी पिरमाग यसौ ।Nar10.47.5-2 सदश सकृुितुखले दीयमाननवनीतमोतवे ॥Nar10.47.6-1 ां ूगृ बत भीितभावनाभासरुाननसरोजमाश ु सा ।Nar10.47.6-2 रोषिषतमखुी सखीपरुो बनाय रशनामपुाददे ॥Nar10.47.7-1 बिुमित यमवे सनं भवमिय बिुमती ।Nar10.47.7-2 सा िनयु रशनागणुालुोनमिखलं िकलैत ॥Nar10.47.8-1 िवितोितसखीजनिेतां िसवपषुं िनरी ताम ्।Nar10.47.8-2 िनमुवपरुहो हर!े बमवे कृपयामयथाः ॥Nar10.47.9-1ीयतां िचरमुखले खलेागता भवनमवे सा यदा ।Nar10.47.9-2 ूागुखलिबलारे तदा सिप रिप तमदवािथाः ॥Nar10.47.10-1 यपाशसगुमो भवािभो! सयंतः िकम ु सपाशयानया ।Nar10.47.10-2 एवमािद िदिवजरैिभतुो वातनाथ! पिरपािह मां गदात ॥्Nar10.48.1-1 मदुा सरुौधैमदुारसदैदीय दामोदर इिभतुः ।Nar10.48.1-2 मृदरः रैमुखले लगरतो ौ ककुभावदुैथाः ॥Nar10.48.2-1 कुबरेसनूनु लकूबरािभधः परो मिणमीव इित ूथां गतः ।Nar10.48.2-2 महशेसवेािधगतिौयोदौ िचरं िकल िमखुावखलेताम ्॥Nar10.48.3-1 सरुापगायां िकल तौ मदोटौ सरुापगाययौवतावतृौ ।Nar10.48.3-2 िववाससौ केिलपरौ स नारदो भवदकैूवणो िनरैत ॥Nar10.48.4-1 िभया िूयालोकमपुावाससं परुो िनरीािप मदाचतेसौ।Nar10.48.4-2 इमौ भवपुशाििसये मिुनज गौ शािमतृ े कुतः स-ुखम ॥्Nar10.48.5-1 यवुामवाौ ककुभातां िचरं हिरं िनरीाथ पदं मातुम ्।Nar10.48.5-2 इतीिरतौ तौ भवदीणहृां गतौ ोजाेककुभौ बभवूतःु ॥

54 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.48.6-1 अतिमिुयगुं तथािवधं समयेषुा मरगािमना या ।Nar10.48.6-2 ितराियतोखलरोधिनध ुतौ िचराय जीण पिरपािततौ त॥Nar10.48.7-1 अभािज शािखितयं यदा या तदवै तभ तलािरयेषुा ।Nar10.48.7-2 महािषा ययगुने तणादभािज गोिव! भवानिपवःै॥Nar10.48.8-1 इहाभोऽिप समेित बमावमतेौ ख िसवेकौ ।Nar10.48.8-2 मिुनूसादावदिमागतौ गतौ वणृानौ ख भिमुमाम ्॥Nar10.48.9-1 ततारणदाणारवूकिसाितिन गोपमडले ।Nar10.48.9-2 िवलितननीमखुिेणा मोि नन ेभवािमोदः॥Nar10.48.10-1 महीहोम गतो बताभ को हरःे ूभावादपिरतोऽधनुा ।Nar10.48.10-2 इित ॄवाणगै िमतो गहंृ भवारुाधीर! पािह मां गदात ्॥Nar10.49.1-1 भवभावािवरा िह गोपाूपातािदकमऽ गोः्ए ।Nar10.49.1-2 शतेमुुातगणं िवश ूयातमुऽ मनो िवतनेःु ॥Nar10.49.2-1 तऽोपनािभधगोपवय जगौ भवरेणयवै ननूम ।्Nar10.49.2-2 इितः ूतीां िविपनं मनों बृावन ं नाम िवराजतीित ॥Nar10.49.3-1 बहृनं त नमुा िवधाय गौीनमथ णने ।Nar10.49.3-2 दितननीिनिवगिरयानानगुता िवचेः ॥Nar10.49.4-1 अनोमनोिनधनेपुालीखरुूणादारतो वधिूभः ।Nar10.49.4-2 भविनोदालिपतीरािण ूपीय नाायत माग दै म ॥्Nar10.49.5-1 िनरी बृावनमीश! नसनूकुूमखुिुमौघम ।्Nar10.49.5-2 अमोदथाः शालसाला हिरणीकुिमपुशोभम ॥्Nar10.49.6-1 नवाकिन ुढिनवासभदेेशषेगोपषे ु सखुािसतषे ु ।Nar10.49.6-2 वनिौयं गोपिकशोरपालीिविमिौतः पय गलोकथाम ॥्Nar10.49.7-1 अरालमागा गतिनम लापां मरालकुजाकृतनम लापाम ।्Nar10.49.7-2 िनरररेसरोजवां किलकां समलोकयम ॥्Nar10.49.8-1 मयरूकेकाशतलोभनीयं खूमीलशबलं मणीनाम ।्Nar10.49.8-2 िविरलोकशृमुिैग िरं च गोवध नमैथाम ॥्

॥ नारायणीयं नारायणभकृतम ॥् 55

Nar10.49.9-1 समं ततो गोपकुमारकैं समतो यऽ वनामागाः ।Nar10.49.9-2 तततां कृिटलामपँयः किलजां रागवतीिमवकैाम ॥्Nar10.49.10-1 तथािवधऽेिििपन े पशे समुकुो वगणूचारे ।Nar10.49.10-2 चररामोऽथ कुमारकैं समीरगहेािधप! पािह रोगात ्॥Nar10.50.1-1 तरलमधकृुृे बृावनऽेथ मनोहरेNar10.50.1-2 पशपुिशशिुभः साकं वानपुालनलोपः ।Nar10.50.1-3 हलधरसखो दवे! ौीमन!् िवचिेरथ धारयन ्Nar10.50.1-4 गवलमरुलीवऽें नऽेािभरामतनुिुतः ॥Nar10.50.2-1 िविहतजगतीरं लीकराजुलीिलतंNar10.50.2-2 ददित चरणं बृावन ेिय पावन े ।Nar10.50.2-3 िकिमव न बभौ सिूरतं तवरी-Nar10.50.2-4 सिललधरणीगोऽऽेािदकं कमलापत!े ॥Nar10.50.3-1 िवलसलप े कााराे समीरणशीतलेNar10.50.3-2 िवपलुयमनुातीरे गोवध नाचलमधू स ु ।Nar10.50.3-3 लिलतमरुलीनादः सारय वाकंNar10.50.3-4 चन िदवस े दैं वाकृितं मदुैथाः ॥Nar10.50.4-1 रभसिवलसंु िवायतोऽ िवलोकयन ्Nar10.50.4-2 िकमिप विलतं रूतीमदुीितम ।्Nar10.50.4-3 तमथ चरणे िबॅिॅामयुकैःNar10.50.4-4 कुहचन महावृ े िचिेपथ तजीिवतम ॥्Nar10.50.5-1 िनपतित महादै े जाा रािन तणंNar10.50.5-2 िनपतनजवुणोणीहतकानन े ।Nar10.50.5-3 िदिव परिमलृा बृारकाः कुसमुोरःैNar10.50.5-4 िशरिस भवतो हषा ष ि नाम तदा हर!े ॥Nar10.50.6-1 सरुिभलतमा मधू ू कुतः कुसमुावलीNar10.50.6-2 िनपतित तवेुो बालःै सहलेमदुरैयः ।Nar10.50.6-3 झिटित दनजुपेणेो गतमडलात ्Nar10.50.6-4 कुसमुिनकरः सोऽयं ननू ं समिेत शनिैरित ॥Nar10.50.7-1 चन िदवस े भयूो भयूरपेषातप ेNar10.50.7-2 तपनतनयापाथः पात ुं गता भवदादयः ।Nar10.50.7-3 चिलतगतं ूेामासबु कं ख िवतृं

56 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.50.7-4 िितधरगदेे कैलासशलैिमवापरम ॥्Nar10.50.8-1 िपबित सिललं गोपोात े भवनतमिभिुतःNar10.50.8-2 स िकल िनिगनलिूं पनुिुतमुमन ।्Nar10.50.8-3 दलियतमुगाोाः कोा तदा य ु भवािभो!Nar10.50.8-4 खलजनिभदाचुुू ूगृ ददार तम ॥्Nar10.50.9-1 सपिद सहजां सु ं वा मतृां ख पतूना-Nar10.50.9-2 मनजुमघममे गा ूतीितमुवे वा ।Nar10.50.9-3 शमनिनलयं यात े तिके समुनोगणेNar10.50.9-4 िकरित समुनोबृं बृावनाहृमयैथाः ॥Nar10.50.10-1 लिलतमरुलीनादं रािश वधजूनसै-्Nar10.50.10-2 िरतमपुगारादाढमोदमदुीितः ।Nar10.50.10-3 जिनतजननीनानः समीरणमिर-Nar10.50.10-4 ूिथतवसत!े शौर!े रीकु ममामयान ॥्Nar10.51.1-1 कदाचन ोजिशशिुभः समं भवान ्Nar10.51.1-2 वनाशन े िविहतमितः ूगतेराम ।्Nar10.51.1-3 समावतृो बतरवमडलःैNar10.51.1-4 सतमेनिैन रगमदीश! जमेनःै ॥Nar10.51.2-1 िविनय तव चरणाजुया-Nar10.51.2-2 दाितं िऽभवुनपावनं रजः ।Nar10.51.2-3 महष यः पलुकधरःै कलेबर-ैNar10.51.2-4 िहरे धतृभवदीणोवाः ॥Nar10.51.3-1 ूचारयिवरलशाले तलेNar10.51.3-2 पशिूभो! भवित समं कुमारकैः ।Nar10.51.3-3 अघासरुो णदघाय वत नNar10.51.3-4 भयानकः सपिद शयानकाकृितः ॥Nar10.51.4-1 महाचलूितमतनोग ुहािनभ-Nar10.51.4-2 ूसािरतूिथतमखु कानन े ।Nar10.51.4-3 मखुोदरं िवहरणकौतकुाताःNar10.51.4-4 कुमारकाः िकमिप िवरग े िय ॥Nar10.51.5-1 ूमादतः ूिवशित पगोदरंNar10.51.5-2 थनौ पशपुकुले सवाके ।Nar10.51.5-3 िवदिदं मिप िवविेशथ ूभो!

॥ नारायणीयं नारायणभकृतम ॥् 57

Nar10.51.5-4 सुनं िवशरणामाश ु रितमु ॥्Nar10.51.6-1 गलेदरे िवपिुलतवणा याNar10.51.6-2 महोरग े ठित िनमात े ।Nar10.51.6-3 िुतं भवािदिलतकठमडलोNar10.51.6-4 िवमोचयशपुशिूिनय यौ ॥Nar10.51.7-1 णं िदिव पगमाथ माितंNar10.51.7-2 महासरुूभवमहो महो महत ।्Nar10.51.7-3 िविनग त े िय त ु िनलीनमसाNar10.51.7-4 नभःँतले ननतृरुथो जगःु सरुाः ॥Nar10.51.8-1 सिवयःै कमलभवािदिभः सरुरै-्Nar10.51.8-2 अनिुुतदन ु गतः कुमारकैः ।Nar10.51.8-3 िदन े पनुणदशामपुयेिुषNar10.51.8-4कैभ वानतनतु भोजनोवम ॥्Nar10.51.9-1 िवषािणकामिप मरुल िनतकेNar10.51.9-2 िनवशेयबलधरः कराजु े ।Nar10.51.9-3 ूहासयलवचनःै कुमारकान ्Nar10.51.9-4 बभुोिजथ िऽदशगणमै ुदा नतुः ॥Nar10.51.10-1 सखुाशनं िह तव गोपमडलेNar10.51.10-2 मखाशनाियिमव दवेमडले ।Nar10.51.10-3 इित तुिदशवरजै गभो!Nar10.51.10-4 मरुीिनलय! गदापािह माम ॥्Nar10.52.1-1 अावतारिनकरेिनरीितं त ेNar10.52.1-2 भमूाितरकेमिभवी तदाघमो े ।Nar10.52.1-3 ॄा परीितमुनाः स परोभावंNar10.52.1-4 िनऽेथ वकगणािवत मायाम ॥्Nar10.52.2-1 वानवी िववशे पशपुोरे ता-Nar10.52.2-2 नानतेकुाम इव धातमृतानवुत ।Nar10.52.2-3 ं सािमभुकबलो गतवांदानNar10.52.2-4 भुािंरोिधत सरोजभवः कुमारान ॥्Nar10.52.3-1 वाियतदन ु गोपगणाियतंNar10.52.3-2 िशािदभाडमरुलीगवलािदपः ।Nar10.52.3-3 ूावि िविपनषे ु िचराय सायं

58 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.52.3-4 ं माययाथ बधा ोजमाययाथ ॥Nar10.52.4-1 ामवे िशागवलािदमयं दधानोNar10.52.4-2 भयूमवे पशवुकबालपः ।Nar10.52.4-3 गोिपणीिभरिप गोपवधमूयीिभ-Nar10.52.4-4 रासािदतोऽिस जननीिभरितूहषा त ॥्Nar10.52.5-1 जीवं िह किदिभमानवशाकीयंNar10.52.5-2 मा तनजू इित रागभरं वहः ।Nar10.52.5-3आानमवे त ु भवमवा सनू ुंNar10.52.5-4 ूीितं ययनु िकयत विनता गावः ॥Nar10.52.6-1 एवं ूितणिवजिृतहष भार-Nar10.52.6-2 िनँशषेगोपगणलािलतभिूरमिूत म ।्Nar10.52.6-3 ाममजोऽिप बबुधु े िकल वराेNar10.52.6-4 ॄानोरिप महावुयोिव शषेः ॥Nar10.52.7-1 वषा वधौ नवपरुातनवपालान ्Nar10.52.7-2 ा िववकेमसणृ े िुिहणे िवमढूे ।Nar10.52.7-3 ूादीशः ूितनवाकुटादािद-Nar10.52.7-4 भशूांतभु ुजयजुः सजलादुाभान ॥्Nar10.52.8-1 ूकेमवे कमलापिरलािलताान ्Nar10.52.8-2 भोगीभोगशयनायनािभरामान ।्Nar10.52.8-3 लीलािनमीिलतशः सनकािदयोिग-Nar10.52.8-4 ासिेवतामलभभू वतो ददश ॥Nar10.52.9-1 नारायणाकृितमसतमां िनरीNar10.52.9-2 सवऽ सवेकमिप मवे धाता ।Nar10.52.9-3 मायािनमदयो िवममुोह यात-Nar10.52.9-4 दकेो बभिूवथ तदा कबलाध पािणः ॥Nar10.52.10-1 नँयदे तदन ु िवपितं मुांNar10.52.10-2 ना च नतूवित धातिर धाम यात े ।Nar10.52.10-3 पोतःै समं ूमिुदतःै ूिवशिकेतंNar10.52.10-4 वातालयािधप! िवभो! पिरपािह रोगात ॥्Nar10.53.1-1 अती बां जगतां पत!ेमपुे पौगडवयो मनोम ।्Nar10.53.1-2 उपे वावनमुवने ूावत था गोगणपालनायाम ॥्Nar10.53.2-1 उपबमानगुणुवै सयें मरुाधीष! तव ूविृः ।

॥ नारायणीयं नारायणभकृतम ॥् 59

Nar10.53.2-2 गोऽापिरऽाणकृतऽेवतीनदवे दवेारभथादा यत ॥्Nar10.53.3-1 कदािप रामणे समं वनाे वनिौयं वी चरखुने ।Nar10.53.3-2ौीदामनाःसखवाचा मोदादगा धनेकुकाननंम ॥्Nar10.53.4-1 उालतालीिनवहे ा बलेन धतूऽेथ बलेन दोा म ।्Nar10.53.4-2 मृः खरापतरुालोरो धनेकुदानवोऽिप ॥Nar10.53.5-1 समुतो धनैकुपालनऽेहं वधं कथं धनैकुम कुव ।Nar10.53.5-2 इतीव मा ीवुममजने सरुौघरोारमजीघतम ॥्Nar10.53.6-1 तदीयभृानिप जकुनेोपागतानमजसयंतुम ।्Nar10.53.6-2 जफूलानीव तदा िनराालेष ु खलेगवन!् िनराः॥Nar10.53.7-1 िविनित थ जकुौघं सनामकाणदानीम ।्Nar10.53.7-2 भयाकुलो जकुनामधयें ौिुतूिसं िधतिेत मे ॥Nar10.53.8-1 तवावतार फलं मरुार!े सातमिेत सरुनै ुतम ।्Nar10.53.8-2 सं फलं जातिमहिेत हासी बालःै समं तालफलाभुाः॥Nar10.53.9-1 मधिुवॐिु बहृि तािन फलािन मदेोभरभिृ भुा ।Nar10.53.9-2 तृै भै वन ं फलौघं वहिरागाः ख बालकैम ॥्Nar10.53.10-1 हतो हतो धनेकु इपुे फलादिमधरुािण लोकैः ।Nar10.53.10-2 जयिेत जीविेत नतुो िवभो!ं मरुाधीर! पािह रोगात ्॥Nar10.54.1-1वेोः सौभािरना म पवू कािला दशां तपन ्।Nar10.54.1-2 मीनोात े हेवाोगलोले ता साादैताम े कदािचत ॥्Nar10.54.2-1 ाहं तं सधुं तृसनू ुं मीन ं कितं लयः ।Nar10.54.2-2 तिेशवानऽ चें जूोा जीिवतं चािप भोा ॥Nar10.54.3-1 तिाले कािलयः लेदपा पा रात े कितं भागन ्।Nar10.54.3-2 तने बोधादाोजभाजा पिरुापं पयोऽगात ॥्Nar10.54.4-1 घोरे तिरूजानीरवास े तीरे वृा िवताः लेवगेात ।्Nar10.54.4-2 पिोाताः पतेरुॅ े पतः कायाि नने जातम ॥्

60 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.54.5-1 काले तिकेदा सीरपािणं मुा यात े यामनु ं काननाम ्।Nar10.54.5-2ुाममीभीोता गोगोपाला ािपबलेतोयम ्॥Nar10.54.6-1 नँयीवाितुाातले तािाँयतु! ं द-यािः ।Nar10.54.6-2 ूाोपां जीवयामािसथ िाीयषूाोविष िभः ौीकटाःै॥Nar10.54.7-1 िकं िकं जातो हष वषा ितरकेः सवा ेििुता गोपसाः ।Nar10.54.7-2 ाम े ां ृतं तिदवामािलनानाूभावाः ॥Nar10.54.8-1 गाववैं लजीवाः णनेीतानाां च ा परुात ्।Nar10.54.8-2 िागावोःु सव तो हष बां ामुो ममुिनादाः ॥Nar10.54.9-1 रोमाोऽयं सव तो नः शरीरे भयूः कािचदानमछूा ।Nar10.54.9-2आयऽयंलेवगेो मकुुेुो गोपनै ितो वितोऽभःू॥Nar10.54.10-1 एवं भाुजीवानिप ं मुधापाैररोगांनोिष ।Nar10.54.10-2 तातूीतकायभमूा रोगीाया वायगुहेािधवास!॥Nar10.55.1-1 अथ वािरिण घोरतरं फिणनं ूितवारियत ुं कृतधीभ गवन!् ।Nar10.55.1-2 िुतमािरथ तीरगनीपतं िवषमीतशोिषतपण चयम ॥्Nar10.55.2-1 अिध पदाुहणे च तं नवपवतुमोचा ।Nar10.55.2-2 हदवािरिण रतरं पतः पिरघिूण तघोरतरगणे ॥Nar10.55.3-1 भवुनऽयभारभतृो भवतो गुभारिवबििवजिृजला ।Nar10.55.3-2 पिरमयित धनःुशतं तिटनी झिटित ुटघोषवती ॥Nar10.55.4-1 अथ िद ु िविद ु पिरिुभतॅिमतोदरवािरिननादभरःै ।Nar10.55.4-2 उदकादगारगािधपितपामशाषामनाः ॥Nar10.55.5-1 फणसहॐिविनःसमृरलदिकणोमिवषाधुरम ।्Nar10.55.5-2 परुतः फिणनं समलोकयथा बिणमनशलैिमव ॥Nar10.55.6-1लदिपिररमिवषसिनभरः स महाजुगः ।Nar10.55.6-2 पिरदँय भवमनबलं समवेयदुटचेमहो ॥Nar10.55.7-1 अिवलो भवमथाकुिलते तटगािमिन बालकधनेगुणे ।

॥ नारायणीयं नारायणभकृतम ॥् 61

Nar10.55.7-2 ोजगहेतलेऽिनिमशतं समदुी गता यमनुां पशपुाः ॥Nar10.55.8-1 अिखलेष ु िवभो! भवदीयदशामवलो िजहासषु ु जीवभरम ्।Nar10.55.8-2 फिणबनमाश ु िवमु जवादगत हासजषुा भवता ॥Nar10.55.9-1 अिध ततः फिणराजफणानतृ े भवता मृपादचा ।Nar10.55.9-2 कलिशितनपूरुमिुमलरकणसलसिणतम ॥्Nar10.55.10-1 जषःु पशपुातुषुमु ुनयो ववषृःु कुसमुािन सरुेगणाः ।Nar10.55.10-2िय नृित मातगहेपत!े पिरपािह स मां मदागदात ्॥Nar10.56.1-1 रिचरकितकुडलमडलः सिुचरमीश! ननित थ पगे ।Nar10.56.1-2 अमरतािडतिभसुरं िवयित गायित दवैतयौवत े ॥Nar10.56.2-1 नमित यदमु िशरो हर!े पिरिवहाय ततमुतम ।्Nar10.56.2-2 पिरमथदपहा िचरं हरथाः करतालमनोहरम ॥्Nar10.56.3-1 दवभिवभुफणागणे गिलतशोिणतशोिणतपाथिस ।Nar10.56.3-2 फिणपताववसीदित सतादबलाव माधव! पादयोः ॥Nar10.56.4-1 अिय परुवै िचराय पिरौतुदनभुाविवलीनदो िह ताः ।Nar10.56.4-2 मिुनिभरनवापथःै वनै ुनवुरुीश! भवमयितम ॥्Nar10.56.5-1 फिणवधगूणभििवलोकनूिवकसणाकुलचतेसा ।Nar10.56.5-2 फिणपितभ वतातु! जीिवतिज समिप तमिूत रवानमत ्॥Nar10.56.6-1 रमणकं ोजे चािरिधमगं फिणिरपनु करोित िवरोिधताम ।्Nar10.56.6-2 इित भवचनाितमानयिणपितिन रगारगःै समम ॥्Nar10.56.7-1 फिणवधजूनदमिणोजिलतहारकूलिवभिूषतः ।Nar10.56.7-2 तटगतःै ूमदाौिुविमिौतःै समगथाः जनिैदवसावधौ ॥Nar10.56.8-1 िनिश पनुमसा ोजमिरं ोिजतमुम एव जनोरे ।Nar10.56.8-2पित तऽ भवरणाौये दवकृशानरु समतः ॥Nar10.56.9-1 ूबिुधतानथ पालय पालयेदुयदात रवाशपुालकान ।्Nar10.56.9-2 अिवतमुाश ु पपाथ महानलं िकिमह िचऽमयं ख ते मखुम ्॥Nar10.56.10-1 िशिखन वण त एव िह पीतता पिरलसधुना िबययासौ।

62 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.56.10-2 इित नतुः पशपुमै ुिदतिैव भो! हर हर!े िरतःै सह मे गदान ्॥Nar10.57.1-1 रामसखः ािप िदन े कामद! भगवन!् गतो भवाििपनम ।्Nar10.57.1-2 सनूिुभरिप गोपानां धनेिुभरिभसवंतृो लसषे ु॥Nar10.57.2-1 सशयलाय रंै बृावनिौयं िवमलाम ।्Nar10.57.2-2 काडीरःै सह बालभैा डीरकमागमो वटं बीडन ॥्Nar10.57.3-1 तावावकिनधनहृयागपमिूत रदयाः ।Nar10.57.3-2 दैः ूलनामा ूलबां भवमापदे े ॥Nar10.57.4-1 जानिवजानिव तने समं िनषसौहाद ः ।Nar10.57.4-2 वटिनकटे पटुपशपुानं युमाराः ॥Nar10.57.5-1 गोपािभ तं बलभिकं भवमिप ।Nar10.57.5-2 लभीं दैं लगतममथा भगवन!् ॥Nar10.57.6-1 कितिवजतेवृहन े समरे परौऊथगं दियततरम ।्Nar10.57.6-2 ौीदामानमधाः परािजतो भदासतां ूथयन ॥्Nar10.57.7-1 एवं बष ु िवभमून!् बालेष ु वहु वामानषे ु ।Nar10.57.7-2 रामिविजतः ूलो जहार तं रतो भवीा ॥Nar10.57.8-1 रंू गमयं तं ऋा हिलिन िविहतगिरमभरे ।Nar10.57.8-2 दैः पमागािूपा िह बलोऽिप चिकतोऽभतू ॥्Nar10.57.9-1 उतया दैतनोखुमालो रतो रामः ।Nar10.57.9-2 िवगतभयो ढमुा भशृं सपिद िपवाननेम ॥्Nar10.57.10-1 हा दानववीरं ूां बलमािलिलिथ ूेा ।Nar10.57.10-2 ताविलतोयोः िशरिस कृता पुविृरमरगणःै ॥Nar10.57.11-1आलो भवुनानां ूालं िनधनमवेमारचयन ।्Nar10.57.11-2 कालं िवहाय सो लोलच!े हर!े हरःे ेशान ॥्Nar10.58.1-1 िय िवहरणलोले बालजालःै ूल-Nar10.58.1-2 ूमथनसिवले धनेवः रैचाराः ।Nar10.58.1-3 तणृकुतकुिनिवा ररं चरःNar10.58.1-4 िकमिप िविपनमषैीकामीषाभवूःु ॥Nar10.58.2-1 अनिधगतिनदाघबौय बृावनााद ्Nar10.58.2-2 बिहिरदमपुयाताः काननं धनेवाः ।Nar10.58.2-3 तव िवरहिवषणा ऊलमीताप-

॥ नारायणीयं नारायणभकृतम ॥् 63

Nar10.58.2-4 ूसरिवसरदाकुलाः मापःु ॥Nar10.58.3-1 तदन ु सह सहायै रमि शौर!ेNar10.58.3-2 गिलतसरिणमुारयसातखदेम ।्Nar10.58.3-3 पशकुुलमिभवी िूमानतेमुारात ्Nar10.58.3-4 िय गतवित ही ही सव तोऽिज जृ े ॥Nar10.58.4-1 सकलहिरित दी े घोरभाारभीमेNar10.58.4-2 िशिखिन िवहतमागा अध दधा इवाता ः ।Nar10.58.4-3 अहह भवुनबो! पािह पाहीित सवNar10.58.4-4 शरणमपुगताां तापहता रमकेम ॥्Nar10.58.5-1 अलमलमितभी सवतो मीलयंNar10.58.5-2 शिमित तव वाचा मीिलताषे ु तषे ु ।Nar10.58.5-3 न ु दवदहनोऽसौ कुऽ मुाटवी साNar10.58.5-4 सपिद वविृतरे त े ह भडीरदशे े ॥Nar10.58.6-1 जय जय तव माया केयमीशिेत तषेांNar10.58.6-2 निुतिभिदतहासो बनानािवलासः ।Nar10.58.6-3 पनुरिप िविपनाे ूाचरः पाटलािद-Nar10.58.6-4 ूसविनकरमाऽमाघमा नभुाव े ॥Nar10.58.7-1 िय िवमखुिमवोैापभारं वहंNar10.58.7-2 तव भजनवदः पमुोषयम ।्Nar10.58.7-3 तव भजुवदूिरतजेःूवाहंNar10.58.7-4 तपसमयमनषैीया मनुषे ुलेष ु॥Nar10.58.8-1 तदन ुजलदजालैपुुभािभर-्Nar10.58.8-2 िवकसदमलिवुीतवासोिवलासःै ।Nar10.58.8-3 सकलभवुनभाजां हष दां वष वलेांNar10.58.8-4 िितधरकुहरषे ुरैवासी नषैीः ॥Nar10.58.9-1 कुहरतलिनिवं ां गिरं िगरीःNar10.58.9-2 िशिखकुलनवकेकाकाकुिभः ोऽकारी ।Nar10.58.9-3 ुटकुटजकदोमपुािलं चNar10.58.9-4 ूिवदधदनभुजे े दवे! गोवध नोऽसौ ॥Nar10.58.10-1 अथ शरदमपुतेां तां भवचतेो-Nar10.58.10-2 िवमलसिललपरूां मानयाननषे ु ।Nar10.58.10-3 तणृाममलवनाे चा सारयाः

64 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.58.10-4 पवनपरुपत!े ं दिेह मे दहेसौम ॥्Nar10.59.1-1 पनु वकलायकोमलं ूमेदोहनमशषेमोहनम ।्Nar10.59.1-2 ॄा तपरिचदुाकं वी समुुरहं ियः ॥Nar10.59.2-1 मथोिथतमानसाः बमािलोकनरताततः ।Nar10.59.2-2 गोिपकाव न सिेहरे हर!े काननोपगितमहम ुख े ॥Nar10.59.2-3 िनग त े भवित दयतने मनसा मगृेणाः ।Nar10.59.2-4 वणेनुादमपुकय रतिलासकथयािभरिेमरे ॥Nar10.59.4-1 काननािमतवावानिप िधपादपतले मनोरमे ।Nar10.59.4-2 याकिलतपादमाितः ूपरूयत वणेनुािलकाम ॥्Nar10.59.5-1 मारबाणधतुखचेरीकुलं िनिव कारपशपुिमडलम ।्Nar10.59.5-2 िावणं च षदामिप ूभो! तावकं जिन वणेकूुिजतम ॥्Nar10.59.6-1 वणेरुतरलालुीदलं तालसिलतपादपवम ।्Nar10.59.6-2 तितं तव परोमहो सिंविचा ममुुो जानाः ॥Nar10.59.7-1 िनिव शभवददिश नीः खचेरीः खगमगृाशनूिप ।Nar10.59.7-2 दूणिय काननं च ता धधिमित नमानय ॥Nar10.59.8-1आिपषयेमधरामतृं कदा वणेभुुरसशषेमकेदा ।Nar10.59.8-2 रतो बत कृतं राशयेाकुला मुिरमाः समामहुन ॥्Nar10.59.9-1 ूहं च पनुिरमनाियोिनजिनतादनमुहात ।्Nar10.59.9-2 बरागिववशािय ूभो! िनमापिुरह कृमढूताम ॥्Nar10.59.10-1 रागावायते िह भावाोोपाय े यतः ा वाात ।्Nar10.59.10-2 तासां कंे तयं लमासीायं भायं पािह मां मातश!॥Nar10.60.1-1 मदनातरुचतेसोऽहं भवदियदाकाया ।Nar10.60.1-2 यमनुातटसीि सकैत तरलाो िगिरजां समािच चन ॥्Nar10.60.2-1 तव नामकथारताः समं सुशः ूातपागता नदीम ।्Nar10.60.2-2 उपहारशतरैपजूयियतो नसतुो भविेदित ॥Nar10.60.3-1 इित मासमपुािहतोतारलाीरिभवी ता भवान ।्Nar10.60.3-2 कणामृलो नदीतटं समयासीदनमुहेया ॥Nar10.60.4-1 िनयमाविसतौ िनजारं तटसीमवमु तादा ।

॥ नारायणीयं नारायणभकृतम ॥् 65

Nar10.60.4-2 यमनुाजलखलेनाकुलाः परुतामवलो लिताः ॥Nar10.60.5-1 ऽपया निमताननाथो विनतारजालमिके ।Nar10.60.5-2 िनिहतं पिरगृ भूहो िवटपं तं तरसािधढवान ॥्Nar10.60.6-1 इह तावपे नीयतां वसनं वः सुशो! यथायथम ।्Nar10.60.6-2 इित नम मृिते िय ोवुित ाममुहुे वधजूनःै ॥Nar10.60.7-1 अिय जीव िचरं िकशोर! नव दासीरवशीकरोिष िकम ।्Nar10.60.7-2 ूिदशारमजुेणेिुदतं ितमवे ववान ॥्Nar10.60.8-1 अिध तटं कृतालीः पिरशुाः गतीिन री ताः ।Nar10.60.8-2 वसनािखलानमुहं पनुरवें िगरमदा मदुा ॥Nar10.60.9-1 िविदतं नन ु वो मनीिषतं विदतारिह योयमुरम ।्Nar10.60.9-2 यमनुापलुीन े सचिकाः णदा इबलामिूचवान ॥्Nar10.60.10-1 उपकय भवखुतुं मधिुनि वचो मगृीशः ।Nar10.60.10-2 ूणयादिय वी वी ते वदनां शनकैगृ हं गताः ॥Nar10.60.11-1 इित ननगुृ बवीित िपनाषे ु परुवे सरन ।्Nar10.60.11-2 कणािशिशरो हर!े हर रया मे सकलामयाविलम ॥्Nar10.61.1-1 तत बृावनतोऽितरतो वनं गतं ख गोपगोकुलःै ।Nar10.61.1-2 दरे भतरिजािनाकदकानमुहणामहं वहन ॥्Nar10.61.2-1 ततो िनरीाशरणे वनारे िकशोरलोकं िुधतं तषृाकुलम ्।Nar10.61.2-2 उरतो यपरािजाित सजयो दीिदिवयाचनाय तान ्॥Nar10.61.3-1 गतेथो तेिभधाय तऽेिभधां कुमारकेोदनयािचष ु ूभो!।Nar10.61.3-2 ौिुतिरा अिभिनरुौिुतं न िकिचु महीसरुोमाः॥Nar10.61.4-1अनादराििधयो िह बालकाः समायययु ुिमदं िह यस ु।Nar10.61.4-2 िचरादभाः खतेमहीसरुाः कथं िह भंिय तःै समत े॥Nar10.61.5-1 िनवदेयं गिृहणीजनाय मां िदशयेरुं कणाकुला इमाः ।Nar10.61.5-2 इित िताि भवतिेरता गताे दारका दारजनं ययािचरे ॥

66 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.61.6-1 गहृीतनाि िय समाकुलातिुव धं भोरसं ूगृ ताः।Nar10.61.6-2 िचरं धतृिवलोकनामहाः कैिन ा अिप तणू माययःु॥Nar10.61.7-1 िवलोलिपं िचकुरे कपोलयोः समुसुडलमािमीित े।Nar10.61.7-2 िनधाय बां सुदसंसीमिन ितं भवं समलोकय ताः॥Nar10.61.8-1 तदा च कािचपागमोता गहृीतहा दियतने यना ।Nar10.61.8-2 तदवै सि भवमसा िववशे कैवमहो कृितसौ॥Nar10.61.9-1 आदाय भोानगुृ ताः पनुदसहृयोतीगृ -हम ।्Nar10.61.9-2 िवलो याय िवसज यिमाकथ भ िप तागहणान ॥्Nar10.61.10-1 िन दोषं िनजमनाजन े िवलो भिं च पनुिव चािर-िभः ।Nar10.61.10-2 ूबुतैमिभतुो िजमै रुाधीश! िनि मे ग-दान ॥्Nar10.62.1-1 कदािचोपालाििहतमखसारिवभवान ्Nar10.62.1-2 िनरी ं शौर!े मघवमदमुिंसतमुनाः ।Nar10.62.1-3 िवजानतेािनयमृ नािदपशपुा-Nar10.62.1-4 नपृः को वायं जनक! भवतामुम इित ॥Nar10.62.2-1 बभाष े नां सतु! नन ु िवधयेो मघवतोNar10.62.2-2 मखो वष वष सखुयित स वषण पिृथवीम ।्Nar10.62.2-3 नणृां वषा यं िनिखलमपुजीं मिहतलेNar10.62.2-4 िवशषेादाकं तणृसिललजीवा िह पशवः ॥Nar10.62.3-1 इित ौुा वाचं िपतरुिय भवानाह सरसंNar10.62.3-2 िधगतेो सं मघवजिनता विृिरित यत ।्Nar10.62.3-3 अं जीवानां सजृित ख विृं समिुचतांNar10.62.3-4 महारय े वृाः िकिमव बिलिमाय ददते ॥Nar10.62.4-1 इदं तावं यिदह पशपो नः कुलधनंNar10.62.4-2 तदाजीायासौ बिलरचलभऽ समिुचतः ।Nar10.62.4-3 सरुेोऽृुा नन ु धरिणदवेाः ििततले

॥ नारायणीयं नारायणभकृतम ॥् 67

Nar10.62.4-4 ततऽेाराा इित जगिदथ ं िनजजनाम ॥्Nar10.62.5-1 भवाचं ौुा बमितयतुाऽेिप पशपुाNar10.62.5-2 िजेानच ो बिलमदःै िितभतृ े ।Nar10.62.5-3 धःु ूादियं सभुशृमनमादरयतुास-्Nar10.62.5-4 मादः शलैाा बिलमिखलमाभीरपरुतः ॥Nar10.62.6-1 अवोचवैं ताििमह िवतथं म े िनगिदतंNar10.62.6-2 िगरीो नषे ुबिलमपुभेू वपषुा ।Nar10.62.6-3 अयं गोऽो गोऽििष च कुिपत े रितमुलंNar10.62.6-4 समािनुा जषरुिखला गोकुलजषुः ॥Nar10.62.7-1 पिरूीता याताः ख भवपतेा ोजजषुोNar10.62.7-2 ोजं यावाविजमखिवभं िनशमयन ।्Nar10.62.7-3 भवं जानिधकरजसाबादयोNar10.62.7-4 न सहेे दवेेपरिचताोितरिप ॥Nar10.62.8-1 मनुं यातो मधिुभदिप दवेेिवनयंNar10.62.8-2 िवधे चेिदशसदसां कोऽिप मिहमा ।Nar10.62.8-3 तत िंसे पशपुहतक िौयिमितNar10.62.8-4 ूवृां जते ुं स िकल मघवा म दिनिधः ॥Nar10.62.9-1 दावासं ह ुं ूलयजलदानरभिुवNar10.62.9-2 ूिहविॅाणः कुिलशमयमॅभेगमनः ।Nar10.62.9-3 ूतऽेरैदहनमदािैव हिसतोNar10.62.9-4 भवाया नवै िऽभवूनपत!े मोहयित कम ॥्Nar10.62.10-1 सरुेः कुिेजकणया शलैकृपया-Nar10.62.10-2नातोऽाकं िनयत इित िवा पशपुान ।्Nar10.62.10-3 अहो िकं नायातो िगिरिभिदित सि िनवसन ्Nar10.62.10-4 महेाधीश! ूणदु मरुविैरन!् मम गदान ॥्Nar10.63.1-1 दिशरे िकल तणमतिनतजिृतकितिदटाः ।Nar10.63.1-2 सषुमया भवदतलुां गता ोजपदोपिर वािरधराया ॥Nar10.63.2-1 िवपलुकरकिमैोयधारािनपातरै-्Nar10.63.2-2 िदिश िदिश पशपुानां मडले दमान े ।Nar10.63.2-3 कुिपतहिरकृताः पािह पाहीित तषेांNar10.63.2-4 वचनमिजत! वा िबभीतेभाणीः ॥Nar10.63.3-1 कुल इह ख गोऽो दवैतं गोऽशऽोर-्

68 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.63.3-2 िवहितिमह स ो नःु वः सशंायोऽिन ।्Nar10.63.3-3 इित सहिसतवादी दवे! गोवध नाििंNar10.63.3-4 िरतमदुममुलूो मलूतो बाल! दोा म ॥्Nar10.63.4-1 तदन ु िगिरवर ूोृता तावत ्Nar10.63.4-2 िसकितलमृदशे े रतो वािरताप े ।Nar10.63.4-3 पिरकरपिरिमौानेगुोपानधा-Nar10.63.4-4 पिनदधदधा हपने शलैम ॥्Nar10.63.5-1 भवित िवधतृशलेै बािलकािभव यरै-्Nar10.63.5-2 अिप िविहतिवलासं केिललापािदलोले ।Nar10.63.5-3 सिवधिमिलतधनेरूकेहने क-Nar10.63.5-4 यित सित पशपुालाोषमषै सव ॥Nar10.63.6-1 अितमहाििररषे ु त ु वामके करसरोिह तं धरत े िचरम ।्Nar10.63.6-2 िकिमदमतुमििबलं िितदवलोिकिभराकिथ गोपकैः ॥Nar10.63.7-1 अहह धा ममु वटोिग िरं िथतबारसाववरोपयते ।्Nar10.63.7-2 इित हिरिय बिवगहणो िदवससःतकममुमवष यत ॥्Nar10.63.8-1 अचलित िय दवे! पदादं गिलतसवजले च घनोरे ।Nar10.63.8-2 अपते मता मतां पितदिभशितधीः समपुािवत ॥्Nar10.63.9-1 शममपुयेिुष वष भरे तदा पशपुधनेकुुले च िविनग त े ।Nar10.63.9-2 भिुव िवभो! समपुािहतभधूरः ूमिुदतःै पशपुःै पिररिेभष े ॥Nar10.63.10-1 धरिणमवे परुा धतृवानिस िितधरोरणे तव कः ौमः ।Nar10.63.10-2 इित नतुिदशःै कुमलापत!े गुपरुालय! पालय मां गदात ्॥Nar10.64.1-1आलो शलैोरणािदपं ूभावमुैव गोपलोकाः ।Nar10.64.1-2 वीेरं ामिभम िवे नः भवातकमपृन ॥्Nar10.64.2-1 गगिदतो िनग िदतो िनजाय वगा य तातने तव ूभावः ।Nar10.64.2-2 पवूा िधनरुाग एषामिैध तावमानभारः ॥Nar10.64.3-1 ततोऽवमानोिदततबोधः सरुािधराजः सह िदगा ।Nar10.64.3-2 उपे तु स नगवः ृा पदां मिणमौिलना त े ॥Nar10.64.4-1 हेनुैां सरुिभः पयोिभगिवनामाितमिषत ।्Nar10.64.4-2 एरावतोपातिदगापाथोिभिरोऽिप च जातहष ः ॥Nar10.64.5-1 जगयशेे िय गोकुलेशतयािभिषे सित गोपवाटः ।

॥ नारायणीयं नारायणभकृतम ॥् 69

Nar10.64.5-2 नोकेऽिप वकुैठपदऽेलां िौयं ूपदे े भवतः ूभावात ॥्Nar10.64.6-1 कदािचदयमनु ं ूभात े ायिता वाणपूषणे ।Nar10.64.6-2 नीतमानतेमुगाः परु ं तां वाण कारणमपः ॥Nar10.64.7-1 ससमं तने जलािधपने ूपिूजतं ूितगृ तातम ।्Nar10.64.7-2 उपागतणमागहंे िपतावदिरतं िनजेः ॥Nar10.64.8-1 हिरं िविनि भवमतेावदालोकनबतृान ।्Nar10.64.8-2 िनरी िवो! परमं पदं तरुापमैमदीशान ॥्Nar10.64.9-1 ुररानरसूवाहूपणू कैवमहापयोधौ ।Nar10.64.9-2 िचरं िनमाः ख गोपसायवै भमून!् पनुृताे ॥Nar10.64.10-1 करबदरवदवें दवे! कुऽावतारेNar10.64.10-2 िनजपदमनवां दिश तं भिभाजाम ।्Nar10.64.10-3 तिदह पशपुपी ं िह साारान!्Nar10.64.10-4 पवनपरुिनवािसन!् पािह मामामयेः ॥Nar10.65.1-1 गोपीजनाय किथतं िनयमावसान ेNar10.65.1-2 मरोवं मथ साधियत ुं ूवृः ।Nar10.65.1-3 साणे चामहसा िशिशरीकृताशेNar10.65.1-4 ूापरूयो मरुिलकां यमनुावनाे ॥Nar10.65.2-1 सछूनािभिदतरमडलािभःNar10.65.2-2 सछूयमिखलं भवुनारालम ।्Nar10.65.2-3 णेनुादमपुकय िवभो! तयस-्Nar10.65.2-4 ताशं कमिप िचिवमोहमापःु ॥Nar10.65.3-1 ता गहेकृिनरतानयूसाःNar10.65.3-2 काोपसवेनपरा सरोहाः ।Nar10.65.3-3 सव िवसृ मरुलीरवमोिहताेNar10.65.3-4 काारदशेमिय कातनो! समतेाः ॥Nar10.65.4-1 काििजापिरभषूणमादधानाNar10.65.4-2 वणे ुू णादमपुकय कृताध भषूाः ।Nar10.65.4-3 ामागता नन ु तथवै िवभिूषतास-्Nar10.65.4-4 ता एव संिचरे तव लोचनाय ॥Nar10.65.5-1 हारं िनतभिूव काचन धारयीNar10.65.5-2 का च कठभिुव दवे! समागता ाम ।्Nar10.65.5-3 हािरमाजघन मकुु! तुं

70 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.65.5-4 ं बभाष इव मुधसखुी िवशषेात ॥्Nar10.65.6-1 कािचुचे पनुरसितकलुीकाNar10.65.6-2 ामोहतः परवधिूभरलमाणा ।Nar10.65.6-3 ामाययौ िनपमूणयाितभार-Nar10.65.6-4 राािभषकेिवधये कलशीधरवे ॥Nar10.65.7-1 कािहृािल िनरतेमुपारयस-्Nar10.65.7-2 ामवे दवे! दये सुढं िवभा ।Nar10.65.7-3 दहंे िवधयू परिचखुपमकंेNar10.65.7-4 ामािवशरिममा नन ु धधाः ॥Nar10.65.8-1 जाराना न परमातया रोNar10.65.8-2 नाय गताः परमहंसगितं णने ।Nar10.65.8-3 तां ूकाशपरमातन ुं कथि-Nar10.65.8-4 िे वहमतृमौममवुीय ॥Nar10.65.9-1 अागतािभरिभतो ोजसुरीिभर-्Nar10.65.9-2 मुधाितािवदनः कणावलोकी ।Nar10.65.9-3 िनीमकािजलिधमवेमाणोNar10.65.9-4 िवकै! हर मे परमशे! रोगान ॥्Nar10.66.1-1 उपयातानां सुशां कुसमुायधुबाणपातिववशानाम ।्Nar10.66.1-2 अिभवाितं िवधात ुं कृतमितरिप ता जगाथ वामिमव ॥Nar10.66.2-1 गगनगतं मिुनिनवहं ौावियत ुं जिगथ कुलवधधूम म ।्Nar10.66.2-2 ध ख ते वचनं कम त ु नो िनम ल िवाम ॥्Nar10.66.3-1आकय त े ूतीपां वाणीमणेीशः परं दीनाः ।Nar10.66.3-2 मा मा कणािसो! पिरजेितिचरं िवलेपुाः ॥Nar10.66.4-1 तासां िदतलैिपतःै कणाकुलमानसो मरुार!े म ।्Nar10.66.4-2 तािभः समं ूवृो यमनुापिुलनषे ु काममिभरमु ॥्Nar10.66.5-1 चकरलसुरयमनुातटावीथीष ु ।Nar10.66.5-2 गोपीजनोरीयरैापािदतसंरो षीदम ॥्Nar10.66.6-1 समुधरुनमा लपनःै करसहणै चुनोासःै ।Nar10.66.6-2 गाढािलनसैमनालोकमाकुलीचकृष े ॥Nar10.66.7-1 वासोहरणिदन े यासोहरणं ूितौतुं तासाम ।्Nar10.66.7-2 तदिप िवभो! रसिववशाानां कास ुॅ वुामदधाः ॥

॥ नारायणीयं नारायणभकृतम ॥् 71

Nar10.66.8-1 किलतधमलेशं कुमृरेवपाथोजम ।्Nar10.66.8-2 नसतु! ां िऽजगुरमपुगू निता बालाः ॥Nar10.66.9-1 िवरहेारमयः ारमय समऽेिप म ।्Nar10.66.9-2 िनतरामारमयऽ पनुः समऽेिप िचऽिमदम ॥्Nar10.66.10-1 राधातुपयोधरसाधपुिररलोपाानम ।्Nar10.66.10-2आराधये भवं पवनपरुाधीश! शमय सकलगदान ॥्Nar10.67.1-1 ुररानरसाकेन या समासािदतभोहलीलाः ।Nar10.67.1-2 असीममानभरं ूपा महामापमु दमजुाः ॥Nar10.67.2-1 िनलीयतऽेसौ मिय ममायं रमापितिव मनोिभरामः ।Nar10.67.2-2 इित सवा ः किलतािभमाना िनरी गोिव! ितरोिह-तोऽभःू ॥Nar10.67.3-1 राधािभधां तावदजातगवा मितिूयां गोपवधूं मरुार!े ।Nar10.67.3-2 भवानपुादाय गतो िवरं तया सह रैिवहारकारी ॥Nar10.67.4-1 ितरोिहतऽेथ िय जाततापाः समं समतेाः कमलायताः ।Nar10.67.4-2 वन े वन ेां पिरमाग यो िवषादमापभु गवपारम ॥्Nar10.67.5-1 हा चतू! हा चक! किण कार! हा मिके! मालित! बालव-ः! ।Nar10.67.5-2 िकं वीितो नो दयकैचोर इािद तावणा िवलेपःु ॥Nar10.67.6-1 िनरीितोऽयं सिख! पजाः परुो ममेाकुलमालपी ।Nar10.67.6-2ां भावनाचिुष वी कािचापं सखीनां िगणुीचकार ॥Nar10.67.7-1 दािकाा यमनुातटाे तवानचुबुः िकल चिेतािन ।Nar10.67.7-2 िविच भयूोऽिप तथवै मानाया िवयुां दशु राधाम ्॥Nar10.67.8-1 ततः समं ता िविपन े समामोवताराविध माग यः ।Nar10.67.8-2 पनुिव िमौा यमनुातटाे भशृं िवलेपु जगगु ुणां े ॥Nar10.67.9-1 तथाथासलमानसानां ोजानानां कणकैिसो! ।Nar10.67.9-2 जगयीमोहनमोहनाा ं ूारासीरिय महासी ॥Nar10.67.10-1 सिधसशनमाकां ां वी तः सहसा त-दानीम ।्Nar10.67.10-2 िकं िकं न चबुः ूमदाितभारा ं गदाालय मातशे!॥

72 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.68.1-1 तव िवलोकनाोिकाजनाः ूमदसलाः पजेण! ।Nar10.68.1-2 अमतृधारय सतुा इव ििमततां दधुरुोगताः ॥Nar10.68.2-1 तदन ुकाचन राजुं सपिद गृती िनिव शितम ।्Nar10.68.2-2 घनपयोधरे सिधाय सा पलुकसवंतृा तषुी िचरम ॥्Nar10.68.3-1 तव िवभो! परुा कोमलं भजुं िनजगलारे पय वेयत ।्Nar10.68.3-2 गलसमुतं ूाणमातं ूितिनतीवाितहष ुला ॥Nar10.68.4-1 अपगतऽपा कािप कािमनी तव मखुाजुागूचिव तम ।्Nar10.68.4-2 ूितगहृ तपजे िनदधती गता पणू कामताम ॥्Nar10.68.5-1 िवकणो वन े सिंवहाय मामपगतोऽिस का ािम शृते ।्Nar10.68.5-2 इित सरोषया तवदकेया सजललोचनं वीितो भवान ॥्Nar10.68.6-1 इित मदुाकुलवै वीजनःै सममपुागतो यामनु े तटे ।Nar10.68.6-2 मृकुचारःै कितासन े घसुणृभासरुे पय शोभथाः ॥Nar10.68.7-1 कितिवधा कृपा केऽिप सवतो धतृदयोदयाः केिचदािौते ।Nar10.68.7-2 कितिचदीशा माशेीिभिहतो भवावीजनःै ॥Nar10.68.8-1 अिय कुमािरका! नवै शतां किठनता मिय ूमेकातरे ।Nar10.68.8-2 मिय य ु चतेसो वोऽनवुृय े कृतिमदं मयेिुचवावान ॥्Nar10.68.9-1 अिय िनशतां जीववभाः! िूयतमो जनो नेशो मम ।Nar10.68.9-2 तिदह रतां रयािमनीनपुरोधिमालपो िवभो! ॥Nar10.68.10-1 इित िगरािधकं मोदमेरोै जवधजूनःै साकमारमन ।्Nar10.68.10-2 किलतकौतकुो रासखलेन े गुपरुीपत!े पािह मां गदात ॥्Nar10.69.1-1 केशपाशधतृिपिकािवतित सलकरकुडलंNar10.69.1-2 हारजालवनमािलकालिलतमरागघनसौरभम ।्Nar10.69.1-3 पीतचलेधतृकािकाितमदुदशंमुिणनपूरंुNar10.69.1-4 रासकेिलपिरभिूषतं तव िह पमीश! कलयामहे ॥Nar10.69.2-1 तावदवे कृतमडन े किलतकलुीककुचमडलेNar10.69.2-2 गडलोलमिणकुडले यवुितमडलेऽथ पिरमडले ।Nar10.69.2-3 अरा सकलसुरीयगुलिमिरारमण! सरन ्Nar10.69.2-4 मलुां तदन ु रासकेिलमिय कनाभ! समपुादधाः ॥Nar10.69.3-1 वासदुवे! तव भासमानिमह रासकेिलरससौरभंNar10.69.3-2 रतोऽिप ख नारदागिदतमाकल कुतकुाकुला ।Nar10.69.3-3 वषेभषूणिवलासपशेलिवलािसनीशतसमावतृा

॥ नारायणीयं नारायणभकृतम ॥् 73

Nar10.69.3-4 नाकतो यगुपदागता िवयित वगेतोऽथ सरुमडली ॥Nar10.69.4-1 वणेनुादकृततानदानकलगानरागगितयोजना-Nar10.69.4-2 लोभनीयमृपादपातकृततालमलेनमनोहरम ।्Nar10.69.4-3 पािणसिणतकणं च मुरंसलितकराजुषं ्Nar10.69.4-4 ौोिणिबचलदरं भजत रासकेिलरसडरम ॥्Nar10.69.5-1 ौया िवरिचतानगुानकृततारतारमधरुरेNar10.69.5-2 नत नऽेथ लिलताहारिलताहारमिणभषूणे ।Nar10.69.5-3 सदने कृतपुवष मलमिुषििवषदां कुलंNar10.69.5-4 िचये िय िनलीयमानिमव समंमुोह सवधकुूलम ॥्Nar10.69.6-1 िसतनवुरी तदन ुकािप नाम पशपुानाNar10.69.6-2 कामसंमवलते तव तािभारमकुुलेणा ।Nar10.69.6-3 कािचदाचिलतकुला नवपटीरसारनवसौरभंNar10.69.6-4 वनने तव सचुु भजुमितोपलुकारम ॥्Nar10.69.7-1 कािप गडभिुव सिधाय िनजगडमाकुिलतकुडलंNar10.69.7-2 पुयपरूिनिधरवाप तव पगूचिव तरसामतृम ।्Nar10.69.7-3 इिरािवितमिरं भवुनसुरं िह नटनारेNar10.69.7-4 ामवा दधरुनाः िकम ु न सदोददशारम ॥्Nar10.69.8-1 गानमीश! िवरतं बमणे िकल वामलेनमपुारतंNar10.69.8-2 ॄसदरसाकुलाः सदिस केवलं ननतृरुनाः ।Nar10.69.8-3 नािवदिप च नीिवकां िकमिप कुलीमिप च कलुNar10.69.8-4ोितषामिप कदकं िदिव िवलितं िकमपरं ॄवु े ॥Nar10.69.9-1 मोदसीि भवुन ं िवला िवितं समा च ततो िवभो!Nar10.69.9-2 केिलसिृदतिनम लानवघम लेशसभुगानाम ।्Nar10.69.9-3 मथासहनचतेसां पशपुयोिषतां सकृुतचोिदतस-्Nar10.69.9-4 तावदाकिलतमिूत रादिधथ मारवीरपरमोवान ॥्Nar10.69.10-1 केिलभदेपिरलोिलतािभरितलािलतािभरबलािलिभःNar10.69.10-2रैमीश! नन ु सरूजापयिस चा नाम िवितं धाः ।Nar10.69.10-3 काननऽेिप च िवसािरशीतलिकशोरमातमनोहरेNar10.69.10-4 सनूसौरभमये िवलेिसथ िवलािसनीशतिवमोहनम ॥्Nar10.69.11-1 कािमनीिरित िह यािमनीष ुख कामनीयकिनध!े भवान ्Nar10.69.11-2 पणू सदरसाण वं कमिप योिगगमनभुावयन ।्Nar10.69.11-3 ॄशरमखुानपीह पशपुानास ु बमानयन ्

74 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.69.11-4 भलोकगमनीयप! कमनीय! कृ! पिरपािह माम ॥्Nar10.70.1-1 इित िय रसाकुलं रिमतवभे ववाःNar10.70.1-2 कदािप पनुरिकाकिमतरुिकाकानन े ।Nar10.70.1-3 समे भवता समं िनिश िनषे िदोवंNar10.70.1-4 सखुं सषुपुरुमसीजपममुनागदा ॥Nar10.70.2-1 समुखुमथोकैुरिभहतऽेिप तिला-Nar10.70.2-2 दमुित भवदे पित पािह पाहीित तःै ।Nar10.70.2-3 तदा ख पदा भवामपुग पश तंNar10.70.2-4 बभौ स च िनजां तन ुं समपुसा वैाधरीम ॥्Nar10.70.3-1 सदुशनधर! ूभो! नन ु सदुश नाोऽहंNar10.70.3-2 सनुीिचदपाहसं त इह मां धवुा हसम ।्Nar10.70.3-3 भवदसमप णादमलतां गतोऽीसौNar10.70.3-4वुिजपदं ययौ ोजपदं च गोपा मदुा ॥Nar10.70.4-1 कदािप ख सीिरणा िवहरित िय ीजनरै-्Nar10.70.4-2 जहाध नदानगुः स िकल शचडूोऽबलाः ।Nar10.70.4-3 अितिुतमनिुुतमथ मुनारीजनंNar10.70.4-4 रोिजथ िशरोमिणं हलभतृ े च ताददाः ॥Nar10.70.5-1 िदनषे ु च सुनःै सह वनषे ुलीलापरंNar10.70.5-2 मनोभवमनोहरं रिसतवणेनुादामतृम ।्Nar10.70.5-3 भवममरीशाममतृपारणादाियन ंNar10.70.5-4 िविच िकम ु नालपिरहतािपता गोिपकाः ॥Nar10.70.6-1 भोजराजभतृकथ किपथिरिरः ।Nar10.70.6-2 िनुराकृितरपुिननादिते भवते वषृपी ॥Nar10.70.7-1 शारोऽथ जगतीधिृतहारी मिूत मषे बहृत ूदधानः ।Nar10.70.7-2 पिमाश ु पिरघूय पशनूां छसां िनिधमवाप भवम ॥्Nar10.70.8-1 तुमखुमािभयं ससहृ रभसादिभयं तम ।्Nar10.70.8-2 भिपमिप दैमभिं मदयमदयः सरुलोकम ॥्Nar10.70.9-1 िचऽम भगवन!् वषृघातािुराजिन वषृििता म ।्Nar10.70.9-2 वध त े च वषृचतेिस भयूाोद इिभनतुोऽिस सरुम ॥्Nar10.70.10-1औकािण! पिरधावत रं वीतामयिमहोिवभदेी ।Nar10.70.10-2 इमाहिसतःै सह गोपगैहगमव वातपरुशे! ॥

॥ नारायणीयं नारायणभकृतम ॥् 75

Nar10.71.1-1 यषे ु सविप नावकेशी केशी स भोजिेशतिुरबःु ।Nar10.71.1-2 ं िसजुावा इतीव मा सावािजुवािजपः॥Nar10.71.2-1 गवतामषे गतोऽिप नैा दःै समुिेजतसवलोकः ।Nar10.71.2-2 भविलोकाविध गोपवाट ूम पापः पनुरा पताम ॥्Nar10.71.3-1 ताा िप ताेव ता एष िचपे वोभिुव नाम पादम ।्Nar10.71.3-2 भगृोः पदाघातकथं िनश नेािप शं तिदतीव मोहात ्॥Nar10.71.4-1 ूवय खरुालं िागम ुं च िविेपथ ररम ।्Nar10.71.4-2 समंिूछतोऽिप हितमिूछतने बोधोणा खािदतमुािुताम ्॥Nar10.71.5-1 ं वाहदडे कृतधी बाहादडं धा मखु े तदानीम ्।Nar10.71.5-2 तिृसनो गतासःु सीभवयमैमागात ॥्Nar10.71.6-1आलमाऽणे पशोः सरुाणां ूसादके नू इवामधे े ।Nar10.71.6-2 कृत े या हष वशारुेाां तुषुःु केशवनामधयेम ॥्Nar10.71.7-1 कंसाय त े शौिरसतुमुा तं तधों ूित वाचा ।Nar10.71.7-2 ूाने केिशपणावसान े ौीनारदने मिभतुोऽभःू ॥Nar10.71.8-1 कदािप गोपःै सह काननाे िनलायनबीडनलोपं ाम ।्Nar10.71.8-2 मयाजः ूाप रमायो ोमािभधो ोमचरोपरोधी ॥Nar10.71.9-1 स चोरपालाियतववषे ु चोराियतो गोपिशशूशूं ।Nar10.71.9-2 गहुास ु कृा िपदध े िशलािभया च बुा पिरमिदतोऽभतू ्॥Nar10.71.10-1 एविंवधैातुकेिलभदेरैानमछूा मतलुां ोज ।Nar10.71.10-2 पदे पदे नतूनयसीमं परािपन!् पवनशे!पायाः ॥Nar10.72.1-1 कंसोऽथ नारदिगरा ोजवािसनं ा-Nar10.72.1-2 माकय दीण दयः स िह गािनयेम ।्Nar10.72.1-3आय काम ुकमखलतो भव-Nar10.72.1-4 मानतेमुनेमिहनोदिहनाथशाियन!् ॥Nar10.72.2-1 अबूर एष भवदिपरिरायNar10.72.2-2 शनाममनाः िितपालभीा ।

76 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.72.2-3 तायवै पनुरीितमुुताम-्Nar10.72.2-4आनभारमितभिूरतरं बभार ॥Nar10.72.3-1 सोऽयं रथने सकृुती भवतो िनवासंNar10.72.3-2 गनोरथगणांिय धाय माणान ।्Nar10.72.3-3आादयुरपायभयने दवैंNar10.72.3-4 साथ यिथ न िकिदिप जानात ॥्Nar10.72.4-1 िािम दवेशतगीतगितं मुासं ंNar10.72.4-2ािम िकंिदिपनाम पिरजये ।Nar10.72.4-3 िकं वते स ख मां न ु वीितः ा-Nar10.72.4-4 िदं िननाय स भवयमवे माग म ॥्Nar10.72.5-1 भयूः बमादिभिवशवदिपतूंNar10.72.5-2 बृावनं हरिविरसरुािभवम ।्Nar10.72.5-3आनम इव ल इव ूमोहेNar10.72.5-4 िकं िकं दशारमवाप न पजा! ॥Nar10.72.6-1 पँयवत भविितलािनNar10.72.6-2 पासंुवेत भवरणाितषे ु ।Nar10.72.6-3 िकं ॄमूहे बजना िह तदािप जाताNar10.72.6-4 एवं त ु भिरला िवरलाः परान!् ॥Nar10.72.7-1 सायं स गोपभवनािन भविरऽ-Nar10.72.7-2 गीतामतृूसतृकण रसायनािन ।Nar10.72.7-3 पँयमोदसिरतवे िकलोमानोNar10.72.7-4 गववन ििधमयासीत ॥्Nar10.72.8-1 तावदश पशदुोहिवलोकलोलंNar10.72.8-2 भोमागितिमव ूितपालयम ।्Nar10.72.8-3 भमून!् भवमयममजवमर-्Nar10.72.8-4 ॄानभुिूतरसिसिुमवोमम ॥्Nar10.72.9-1 सायनाविवशषेिविवगाऽौNar10.72.9-2 ौ पीतनीलिचरारलोभनीयौ ।Nar10.72.9-3 नाितूपधतृभषूणचावषेौNar10.72.9-4 मितािवदनौ स यवुां ददश ॥Nar10.72.10-1 रािथामव नममने-Nar10.72.10-2 मुा भकुलमौिलमथोपगहून ।्

॥ नारायणीयं नारायणभकृतम ॥् 77

Nar10.72.10-3 हषा ितारिगरा कुशलानयुोगीNar10.72.10-4 पािणं ू सबलोऽथ गहंृ िननथे ॥Nar10.72.11-1 नने साकमिमतादरमच ियाNar10.72.11-2 तं यादवं तिदतां िनशम वाता म ।्Nar10.72.11-3 गोपषे ु भपूितिनदशेकथां िनवेNar10.72.11-4 नानाकथािभिरह तने िनशामनषैीः ॥Nar10.72.12-1 चागहृे िकमतु चभगागहृे न ुNar10.72.12-2 राधागहृे न ु भवन े िकम ु मऽैिवे ।Nar10.72.12-3 धू िवलत इित ूमदािभ-ैNar10.72.12-4 राशितो िनिश मरुनाथ! पायाः ॥Nar10.73.1-1 िमशम तवाथ यानवाता भशृमाता ः पशपुालबािलकााः।Nar10.73.1-2 िकिमदं िकिमदं कथं ितीमाः समवतेाः पिरदिेवताकुव न ्॥Nar10.73.2-1 कणािनिधरषे ु नसनूःु कथमािसजृदेननाथाः ।Nar10.73.2-2 बत नः िकम ु दवैमवेमासीिदित तातमानसा िवलेपःु ॥Nar10.73.3-1 चरमूहरे ूितमानः सह िपऽा िनजिमऽमडलै ।Nar10.73.3-2 पिरतापभरं िनतिनीनां शमियमचुः सखायमकेम ॥्Nar10.73.4-1 अिचरापयािम सििधं वो भिवता साध ु मयवै समौीः ।Nar10.73.4-2अमतृािुनधौ िनमिये िुतिमािसता वधरूकाषः ॥Nar10.73.5-1 सिवषादभरं सयामुरैितरं विनतािभरीमाणः ।Nar10.73.5-2 मृ तििश पातयपााबलोऽबूररथने िनग तोऽभःू ॥Nar10.73.6-1 अनसा बलेन ववानां मनसा चनगुतोऽथ वभानाम ।्Nar10.73.6-2 वनमात भगृ ं िवषणवृं समतीतो यमनुातटीमयासीः ॥Nar10.73.7-1 िमयमाय िनमवािरिण मिभवीाथ रथऽेिप गािनयेः।Nar10.73.7-2 िववशोऽजिन िकिदं िवभोे नन ु िचऽं वलोकनं सम-ात ॥्Nar10.73.8-1 पनुरषे िनम पुयशाली पुषं ां परमं भमुभोग े ।Nar10.73.8-2 अिरकगुदाजुःै ुरं सरुिसोघपरीतमालोके ॥Nar10.73.9-1 स तदा परमासौिसौ िविनमः ूणवुकारभदेःै ।

78 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.73.9-2 अिवलो पनु हष िसोरनवुृा पलुकावतृो ययौ ाम ्॥Nar10.73.10-1 िकम ुशीतिलमा महाजले यलुकोऽसािवित चोिदतने तने।Nar10.73.10-2 अितहष िनरणे साध रथवासी पवनशे! पािह मां म ॥्Nar10.74.1-1 साो मथरुां िदनाध िवगमे तऽारिस-Nar10.74.1-2 ारामे िविहताशनः सिखजनयैा तः परुीमीितमु ।्Nar10.74.1-3 ूापो राजपथं िचरौिुतधतृालोककौतहूल-Nar10.74.1-4 ीप ुसंोदगयपुयिनगलरैाकृमाणो न ु िकम ॥्Nar10.74.2-1 ादिुतवरागसभुगािूत वोिषतःNar10.74.2-2 साा िवलसयोधरचो लोला भविवत ।्Nar10.74.2-3 हािरयरःलीवदिय त े मितूौिढव-Nar10.74.2-4 मै ोिसताः कचौघिचविाजलापािौताः ॥Nar10.74.3-1 तासामाकलयपावलनमैदं ूहषा तु-Nar10.74.3-2 ालोलेष ुजनषे ु तऽ रजकं किट ूाथ यन ।्Nar10.74.3-3 के दाित राजकीयवसनं याहीित तनेोिदतःNar10.74.3-4 स करणे शीष मथाः सोऽाप पुयां गितम ॥्Nar10.74.4-1 भयूो वायकमकेमायतमितं तोषणे वषेोिचतंNar10.74.4-2 दाासं ं पदं िननथे सकृुतं को वदे जीवानाम ।्Nar10.74.4-3 मालािभः बकैः वरैिप पनुमा लाकृता मािनतोNar10.74.4-4 भिं तने वतृां िददिेशथ परां ल च लीपत!े ॥Nar10.74.5-1 कुामिवलोचनां पिथ पनुाराग े तयाNar10.74.5-2 दे साध ु िकलारागमददाा महां िद ।Nar10.74.5-3 िचामजृतुामथ ूथियत ुं गाऽऽेिप ताः ुटंNar10.74.5-4 गृ ुकरणे तामदुनयावगुरीम ॥्Nar10.74.6-1 ताविितवभैवाव िवभो! नापापा जनाNar10.74.6-2 यििदते शनगुणुं तालुमाािदकम ।्Nar10.74.6-3 गृानः कुसमुािद िकन तदा माग िनबािलर-्Nar10.74.6-4 नाितं बत यतोऽ िवपलुामाित ोजािम ूभो! ॥Nar10.74.7-1 एामीित िवमुयािप भगवालेपदाा तयाNar10.74.7-2 राातरया िनरीितगितं ूािवशो गोपरुम ।्Nar10.74.7-3आघोषानिुमतदागममहाहषलवेकी-

॥ नारायणीयं नारायणभकृतम ॥् 79

Nar10.74.7-4 वोजूगलयोरसिमषाीित रग ता ॥Nar10.74.8-1आिवो नगर महोववत कोदडशालां ोजन ्Nar10.74.8-2 माधयुण न ु तजेसा न ु पुषै रणे दारः ।Nar10.74.8-3 ॐिभू िषतमिच तं वरधनमुा मिेत वादारुःNar10.74.8-4 ूागृाः समरोपयः िकल समाबाीरभाीरिप ॥Nar10.74.9-1 ः कंसपणोव परुतः ूारतयूपम-Nar10.74.9-2 ापसंमहािनव िवभो! दवेानरोमायत ।्Nar10.74.9-3 कंसािप च वपेथुिदतः कोदडखडयी-Nar10.74.9-4 चडााहतरिपूषरवैूिलतोऽभूया ॥Nar10.74.10-1 िशै जनै िमिहमा ूीा च भीा ततःNar10.74.10-2 सँयरुसदं ूिववरायं गतो वािटकाम ।्Nar10.74.10-3 ौीदाा सह रािधकािवरहजं खदें वदप-Nar10.74.10-4 ानवतारकाय घटनाातशे! सरं माम ॥्Nar10.75.1-1 ूातः सभोजिितपितवचसा ूतु े मतयूNar10.75.1-2 से राां च मानिभययिुष गते नगोपऽेिप ह म ।्Nar10.75.1-3 कंस े सौधािधढे मिप सहबलः सानगुावषेोNar10.75.1-4 रारं गतोऽभःू कुिपतकुवलयापीडनागावलीढम ॥्Nar10.75.2-1 पािपापिेह मागा तिमित वचसा िनरुबुबु-ेNar10.75.2-2 रब ूणोदादिधकजवजषुा हिना गृमाणः ।Nar10.75.2-3 केलीमुोऽथ गोपीकुचकलशिचरिध न ं कुमNar10.75.2-4 ाहालीयथां चरणभिुव पनुिन ग तो वहुासी ॥Nar10.75.3-1 हूाोऽगो झिटित मिुनजनवे धावजंेNar10.75.3-2 बीडाप भमूौ पनुरिभपतत दं सजीवम ।्Nar10.75.3-3 मलूाू तलूगमिहतमहामौिकाािमऽेNar10.75.3-4 ूादां हारमिेभलिलतिवरिचतं रािधकाय ै िदशिेत ॥Nar10.75.4-1 गृान ं दमसं े यतुमथ हिलना रमािवशंNar10.75.4-2 ां माभीरभसतमनोलोचना वी लोकाः ।Nar10.75.4-3 हंहो धो न ु नो निह निह पशपुालाना नो यशोदाNar10.75.4-4 नो नो धेणाः िजगित वयमवेिेत सव शशसंःु ॥Nar10.75.5-1 पणू ॄवै साािरविधपरमानसाूकाशंNar10.75.5-2 गोपषे ुं लासीन ख बजनैावदाविेदतोऽभःू ।Nar10.75.5-3 ाथ ां तददेथममपुगते पुयकाले जनौघाः

80 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.75.5-4 पणूा ना िवपापाः सरसमिभजगुृतािन तृािन ॥Nar10.75.6-1 चाणरूो मवीरदन ु नपृिगरा मिुको मिुशालीNar10.75.6-2 ां रामं चािभपदे े झटझिटित िमथो मिुपाताितम ।्Nar10.75.6-3 उातापातनाकष णिविवधरणाासतां तऽ िचऽंNar10.75.6-4 मृोः ूागवे मूभरुगमदयं भिूरशो बमोान ॥्Nar10.75.7-1 हा िधं कुमआरौ सलुिलतवपषुौ मवीरौ कठोरौNar10.75.7-2 न िामो ोजामिरतिमित जन े भाषमाणे तदानीम ।्Nar10.75.7-3 चाणरंू तं कराामणिवगलदस ुं पोथयामािसथोाNar10.75.7-4 िपोऽभूिुकोऽिप िुतमथ हिलना निशदै धावे ॥Nar10.75.8-1 कंसः सवंाय यं खलमितरिवदाय माया ित ्ंा-Nar10.75.8-2 नाह ुं ामतूव च समिशषमदुत-Nar10.75.8-3 खावहमिप च हठाामहीरौमसिेनम ॥्Nar10.75.9-1 सो िनिसिं भिुव नरपितमापा तोपिरात ्Nar10.75.9-2 ापाे तदवै पिर पितता नािकनां पुविृः ।Nar10.75.9-3 िकं िकं ॄमूदान सततमिप िभया ताा स भजे ेNar10.75.9-4 सायुं धोा परम! परिमयं वासना कालनमेःे ॥Nar10.75.10-1 ता िपा िुतमथ िपतरौ सममुसने ंNar10.75.10-2 कृा राजानमुयै कुलमिखलं मोदयामदानःै ।Nar10.75.10-3 भानामुमं चोवममरगरुोरानीितं सखायंNar10.75.10-4 ला तुो नगया पवनपरुपत!े ि मे सव रोगान ॥्Nar10.76.1-1 गा साीपिनमथ चतुिमाऽरैहोिभःNar10.76.1-2 सवं सह मसुिलना सव िवां गहृीा ।Nar10.76.1-3 पऽुं नं यमिनलयनादातं दिणाथNar10.76.1-4 दा तै िनजपरुमगा नादयाजम ॥्Nar10.76.2-1ृा ृा पशपुसुशः ूमेभारूणुाःNar10.76.2-2 कायने मिप िववशः ूिहणोवं तम ।्Nar10.76.2-3 िकामु ै परमसुदे भवया य तासांNar10.76.2-4 भिेुकं सकलभवुन े लभं दश ियन ॥्Nar10.76.3-1 ाहाूिथमिपशनु ं गोकुलं ूा सायंNar10.76.3-2 ाता िभब स रमयामास नं यशोदाम ।्Nar10.76.3-3 ूाता मिणमयरथं शिताः पजाःNar10.76.3-4 ौुौ ूां भवदनचुरं काया ः समीयःु ॥

॥ नारायणीयं नारायणभकृतम ॥् 81

Nar10.76.4-1 ा चनै ं पमलसषेभषूािभरामंNar10.76.4-2ृा ृा तव िवलिसताुकैािन तािन ।Nar10.76.4-3 ालापाः कथमिप पनुग दां वाचमचूःुNar10.76.4-4 सौजादीिजपरिभदामलं िवरः ॥Nar10.76.5-1 ौीमन!् िकं ं िपतजृनकृत े ूिेषतो िनद यनेNar10.76.5-2 ासौ काो नगरसुशां हा हर!े नाथ! पायाः ।Nar10.76.5-3आषेाणाममतृवपषुो ह ते चुनाना-Nar10.76.5-4 मुादानां कुहकवचसां िवरेा! का वा ॥Nar10.76.6-1 रासबीडािलतलिलतं िवथेशपाशंNar10.76.6-2 मोिौमजलकणं लोभनीयं दम ।्Nar10.76.6-3 काया!े सकृदिप समािलित ुं दश यिेतNar10.76.6-4 ूमेोादावुनमदन! ियाां िवलेपःु ॥Nar10.76.7-1 एवायिैव वशवचनरैाकुला गोिपकाास-्Nar10.76.7-2 शेःै ूकृितमनयोऽथ िवानगभः ।Nar10.76.7-3 भयूािभम ुिदतमितिभयीिभव धिूभस-्Nar10.76.7-4 ताता सरसमनयािनिचासरािण ॥Nar10.76.8-1 ोाणःै सिहतमिनशं सव तो गहेकृंNar10.76.8-2 ातव ूसरित िमथः सवै चोापलापाः ।Nar10.76.8-3 चेाः ूायदनकृुतययं सव मवेंNar10.76.8-4 ा तऽ महुदिधकं िवयावोऽयम ॥्Nar10.76.9-1 राधाया मे िूयतमिमदं मियवैं ॄवीितNar10.76.9-2 ं िकं मौन ं कलयिस सख!े मािननी मियवे ।Nar10.76.9-3 इावे ूवदित सिख! ियो िनज न े मा-Nar10.76.9-4 िमवंादरैरमयदयं ियामुलाीम ॥्Nar10.76.10-1 एािम िागनपुगमनं केवलं काय भाराद ्Nar10.76.10-2 िवषेऽेिप रणढतासवााुखदेः ।Nar10.76.10-3 ॄाने िमलित निचरामो वा िवयोगस-्Nar10.76.10-4 तुो वः ािदित तव िगरा सोऽकरोिथााः ॥Nar10.76.11-1 एवं भिः सकलभवुन े निेशता न ौतुा वाNar10.76.11-2 िकं शाौघःै िकिमह तपसा गोिपकाो नमोऽु ।Nar10.76.11-3 इानाकुलमपुगतं गोकुलावं तंNar10.76.11-4 ा ो गुपरुपत!े पािह मामामयौघात ॥्

82 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.77.1-1 सरैादन ु िचरं रातरुायाNar10.77.1-2 यातोऽभःू सलिलतमुवने साध म ।्Nar10.77.1-3आवासं पगमोवं सदवैNar10.77.1-4ायाः ूितिदनवाससिकायाः ॥Nar10.77.2-1 उपगते िय पणू मनोरथांNar10.77.2-2 ूमदसमकपयोधराम ।्Nar10.77.2-3 िविवधमाननमादधत मदुाNar10.77.2-4 रहिस तां रमयकृष े सखुम ॥्Nar10.77.3-1 पृा वरं पनुरसाववणृोराकीNar10.77.3-2 भयूया सरुतमवे िनशारषे ु ।Nar10.77.3-3 सायुमिित वदेधु एव कामंNar10.77.3-4 सामीमिनशािमिप नाॄवीिम ॥्Nar10.77.4-1 ततो भवावे! िनशास ुकासिुचन-्Nar10.77.4-2 मगृीशं तां िनभतृं िवनोदयन ।्Nar10.77.4-3 अदापोक इित ौतुं सतुंNar10.77.4-4 स नारदााततिवभौ ॥Nar10.77.5-1 अबूरमिरिमतोऽथ बलोवाा-Nar10.77.5-2 मिच तो ब नतुो मिुदतने तने ।Nar10.77.5-3 एनं िवसृ िविपनागतपाडवये-Nar10.77.5-4 वृं िवविेदथ तथा धतृराचेाम ॥्Nar10.77.6-1 िवघाताामातःु परमसुदो भोजनपृतरे-्Nar10.77.6-2 जरासे नविधषाऽेथ मथरुाम ।्Nar10.77.6-3 रथाैलःै कितपयबलं बलयतु-Nar10.77.6-4 योिवशंौिहिण तपनीतं समथाः ॥Nar10.77.7-1 बं बलादथ बलेन बलोरं ंNar10.77.7-2 भयूो बलोमरसने ममुोिचथनैम ।्Nar10.77.7-3 िनँशषेिदजयसमातिवसैात ्Nar10.77.7-4 कोऽतो िह बलपौषवांदानीम ॥्Nar10.77.8-1 भः स लदयोऽिप नपृःै ूणुोNar10.77.8-2 युं या िधत षोडशकृ एवम ।्Nar10.77.8-3 अौिहणीः िशव िशवा जघ िवो!Nar10.77.8-4 सयू सकैनवितिऽशतं तदानीम ॥्

॥ नारायणीयं नारायणभकृतम ॥् 83

Nar10.77.9-1 अादशऽे समरे समपुयेिुष ंNar10.77.9-2 ा परुोऽथ यवनं यवनिऽकोा ।Nar10.77.9-3 ा िवधा परुमाश ु पयोिधमेNar10.77.9-4 तऽाथ योगबलतः जनाननषैीः ॥Nar10.77.10-1 पां ं पमाली चिकितव परुािग तो धावमानोNar10.77.10-2 ेशेनेानयुातो वधसकृुतिवहीनने शलेै लषैीः ।Nar10.77.10-3 सुनेााहतने िुतमथ मचुकुुने भीकृतऽेिन ्Nar10.77.10-4 भपूाया ै गहुाे सलुिलतवपषुा तिषे भिभाजे ॥Nar10.77.11-1 एाकोऽहं िवरोऽिखलनपृसखु े सादकैकाीNar10.77.11-2 हा दवेिेत वुं वरिवतितष ु तं िनहंृ वी न ।्Nar10.77.11-3 मेुुां च भिं धतुसकलमलं मोमाश ु दाNar10.77.11-4 काय िहंसािवशु ै तप इित च तदा ूाथ लोकूती ै॥Nar10.77.12-1 तदन ु मथरुां गा हा चमूं यवनातांNar10.77.12-2 मगधपितना माग सैःै परुवे िनवािरतः ।Nar10.77.12-3 चरमिवजयं दपा या ै ूदाय पलाियतोNar10.77.12-4 जलिधनगर यातो वातालयेर! पािह माम ॥्Nar10.78.1-1 िऽिदववध िकविध तकौशलं िऽदँदसमिवभिूतमत ।्Nar10.78.1-2 जलिधमगतः मभषूयो नवपरंु वपरुितरोिचषा ॥Nar10.78.2-1 दिष रवेतभभुिृत रवेत हलभतृ े तनयां िविधशासनात ।्Nar10.78.2-2 मिहतमुवघोषमपपूषुः समिुदतमै ुिदतःै सह यादवःै ॥Nar10.78.3-1 अथ िवदभ सतुां ख िण ूणियण िय दवे! सहोदरः।Nar10.78.3-2यमिदत चिेदमहीभजु े तमसा तमसाधमुपुाौयन ॥्Nar10.78.4-1 िचरधतृूणया िय बािलका सपिद काितभसमाकुला ।Nar10.78.4-2 तव िनवदेियत ुं िजमािदशकदनं कदनिविनिम तम ॥्Nar10.78.5-1 िजसतुोऽिप च तणू मपुाययौ तव परंु िह राशरासदम ।्Nar10.78.5-2 मदुमवाप च सादरपिूजतः स भवता भवतापता यम ॥्Nar10.78.6-1 स च भवमवोचत कुिडन े नपृसतुा ख राजित िणी।Nar10.78.6-2 िय समुकुया िनजधीरतारिहतया िह तया ूिहतोऽ-हम ॥्

84 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.78.7-1 तव ताि परुवै गणुरैहं हरित मां िकल चिेदनपृोऽधनुा ।Nar10.78.7-2 अिय कृपालय! पालय मािमित ूजगदे जगदकेपत!े तया ॥Nar10.78.8-1अशरणां यिद मां मपुेस ेसपिद जीिवतमवे जाहाहम ।्Nar10.78.8-2 इित िगरा सतुनोरतनोृशं सुदयं दयं तव कातरम ॥्Nar10.78.9-1 अकथयमथनैमये सख!े तदिधका मम मथवदेना ।Nar10.78.9-2 नपृसममपुे हराहं तदिय तां दियतामिसतेणाम ॥्Nar10.78.10-1 ूमिुदतने च तने समं तदा रथगतो लघ ु कुिडनमिेयवान ।्Nar10.78.10-2 गुमरुनायक! मे भवाितनतुां तनतुां िनिखलापदाम ्॥Nar10.79.1-1 बलसमतेबलानगुतो भवारुमगाहत भीकमािनतः ।Nar10.79.1-2 िजसतुं पागमवािदन ं धतृरसा तरसा ूणनाम सा ॥Nar10.79.2-1 भवुनकामवे भवपनुृ पसतु िनश च चिेतम ।्Nar10.79.2-2 िवपलुखदेजषुां परुवािसनां सिदतैिदतरैगमिशा ॥Nar10.79.3-1 तदन ु वितिुममखुी िशवां िविहतमलभषूणभासरुा ।Nar10.79.3-2 िनरगमवदिप तजीिवता परुतः परुतः सभुटावतृा ॥Nar10.79.4-1 कुलवधिूभपे कुमािरका िगिरसतुां पिरपू च सादरम ।्Nar10.79.4-2 मुरयाचत तदपजे िनपितता पिततां तव केवलम ॥्Nar10.79.5-1 समवलो कुतहुलसले नपृकुले िनभतृं िय च िते ।Nar10.79.5-2 नपृसतुा िनरगाििरजालयाुिचरं िचरितिदखुा ॥Nar10.79.6-1 भवुनमोहनपचा तदा िवविशतािखलराजकदया ।Nar10.79.6-2मिप दवे! कटािवमोणःै ूमदया मदयाकृष ेमनाक ्॥Nar10.79.7-1 त ुगिमिस चमखुीित तां सरसमे करणे हरणात ्।Nar10.79.7-2 समिधरो रथं मपाथा भिुव ततो िवततो िननदो िषाम ्॥Nar10.79.8-1 न ु गतः पशपुाल इित बुधा कृतरणा यिभ िजता नपृाः।Nar10.79.8-2 न त ु भवानदुचात तरैहो िपशनुकैः शनुकैिरव केसरी ॥Nar10.79.9-1 तदन ु िणमागतमाहवे वधमपुे िनब िवपयन ।्Nar10.79.9-2 तमदं पिरमु बलोििभः परुमया रमया सह काया ॥

॥ नारायणीयं नारायणभकृतम ॥् 85

Nar10.79.10-1 नवसमागमितमानसां ूणयकौतकुजिृतमथाम ।्Nar10.79.10-2 अरमयः ख नाथ! यथासखुं रहिस तां हिसताशंलुस-ुखीम ॥्Nar10.79.11-1 िविवधनम िभरवेमहिन शं ूमदमाकलयनुरकेदा ।Nar10.79.11-2 ऋजमुतःे िकल वबािगरा भवारतनोरतनोदितलोलताम ्॥Nar10.79.12-1 तदिधकैरथ लालनकौशलःै ूणियनीमिधकं रमयिमाम ।्Nar10.79.12-2 अिय मकुु! भविरतािन नः ूगदतां गदतािमपाकु॥Nar10.80.1-1 सऽािजतमथ वदकलंNar10.80.1-2 िदं मकमिणं भगवयाचीः ।Nar10.80.1-3 तारणं बिवधं मम भाित ननू ंNar10.80.1-4 ताजां िय रतां छलतो िववोढमु ॥्Nar10.80.2-1 अदं तं तुं मिणवरमननेामनसाNar10.80.2-2 ूसनेाता गलभिुव वहागृयाम ।्Nar10.80.2-3 अहने ं िसहंो मिणमहिस मासंॅमवशात ्Nar10.80.2-4 कपीं हा मिणमिप च बालाय दिदवान ॥्Nar10.80.3-1 शशसंःु सऽािजिरमन ुजनाां मिणहरंNar10.80.3-2 जनानां पीयषू ं भवित गिुणनां दोषकिणका ।Nar10.80.3-3 ततः सव ोऽिप जनसिहतो माग णपरःNar10.80.3-4 ूसने ं तं ा हिरमिप गतोऽभःू किपगहुाम ॥्Nar10.80.4-1 भवमिवतकयितवयाः यं जावान ्Nar10.80.4-2 मकुुशरनं िह मां क इह रोिुमालपन ।्Nar10.80.4-3 िवभो! रघपुत!े हर!े जय जयेलं मिुिभ-Nar10.80.4-4 रंव समच न ं िधत भचडूामिणः ॥Nar10.80.5-1 बुाथ तने दां नवरमण वरमण च पिरगृन ।्Nar10.80.5-2 अनगुृममुागाः सपिद च सऽािजते मिणं ूादाः ॥Nar10.80.6-1 तदन ु स ख ोीडालोलो िवलोलिवलोचनांNar10.80.6-2 िहतरमहो धीमाामां िगरवै परािप ताम ।्Nar10.80.6-3 अिदत मिणना तुं लं समे भवानिपNar10.80.6-4 ूमिुदतमनावैादाण गहनाशयः ॥Nar10.80.7-1 ोीडाकुलां रमयित िय सभामां

86 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.80.7-2 कौयेदाहकथयाथ कुयात े ।Nar10.80.7-3 ही गािनयेकृतवम िगरा िनपाNar10.80.7-4 सऽािजतं शतधनमु िणमाजहार ॥Nar10.80.8-1 शोकाुनपुगतामवलो काांNar10.80.8-2 हा िुतं शतधनु ं समहष याम ।्Nar10.80.8-3 र े सश इव मिैथलगहेमेNar10.80.8-4 रामो गदां समिशिशत धात राम ॥्Nar10.80.9-1 अबूर एष भगवन!् भविदयवैNar10.80.9-2 सऽािजतः कुचिरत ययुोज िहंसाम ।्Nar10.80.9-3 अबूरतो मिणमनातवानुंNar10.80.9-4 तवै भिूतमपुधातिुमित ॄवुि ॥Nar10.80.10-1 भिय िरतरः स िह गािनयेस-्Nar10.80.10-2 तवै कापथमितः कथमीश! जाता ।Nar10.80.10-3 िवानवाशमवानहिमदुीणNar10.80.10-4 गव ीवुं शमियत ुं भवता कृतवै ॥Nar10.80.11-1 यातं भयने कृतवम यतुं पनु-Nar10.80.11-2 माय तििनिहतं च मिणं ूकाँय ।Nar10.80.11-3 तिऽव सवुरतधरे िविनधाय तुन ्Nar10.80.11-4 भामाकुचारशयः पवनशे! पायाः ॥Nar10.81.1-1 िधां मुधां सततमिप तां लालयभामांNar10.81.1-2 यातो भयूः सह ख तया यासनेीिववाहम ।्Nar10.81.1-3 पाथ ू ी ै पनुरिप पनागाितो हिपयुाNar10.81.1-4 शबूं परुमिप िवभो! सिंवधायागतोऽभःू ॥Nar10.81.2-1 भिां भिां भवदवरजां कौरवणेा मानांNar10.81.2-2 ाचा तामत कुहनामरी शबसनूःु ।Nar10.81.2-3 तऽ बुं बलमननुयगाने साधNar10.81.2-4 शबूं िूयसखमदुे सभामासहायः ॥Nar10.81.3-1 तऽ बीडिप च यमनुाकूलां गहृीाNar10.81.3-2 तां कािल नगरमगमः खाडवूीिणतािः ।Nar10.81.3-3 ॅातऽृां ूणयिववशां दवे! पतैृसयेNar10.81.3-4 राां मे सपिद जि॑ष े िमऽिवामवीम ॥्Nar10.81.4-1 सां गा पनुदवहो निजनां तां

॥ नारायणीयं नारायणभकृतम ॥् 87

Nar10.81.4-2 बा सािप च वषृवरामिूत िन मषेात ।्Nar10.81.4-3 भिां नाम ूदरथ ते दवे! सदनाास-्Nar10.81.4-4 तोदया वरद! भवतः सािप पतैृसयेी ॥Nar10.81.5-1 पाथा रैकृतलवनं तोयमाऽािभलंNar10.81.5-2 लं िछा शफरमवथृा लणां मिकाम ।्Nar10.81.5-3 अाववें तव समभवभाऽ मेNar10.81.5-4 शौुोथ ं सरुपितिगरा भौमिेतािन ॥Nar10.81.6-1तृायातं पिूवरमिधढमगमोNar10.81.6-2 वहे भामामपुवनिमवाराितनगरम ।्Nar10.81.6-3 िविभगा िण ऽिुटतपतृनाशोिनतरसःैNar10.81.6-4 परंु तावाोितषमकुथाः शोिणतपरूम ॥्Nar10.81.7-1 मरुां पाो जलिधवनमादपतत ्Nar10.81.7-2 स चबे चबेण ूदिलतिशरा मु भवता ।Nar10.81.7-3 चतदुदै ावलपितिभिरानसमरंNar10.81.7-4 रथाेनिा नरकमकरोीण रकम ॥्Nar10.81.8-1तुो भूा रां सपिद भगदऽे तनयेNar10.81.8-2 गजं चकंै दा ूिजघाियथ नागािजपरुीम ।्Nar10.81.8-3 खलेनाबानां गतमनसां षोडश पनुःNar10.81.8-4 सहॐािण ीणामिप च धनरािशं च िवपलुम ॥्Nar10.81.9-1 भौमापातकुडलं तदिदतदेा त ुं ूयातो िदवंNar10.81.9-2 शबामै िहतः समं दियतया ुीष ु दिया ।Nar10.81.9-3 ा कतं षािभपिततं िजेमागमस-्Nar10.81.9-4 त ुौीमददोष ईश इित ाातमुवेाकृथाः ॥Nar10.81.10-1 किंु सभामाभवनभिुव सजृसाहॐयोषाःNar10.81.10-2ीकृ ूगारं िविहतबवपलुा लयेिलभदेःै ।Nar10.81.10-3आया ारदालोिकतिविवधगितऽ तऽािप गहेेNar10.81.10-4 भयूः सवा स ु कुव श दश तनयाािह वातालयशे! ॥Nar10.82.1-1 ूुो रौिणयेः स ख तव कला शरणेातंNar10.82.1-2 हा रा सहाो िनजपरूमहरिुिकां च धाम ।्Nar10.82.1-3 तऽुोऽथािनो गणुिनिधरवहिोचनां िपौऽNar10.82.1-4 तऽोाहे गतं विध मसुिलना िप तूवरैात ॥्Nar10.82.2-1 बाण सा बिलसतु सहॐबाहोर-्

88 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.82.2-2 माहेर मिहता िहता िकलोषा ।Nar10.82.2-3 ौऽमनेमिनमपवूNar10.82.2-4ऽेनभुयू भगवन!् िवरहातरुाभतू ॥्Nar10.82.3-1 योिगतीव कुशला ख िचऽलेखाNar10.82.3-2 ताः सखी िविलखती तणानशषेान ।्Nar10.82.3-3 तऽािनमुा िविदतं िनशाया-Nar10.82.3-4 माने योगबलतो भवतो िनकेतात ॥्Nar10.82.4-1 कापरुे दियतया सखुमारमंNar10.82.4-2 चनै ं कथन बबिुष शवबौ ।Nar10.82.4-3 ौीनारदोतदररोषसै-्Nar10.82.4-4 ं त शोिणतपरंु यिभाः ॥Nar10.82.5-1 परुीपालः शलैिूयिहतनृाथोऽ भगवान ्Nar10.82.5-2 समं भतूोातयै बलमशं िनध े ।Nar10.82.5-3 महाूाणो बाणो जिटित ययुधुानने ययुधु ेNar10.82.5-4 गहुः ूुने मिप परुहा जघिटष े ॥Nar10.82.6-1 िनाशषेा े ममुुिष तवाणे िगिरशेNar10.82.6-2 िुता भतूा भीताः ूमथकुलवीराः ूमिथताः ।Nar10.82.6-3 पराः कुसमुशरबाणै सिचवःNar10.82.6-4 स कुाडो भाडं नविमव बलेनाश ु िबिभदे ॥Nar10.82.7-1 चापानां पशा ूसभमपुगते िछचापऽेथ बाण ेNar10.82.7-2 थ यात े समतेो रपितरशनरैिर रणे ।Nar10.82.7-3 ानी ुाथ दा तव चिरतजषुां िवरं स रोऽगात ्Nar10.82.7-4 ूायोऽा नवोऽिप च बतमसा रौिचेा िह रौिाः ॥Nar10.82.8-1 बाणं नानायधुोमं पनुरिभपिततं प दोषाितन ्Nar10.82.8-2 िननाशषेदोषं सपिद बबुधुषुा शरणेोपगीतः ।Nar10.82.8-3 ताचा िशबाितयमभुयतो िनभ यं तियं तंNar10.82.8-4 मुा तमानो िनजपरुमगमः सािनः सहोषः ॥Nar10.82.9-1 मुावबं वणमजयो नहरणेNar10.82.9-2 यमं बालानीतौ दवदहनपानऽेिनलसखम ।्Nar10.82.9-3 िविधं वयेे िगिरशािमह बाण समरेNar10.82.9-4 िवभो! िवोष तदयमवतारो जयित त े ॥Nar10.82.10-1 िजषा कृकलासवपधु रं नगृनपृ ं िऽिदवालयमापयन ।्

॥ नारायणीयं नारायणभकृतम ॥् 89

Nar10.82.10-2 िनजजन े िजभिमनुमामपुिदशवनेर! पािह माम ्॥Nar10.83.1-1 रामऽेथगोकुलगते ूमदाूसेNar10.83.1-2 तानपुतेयमनुादमन े मदाे ।Nar10.83.1-3रंै समारमित सवेकवादमढूोNar10.83.1-4 तं यु तव पौसकवासदुवेः ॥Nar10.83.2-1 नारायणोऽहमवतीण इहाि भमूौNar10.83.2-2 धे िकल मिप मामकलणािन ।Nar10.83.2-3 उृ तािन शरणं ोज मािमित ांNar10.83.2-4 तो जगाद सकलहैिसतः सभायाम ॥्Nar10.83.3-1 तऽेथ यातवित यादवसिैनकंNar10.83.3-2 यातो ददिश थ वपःु िकल पौसकीयम ।्Nar10.83.3-3 तापने विस कृतामनमू-Nar10.83.3-4 ौीकौभुं मकरकुडलपीतचलेम ॥्Nar10.83.4-1 कालायसं िनजसदुशनमतोऽNar10.83.4-2 कालानलोरिकरणे सदुश नने ।Nar10.83.4-3 शीष चकित थ ममिदथ चा सनेांNar10.83.4-4 तिऽकािशपिशरोऽिप चकथ काँयाम ॥्Nar10.83.5-1 जाने बालकिगरािप िकलाहमवेNar10.83.5-2 ौीवासदुवे इित ढमितिरं सः ।Nar10.83.5-3 सायुमवे भवदैिधया गतोऽभतू ्Nar10.83.5-4 को नाम क सकृुतं कथिमवयेात ॥्Nar10.83.6-1 काशीर तनयोऽथ सदुिणाःNar10.83.6-2 शव ूपू भवते िविहतािभचारः ।Nar10.83.6-3 कृानलं कमिप बाणरणाितभीतरै-्Nar10.83.6-4 भतूःै कथन वतृःै समममुत ॥्Nar10.83.7-1 तालूमाणचरणामिखलं दहNar10.83.7-2 कृां िवलो चिकतःै किथतोऽिप पौरःै ।Nar10.83.7-3 तूोवे कमिप नो चिलतो िवभो! ंNar10.83.7-4 पा माश ु िवससिज थ कालचबम ॥्Nar10.83.8-1 अापतिमतधाि भवहा ेNar10.83.8-2 हा हिेत िविुतवती ख घोरकृा ।

90 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.83.8-3 रोषादुिणमदिणचिेतं तंNar10.83.8-4 पुोष चबमिप कािशपरुामधाीत ॥्Nar10.83.9-1 स ख िविवदो रोघात े कृतोपकृितः परुाNar10.83.9-2 तव त ु कलया मृ ुं ूा ुं तदा खलतां गतः ।Nar10.83.9-3 नरकसिचवो हिलना युा पपात तलाहतः ॥Nar10.83.10-1 सां कौरपऽुीहरणिनयिमतं सानाथ कुणांNar10.83.10-2 यातारोषोृतकिरनगरो मोचयामास रामः ।Nar10.83.10-3 ते घााः पाडवयेिैरित यपतृनां नामचुं तदानNar10.83.10-4 तं ां बधलीलं पवनपरुपत!े तापशाै िनषवे े ॥Nar10.84.1-1 िचदथ तपनोपरागकाले पिुर िनदधृतवम कामसनूू ।Nar10.84.1-2 यकुलमिहलावतृः सतुीथ समपुगतोऽिस समपकाम ्॥Nar10.84.2-1 बतरजनतािहताय तऽ मिप पनुििनम तीथ तोय े ।Nar10.84.2-2 िजगणपिरमुिवरािशः समिमलथाः कुपाडवािदिम-ऽःै ॥Nar10.84.3-1 तव ख दियताजनःै समतेा िुपदसतुा िय गाढभिभारा।Nar10.84.3-2 तिदतभवदाितूकाररैितममुदु े सममभािमनीिभः ॥Nar10.84.4-1 तदन ुच भगवन!् िनरी गोपानितकुतकुापग मानिया।Nar10.84.4-2 िचरतरिवरहातरुारखेाः पशपुवधःू सरसं मयासीः ॥Nar10.84.5-1 सपिद च भवदीणोवने ूमिुषतमानदां िनतिनीनाम ्।Nar10.84.5-2 अितरसपिरमुकलुीके पिरचयतरे कुच ेलषैीः ॥Nar10.84.6-1 िरपजुनकलहःै पनुः पनुम समपुगतिैरयती िवलनाभतू ।्Nar10.84.6-2 इित कृतपिररणे िय िागितिववशा ख रािधका िनिल-े ॥Nar10.84.7-1 अपगतिवरहथादा ता रहिस िवधाय ददाथ तबोधम ्।Nar10.84.7-2 परमसखुिचदाकोऽहमाेदुयत ु वः ुटमवे चतेसीित॥Nar10.84.8-1 सखुरसपिरिमिौतो िवयोगः िकमिप परुाभववोपदशेःै ।

॥ नारायणीयं नारायणभकृतम ॥् 91

Nar10.84.8-2 समभवदमतुः परं त ु तासां परमसकैुमयी भवििचा ॥Nar10.84.9-1 मिुनवरिनवहैवाथ िपऽा िरतशमाय शभुािन पृमानःै।Nar10.84.9-2िय सित िकिमदं शभुारिैरुहिसतरैिप यािजतदासौ॥Nar10.84.10-1 समुहित यजन े िवतायमान े ूमिुदतिमऽजन े सहवै गोपाः ।Nar10.84.10-2 यजनमिहतािमासमाऽं भवदनषुरसं परुवे भजेःु ॥Nar10.84.11-1 पगमसमये समे राधां ढमपुगू िनरी वीतखदेाम ्।Nar10.84.11-2 ूमिुदतदयः परंु ूयातः पवनपरुेर! पािह मां गदेः ॥Nar10.85.1-1 ततो मगधभमूतृा िचरिनरोधसेिशतंNar10.85.1-2 शताकयतुायतुितयमीश! भमूीभतृाम ।्Nar10.85.1-3 अनाथशरणाय ते कमिप पूषं ूािहणो-Nar10.85.1-4 दयाचत स मागधपणमवे िकं भयूसा ॥Nar10.85.2-1 िययासरुिभमागधं तदन ु नारदोदीिरताद ्Nar10.85.2-2 यिुधिरमखोमाभयकाय पया कुलः ।Nar10.85.2-3 िवजियनोऽराभयिसििरुवेNar10.85.2-4 शशसंिुष िनजःै समं परुिमयथे यौिधिरीम ॥्Nar10.85.3-1 अशषेदियतायतु े िय समागते धम जोNar10.85.3-2 िविज सहजमै ह भवदपासवंिध तःै ।Nar10.85.3-3 िौयं िनपमां वहहह भदासाियतंNar10.85.3-4 भवमिय! मागध े ूिहतवाभीमाज ुनम ॥्Nar10.85.4-1 िगिरोजपरंु गतादन ु दवे! ययूं ऽयोNar10.85.4-2 ययाच समरोवं िजिमषणे तं मागधम ।्Nar10.85.4-3 अपणू सकृुतं म ुं पवनजने सामयन ्Nar10.85.4-4 िनरी सह िजनुा मिप राजयुा ितः ॥Nar10.85.5-1 अशासमरोतं िवटपपाटनासयाNar10.85.5-2 िनपा जरसः सतुं पवनजने िनािटतम ।्Nar10.85.5-3 िवमु नपृतीदुा समनगुृ भिं परांNar10.85.5-4 िददिेशथ गतहृानिप च धमगु ै भवुः ॥Nar10.85.6-1 ूचबुिष यिुधिरे तदन ु राजसयूारंNar10.85.6-2 ूसभतृकीभवकलराजकाकुलम ।्

92 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.85.6-3 मिय जगत!े िजपदावनजेािदकंNar10.85.6-4 चकथ िकम ु कते नपृवर भायोितः ॥Nar10.85.7-1 ततः सवनकमिण ूवरमपजूािविधंNar10.85.7-2 िवचाय सहदवेवागनगुतः स धमा जः ।Nar10.85.7-3 ध भवते मदुा सदिस िवभतूान ेNar10.85.7-4 तदा ससरुमानषु ं भवनमवे तिृः दधौ ॥Nar10.85.8-1 ततः सपिद चिेदपो मिुननपृषे ु ितहोNar10.85.8-2 सभाजयित को जडः पशपुटं वटुम ।्Nar10.85.8-3 इित िय स व चोिवतितमुमासना-Nar10.85.8-4 दापतदायधुः समपतम ुं पाडवाः ॥Nar10.85.9-1 िनवाय िनजपगानिभमखु िविेषणस-्Nar10.85.9-2 मवे जिहष े िशरो दनजुदािरणा ािरणा ।Nar10.85.9-3 जनिुतयलया सततिचया शुधीस-्Nar10.85.9-4 या स परमकेतामधतृ योिगनां लभाम ॥्Nar10.85.10-1 ततः समुािहतो या बतवुरे िनढे जनोNar10.85.10-2 ययौ जयित धम जो जयित कृ इालपन ।्Nar10.85.10-3 खलः स त ु सयुोधनो धतुमनाः सपिौयाNar10.85.10-4 मयािप तसभामखु ेलजलॅमादॅमीत ॥्Nar10.85.11-1 तदा हिसतमिुतं िुपदनाभीमयो-Nar10.85.11-2 रपाकलया िवभो! िकमिप तावृयन ।्Nar10.85.11-3 धराभरिनराकृतौ सपिद नाम बीजं वपन ्Nar10.85.11-4 जनाद न! मरुीिनलय! पािह मामामयात ॥्Nar10.86.1-1 साो भैीिववाहे यबलिविजतचडूािमान ंNar10.86.1-2 िवौभं स मायी िय वसित कुंरुीमभाीत ।्Nar10.86.1-3 ूुं िनिखलयभटैमहीमवीयNar10.86.1-4 तामां मुं जिन च समरः सिवशंहाम ॥्Nar10.86.2-1 तावं रामशाली िरतमपुगतः खिडतूायसैंNar10.86.2-2 सौभशें तं ाः स च िकल गदया शामॅशंये ।Nar10.86.2-3 मायातातं िहंसीदिप तव परुतयािप णाधNar10.86.2-4 नाायीारकेे तिददमवमतं ास एव षधेीत ॥्Nar10.86.3-1 िा सौभं गदाचिूण तमदुकिनधौ मु साऽेिप चबे-Nar10.86.3-2 णोृे दवः ूसभमिभपतमुदां त े ।

॥ नारायणीयं नारायणभकृतम ॥् 93

Nar10.86.3-3 कौमोदा हतोऽसाविप सकृुतिनिधैवापदैंNar10.86.3-4 सवषामषे पवू िय धतृमनसां मोणाथऽवतारः ॥Nar10.86.4-1 ायातऽेथ जात े िकल कुसदिस तूके सयंतायाःNar10.86.4-2 बा यासेाः सकणमकृथालेमालामनाम ।्Nar10.86.4-3 अाूाशवाशजमिुनचिकतिौपदीिचितोऽथNar10.86.4-4 ूाः शाकामिुनगणमकृथािृमं वनाे ॥Nar10.86.5-1 युोोगऽेथ मे िमलित सित वतृः फनुने मकेःNar10.86.5-2 कौरे दसैः किरपरुमगमो कृाडवाथ म ।्Nar10.86.5-3 मीिोणािदमाे तव ख वचन े िधृत े कौरवणेNar10.86.5-4 ावृविपं मिुनसदिस परु ोभियागतोऽभःू ॥Nar10.86.6-1 िजों कृ! सतूः ख समरमखु े बघुात े दयांNar10.86.6-2 िखं तं वी वीरं िकिमदमिय सख!े िन एकोऽयमाा ।Nar10.86.6-3 को वः कोऽऽ हा तिदह वधिभयं ूो मिप तााNar10.86.6-4 ध युं चरिेत ूकृितमनयथा दशयिपम ॥्Nar10.86.7-1 भोसंऽेथ भीे तव धरिणभरपेकृकैसेNar10.86.7-2 िनं िनं िविभविनभदृयतुं ूासादे च पाथ ।Nar10.86.7-3 िनँशूितां िवजहदिरवरं धारयोधशाली-Nar10.86.7-4 वाधावािलं तं नतिशरसमथो वी मोदादपागाः ॥Nar10.86.8-1 युे िोण हििररणभगदिेरतं वैवांNar10.86.8-2 वाध चबिगतरिवमहाः ूाद यिरुाजम ।्Nar10.86.8-3 नागा े कण मेु िितमवनमयेवलं कृमौिलंNar10.86.8-4 तऽे तऽािप पाथ िकिमव न िह भवााडवानामकाषत ॥्Nar10.86.9-1 युादौ तीथ गािम स ख हलधरो निैमशऽेमृ-Nar10.86.9-2 ूुाियसतूयकृदथ सतुं तदे किया ।Nar10.86.9-3 यं बलं पव िण पिरदलयाततीथ रणाेNar10.86.9-4 साो भीमयधनरणमशमं वी यातः परु त े ॥Nar10.86.10-1 ससंुिौपदयेपणहतिधयं िौिणमे ाNar10.86.10-2 तंु ॄामं समत िवजयो मौिलरं च जहे ।Nar10.86.10-3 उिैपाडवानां पनुरिप च िवशुरागभ मेNar10.86.10-4 रुमाऽः िकल जठरमगाबपािणिव भो! म ॥्Nar10.86.11-1 धमघं धम सनूोरिभदधदिखलं छमृःु स भीस-्Nar10.86.11-2 ां पँयिभूवै िह सपिद ययौ िनलॄभयूम ।्

94 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.86.11-3 सयंााथामधेिैिभरितमिहतधै म जं पणू कामंNar10.86.11-4 साो ारकां ं पवनपरुपत!े पािह मां सव रोगात ॥्Nar10.87.1-1 कुचलेनामा भवतः सतीतां गतः स साीपिनमिरेिजः ।Nar10.87.1-2 दकेरागणे धनािदिनःहृो िदनािन िने ूशमी गहृाौमी॥Nar10.87.2-1 समानशीलािप तदायवभा तथवै नो िचहयं समयेसुी ।Nar10.87.2-2 कदािचचे बत विृलये रमापितः िकं न सखा िनषेत े॥Nar10.87.3-1 इतीिरतोऽयं िूयया धुात या जगुुमानोऽिप धन े मदावहे।Nar10.87.3-2 तदा दालोकनकौतकुायौ वहटाे पथृकुानपुायनम ॥्Nar10.87.4-1 गतोऽयमाय मय भवरू गहृषे ु शैाभवनं समिेयवान ।्Nar10.87.4-2 ूिवँय वकुैठिमवाप िनवृ ितं तवाितसावनया त ु िकं पनुः॥Nar10.87.5-1 ूपिूजतं तं िूयया च वीिजतं करे गहृीाकथयः परुा कृतम ्।Nar10.87.5-2 यिदनाथ गुदारचोिदतरैपत ुवष तदमिष कानन े ॥Nar10.87.6-1 ऽपाजषुोऽाथृकंु बलादथ ूगृ मुौ सकृदािशते या।Nar10.87.6-2 कृतं कृतं नियतिेत समािमा िकलोपे करं रोध त े॥Nar10.87.7-1 भेष ु भेन स मािनतया परु वसकेिनशां महासखुम ्।Nar10.87.7-2 बतापरेिुिवणं िवना ययौ िविचऽपव खनमुहः ॥Nar10.87.8-1 यिद यािचमदादतुो वदािम भाया िकिमित ोजसौ।Nar10.87.8-2 िलीलाितमधीः पनुः बमादपँयिणदीूमाल-यम ॥्Nar10.87.9-1 िकं माग िवॅशं इित ॅमणं गहंृ ूिवः स ददश वभाम ्।Nar10.87.9-2 सखीपरीतां मिणहमेभिूषतां बबुोध च णां महातुाम ्॥

॥ नारायणीयं नारायणभकृतम ॥् 95

Nar10.87.10-1 स रशालास ुवसिप यं समुमिभरोऽमतृं ययौ ।Nar10.87.10-2मवेमापिूरतभवाितो मरुाधीश! हर मे गदान ्॥Nar10.88.1-1 ूागवेाचाय पऽुाितिनशमनया ीयषनवुीांNar10.88.1-2 काा मातुका सतुलभिुव बिलं ूा तनेािच तम ्।Nar10.88.1-3 धातःु शापािरयाितकिशपभुवाशौिरजांसभा-Nar10.88.1-4 नानीयनैादँय पदमनयथाः पवू पऽुारीचःे ॥Nar10.88.2-1 ौतुदवे इित ौतुं िजंे बलां नपृितं च भिपणू म ।्Nar10.88.2-2 यगुपमनमुहीतकुामो िमिथलां ूािपथ तापसःै समतेः ॥Nar10.88.3-1 गिमिूत भयोय ुगपिकेत-Nar10.88.3-2 मकेेन भिूरिवभविैव िहतोपचारः ।Nar10.88.3-3 अने तिनभतृै फलौदनासै-्Nar10.88.3-4 तुं ूसिेदथ ददाथ च मिुमााम ॥्Nar10.88.4-1 भयूोऽथ ारवां िजतनयमिृतं तलापानिप ंNar10.88.4-2 को वा दवैं िनािदित िकल कथयिवोढासोढाः ।Nar10.88.4-3 िजोग व िवनते ुं िय मनजुिधया कुिठतां चा बिुंNar10.88.4-4 ताढां िवधात ुं परमतमपदूेणनेिेत मे ॥Nar10.88.5-1 ना अा पऽुाः पनुरिप तव तपूेया कवादःNar10.88.5-2ो जातो जनानामथ तदवसरे ारकामार पाथ ः ।Nar10.88.5-3 मैा तऽोिषतोऽसौ नवमसतुभतृौ िवूवय ू रोदंNar10.88.5-4 ौुा चबे ूितामनपुतसतुः सिवे े कृशानमु ॥्Nar10.88.6-1 मानी स ामपृा िजिनलयगतो बाणजालमै हा ैNar10.88.6-2 ानः सिूतगहंे पनुरिप सहसा न े कुमारे ।Nar10.88.6-3 याामैीथायाः सरुवरनगरीिव यासा सोNar10.88.6-4 मोघोोगः पिततभिुज भवता सितं वािरतोऽभतू ॥्Nar10.88.7-1 साध तने ूतीच िदशमितजिवना ननेािभयातोNar10.88.7-2 लोकालोकं तीतििमरभरमथो चबधाा िनन ।्Nar10.88.7-3 चबाशंिुिं ितमथ िवजयं पँय पँयिेत वारांNar10.88.7-4 पारे ं ूाददशः िकमिप िह तमसां ररं पदं त े ॥Nar10.88.8-1 तऽासीन ं भजुािधपशयनतले िदभषूायधुा-ैNar10.88.8-2 रावीतं पीतचलंे ूितनवजलदँयामलं ौीमदम ।्

96 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.88.8-3 मतूनामीिशतारं परिमह ितसणृामकेमथ ौतुीनांNar10.88.8-4 ामवे ं परान!् िूयसखसिहतो निेमथ मेपम ॥्Nar10.88.9-1 यवुां मामवेाविधकिववतृािहततयाNar10.88.9-2 िविभौ सुु ं यमहमहाष िजसतुान ।्Nar10.88.9-3 नयतें िागनेािनित ख िवतीणा नुरमनू ्Nar10.88.9-4 िजायादायादाः ूणतुमिहमा पाडुजनषुा ॥Nar10.88.10-1 एवं नानािवहारजै गदिभरमयिृवशंं ूपु-Nar10.88.10-2 ीजानो यभदैरैतलुिवितिभः ूीणयणेनऽेाः ।Nar10.88.10-3 भभूारपेदादकमलजषुां मोणायावतीण ःNar10.88.10-4 पणू ॄवै सााष ु मनजुतािषतं लासीः ॥Nar10.88.11-1 ूायणे ारवामवतृदिय तदी नारदिसािस-्Nar10.88.11-2 ताेभ ेकदािच सकृुतिनिधिता तबोधम ।्Nar10.88.11-3 भानाममयायी स च ख मितमानुव एवNar10.88.11-4 ूाो िवानसारं स िकल जनिहतायाधनुाे वदया म ॥्Nar10.88.12-1 सोऽयं कृावतारो जयित तव िवभो! यऽ सौहाद भीित-Nar10.88.12-2 हेषेानरुागूभिृतिभरतलुरैौमयैगभदेःै ।Nar10.88.12-3आित तीवा समाममतृपदमगःु सव तः सव लोकाःNar10.88.12-4 स ं िवाित शाै पवनपरुपत!े भिपू च भयूाः ॥Nar10.89.1-1 रमाजान!े जान े यिदह तव भेष ु िवभवोNar10.89.1-2 न सः सिदह मदकृादशिमनाम ।्Nar10.89.1-3 ूशािं कृवै ूिदशिस ततः काममिखलंNar10.89.1-4 ूशाषे ु िूं न ख भवदीय ेिुतकथा ॥Nar10.89.2-1 सःूसादिषताििधशरादीन ्Nar10.89.2-2 किचिभो! िनजगणुानगुणुं भजः ।Nar10.89.2-3 ॅा भवि बत कमदीघ ाNar10.89.2-4ं वकृासर उदाहरणं िकलािन ॥्Nar10.89.3-1 शकुिनजः स िह नारदमकेदा िरततोमपृदधीरम ।्Nar10.89.3-2 स च िददशे िगरीशमपुािसत ुं न त ु भवमबमुसाधषु ु॥Nar10.89.4-1 तप घ्ोरं स ख कुिपतः समिदन ेNar10.89.4-2 िशरिँछा सः परुहरमपुा परुतः ।Nar10.89.4-3 अितिंु रौिं िशरिस करदानने िनधनंNar10.89.4-4 जगाथाो े भवित िवमखुानां शभुधःू ॥

॥ नारायणीयं नारायणभकृतम ॥् 97

Nar10.89.5-1 मोारं बमुो हिरणपितिरव ूािवोऽथ िंNar10.89.5-2 दैाीा दवेो िदिश िदिश वलते पृतो दिः ।Nar10.89.5-3 तूीके सव लोके तव पदमिधरोमुी शवNar10.89.5-4 रादवेामतं पटुवटुवपषुा तिषे दानवाय ॥Nar10.89.6-1 भिं त े शाकुनये! ॅमिस िकमधनुा ं िपशाच वाचाNar10.89.6-2 सहेेौ तव िकम ु न करोलुीम! मौलौ ।Nar10.89.6-3 इं ामढूः िशरिस कृतकरः सोऽपतिपातंNar10.89.6-4 ॅशंो वें परोपािसतरुिप च गितः शिूलनोऽिप मवे ॥Nar10.89.7-1 भगृ ुं िकल सरतीिनकटवािसनापसा-Nar10.89.7-2 िमिुत ष ु समािदशिधकसतां विेदतमु ।्Nar10.89.7-3 अयं पनुरनादरािदतरोष े िवधौNar10.89.7-4 हरऽेिप च िजिहंिसषौ िगिरजया धतृ े ामगात ॥्Nar10.89.8-1 सुं रमाभिुव पजलोचनं ांNar10.89.8-2 िवू े िविनित पदने मदुोितम ।्Nar10.89.8-3 सव म मिुनवय ! भवेदा मेNar10.89.8-4 ादिचिमह भषूणिमवादीः ॥Nar10.89.9-1 िनि ते च सुढं िय बभावाःNar10.89.9-2 सारता मिुनवरा दिधरे िवमोम ।्Nar10.89.9-3 ामवेमतु! पनुिुतदोषहीन ंNar10.89.9-4 सोयकैतनमुवे वयं भजामः ॥Nar10.89.10-1 जगृादौ ां िनगमिनवहवै ििभिरवNar10.89.10-2तुं िवो! सिरमरसिनतवपषुम ।्Nar10.89.10-3 पराानं भमून!् पशपुिवनताभायिनवहंNar10.89.10-4 परीतपौाै पवनपरुवािसन!् पिरभजे ॥Nar10.90.1-1 वकृभगृसुिुनमोिहरीषािदवृ-ेNar10.90.1-2 िय तव िह महं सव शवा िदजऽैम ।्Nar10.90.1-3 ितिमह परमान!् िनलावा गिभंNar10.90.1-4 िकमिप यदवभातं ति पं तववै ॥Nar10.90.2-1 मिूत ऽयेरसदािशवपकं यत ्Nar10.90.2-2 ूाः परावपरुवे सदािशवोऽिन ।्Nar10.90.2-3 तऽेरु स िवकुठपदमवेNar10.90.2-4 िऽं पनुभ जिस सपदे िऽभाग े ॥

98 ॥ नारायणीयं नारायणभकृतम ॥्

Nar10.90.3-1 तऽािप सािकतन ुं तव िवमुार-्Nar10.90.3-2 धाता त ु सिवरलो रजसवै पणू ः ।Nar10.90.3-3 सोटमिप चाि तमोिवकार-Nar10.90.3-4 चेािदकं च तव शरनाि मतू ॥Nar10.90.4-1 तं च िऽमू ितगतं परुपूषं ांNar10.90.4-2 शवा नािप ख सवमयहतेोः ।Nar10.90.4-3 शसंपुासनािवधौ तदिप तुNar10.90.4-4 िूपिमितढं ब नः ूमाणम ॥्Nar10.90.5-1 ौीशरोऽिप भगवाकलेष ु तावत ्Nar10.90.5-2 ामवे मानयित यो न िह पपाती ।Nar10.90.5-3 िमवे स िह नामसहॐकािदNar10.90.5-4 ाविुतपर गितं गतोऽे ॥Nar10.90.6-1 मिूत ऽयाितगमवुाच च मशास-्Nar10.90.6-2 यादौ कलायसषुमं सकलेरं ाम ।्Nar10.90.6-3ानं च िनलमसौ ूणवे खाNar10.90.6-4 ामवे तऽ सकलं िनजगाद नाम ॥्Nar10.90.7-1 समसारे च परुाणसहे िवसशंयं िहमवै वय त े ।Nar10.90.7-2 िऽमिूत युपदिऽभागतः परं पदं त े किथतं न शिूलनः ॥Nar10.90.8-1 याक इह भागवतितीय-Nar10.90.8-2ोिदतं वपरुनावतृमीश! धाऽ े ।Nar10.90.8-3 तवै नाम हिरशवमखुं जगादNar10.90.8-4 ौीमाधवं िशवपरोऽिप परुाणसारे ॥Nar10.90.9-1 येूकृनगुणुा िगिरशं भजेNar10.90.9-2 तषेां फलं िह ढयवै तदीयभा ।Nar10.90.9-3 ासो िह तने कृतवानिधकािरहतेोःNar10.90.9-4ाािदकेष ु तव हािनवचोऽथ वादःै ॥Nar10.90.10-1 भतूाथ कीित रनवुादिववादौNar10.90.10-2 ऽधेाथ वादगतयः ख रोचनाथा ः ।Nar10.90.10-3ाािदकेष ु बहवोऽऽ िववादास-्Nar10.90.10-4 ामसपिरभूपुिशणााः ॥Nar10.90.11-1 यििदिवषािप िवभो! मयोंNar10.90.11-2 तशावचनािभमवे ।

॥ नारायणीयं नारायणभकृतम ॥् 99

Nar10.90.11-3ासोिसारमयभागवतोपगीत!Nar10.90.11-4 ेशािधयू कु भिभरं परान!् ॥Nar11.91.1-1 ौीकृ! दोपासनमभयतमं बिमाथ रे-्Nar11.91.1-2 मात मेपसरित भयं यने सवा वै ।Nar11.91.1-3 यावणीतािनह भजनिवधीनाितो मोहमागNar11.91.1-4 धावावतृाः लित न कुहिचवेदवेािखलान!् ॥Nar11.91.2-1 भमून!् कायने वाचा मुरिप मनसा लूिेरतााNar11.91.2-2 युव समं तिदह परतरे सावप यािम ।Nar11.91.2-3 जाापीह पाकिय िनिहतमनः कमवािगियाथ -Nar11.91.2-4 ूाणो िवं पनुीत े न त ु िवमखुमनादािूवय ः ॥Nar11.91.3-1 भीितना म ितीयावित नन ु मनःकितं च ितीयंNar11.91.3-2 तनेैाासशीलो दयिमह यथाशि बुा िनाम ।्Nar11.91.3-3 मायािवे त ु तिनुरिप न तथा भाित मायािधनाथंNar11.91.3-4 तां भा महा सततमनभुजीश! भीितं िवजाम ॥्Nar11.91.4-1 भेिवृी तव चरणजषुं समनेवै प ुसंा-Nar11.91.4-2 मासाे पुयभाजां िौय इव जगित ौीमतां समने ।Nar11.91.4-3 तो दवे! भयूाम ख सततं तखुािषिस-्Nar11.91.4-4 ाहाूकारभै वित च सुढा भिूतपापा ॥Nar11.91.5-1 ौयेोमागष ु भाविधकबमितज कमा िण भयूोNar11.91.5-2 गायमेािण नामािप तभयतः ूिुतं ूिुताा ।Nar11.91.5-3 उासः कदािचुहािचदिप दािप गज गाय-Nar11.91.5-4 ुादीव ूनृिय कु कणां लोकबारयेम ॥्Nar11.91.6-1 भतूातेािन भतूाकमिप सकलं पिमागृादीन ्Nar11.91.6-2 मा िऽािण शऽनूिप यिमतमितयाानमािन ।Nar11.91.6-3 वेायां िह िसेम तव कृपया भिदा िवरागस-्Nar11.91.6-4 ावबोधोऽिप च भवुनपत!े यभदें िवनवै ॥Nar11.91.7-1 नो मुुडृाभै वसरिणभवैिलीनाशया-Nar11.91.7-2 िासातशाली िनिमषलवमिप दादूकः ।Nar11.91.7-3 इािनषे ु तिुसनिवरिहतो माियकावबोधा-Nar11.91.7-4ोािभखेोरिधकिशिशिरतनेाना सरयेम ॥्Nar11.91.8-1 भतूेषे ुदैिृतसमिधगतौ नािधकारोऽधनुा चते ्Nar11.91.8-2 मे मऽैी जडमितष ु कृपा ि भयूापेा ।

100 ॥ नारायणीयं नारायणभकृतम ॥्

Nar11.91.8-3आचा यां वा समचा कुतकुमुतरौया वध तां म ेNar11.91.8-4 संवेी तथािप िुतमपुलभते भलोकोमम ॥्Nar11.91.9-1आवृ पं िितजलमदााना िविपीNar11.91.9-2 जीवीिूयकमा विलिववशगतीःखजाले िपी ।Nar11.91.9-3 ाया मािभभूामिय भवुनपत!े कते तशाैNar11.91.9-4 ादे भिरवेेवददिय िवभो! िसयोगी ूबुः ॥Nar11.91.10-1 ःखाालो जुलमिुदतिववकेोऽहमाचाय वया -Nar11.91.10-2 ा िूपतं गणुचिरतकथाुिभमूा ।Nar11.91.10-3 मायामनेां तिरा परमसखुमये दे मोिदताहेNar11.91.10-4 तायं पवू रः पवनपरुपत!े नाशयाशषेरोगान ॥्Nar11.92.1-1 वदैःै सवा िण कमा यफलपरतया विण तानीित बुाNar11.92.1-2 तािन िप तावे िह समनचुरािन नैमीश! ।Nar11.92.1-3 मा भूदेिैन िषे कुहिचदिप मनःकम वाचाः ूविृर-्Nar11.92.1-4 व ज चदेवां तदिप ख भवप य े िचकाशे ॥Nar11.92.2-1 यः कमयोमव भजनमयऽ चाभीमिूतNar11.92.2-2 ां सकैपां षिद िद मिृद ािप वा भाविया ।Nar11.92.2-3 पुमै िैन वेरैिप च िवरिचतःै शितो भिपतूरै-्Nar11.92.2-4 िनं वया सपया िवदधदिय िवभो! सादं भजयेम ॥्Nar11.92.3-1 ीशिूाथािदौवणिवरिहता आसतां त े दयाहा स-्Nar11.92.3-2 ादासयातािजकुलजनषुो ह शोचाशाान ।्Nar11.92.3-3 वृथ त े यजो बकिथतमिप ामनाकण योNar11.92.3-4 ा िवािभजाःै िकम ु न िवदधते ताशः मा कृथा माम ्॥Nar11.92.4-1 पपोऽयं कृ! रामेिभलपित िनजं गिूहत ुं िदािरऽंNar11.92.4-2 िनला वाचा बतरकथनीयािन मे िवितािन ।Nar11.92.4-3 ॅाता मे वशीलो भजित िकल सदा िविुमं बधुां ेNar11.92.4-4 िनुहैसि िय िनिहतरताशं मा कृथा माम ॥्Nar11.92.5-1 तेायं कृत े ां मिुनवरवपषु ं ूीणये तपोिभ-Nar11.92.5-2 तेायां ॐुवुाितमणतन ुं यपं यजे ।Nar11.92.5-3 सवेे तमागिव लसदिरगदं ापरे ँयामलांNar11.92.5-4 नीलं सीत नािैरह किलसमये मानषुाां भजे ॥Nar11.92.6-1 सोऽयं कालेयकालो जयित मरुिरपो! यऽ सीत नारै-्

॥ नारायणीयं नारायणभकृतम ॥् 101

Nar11.92.6-2 िनय रैवे मागरिखलद! निचरासादं भजे ।Nar11.92.6-3 जातातेाकृतादाविप िह िकल कलौ सवं कामयेNar11.92.6-4 दवैाऽवै जातािषयिवषरसमैा िवभो! वयाान ॥्Nar11.92.7-1 भाावलौ िुिमलभिुव ततो भिूरशऽ चोःैNar11.92.7-2 कावरे ताॆपणमिल कृतमालां च पुयां ूतीचीम ।्Nar11.92.7-3 हा मामतेदभ वमिप च िवभो! िकिदििसं -Nar11.92.7-4ाशापाशिैन ब ॅमय न मगवन!् परूय िषवेाम ॥्Nar11.92.8-1 ा धम िुहं तं किलमपकणं ूाहीिरीि-Nar11.92.8-2 ुं ाकृखोऽिप न िविनहतवाारवदेी मणुाशंात ।्Nar11.92.8-3 वेााश ु िसदेसिदह न तथा रे चषै भीर-्Nar11.92.8-4 य ु ूागवे रोगािदिभरपहरत े तऽ हा िशयनैम ॥्Nar11.92.9-1 गा गीता च गायिप च तलुिसका गोिपकाचनं तत ्Nar11.92.9-2 सालमामािभपजूा परपुष! तथकैादशी नामवणा ः ।Nar11.92.9-3 एताायािय किलसमये सादूवृाNar11.92.9-4 िूं मिुूदानीिभदधुषयषे ु मां सयथेाः ॥Nar11.92.10-1 दवेषणां िपणामिप न पनुणी िकरो वा स भमून!्Nar11.92.10-2 योऽसौ सवा ना ां शरणमपुगतः सवकृािन िहा ।Nar11.92.10-3 तों िवकमा िखलमपनदुवे िचितंNar11.92.10-4 ते पपोतापावनपरुपत!े ि भिं ूणीयाः ॥Nar11.93.1-1 बुहंे िवजां तव िह कणया पुाविेशतााNar11.93.1-2 सव ा चरयें सकलमिप जगी मायािवलासम ।्Nar11.93.1-3 नानााृआिजाित ख गणुदोषावबोध े िविधवा Nar11.93.1-4 ासधेो वा कथं तौ िय िनिहतमतवेतवषैबुःे ॥Nar11.93.2-1 ुृालोपमाऽ े सततकृतिधयो जघः सना-Nar11.93.2-2ेो िवानवाुष इह वरिनलभवै ।Nar11.93.2-3 तऽााानः ाुदिप च िरपयु िय चतेा-Nar11.93.2-4 ापोिेपाथं रित स िह सुावरैी ततोऽः॥Nar11.93.3-1 ाये ूवृ े क इव न िह गुलकवृऽेिप भमून!्Nar11.93.3-2 सवा बाािप भिूमन िह चलित ततः समां िशययेम ।्Nar11.93.3-3 गृीयामीश! तिषयपिरचतऽेूसिं समीराद ्Nar11.93.3-4 ां चानो मे गगनगुवशाात ु िनलपता च ॥

102 ॥ नारायणीयं नारायणभकृतम ॥्

Nar11.93.4-1ः ां पावनोऽहं मधरु उदकविवा गृांNar11.93.4-2 सवा ीनोऽिप दोषं तष ु तिमव मां सव भतूेवयेाम ।्Nar11.93.4-3 पिुन िः कलानांं शिशन इव तनोना नोऽीित िवांNar11.93.4-4 तोयािदमात डवदिप च तनुकेतां सादात ॥्Nar11.93.5-1 हेााधापऽुूणयमतृकपोतीियतो मा भवूंNar11.93.5-2 ूां ूाहये धुमिप शयवुिवुामगाधः ।Nar11.93.5-3 मा पं योिषदादौ िशिखिन शलभवृवारभागीNar11.93.5-4 भयूासं िक ु तनचयनवशााहमीश! ूनशेम ॥्Nar11.93.6-1 मा बासं तया गज इव वशया नाज ययें धनौघंNar11.93.6-2 हता ं िह माीहर इव मगृवा गहंु मागीतःै ।Nar11.93.6-3 नाासये भोे झष इव बिडशे िपलाविराशःNar11.93.6-4 सुां भत योगाुरर इव िवभो! सािमषोऽनै ह ै॥Nar11.93.7-1 वतय मानः सखुमितिशशवुिहायरयेंNar11.93.7-2 काया एकशषेो वलय इव िवभो! विज ताोघोषः ।Nar11.93.7-3 िो नावबु ै परिमषकृुिदव ाभदृायानघोषंNar11.93.7-4 गहेेूणीतेिहिरव िनवसाुरोम िरषे ु॥Nar11.93.8-1 वे ृतं ं पयिस जगिदणू नाभातीयांNar11.93.8-2 िा पं कुत इित ढं िशये े पशेकारात ।्Nar11.93.8-3 िवाा च दिेह भवित गुवरो यो िववकंे िवरिंNar11.93.8-4 धे सिमानो मम त ु बजापीिडतोऽयं िवशषेात ॥्Nar11.93.9-1 ही ही मे दहेमोहं ज पवनपरुाधीश! यमेहतेोर-्Nar11.93.9-2 गहेे िचे कलऽािदष ुच िववािशतादं िवरि ।Nar11.93.9-3 सोऽयं वःे शनुो वा परिमह परतः सातः चािकण -Nar11.93.9-4 िजाा िवकष वशमत इतः कोऽिप न दाे ॥Nar11.93.10-1 वा रो दहेमोहो यिद पनुरधनुा तिह िनँशषेरोगान ्Nar11.93.10-2 ा भिं ििधां कु तव पदपेहे पजा! ।Nar11.93.10-3 ननूः नानाभवाे समिधगतिममं मिुदं िवूदहंेNar11.93.10-4 िेु हा ह मा मा िप िवषयरस े पािह मां मातशे! ॥Nar11.94.1-1 नानाौकाँया िद त ु गणुजवपुतोऽािसतं त ेNar11.94.1-2 वदेा ूभदेिेव महदणतुादीताशातािद ॥Nar11.94.2-1आचाया ाधरारिणसमनिुमलिपोरार-ेNar11.94.2-2 यावधेोािसतने ुटतरपिरबोधािना दमान े ।

॥ नारायणीयं नारायणभकृतम ॥् 103

Nar11.94.2-3 कमा लीवासनातृततनभुवुनॅािकाारपरूेNar11.94.2-4 दााभावन े िवािशिखिन च िवरत े यी खवा ॥Nar11.94.3-1 एवं ाितोऽो निह ख िनिखलेशहानेपायोNar11.94.3-2 नकैाािकाे कृिषवदगदषाुयषमयोगाः ।Nar11.94.3-3 वकरैका अिप िनगमपथालावााNar11.94.3-4 माां िवरः ूसजित पतन े यानािषादान ्॥Nar11.94.4-1 ोकादलोकः न ु भयरिहतो यराध याेNar11.94.4-2 ीतः सलोकेऽिप न सखुवसितः पभःू पनाभः! ।Nar11.94.4-3 एवावे धमा िज तबतमसां का कथा नारकाणांNar11.94.4-4 ते ं िछि बं वरद! कृपणबो! कृपापरूिसो! ॥Nar11.94.5-1 याथाा वै िह मम न िवभो! वतुो बमोौNar11.94.5-2 मायािवातनुां तव त ु िवरिचतौ बोधोपमौ तौ ।Nar11.94.5-3 बे जीविमिुं गतवित च िभदा तावती तावदेकेोNar11.94.5-4 भेु दहेिुमो िवषयफलरसाापरो िन थाा ॥Nar11.94.6-1 जीवुमवेिंवधिमित वचसा िकं फलं ररेNar11.94.6-2 तामाशुबुने च लघ ु मनसः शोधनं भितोऽत ।्Nar11.94.6-3 ते िवो! कृषीािय कृतसकलूाप णं भिभारंNar11.94.6-4 यने ां मु िकिुवचनिमलबोधदाा ॥Nar11.94.7-1 शॄयपीह ूयिततमनसां न जानि केिचत ्Nar11.94.7-2 कं वौमाे िचरतरिमह गां िबॅते िनसिूतम ।्Nar11.94.7-3 याः िवािभरामाः सकलमलाहरा िदलीलावताराःNar11.94.7-4 सिां च पं तव न िनगिदतं तां न वाचं िॅयासम ॥्Nar11.94.8-1 यो यावााशो वा िमित िकमिप नवैावगािम भमू-Nar11.94.8-2 वेानभावदनभुजनमवेाििय े चैविैरन!् ।Nar11.94.8-3 िानां दििूयजनसदसां दश नशनािदर-्Nar11.94.8-4 भयाे पजूानितनिुतगणुकमा नकुीा दरोऽिप ॥Nar11.94.9-1 यते तव समपुतं दवे! दासोऽि तऽेहंNar11.94.9-2 हेोाज नां भवत ु मम मुः कम िनमा यमवे ।Nar11.94.9-3 सयूा िॄाणाािदस ुलिसतचतबुा माराधय े ांNar11.94.9-4 मेािपो मम सततमिभतां भियोगः ॥Nar11.94.10-1 एं त े दानोिहमोतिनयमतपायोगै राप ं

104 ॥ नारायणीयं नारायणभकृतम ॥्

Nar11.94.10-2 ेनवै गोः िकल सकृुिततमाः ूापरुानसाम ।्Nar11.94.10-3 भेषे ु भयूिप बमनषु े भिमवे मासांNar11.94.10-4 ते िमवे िढय हर गदाृ! वातालयशे! ॥Nar11.95.1-1आदौ हरैयगभ तनमुिवकलजीवािकामाितंNar11.95.1-2 जीवं ूा मायागणुगणखिचतो वत स े िवयोन!े ।Nar11.95.1-3 तऽोृने सने त ु गणयगुलं भिभावं गतने-Nar11.95.1-4 िा सं च िहा पनुरनपुिहतो वित ताहे मवे ॥Nar11.95.2-1 सोषेादािच िवषयरस े दोषबोधऽेिप भमून!्Nar11.95.2-2 भयूोऽषे ु ूविृः सतमिस रजिस ूोते िन वारा ।Nar11.95.2-3 िचं तावणुा मिथतिमह िमथािन सवा िण रोुंNar11.95.2-4 तयु केभिः शरणिमित भवांसापी गादीत ॥्Nar11.95.3-1 सि ौयेािंस भयूांिप िचिभदया किम णां िनिम तािनNar11.95.3-2 िुाना साा बिवधगतयः कृ! तेो भवयेःु ।Nar11.95.3-3 ं चाचाथ से नन ु मिहततमां ौयेसां भिमकेांNar11.95.3-4 ानतुः ख िवषयजषुां सदः केन वा ात ्॥Nar11.95.4-1 ा तुबुःे सखुिमह चरतो िवतुाश चाशाःNar11.95.4-2 सवा ः ःु सौमः सिललकुहरगवे तोयकैमः ।Nar11.95.4-3 सोऽयं खिलोकं कमलजभवनं योगिसी ाNar11.95.4-4 नाकातेदाां यमनपुितत े मोसौऽेनीहः ॥Nar11.95.5-1 ो बामानोऽिप च िवषयरसिैरियाशािहतेोर-्Nar11.95.5-2 भवैाबमाणःै पनुरिप ख तै ब लनैा िभजः ।Nar11.95.5-3 सािच दिपतािच द हित िकल यथा भिूरदाूपंNar11.95.5-4 ोघे तथवै ूदहित िरतं म दः ेियाणाम ॥्Nar11.95.6-1 िचािभाववमुवै पिुष च पलुकं हष बां च िहाNar11.95.6-2 िचं शुेथं वा िकम ु बतपसा िवया वीतभेः ।Nar11.95.6-3 ाथाादिसानसततमरीमृमानोऽयमााNar11.95.6-4 चवु सूं भजित न त ु तथाया तककोा ॥Nar11.95.7-1ानं त े शीलययें समतनसुखुबासनो नािसकाम-Nar11.95.7-2ाः परूकािैज तपवनपथिपं वाम ।्Nar11.95.7-3 ऊामं भविया रिविवधिुशिखनः सिंविचोपिरात ्Nar11.95.7-4 तऽं भावय े ां सजलजलधरँयामलं कोमलाम ॥्

॥ नारायणीयं नारायणभकृतम ॥् 105

Nar11.95.8-1आनीलकेशं िलतमकरसुडलं महास-Nar11.95.8-2ाि कौभुौीपिरगतवनमालोहारािभरामम ।्Nar11.95.8-3 ौीवां सबुां मृलसदरं कानायचलंेNar11.95.8-4 चािधोमोहलिलतपदं भावययें भवम ॥्Nar11.95.9-1 सवा े! रुतकुमितमुधा रयीश! िचंNar11.95.9-2 तऽाकेऽ यु े वदनसरिसजे सुरे महास े ।Nar11.95.9-3 तऽालीन ं त ु चतेः परमसखुिचदतैप े िवत-Nar11.95.9-4 ो िचययें मुिरित समपुाढयोगो भवयेम ॥्Nar11.95.10-1 इं ानयोग े सित पनुरिणमासिंसयाNar11.95.10-2 रौुादयोऽिप हमहिमकया सतयेमु ुरार!े ।Nar11.95.10-3 ाौ िवलावहमिखिमदं नाििय े कामयऽेहंNar11.95.10-4 ामवेानपणू पवनपरुपत!े पािह मां सव तापात ॥्Nar11.96.1-1 ं िह ॄवै साारमुमिहमराणामकार-Nar11.96.1-2ारो मषे ु राां मनरुिस मिुनष ुं भगृनुा रदोऽिप ।Nar11.96.1-3 ूादो दानवानां पशषु ु च सरुिभः पिणां वनैतयेोNar11.96.1-4 नागानामनः सरुसिरदिप च ॐोतसां िवमतू! ॥Nar11.96.2-1 ॄयानां बिलं बतषु ु च जपयोऽसो वीरषे ु पाथNar11.96.2-2 भानामुवं बलमिस बिलनां धाम तजेिनां म ।्Nar11.96.2-3 नािभतूिेव कसदितशयं वु सव मवेNar11.96.2-4 ं जीवं ूधान ं यिदह भवते त िकिपे ॥Nar11.96.3-1 धम वणा ौमाणां ौिुतपथिविहतं रने भाNar11.96.3-2 कुव ोऽिव राग े िवकसित शनकैः सजो लभे ।Nar11.96.3-3 साूित िूयाकमिखलपदाथष ु िभेिभंNar11.96.3-4 िनमू लं िवमलंू परममहिमित िबोधं िवशुम ॥्Nar11.96.4-1 ानं कमा िप भिितयिमह भवापकं तऽ तावद ्Nar11.96.4-2 िनिव णानामशषे े िवषय इह भवेानयोगऽेिधकारः ।Nar11.96.4-3 सानां कम योगिय िह िविनिहतो य े त ु नासाNar11.96.4-4 नां िवरािय च धतृरसा भियोगो मीषाम ॥्Nar11.96.5-1 ानं तां वा लघ ु सकृुतवशालोके लभेNar11.96.5-2 ताऽवै ज हृयित भगवन!् नाकगो नारको वा ।Nar11.96.5-3आिवं मां त ु दवैावजलिनिधपोताियत े म दहेेNar11.96.5-4 ं कृा कण धारं गुमनगुणुवाताियतारयथेाः ॥

106 ॥ नारायणीयं नारायणभकृतम ॥्

Nar11.96.6-1 अं माग यः ौिुतिभरिप नयःै केवलानाःNar11.96.6-2 िँयऽेतीव िसिं बतरजनषुाम एवावुि ।Nar11.96.6-3 रः कमयोगोऽिप च परमफले नयं भियोग-Nar11.96.6-4ामलूादवे िरतमिय! भवापको वध तां म े ॥Nar11.96.7-1 ानायवैाितयं मिुनरपवदते ॄतं त ु वन ्Nar11.96.7-2 गाढं ादभिं शरणमयित य मिुः कराम े ।Nar11.96.7-3 ानऽेपीह तुा पनुरसकुरता िचचाहतेो-Nar11.96.7-4 रासादाश ु शं वशियत ुं ृपाचातााम ॥्Nar11.96.8-1 िनिव णः कम माग ख िवषमतमे थादौ च गाढंNar11.96.8-2 जातौोऽिप कामानिय भवुनपत!े नवै शोिम हातमु ।्Nar11.96.8-3 तूयो िनयने िय िनिहतमना दोषबुा भजंान ्Nar11.96.8-4 पुीयां भिमवे िय दयगते मु नि साः ॥Nar11.96.9-1 किेशािज ताथ यिवमलमितन ुमानो जनौधःैNar11.96.9-2 ूागवें ूािह िवूो न ख मम जनः कालकममहा वा ।Nar11.96.9-3 चतेो म े ःखहतेुिदह गणुगणं भावयवकारी-Nar11.96.9-4ुा शाो गतां मम च कु िवभो! ताश िचशा-िम ॥्Nar11.96.10-1 एलः ूागवु श ूितिववशमनाः सवेमानिरं तांNar11.96.10-2 गाढं िनिव भयूो यवुितसखुिमदं िुमवेिेत गायन ।्Nar11.96.10-3 िं ूा पणू ः सखुतरमचरूय संNar11.96.10-4 भोसंं िबया मां पवनपरुपत!े ह मे िरोगान ॥्Nar11.97.1-1 ऽगैुयािपं भवित िह भवुन े हीनमोमं य-Nar11.97.1-2 ानं ौा च कता वसितरिप सखुं कम चाहारभदेाः ।Nar11.97.1-3 ऽेिषवेािद त ु यिदह पनुरं त ु सवNar11.97.1-4 ूान ग ुयिनं तदनभुजनतो मु िसो भवयेम ॥्Nar11.97.2-1 वे िचः सखुमिय िवचरवचेादथNar11.97.2-2 ैः सेमानानिप चिरतचरानाौयुयदशेान ।्Nar11.97.2-3 दौ िवू े गहृािदिप च सममितम ुमानावमान-Nar11.97.2-4धा सयूािददोषः सततमिखलभतूषे ु सजूये ाम ॥्Nar11.97.3-1 ावो यावदषे ु ुरित न िवशदं तावदवें पुािंNar11.97.3-2 कुव कैाबोध े झिटित िवकसित योऽहं चरयेम ।्Nar11.97.3-3 मा ताविमिप न भगवन!् ूतु ूणाश-

॥ नारायणीयं नारायणभकृतम ॥् 107

Nar11.97.3-4ावा नवै ूिदश मम िवभो! भिमाग मनोझम ॥्Nar11.97.4-1 तं चनै ं भियोगं िढियतमुिय! मे सामारोयमायरु-्Nar11.97.4-2 िदा तऽािप सें तव चरणमहो भषेजायवे धम ।्Nar11.97.4-3 माक डयेो िह पवू गणकिनगिदतादशाायुःैNar11.97.4-4 सिेवा वरं ां तव भटिनवहिैा वयामास मृमु ॥्Nar12.97.5-1 माक डयेिरायःु स ख पनुरिप रः पुभिा-Nar12.97.5-2 तीरे िने तपतलुसखुरितः ष मरािण ।Nar12.97.5-3 दवेेः समं सरुयवुितमथमैहियन ्Nar12.97.5-4 योगोुमाणनै त ु पनुरशकनं िनज येः ॥Nar12.97.6-1 ूीा नारायणामथ नरसखः ूावान पाNar12.97.6-2 तुा तोूयमानः स त ु िविवधवरलैिभतो नानमुने े ।Nar12.97.6-3 िु ं मायां दीयां िकल पनुरवणृोितृारााNar12.97.6-4 मायाःखानिभदिप मगृयते ननूमाय हतेोः ॥Nar12.97.7-1 यात े ाश ु वाताकुलजलदगलोतपणूा ितघणू -Nar12.97.7-2ाणरािशमे जगित स त ु जले समष कोटीः ।Nar12.97.7-3 दीनः ूिै रे वटदलशयनं किदाय बालंNar12.97.7-4 ामवे ँयामलां वदनसरिसजपादालुीकम ॥्Nar12.97.8-1 ा ां रोमा िरतमिभगतः कुामो मनुीःNar12.97.8-2 ासनेािन िवः पनुिरह सकलं वािपौघम ।्Nar12.97.8-3 भयूोऽिप ासवातबै िहरनपुिततो वीितटारै-्Nar12.97.8-4 मोदादाेकुामिय िपिहततनौ ाौमे ूावदासीत ॥्Nar12.97.9-1 गौया साध तदम े परुिभदथ गतियूेणाथNar12.97.9-2 िसानवेा दा यमयमजरामृतुादीतोऽभतू ।्Nar12.97.9-3 एवं वेयवै रिरपरुिप स ूीयते यने ता-Nar12.97.9-4िूत ऽाकं नन ु सकलिनयिेत सुमासीत ॥्Nar12.97.10-1शंऽेिलोके िविधहिरपरुिभिरायू मूNar12.97.10-2 तेोऽू त ु मायािवकृितिवरिहतो भाित वकुैठलोकः ।Nar12.97.10-3 तऽ ं कारणािप पशपुकुले शुसकैपीNar12.97.10-4 सिायाा पवनपरुपत!े पािह मां सव रोगात ॥्Nar12.98.1-1 यितेिभातं यत इदमभवने चदें य एतद ्Nar12.98.1-2 योऽाीण पः ख सकलिमदं भािसतं य भासा ।

108 ॥ नारायणीयं नारायणभकृतम ॥्

Nar12.98.1-3 यो वाचां ररे पनुरिप मनसां य दवेा ननुीाNar12.98.1-4 नो िवुपं िकम ु पनुरपरे कृ! तै नमे ॥Nar12.98.2-1 जाथो कम नाम ुटिमह गणुदोषािदकं वा न यिन ्Nar12.98.2-2 लोकानामतूये यः यमनभुजते तािन मायानसुारी ।Nar12.98.2-3 िबॄीरपोऽिप च बतरपोऽवभातुााNar12.98.2-4 तै कैवधाे पररसपिरपणूा य िवो! नमे ॥Nar12.98.3-1 नो ितय ं न म न च सरुमसरंु न ियं नो पमुासं ंNar12.98.3-2 न िं कम जाितं गणुमिप सदसािप त े पमाः ।Nar12.98.3-3 िशं यािषधे े सित िनगमशतलैणाविृतत ्Nar12.98.3-4 कृणेावेमान ं परमसखुमयं भाित तै नमे ॥Nar12.98.4-1 मायायां िबितं सजृिस महदहारताऽभदेरै-्Nar12.98.4-2 भतूमामिेयारैिप सकलजगसकम ।्Nar12.98.4-3 भयूः सं सव कमठ इव पदााना कालशाNar12.98.4-4 गीरे जायमान े तमिस िवितिमरो भािस तै नमे ॥Nar12.98.5-1 शॄिेत कमणिुरित भगवन!् काल इालपिNar12.98.5-2 ामकंे िवहते ुं सकलमयतया सव था कमानम ।्Nar12.98.5-3 वदेायै ु गीतं पुषपरिचदाािभधं त ु तंNar12.98.5-4 ूेामाऽणे मलूूकृितिवकृितकृृ! तै नमे ॥Nar12.98.6-1 सनेासया वा न च ख सदसने िनवा पाNar12.98.6-2 धे यासाविवा गणुफिणमितविँयावभासम ।्Nar12.98.6-3 िवां सवै याता ौिुतवचनलवयै ृपालाभ ेNar12.98.6-4 ससंारारयसटुनपरशतुामिेत तै नमे ॥Nar12.98.7-1 भषूास ुणवा जगित घटशरावािदके मिृकावत ्Nar12.98.7-2 ते सिमान े ुरित तदधनुाितीयं वपु े ।Nar12.98.7-3िःु ूबोध े ितिमरलयिवधौ जीण रो यद ्Nar12.98.7-4 िवालाभ े तथवै ुटमिप िवकसृे! तै नमे ॥Nar12.98.8-1 यीोदिेत सयू दहित च दहनो वाित वायुथाेNar12.98.8-2 यीताः पजााः पनुिचतबलीनाहरऽेनकुालम ।्Nar12.98.8-3 यनेवैारोिपताः ूािजपदमिप त ेािवतार पात ्Nar12.98.8-4 तै िवं िनये वयमिप भवते कृ! कुम ः ूणामम ॥्Nar12.98.9-1 ऽलैों भावयं िऽगणुमयिमदं रकैवांNar12.98.9-2 ऽीशानामैपं िऽिभरिप िनगमगैयमानपम ।्

॥ नारायणीयं नारायणभकृतम ॥् 109

Nar12.98.9-3 ितॐोऽवा िवदं िऽयगुजिनजषुं िऽबमबािवंNar12.98.9-4 ऽकैाे भदेहीन ं िऽिभरहमिनशं योगभदेभै ज े ाम ॥्Nar12.98.10-1 सं शुं िवबुं जयित तव वपिुन मंु िनरीहंNar12.98.10-2 िनं िनिव कारं िनिखलगणुगणनाधारभतूम ।्Nar12.98.10-3 िनमू लं िनम लं तिरविधमिहमोािस िनलनमर-्Nar12.98.10-4 िनानां मनुीनां िनपमपरमानसाूकाशम ॥्Nar12.98.11-1 वा रं ादशारं िऽशतपिरिमलिपवा िभवीतंNar12.98.11-2 सआृूरवगें णमन ुजगदाि सावमानम ।्Nar12.98.11-3 चबं ते कालपं थयत ु न त ु मां दकैावलंNar12.98.11-4 िवो! कायिसो! पवनपरुपत!े पािह सवा मयौघात ॥्Nar12.99.1-1 िवोवया िण को वा कथयत ु धरणःे क रणेिूमीत ेNar12.99.1-2 यवैािऽयणे िऽजगदिभिमतं मोदत े पणू सत ।्Nar12.99.1-3 योऽसौ िवािन धे िूयिमह परमं धाम तािभयायांNar12.99.1-4 ता यऽ मामतृरसमर यऽ ूवाहः ॥Nar12.99.2-1आायाशषेकऽ ूितिनिमषनवीनाय भऽ िवभतूरे-्Nar12.99.2-2 भाा िववे यः ूािदशित हिवरादीिन याच नादौ ।Nar12.99.2-3 कृां ज वा महिदह महतो वण येोऽयमवेNar12.99.2-4 ूीतः पणू यशोिभिरतमिभसरेामे पदं तत ॥्Nar12.99.3-1 हे ोतारः! कवीािमह ख यथा चतेये तथवैNar12.99.3-2 ं वदे सारं ूणवुत जननोपालीलाकथािभः ।Nar12.99.3-3 जाना नामािखलसखुकराणीित सीत यंNar12.99.3-4 हे िवो! कीत नाैव ख महतबोधं भजयेम ॥्Nar12.99.4-1 िवोः कमा िण सँयत मनिस सदा यःै स धमा नबाद ्Nar12.99.4-2 यानीषै भृः िूयसख इव च ातनोमेकारी ।Nar12.99.4-3 वीे योगिसाः परपदमिनशं प सकाशंNar12.99.4-4 िवूेा जागकाः कृतबनतुयो य िनभा सये ॥Nar12.99.5-1 नो जातो जायमानोऽिप च समिधगतिहोऽवसान ंNar12.99.5-2 दवे! ौयेािंस िवाितमुरिप त े नाम शसंािम िवो! ।Nar12.99.5-3 तं ां संौिम नानािवधनिुतवचनरै लोकऽया-Nar12.99.5-4ू िवॅाजमान े िवरिचतवसितं तऽ वकुैठलोके ॥Nar12.99.6-1आपः सृािदजाः ूथममिय िवभो! गभ दशे े दधुांNar12.99.6-2 यऽ वे जीवा जलशयन! हर!े सता एमापन ।्

110 ॥ नारायणीयं नारायणभकृतम ॥्

Nar12.99.6-3 ताज ूभो! ते िविनिहतमभवमकंे िह नाभौNar12.99.6-4 िदऽं यिलाः कनकधरिणभृिण कं लोकपम ॥्Nar12.99.7-1 हे लोका िवरुतेवनमजनय जानीथ ययूंNar12.99.7-2 युाकं रं िकमिप तदपरं िवते िवुपम ।्Nar12.99.7-3 नीहारूमायापिरवतृमनसो मोिहता नामपःैNar12.99.7-4 ूाणूीकैतृारथ मखपरा ह नेा मकुुे ॥Nar12.99.8-1 मूा मणां पदानां वहिस ख सहॐािण सयू िवंNar12.99.8-2 तोािप ितिरिमतिववरे भािस िचारऽेिप ।Nar12.99.8-3 भतूं भं च सव परपुष! भवाि दहेिेयािद-Nar12.99.8-4 ािवो ुतादमतृसखुरसं चानभुेु मवे ॥Nar12.99.9-1 य ु ऽलैोपं दधदिप च ततोिनग तानशु-Nar12.99.9-2 ानाा वत स े ं तव ख मिहमा सोऽिप तावािमत ्।Nar12.99.9-3ोके भाग एवािखलभवुनतया ँयतेशंकंNar12.99.9-4 भिूयं सामोदाकमपुिर ततो भाित तै नमे ॥Nar12.99.10-1 अं तेपं रिधगमतमं त ुशुकैसंNar12.99.10-2ं चातेदवे ुटममतृरसाोिधकोलतुम ।्Nar12.99.10-3 सवृामभीां तिदह गणुरमनेवै िचं हरNar12.99.10-4 मिूत त े सौंयऽेहं पवनपरुपत!े पािह मां कृ! रोगात ॥्Nar12.100.1-1 अमे पँयािम तजेो िनिबडतरकलायावलीलोभनीयंNar12.100.1-2 पीयषूाािवतोऽहं तदन ु तदरे िदकैशोरवषेम ।्Nar12.100.1-3 तायाररं परमसखुरसाादरोमािता-ैNar12.100.1-4 रावीतं नारदािैवलसपिनषुरीमडलै ॥Nar12.100.2-1 नीलाभं कुितामं घनममलतरं सयंतं चाभाNar12.100.2-2 रोसंािभरामं वलियतमदुयकैः िपजालःै ।Nar12.100.2-3 मारॐिवीतं तव पथृकुबरीभारमालोकयऽेहंNar12.100.2-4 िधतेोपुसामिप च सलुिलतां फालबालेवीथीम ्॥Nar12.100.3-1 ं पणूा नकुाण वमृलहरीचलॅिूवलास-ैNar12.100.3-2 रानीलिधपाविलपिरलिसतं नऽेयुमं िवभो! ते ।Nar12.100.3-3 साायं िवशालाणकमलदलाकारमामुधतारंNar12.100.3-4 कायालोकलीलािशिशिरतभवुन ं ितां मनाथ े ॥

॥ नारायणीयं नारायणभकृतम ॥् 111

Nar12.100.4-1 उुोािसनासं हिरमिणमकुुरूोसडपाली-Nar12.100.4-2ालोलकण पाशाितमकरमणीकुडलदीूम ।्Nar12.100.4-3 उीलपिुरदणतरायिबाधराः-Nar12.100.4-4 ूीितूिमितिशिशरतरं वमुासतां म े ॥Nar12.100.5-1 बाने रोलवलयभतृा शोणपािणूवाले-Nar12.100.5-2 नोपाां वणेनुाल ूसतृनखमयखूालुीसशाराम ।्Nar12.100.5-3 कृा वारिवे समुधरुिवकसिागमुामानःैNar12.100.5-4 शॄामतृैं िशिशिरतभवुनःै िस मे कण वीथीम ॥्Nar12.100.6-1 उप ौभुौतूितिभरिणतं कोमलं कठदशेंNar12.100.6-2 वः ौीवरं तरलतरसमुीूहारूतानम ।्Nar12.100.6-3 नानावण ू सनूाविलिकसलियन वमालां िवलोल-Nar12.100.6-4 ोलां लमानामरुिस तव तथा भावय े रमालाम ॥्Nar12.100.7-1 अे पारागरैितशयिवकसौरभाकृलोकंNar12.100.7-2 लीनानकेिऽलोकीिवतितमिप कृशां िबॅतं मवीम ।्Nar12.100.7-3 शबाँमतोलकनकिनभं पीतचलंे दधान ंNar12.100.7-4 ायािम दीरिँमुटमिणरशनािकिणीमिडतं ाम ्॥Nar12.100.8-1 ऊ चा तवो घनमसणृचौ िचचोरौ रमायाNar12.100.8-2 िवोभं िवश ीवुमिनशमभुौ पीतचलेावतृाौ ।Nar12.100.8-3आनॆाणां परुासनधतृसमाथ पालीसमु-Nar12.100.8-4ायां जानिुयं च बमपथृलुमनो े च जे िनषवे े ॥Nar12.100.9-1 मीरं मनुादिैरव पदभजनं ौये इालपंNar12.100.9-2 पादामं ॅािमणतजनमनोमरोारकूम म ।्Nar12.100.9-3 उुाताॆराजखरिहमकरोया चािौतानांNar12.100.9-4 सापाह तितमनकुलये मलामलुीनाम ॥्Nar12.100.10-1 योगीाणां देिधकसमुधरंु मिुभाजां िनवासोNar12.100.10-2 भानां कामवष तुिकसलयं नाथ! ते पादमलूम ।्Nar12.100.10-3 िनं िचितं म े पवनपरुपत!े कृ! कायिसो!Nar12.100.10-4 ा िनःशषेतापािदशत ु परमानसोहलीम ॥्Nar12.100.11-1 अाा त े महं यिदह िनगिदतं िवनाथ! मथेाःNar12.100.11-2ोऽं चतैहॐोरमिधकतरं सादाय भयूात ।्Nar12.100.11-3 धेा नारायणीयं ौिुतष ु च जनषुा ुतावण नने

112 ॥ नारायणीयं नारायणभकृतम ॥्

Nar12.100.11-4ीतं लीलावतारिैरदिमह कुतामायरुारोयसौम ्Reference system:Narskanda(1-12).dashaka (continous!).verse-line padaOriginal availability from http://www.cuni.cz/ffiu/pandanus/searchtmlConverted to REE format athttp://www.sub.uni-goettingen.de/ebene_1/fIndolo/gretiltm

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted for promotion of anywebsite or individuals or for commercial purpose without permission.

Please help to maintain respect for volunteer spirit.

.. Narayanabhatta’s Narayaniya ..was typeset on April 10, 2015

Please send corrections to [email protected]