TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -...

449
TaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text To search for diacritics press ALT key, then type 0 + code on numerical keypad, e.g. to search for À, press ALT key, keep it pressed, and enter 0192 on num pad. 192 193 194 195 197 198 199 200 201 202 203 204 205 206 207 217 À Á Â Ã Å Æ Ç È É Ê Ë Ì Í Î Ï Ù Invitation: Should there exist an Indian, who is interested in the Vedas and willing to proofread and to correct this Yajurveda text and to provide it with Vedic svaras, he is invited to contact me. I can supply any file format of this text (ITX format etc.). Ulrich Stiehl, January 2005 [[1-1-1-1]] iÍe tvorje tvÀ vÀyava sthopÀyava stha devo vaÏ savitÀ prÀrpayatu ÌreÍÊhatamÀya karmaÉe | À pyÀyadhvam aghniyÀ devabhÀgam ÂrjasvatÁÏ payasvatÁÏ prajÀvatÁr anamÁvÀ ayakÍamÀs | mÀ va stena ÁÌata mÀghaÌaÙsas | rudrasya hetiÏ pari vo bahvÁs | yajamÀnasya paÌÂn pÀhi vÃÉaktu dhruvÀ asmin gopatau syÀta || [[1-1-2-1]] yajÈasya ghoÍad asi pratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtayaÏ preyam agÀd dhiÍaÉÀ barhir acha manunÀ kÃtÀ svadhayÀ vitaÍÊÀ | ta À vahanti kavayaÏ purastÀd devebhyo juÍÊam iha barhir Àsade || devÀnÀm pariÍÂtam asi varÍavÃddham asi devabarhir mÀ tvÀnvaÇ mÀ tiryak parva te rÀdhyÀsam À chettÀ te mÀ riÍam | devabarhiÏ ÌatavalÌaÎ vi roha sahasravalÌÀÏ || [[1-1-2-2]] vi vayaÙ ruhema pÃthivyÀÏ sampÃcaÏ pÀhi susambhÃtÀ tvÀ sam bharÀmi adityai rÀsnÀsÁndrÀÉyai saÎnahanam pÂÍÀ te granthiÎ grathnÀtu sa te mÀsthÀt |

Transcript of TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -...

Page 1: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

TaittirÁya-SaÎhitÀSearchable non-accented transliterated text

To search for diacritics press ALT key, then type 0 + code on numerical keypad,e.g. to search for À, press ALT key, keep it pressed, and enter 0192 on num pad.

192 193 194 195 197 198 199 200 201 202 203 204 205 206 207 217

À Á Â Ã Å Æ Ç È É Ê Ë Ì Í Î Ï Ù

Invitation: Should there exist an Indian, who is interested in the Vedas and willingto proofread and to correct this Yajurveda text and to provide it with Vedic svaras,he is invited to contact me. I can supply any file format of this text (ITX format etc.).

Ulrich Stiehl, January 2005

[[1-1-1-1]]iÍe tvorje tvÀvÀyava sthopÀyava sthadevo vaÏ savitÀ prÀrpayatu ÌreÍÊhatamÀya karmaÉe |À pyÀyadhvam aghniyÀ devabhÀgam ÂrjasvatÁÏ payasvatÁÏ prajÀvatÁr anamÁvÀayakÍamÀs |mÀ va stena ÁÌata mÀghaÌaÙsas |rudrasya hetiÏ pari vo bahvÁs |yajamÀnasya paÌÂn pÀhi vÃÉaktudhruvÀ asmin gopatau syÀta ||

[[1-1-2-1]]yajÈasya ghoÍad asipratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtayaÏpreyam agÀd dhiÍaÉÀ barhir acha manunÀ kÃtÀ svadhayÀ vitaÍÊÀ | ta À vahantikavayaÏ purastÀd devebhyo juÍÊam iha barhir Àsade ||devÀnÀm pariÍÂtam asivarÍavÃddham asidevabarhir mÀ tvÀnvaÇ mÀ tiryakparva te rÀdhyÀsamÀ chettÀ te mÀ riÍam |devabarhiÏ ÌatavalÌaÎ vi roha sahasravalÌÀÏ ||

[[1-1-2-2]]vi vayaÙ ruhemapÃthivyÀÏ sampÃcaÏ pÀhisusambhÃtÀ tvÀ sam bharÀmiadityai rÀsnÀsÁndrÀÉyai saÎnahanampÂÍÀ te granthiÎ grathnÀtu sa te mÀsthÀt |

Page 2: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 2 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indrasya tvÀ bÀhubhyÀm ud yache bÃhaspater mÂrdhnÀ harÀmiurv antarikÍam anv ihidevaÎgamam asi ||

[[1-1-3-1]]ÌundhadhvaÎ daivyÀya karmaÉe devayajyÀyaimÀtariÌvano gharmo 'sidyaur asi pÃthivy asiviÌvadhÀyÀ asi parameÉa dhÀmnÀdÃÙhasva mÀ hvÀs |vasÂnÀÙ pavitram asi ÌatadhÀraÎ asi sahasradhÀram |huta stoko huto drapsas |agnaye bÃhate nÀkÀya | svÀhÀ dyÀvÀpÃthivÁbhyÀm |sÀ viÌvÀyuÏ sÀ viÌvavyacÀÏ sÀ viÌvakarmÀsam pÃcyadhvam ÃtÀvarÁr ÂrmiÉÁr madhumattamÀ mandrÀ dhanasya sÀtayesomena tvÀ tanacmÁndrÀya dadhiviÍÉo havyaÙ rakÍasva ||

[[1-1-4-1]]karmaÉe vÀÎ devebhyaÏ Ìakeyam |veÍÀya tvÀpratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtayas |dhÂr asidhÂrva taÎ yo 'smÀn dhÂrvati taÎ dhÂrva yaÎ vayaÎ dhÂrvÀmastvaÎ devÀnÀÎ asi sasnitamam papritamaÎ juÍÊatamaÎ vahnitamaÎ devahÂtamamahrutam asi havirdhÀnam |dÃÙhasva mÀ hvÀs |mitrasya tvÀ cakÍuÍÀ prekÍemÀ bher mÀ saÎ vikthÀ mÀ tvÀ ||

[[1-1-4-2]]hiÙsiÍamuru vÀtÀyadevasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm agnaye juÍÊaÎnir vapÀmy agnÁÍomÀbhyÀmidaÎ devÀnÀm idam u naÏ sahasphÀtyai tvÀ nÀrÀtyaisuvar abhi vi khyeÍaÎ vaiÌvÀnaraÎ jyotis |dÃÙhantÀÎ duryÀ dyÀvÀpÃthivyos |urv antarikÍam anv ihi |adityÀs tvopasthe sÀdayÀmi |agne havyaÙ rakÍasva ||

[[1-1-5-1]]devo vaÏ savitot punÀtv achidreÉa pavitreÉa vasoÏ sÂryasya raÌmibhis |Àpo devÁr agrepuvo agreguvo 'gra imaÎ yajÈaÎ nayatÀgre yajÈapatiÎ dhattayuÍmÀn indro 'vÃÉÁta vÃtratÂrye yÂyam indram avÃÉÁËhvaÎ vÃtratÂryeprokÍitÀ stha |agnaye vo juÍÊam prokÍÀmy agnÁÍomÀbhyÀm |ÌundhadhvaÎ daivyÀya karmaÉe devayajyÀyai |avadhÂtaÙ rakÍo 'vadhÂtÀ arÀtayas |adityÀs tvag asi prati tvÀ ||

Page 3: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 3 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-1-5-2]]pÃthivÁ vettu |adhiÍavaÉam asi vÀnaspatyam prati tvÀdityÀs tvag vettu |agnes tanÂr asi vÀco visarjanamdevavÁtaye tvÀ gÃhÉÀmi |adrir asi vÀnaspatyaÏsa idaÎ devebhyo havyaÙ suÌami ÌamiÍva |iÍam À vadorjam À vadadyumad vadatavayaÙ saÎghÀtaÎ jeÍmavarÍavÃddham asiprati tvÀ varÍavÃddhaÎ vettuparÀpÂtaÙ rakÍaÏ parÀpÂtÀ arÀtayas |rakÍasÀm bhÀgo 'sivÀyur vo vi vinaktudevo vaÏ savitÀ hiraÉyapÀÉiÏ prati gÃhÉÀtu ||

[[1-1-6-1]]avadhÂtaÙ rakÍo 'vadhÂtÀ arÀtayas |adityÀs tvag asi prati tvÀ pÃthivÁ vettudiva skambhanir asi prati tvÀdityÀs tvag vettudhiÍaÉÀsi parvatyÀ prati tvÀ diva skambhanir vettudhiÍaÉÀsi pÀrvateyÁ prati tvÀ parvatir vettudevasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm adhi vapÀmidhÀnyam asi dhinuhi devÀnprÀÉÀya tvÀpÀnÀya tvÀ vyÀnÀya tvÀdÁrghÀm anu prasitim ÀyuÍe dhÀm |devo vaÏ savitÀ hiraÉyapÀÉiÏ prati gÃhÉÀtu ||

[[1-1-7-1]]dhÃÍÊir asi brahma yacha |apÀgne 'gnim ÀmÀdaÎ jahi niÍ kravyÀdaÙ sedhÀ devayajaÎ vahanirdagdhaÙ rakÍo nirdagdhÀ arÀtayas |dhruvam asi prÀthivÁÎ dÃÙhÀyur dÃÙha prajÀÎ dÃÙha sajÀtÀn asmai yajamÀnÀyapary Âhadhartam asy antarikÍaÎ dÃÙha prÀÉaÎ dÃÙhÀpÀÉaÎ dÃÙha sajÀtÀn asmaiyajamÀnÀya pary ÂhadharuÉam asi divaÎ dÃÙha cakÍuÏ ||

[[1-1-7-2]]dÃÙha ÌrotraÎ dÃÙha sajÀtÀn asmai yajamÀnÀya pary ÂhadharmÀsi diÌo dÃÙha yoniÎ dÃÙha prajÀÎ dÃÙha sajÀtÀn asmai yajamÀnÀya paryÂhacita stha prajÀm asmai rayiÎ asmai sajÀtÀn asmai yajamÀnÀya pary ÂhabhÃgÂÉÀm aÇgirasÀÎ tapasÀ tapyadhvam |yÀni gharme kapÀlÀny upacinvanti vedhasaÏ | pÂÍÉas tÀny api vrata indravÀy vimuÈcatÀm ||

[[1-1-8-1]]saÎ vapÀmisam Àpo adbhir agmata sam oÍadhayo rasena

Page 4: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 4 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saÙ revatÁr jagatÁbhir madhumatÁr madhumatÁbhiÏ sÃjyadhvamadbhyaÏ pari prajÀtÀ stha sam adbhiÏ pÃcyadhvam |janayatyai tvÀ saÎ yaumi |agnaye tvÀgnÁÍomÀbhyÀmmakhasya Ìiro 'sigharmo 'si viÌvÀyus |uru prathasvoru te yajÈapatiÏ prathatÀm |tvacaÎ gÃhÉÁÍva |antaritaÙ rakÍo 'ntaritÀ arÀtayas |devas tvÀ savitÀ Ìrapayatu varÍaiÍÊhe adhi nÀke |agnis te tanuvam mÀti dhÀk |agne havyaÙ rakÍasvasam brahmaÉÀ pÃcyasva |ekatÀya svÀhÀ dvitÀya svÀhÀ tritÀya svÀhÀ ||

[[1-1-9-1]]À dade |indrasya bÀhur asi dakÍiÉaÏ sahasrabhÃÍÊiÏ ÌatatejÀs |vÀyur asi tigmatejÀÏpÃthivi devayajany oÍadhyÀs te mÂlam mÀ hiÙsiÍamapahato 'raruÏ pÃthivyaivrajaÎ gacha gosthÀnam |varÍatu te dyaurbadhÀna deva savitaÏ paramasyÀm parÀvati Ìatena pÀÌair yo 'smÀn dveÍÊi yaÎ cavayaÎ dviÍmas tam ato mÀ mauk |apahato 'raruÏ pÃthivyai devayajanyaivrajam ||

[[1-1-9-2]]gacha gosthÀnam |varÍatu te dyaurbadhÀna deva savitaÏ paramasyÀm parÀvati Ìatena pÀÌair yo 'smÀn dveÍÊi yaÎ cavayaÎ dviÍmas tam ato mÀ mauk |apahato 'raruÏ pÃthivyÀ adevayajanas |vrajaÎ gacha gosthÀnam |varÍatu te dyaus |badhÀna deva savitaÏ paramasyÀm parÀvati Ìatena pÀÌair yo 'smÀn dveÍÊi yaÎ cavayaÎ dviÍmas tam ato mÀ ||

[[1-1-9-3]]mauk |ararus te divaÎ mÀ skÀnvasavas tvÀ pari gÃhÉantu gÀyatreÉa chandasÀ rudrÀs tvÀ pari gÃhÉantutraiÍÊubhena chandasÀdityÀs tvÀ pari gÃhÉantu jÀgatena chandasÀdevasya savituÏ save karma kÃÉvanti vedhasas |Ãtam asy Ãtasadanam asy ÃtaÌrÁr asidhÀ asi svadhÀ asi |urvÁ cÀsi vasvÁ cÀsipurÀ krÂrasya visÃpo virapÌinn udÀdÀya pÃthivÁÎ jÁradÀnur yÀm airayaÈ candramasisvadhÀbhis tÀÎ dhÁrÀso anudÃÌya yajante ||

[[1-1-10-1]]

Page 5: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 5 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pratyuÍÊaÙ rakÍaÏ pratyuÍÊÀ arÀtayas |agner vas tejiÍÊhena tejasÀ niÍ ÊapÀmigoÍÊham mÀ nir mÃkÍaÎ vÀjinaÎ tvÀ sapatnasahaÙ sam mÀrjmivÀcam prÀÉaÎ cakÍuÏ Ìrotram prajÀÎ yonim mÀ nir mÃkÍam vÀjinÁÎ tvÀsapatnasÀhÁÙ sam mÀrjmi |ÀÌÀsÀnÀ saumanasam prajÀÙ saubhÀgyaÎ tanÂm | agner anuvratÀ bhÂtvÀ saÎnahye sukÃtÀya kam |suprajasas tvÀ vayaÙ supatnÁr upa ||

[[1-1-10-2]]sedima | agne sapatnadambhanam adabdhÀso adÀbhyamimaÎ vi ÍyÀmi varuÉasya pÀÌaÎ yam abadhnÁta savitÀ suketaÏ | dhÀtuÌ ca yonausukÃtasya loke syonam me saha patyÀ karomisam ÀyuÍÀ sam prajayÀ sam agne varcasÀ punaÏ | sam patnÁ patyÀhaÎ gache samÀtmÀ tanuvÀ mamamahÁnÀm payo 'sy oÍadhÁnÀÙ rasas tasya te 'kÍÁyamÀÉasya niÏ ||

[[1-1-10-3]]vapÀmimahÁnÀm payo 'sy oÍadhÁnÀÙ raso 'dabdhena tvÀ cakÍuÍÀvekÍe suprajÀstvÀyatejo 'si tejo 'nu prehy agnis te tejo mÀ vi nait |agner jihvÀsi subhÂr devÀnÀm |dhÀmnedhÀmne devebhyo yajuÍeyajuÍe bhavaÌukram asi jyotir asi tejo 'sidevo vaÏ savitot punÀtv achidreÉa pavitreÉa vasoÏ sÂryasya raÌmibhiÏÌukraÎ tvÀ ÌukrÀyÀÎ dhÀmnedhÀmne devebhyo yajuÍeyajuÍe gÃhÉÀmijyotis tvÀ jyotiÍy arcis tvÀrciÍi dhÀmnedhÀmne devebhyo yajuÍeyajuÍe gÃhÉÀmi

[[1-1-11-1]]kÃÍÉo 'sy ÀkhareÍÊho 'gnaye tvÀ svÀhÀvedir asi barhiÍe tvÀ svÀhÀbarhir asi srugbhyas tvÀ svÀhÀdive tvÀntarikÍÀya tvÀ pÃthivyai tvÀsvadhÀ pitÃbhya Ârg bhava barhiÍadbhyas |ÂrjÀ pÃthivÁÎ gachataviÍÉo stÂpo 'si |ÂrÉÀmradasaÎ tvÀ stÃÉÀmi svÀsasthaÎ devebhyas |gandharvo 'si viÌvÀvasur viÌvasmÀd ÁÍato yajamÀnasya paridhir iËa ÁËitas |indrasya bÀhur asi ||

[[1-1-11-2]]dakÍiÉo yajamÀnasya paridhir iËa ÁËitas |mitrÀvaruÉau tvottarataÏ pari dhattÀÎ dhruveÉa dharmaÉÀ yajamÀnasya paridhiriËa ÁËitaÏsÂryas tvÀ purastÀt pÀtu kasyÀÌ cid abhiÌastyÀs |vÁtihotraÎ tvÀ kave dyumantaÙ sam idhÁmahy agne bÃhantam adhvareviÌo yantre sthas |vasÂnÀÙ rudrÀÉÀm ÀdityÀnÀÙ sadasi sÁdajuhÂr upabhÃd dhruvÀsi ghÃtÀcÁ nÀmnÀ priyeÉa nÀmnÀ priye sadasi sÁda |etÀ asadant sukÃtasya loketÀ viÍÉo pÀhipÀhi yajÈam pÀhi yajÈapatim pÀhi mÀÎ yajÈaniyam ||

Page 6: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 6 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-1-12-1]]bhuvanam asi vi prathasva |agne yaÍÊar idaÎ namaÏ |juhv ehy agnis tvÀ hvayati devayajyÀyai |upabhÃd ehi devas tvÀ savitÀ hvayati devayajyÀyai |agnÀviÍÉÂ mÀ vÀm ava kramiÍam |vi jihÀthÀm mÀ mÀ saÎ tÀptam |lokam me lokakÃtau kÃÉutam |viÍÉo sthÀnam asi |ita indro akÍÉod vÁryÀÉisamÀrabhyordhvo adhvaro divispÃÌamahruto yajÈo yajÈapates |indrÀvÀnt svÀhÀbÃhad bhÀÏpÀhi mÀgne duÌcaritÀd À mÀ sucarite bhajamakhasya Ìiro 'si saÎ jyotiÍÀ jyotir aÇktÀm ||

[[1-1-13-1]]vÀjasya mÀ prasavenodgrÀbheÉod agrabhÁt | athÀ sapatnÀÙ indro menigrÀbheÉÀdharÀÙ akaÏ ||udgrÀbhaÎ ca nigrÀbhaÎ ca brahma devÀ avÁvÃdhan | athÀ sapatnÀn indrÀgnÁ meviÍÂcÁnÀn vyasyatÀm ||vasubhyas tvÀ rudrebhyas tvÀdityebhyas tvÀ |aktaÙ rihÀÉÀ viyantu vayaÏprajÀÎ yonim mÀ nir mÃkÍamÀ pyÀyantÀm Àpa oÍadhayas |marutÀm pÃÍataya sthadivam ||

[[1-1-13-2]]gacha tato no vÃÍÊim eraya |ÀyuÍpÀ agne 'sy Àyur me pÀhicakÍuÍpÀ agne 'si cakÍur me pÀhidhruvÀsiyam paridhim paryadhatthÀ agne deva paÉibhir vÁyamÀÉas taÎ ta etam anu joÍambharÀmi ned eÍa tvad apacetayÀtaiyajÈasya pÀtha upa sam itam |saÙsrÀvabhÀgÀ stheÍÀ bÃhantaÏ prastareÍÊhÀ barhiÍadaÌ ca ||

[[1-1-13-3]]devÀ imÀÎ vÀcam abhi viÌve gÃÉanta ÀsadyÀsmin barhiÍi mÀdayadhvamagner vÀm apannagÃhasya sadasi sÀdayÀmisumnÀya sumninÁ sumne ma dhattam |dhuri dhuryau pÀtamagne 'dabdhÀyo 'ÌÁtatanopÀhi mÀdya divaÏ pÀhi prasityai pÀhi duriÍÊyai pÀhiduradmanyai pÀhi duÌcaritÀt |aviÍaÎ naÏ pituÎ kÃÉu suÍadÀ yoniÙ svÀhÀdevÀ gÀtuvido gÀtuÎ vittvÀ gÀtum itamanasas pata imaÎ no deva deveÍu yajÈaÙ svÀhÀ vÀci svÀhÀ vÀte dhÀÏ ||

[[1-1-14-1]]

Page 7: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 7 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ubhÀ vÀm indrÀgnÁ ÀhuvadhyÀ ubhÀ rÀdhasaÏ saha mÀdayadhyai | ubhÀ dÀtÀrÀviÍÀÙ rayÁÉÀm ubhÀ vÀjasya sÀtaye huve vÀm ||aÌravaÙ hi bhÂridÀvattarÀ vÀÎ vijÀmÀtur uta vÀ ghÀ syÀlÀt | athÀ somasya prayatÁyuvabhyÀm indrÀgnÁ stomaÎ janayÀmi navyam ||indrÀgnÁ navatim puro dÀsapatnÁr adhÂnutam | sÀkam ekena karmaÉÀ ||ÌuciÎ nu stomaÎ navajÀtaÎ adyendrÀgnÁ vÃtrahaÉÀ juÍethÀm ||

[[1-1-14-2]]ubhÀ hi vÀÙ suhavÀ johavÁmi tÀ vÀjaÙ sadya uÌate dheÍÊhÀ ||vayam u tvÀ pathas pate rathaÎ na vÀjasÀtaye | dhiye pÂÍann ayujmahi ||pathaspathaÏ paripatiÎ vacasyÀ kÀmena kÃto abhy ÀnaË arkam | sa no rÀsacchurudhaÌ candrÀgrÀ dhiyaÎ dhiyaÙ sÁÍadhÀti pra pÂÍÀ ||kÍetrasya patinÀ vayaÎ hitenava jayÀmasi | gÀm aÌvam poÍayitnv À sa naÏ ||

[[1-1-14-3]]mÃËÀtÁdÃÌe ||kÍetrasya pate madhumantam ÂrmiÎ dhenur iva payo asmÀsu dhukÍva |madhuÌcutaÎ ghÃtam iva supÂtam Ãtasya naÏ patayo mÃËayantu ||agne naya supathÀ rÀye asmÀn viÌvÀni deva vayunÀni vidvÀn | yuyodhy asmajjuhurÀÉam eno bhÂyiÍÊhÀÎ te namauktiÎ vidhema ||À devÀnÀm api panthÀm aganma yac chaknavÀma tad anu pravoËhum | agnirvidvÀnt sa yajÀt ||

[[1-1-14-4]]sed u hotÀ so adhvarÀnt sa ÃtÂn kalpayÀti ||yad vÀhiÍÊhaÎ tad agnaye bÃhad arca vibhÀvaso | mahiÍÁva tvad rayis tvad vÀjÀ udÁrate ||agne tvam pÀrayÀ navyo asmÀnt svastibhir ati durgÀÉi viÌvÀ | pÂÌ ca pÃthvÁ bahulÀna urvÁ bhavÀ tokÀya tanayÀya ÌaÎ yoÏ ||tvam agne vratapÀ asi deva À martyeÍv À | tvaÎ yajÈeÍv ÁËyaÏ ||yad vo vayam praminÀma vratÀni viduÍÀÎ devÀ aviduÍÊarÀsaÏ | agniÍ Êad viÌvam ÀpÃÉÀti vidvÀn yebhir devÀÎ ÃtubhiÏ kalpayÀti ||

[[1-2-1-1]]Àpa undantu jÁvase dÁrghÀyutvÀya varcase |oÍadhe trÀyasvainam |svadhite mainaÙ hiÙsÁs |devaÌrÂr etÀni pra vapesvasty uttarÀÉy aÌÁya |Àpo asmÀn mÀtaraÏ Ìundhantu ghÃtena no ghÃtapuvaÏ punantu | viÌvam asmat pravahantu ripram ud ÀbhyaÏ Ìucir À pÂta emisomasya tanÂr asi tanuvam me pÀhimahÁnÀm payo 'si varcodhÀ asi varcaÏ ||

[[1-2-1-2]]mayi dhehivÃtrasya kanÁnikÀsi cakÍuÍpÀ asi cakÍur me pÀhicitpatis tvÀ punÀtu vÀkpatis tvÀ punÀtu devas tvÀ savitÀ punÀtv achidreÉa pavitreÉavasoÏ sÂryasya raÌmibhistasya te pavitrapate pavitreÉa yasmai kam pune tac chakeyamÀ vo devÀsa Ámahe satyadharmÀÉo adhvare yad vo devÀsa Àgure yajÈiyÀsohavÀmahe |

Page 8: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 8 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indrÀgnÁ dyÀvÀpÃthivÁ Àpa oÍadhÁstvaÎ dÁkÍÀÉÀm adhipatir asÁha mÀ santam pÀhi ||

[[1-2-2-1]]ÀkÂtyai prayuje 'ganaye svÀhÀ medhÀyai manase 'gnaye svÀhÀ dÁkÍÀyai tapase'gnaye svÀhÀ sarasvatyai pÂÍÉe 'gnaye svÀhÀ |Àpo devÁr bÃhatÁr viÌvaÌambhuvo dyÀvÀpÃthivÁ urv antarikÍam bÃhaspatir no haviÍÀvÃdhÀtu svÀhÀviÌve devasya netur marto vÃÉÁta sakhyaÎ | viÌve rÀya iÍudhyasi dyumnaÎ vÃÉÁtapuÍyase svÀhÀ |ÃksÀmayoÏ Ìilpe sthas te vÀm À rabhe te mÀ ||

[[1-2-2-2]]pÀtam Àsya yajÈasyodÃcas |imÀÎ dhiyaÙ ÌikÍamÀÉasya deva kratuÎ dakÍaÎ varuÉa saÙ ÌiÌÀdhi | yayÀti viÌvÀduritÀ tarema sutarmÀÉam adhi nÀvaÙ ruhema |Ârg asy ÀÇgirasy ÂrÉamradÀ Ârjam me yacha pÀhi mÀ hiÙsÁs |viÍÉoÏ ÌarmÀsi Ìarma yajamÀnasya Ìarma me yachanakÍatrÀÉÀm mÀtÁkÀÌÀt pÀhi |indrasya yonir asi ||

[[1-2-2-3]]mÀ mÀ hiÙsÁÏkÃÍyai tvÀ susasyÀyaisupippalÀbhyas tvauÍadhÁbhyaÏsÂpasthÀ devo vanaspatir Ârdhvo mÀ pÀhy odÃcaÏsvÀhÀ yajÈam manasÀ svÀhÀ dyÀvÀpÃthivÁbhyÀÙ svÀhoror antarikÍÀt svÀhÀ yajÈaÎvÀtÀd À rabhe ||

[[1-2-3-1]]daivÁÎ dhiyam manÀmahe sumÃËÁkÀm abhiÍÊaye | varcodhÀÎ yajÈavÀhasaÙ supÀrÀno asad vaÌe ||ye devÀ manojÀtÀ manoyujaÏ sudakÍÀ dakÍapitÀras te naÏ pÀntu te no 'vantutebhyo namas tebhyaÏ svÀhÀ |agne tvaÙ su jÀgÃhi vayaÙ su mandiÍÁmahi | gopÀya naÏ svastaye prabudhe naÏpunar dadaÏ ||tvam agne vratapÀ asi deva À martyeÍv À tvaÎ ||

[[1-2-3-2]]yajÈeÍv ÁËyaÏ ||viÌve devÀ abhi mÀm ÀvavÃtran pÂÍÀ sanyÀ somo rÀdhasÀ devaÏ savitÀ vasorvasudÀvÀrÀsveyat somÀ bhÂyo bharamÀ pÃÉan pÂrtyÀ vi rÀdhi mÀham ÀyuÍÀcandram asi mama bhogÀya bhava vastram asi mama bhogÀya bhavosrÀsi mamabhogÀya bhava hayo 'si mama bhogÀya bhava ||

[[1-2-3-3]]chÀgo 'si mama bhogÀya bhava meÍo 'si mama bhogÀya bhavavÀyave tvÀ varuÉÀya tvÀ nirÃtyai tvÀ rudrÀya tvÀdevÁr Àpo apÀÎ napÀd ya Ârmir haviÍya indriyÀvÀn madintamas taÎ vo mÀvakramiÍam

Page 9: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 9 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

achinnaÎ tantum pÃthivyÀ anu geÍambhadrÀd abhi ÌreyaÏ prehibÃhaspatiÏ puraetÀ te astv athem ava sya vara À pÃthivyÀ Àre ÌatrÂn kÃÉuhisarvavÁras |edam aganma devayajanam pÃthivyÀ viÌve devÀ yad ajuÍanta pÂrva ÃksÀmÀbhyÀÎyajuÍÀ saÎtaranto rrÀyas poÍeÉa sam iÍÀ madema ||

[[1-2-4-1]]iyaÎ te Ìukra tanÂr idaÎ varcas tayÀ sam bhava bhrÀjaÎ gachajÂr asi dhÃtÀ manasÀ juÍÊÀ viÍÉavetasyÀs te satyasavasaÏ prasave vÀco yantram aÌÁya svÀhÀÌukram asy amÃtam asi vaiÌvadevaÙ haviÏsÂryasya cakÍur Àruham agner akÍÉaÏ kanÁnikÀÎ yad etaÌebhir Áyase bhrÀjamÀnovipaÌcitÀcid asi manÀsi dhÁr asi dakÍiÉÀ ||

[[1-2-4-2]]asi yajÈiyÀsi kÍatriyÀsy aditir asy ubhayataÏÌÁrÍÉÁsÀ naÏ suprÀcÁ supratÁcÁ sam bhavamitras tvÀ padi badhnÀtupÂÍÀdhvanaÏ pÀtu |indrÀyÀdhyakÍÀya |anu tvÀ mÀtÀ manyatÀm anu pitÀnu bhrÀtÀ sagarbhyo 'nu sakhÀ sayÂthyaÏsÀ devi devam achehÁndrÀya somam |rudras tvÀ vartayatu mitrasya pathÀsvasti somasakhÀ punar ehi saha rayyÀ ||

[[1-2-5-1]]vasvy asi rudrÀsy aditir asy ÀdityÀsi ÌukrÀsi candrÀsibÃhaspatis tvÀ sumne raÉvatu rudro vasubhir À ciketupÃthivyÀs tvÀ mÂrdhann À jigharmi devayajana iËÀyÀÏ pade ghÃtavati svÀhÀparilikhitaÙ rakÍaÏ parilikhitÀ arÀtaya idam ahaÙ rakÍaso grÁvÀ api kÃntÀmiyo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma idam asya grÁvÀÏ ||

[[1-2-5-2]]api kÃntÀmi |asme rÀyas tve rÀyas tote rÀyaÏsaÎ devi devyorvaÌyÀ paÌyasvatvaÍÊÁmatÁ te sapeya suretÀ reto dadhÀnÀ vÁraÎ videya tava saÎdÃÌimÀhaÙ rÀyas poÍeÉa vi yoÍam ||

[[1-2-6-1]]aÙÌunÀ te aÙÌuÏ pÃcyatÀm paruÍÀ parur gandhas te kÀmam avatu madÀya rasoacyuto 'mÀtyo 'si Ìukras te grahas |abhi tyaÎ devaÙ savitÀram ÂÉyoÏ kavikratum arcÀmi satyasavasaÙ ratnadhÀm abhipriyam matim | ÂrdhvÀ yasyÀmatir bhÀ adidyutat savÁmani hiraÉyapÀÉir amimÁtasukratuÏ kÃpÀ suvaÏ ||prajÀbhyas tvÀ prÀÉÀya tvÀ vyÀnÀya tvÀ prajÀs tvam anu prÀÉihi prajÀs tvÀm anuprÀÉantu ||

[[1-2-7-1]]

Page 10: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 10 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

somaÎ te Ârjasvantam payasvantaÎ vÁryÀvantam abhimÀtiÍÀhaÙ ÌukraÎ teÌukreÉa krÁÉÀmi candraÎ candreÉÀmÃtam amÃtena samyat te gos |asme candrÀÉitapasas tanÂr asi prajÀpater varÉas tasyÀs te sahasrapoÍam puÍyantyÀÌ carameÉapaÌunÀ krÁÉÀmi |asme te bandhur mayi te rÀyaÏ ÌrayantÀmasme jyotiÏ somavikrayiÉi tamas |mitro na ehi sumitradhÀs |indrasyorum À viÌa dakÍiÉam uÌann uÌantaÙ syonaÏ syonam |svÀna bhrÀjÀÇghÀre bambhÀre hasta suhasta kÃÌÀnav ete vaÏ somakrayaÉÀs tÀnrakÍadhvam mÀ vo dabhan ||

[[1-2-8-1]]ud ÀyuÍÀ svÀyuÌod oÍadhÁnÀÙ rasenot parjanyasya ÌuÍmeÉod asthÀm amÃtÀÙ anu |urv antarikÍam anv ihi |adityÀÏ sado 'si |adityÀÏ sada À sÁda |astabhnÀd dyÀm ÃÍabho antarikÍam amimÁta varimÀÉam pÃthivyÀ ÀsÁdad viÌvÀbhuvanÀni samrÀË viÌvet tÀni varuÉasya vratÀni ||vaneÍu vy antarikÍaÎ tatÀna vÀjam arvatsu payo aghniyÀsu hÃtsu ||

[[1-2-8-2]]kratuÎ varuÉo vikÍv agniÎ divi sÂryam adadhÀt somam adrau |ud u tyaÎ jÀtavedasaÎ devaÎ vahanti ketavaÏ | dÃÌe viÌvÀya sÂryam ||usrÀv etaÎ dhÂrÍÀdÀv anaÌr avÁrahaÉau brahmacodanauvaruÉasya skambhanam asivaruÉasya skambhasarjanam asipratyasto varuÉasya pÀÌaÏ ||

[[1-2-9-1]]pra cyavasva bhuvas pate viÌvÀny abhi dhÀmÀni mÀ tvÀ pariparÁ vidan mÀ tvÀparipanthino vidan mÀ tvÀ vÃkÀ aghÀyavo mÀ gandharvo viÌvÀvasur À daghat |Ìyeno bhÂtvÀ parÀ pata yajamÀnasya no gÃhe devaiÏ saÙskÃtaÎ yajamÀnasyasvastyayany asi |api panthÀm agasmahi svastigÀm anehasaÎ yena viÌvÀÏ pari dviÍo viÉakti vindatevasunamo mitrasya varuÉasya cakÍase maho devÀya tad ÃtaÙ saparyata dÂredÃÌedevajÀtÀya ketave divas putrÀya sÂryÀya ÌaÙsata ||varuÉasya skambhanam asivaruÉasya skambhasarjanam asi |unmukto varuÉasya pÀÌaÏ ||

[[1-2-10-1]]agner Àtithyam asi viÍÉave tvÀ somasyÀtithyam asi viÍÉave tvÀtither Àtithyam asiviÍÉave tvÀgnaye tvÀ rÀyaspoÍadÀvne viÍÉave tvÀ ÌyenÀya tvÀ somabhÃte viÍÉavetvÀyÀ te dhÀmÀni haviÍÀ yajanti tÀ te viÌvÀ paribhÂr astu yajÈam | gayasphÀnaÏprataraÉaÏ suvÁro 'vÁrahÀ pra carÀ soma duryÀn ||adityÀÏ sado 'sy adityÀÏ sada À ||

[[1-2-10-2]]sÁda

Page 11: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 11 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

varuÉo 'si dhÃtavrato vÀruÉam asiÌamyor devÀnÀÙ sakhyÀn mÀ devÀnÀm apasaÌ chitsmahi |Àpataye tvÀ paripataye tvÀ tanÂnaptre ÌÀkvarÀya tvÀ Ìakmann ojiÍÊhÀya tvÀgÃhÉÀmi |anÀdhÃÍÊam asy anÀdhÃÍyaÎ devÀnÀm ojo 'bhiÍastipÀ anabhiÌastenyamanu me dÁkÍÀÎ dÁkÍÀpatir manyatÀm anu tapas tapaspatir aÈjasÀ satyam upa geÍaÙsuvite mÀ dhÀÏ ||

[[1-2-11-1]]aÙÌuraÙÌus te deva somÀ pyÀyatÀm indrÀyaikadhanavida À tubhyam indraÏpyÀyatÀm À tvam indrÀya pyÀyasva |À pyÀyaya sakhÁnt sanyÀ medhayÀ svasti te deva soma sutyÀm aÌÁya |eÍÊÀ rÀyaÏ preÍe bhagÀyartam ÃtavÀdibhyo namo dive namaÏ pÃthivyai |agne vratapate tvaÎ vratÀnÀÎ vratapatir asi yÀ mama tanÂr eÍÀ sÀ tvayi ||

[[1-2-11-2]]yÀ tava tanÂr iyaÙ sÀ mayi saha nau vratapate vratinor vratÀniyÀ te agne rudriyÀ tanÂs tayÀ naÏ pÀhi tasyÀs te svÀhÀyÀ te agne 'yÀÌayÀ rajÀÌayÀ harÀÌayÀ tanÂr varÍiÍÊhÀ gahvare ÍÊhÀ |ugraÎ vaco apÀvadhÁÎ tveÍaÎ vaco apÀvadhÁÙ svÀhÀ ||

[[1-2-12-1]]vittÀyanÁ me 'si tiktÀyanÁ me 'sy avatÀn mÀ nÀthitam avatÀn mÀ vyathitam |vider agnir nabho nÀma |agne aÇgiro yo 'syÀm pÃthivyÀm asy ÀyuÍÀ nÀmnehi yat te 'nÀdhÃÍÊaÎ nÀmayajÈiyaÎ tena tvÀ dadhe |agne aÇgiro yo dvitÁyasyÀÎ tÃtÁyasyÀm pÃthivyÀm asy ÀyuÍÀ nÀmnehi yat te'nÀdhÃÍÊaÎ nÀma ||

[[1-2-12-2]]yajÈiyaÎ tena tvÀ dadhesiÙhÁr asi mahiÍÁr asi |uru prathasvoru te yajÈapatiÏ prathatÀm |dhruvÀsidevebhyaÏ Ìundhasva devebhyaÏ Ìumbhasva |indraghoÍas tvÀ vasubhiÏ purastÀt pÀtu manojavÀs tvÀ pitÃbhir dakÍiÉataÏ pÀtupracetÀs tvÀ rudraiÏ paÌcÀt pÀtu viÌvakarmÀ tvÀdityair uttarataÏ pÀtusiÙhÁr asi sapatnasÀhÁ svÀhÀ siÙhÁr asi suprajÀvaniÏ svÀhÀ siÙhÁÏ ||

[[1-2-12-3]]asi rÀyaspoÍavaniÏ svÀhÀ siÙhÁr asy ÀdityavaniÏ svÀhÀ siÙhÁr asy À vaha devÀndevayate yajamÀnÀya svÀhÀbhÂtebhyas tvÀviÌvÀyur asi pÃthivÁÎ dÃÙha dhruvakÍid asy antarikÍaÎ dÃÙhÀcyutakÍid asi divaÎdÃÙha |agner bhasmÀsy agneÏ purÁÍam asi ||

[[1-2-13-1]]yuÈjate mana uta yuÈjate dhiyo viprÀ viprasya bÃhato vipaÌcitaÏ | vi hotrÀ dadhevayunÀvid eka in mahÁ devasya savituÏ pariÍÊutiÏ ||suvÀg deva duryÀÙ À vadadevaÌrutau deveÍv À ghoÍethÀm

Page 12: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 12 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

À no vÁro jÀyatÀÎ karmaÉyo yaÙ sarve 'nujÁvÀma yo bahÂnÀm asad vaÌÁ |idaÎ viÍÉur vi cakrame tredhÀ ni dadhe padam | samÂËham asya ||

[[1-2-13-2]]pÀÙsureirÀvarÁ dhenumatÁ hi bhÂtaÙ sÂyavasinÁ manave yaÌasye | vy askabhnÀd rodasÁviÍÉur ete dÀdhÀra pÃthivÁm abhito mayÂkhaiÏ ||prÀcÁ pretam adhvaraÎ kalpayantÁ ÂrdhvaÎ yajÈaÎ nayatam mÀ jÁhvaratam atraramethÀÎ varÍman pÃthivyÀs |divo vÀ viÍÉav uta vÀ pÃthivyÀ maho vÀ viÍÉav uta vÀntarikÍÀd dhastau pÃÉasvabahubhir vasavyair À pra yacha ||

[[1-2-13-3]]dakÍiÉÀd ota svayÀt ||viÍÉor nukaÎ vÁryÀÉi pra vocaÎ yaÏ pÀrthivÀni vimame rajÀÙsi yo askabhÀyaduttaraÙ sadhasthaÎ vicakramÀÉas tredhorugÀyas |viÍÉo rarÀÊam asi viÍÉoÏ pÃÍÊham asiviÍÉoÏ Ìnyaptre sthas |viÍÉoÏ syÂr asiviÍÉor dhruvam asivaiÍÉavam asi viÍÉave tvÀ ||

[[1-2-14-1]]kÃÉuÍva pÀjaÏ prasitiÎ na pÃthvÁÎ yÀhi rÀjevÀmavÀÙ ibhena | tÃÍvÁm anu prasitiÎdrÂÉÀno 'stÀsi vidhya rakÍasas tapiÍÊhaiÏ ||tava bhramÀsa ÀÌuyÀ patanty anu spÃÌa dhÃÍatÀ ÌoÌucÀnaÏ | tapÂÙÍy agne juhvÀpataÎgÀn asaÎdito vi sÃja viÍvag ulkÀÏ ||prati spaÌo vi sÃja tÂrÉitamo bhavÀ pÀyur viÌo asyÀ adabdhaÏ | yo no dÂreaghaÌaÙsaÏ ||

[[1-2-14-2]]yo anty agne mÀkiÍ Êe vyathir À dadharÍÁt ||ud agne tiÍÊha praty À tanuÍva ny amitrÀÙ oÍatÀt tigmahete | yo no arÀtiÙsamidhÀna cakre nÁcÀ taÎ dhakÍy atasaÎ na ÌuÍkam ||Ârdhvo bhava prati vidhyÀdhy asmad ÀviÍ kÃÉuÍva daivyÀny agne | ava sthirÀ tanuhiyÀtujÂnÀÎ ajÀmim pra mÃÉÁhi ÌatrÂn ||sa te ||

[[1-2-14-3]]jÀnÀti sumatiÎ yaviÍÊha ya Ávate brahmaÉe gÀtum airat | viÌvÀny asmai sudinÀnirÀyo dyumnÀny aryo vi duro abhi dyaut ||sed agne astu subhagaÏ sudÀnur yas tvÀ nityena haviÍÀ ya ukthaiÏ | piprÁÍati svaÀyuÍi duroÉe viÌved asmai sudinÀ sÀsad iÍÊiÏ ||arcÀmi te sumatiÎ ghoÍy arvÀk saÎ te vÀvÀtÀ jaratÀm ||

[[1-2-14-4]]iyaÎ gÁÏ | svaÌvÀs tvÀ surathÀ marjayemÀsme kÍatrÀÉi dhÀrayer anu dyÂn ||iha tvÀ bhÂry À cared upa tman doÍÀvastar dÁdivÀÙsam anu dyÂn | krÁËantas tvÀsumanasaÏ sapemÀbhi dyumnÀ tasthivÀÙso janÀnÀm ||yas tvÀ svaÌvaÏ suhiraÉyo agna upayÀti vasumatÀ rathena | tasya trÀtÀ bhavasitasya sakhÀ yas ta Àtithyam ÀnuÍag jujoÍat ||maho rujÀmi ||

Page 13: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 13 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-2-14-5]]bandhutÀ vacobhis tan mÀ pitur gotamÀd anv iyÀya | tvaÎ no asya vacasaÌ cikiddhihotar yaviÍÊha sukrato damÂnÀÏ ||asvapnajas taraÉayaÏ suÌevÀ atandrÀso 'vÃkÀ aÌramiÍÊhÀÏ | te pÀyavaÏ sadhriyaÈconiÍadyÀgne tava naÏ pÀntv amÂra ||ye pÀyavo mÀmateyaÎ te agne paÌyanto andhaÎ duritÀd arakÍan | rarakÍa tÀntsukÃto viÌvavedÀ dipsanta id ripavo nÀ ha ||

[[1-2-14-6]]debhuÏ ||tvayÀ vayaÙ sad hanyas tvotÀs tava praÉÁty aÌyÀma vÀjÀn | ubhÀ ÌaÙsÀ sÂdayasatyatÀte 'nuÍÊhuyÀ kÃÉuhy ahrayÀÉa ||ayÀ te agne samidhÀ vidhema prati stomaÙ ÌasyamÀnaÎ gÃbhÀya | dahÀÌasorakÍasaÏ pÀhy asmÀn druho nido mitramaho avadyÀt ||rakÍohanaÎ vÀjinam À jigharmi mitram upa yÀmi Ìarma | ÌiÌÀno agniÏ kratubhiÏsamiddhaÏ sa no divÀ ||

[[1-2-14-7]]sa riÍaÏ pÀtu naktam ||vi jyotiÍÀ bÃhatÀ bhÀty agnir Àvir viÌvÀni kÃÉute mahitvÀ | prÀdevÁr mÀyÀÏ sahatedurevÀÏ ÌiÌÁte ÌÃÇge rakÍase vinikÍe ||uta svÀnÀso divi Íantv agnes tigmÀyudhÀ rakÍase hantavÀ u | made cid asya prarujanti bhÀmÀ na varante paribÀdho adevÁÏ ||

[[1-3-1-1]]devasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm À dade bhrir asinÀrir asiparilikhitaÙ rakÍaÏ parilikhitÀ arÀtaya idam ahaÙ rakÍaso grÁvÀ api kÃntÀmiyo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma idam asya grÁvÀ api kÃntÀmidive tvÀntarikÍÀya tvÀ pÃthivyai tvÀÌundhatÀÎ lokaÏ pitÃÍadanas |yavo 'si yavayÀsmad dveÍaÏ ||

[[1-3-1-2]]yavayÀrÀtÁÏpitÃÉÀÙ sadanam asyud divaÙ stabhÀnÀntarikÍam pÃÉa pÃthivÁÎ dÃÙhadyutÀnas tvÀ mÀruto minotu mitrÀvaruÉayor dhruveÉa dharmaÉÀbrahmavaniÎ tvÀ kÍatravaniÙ suprajÀvaniÙ rÀyaspoÍavanim pary ÂhÀmibrahma dÃÙha kÍatraÎ dÃÙha prajÀÎ dÃÙha rÀyas poÍaÎ dÃÙhaghÃtena dyÀvÀpÃthivÁ À pÃÉethÀmindrasya sado 'si viÌvajanasya chÀyÀpari tvÀ girvaÉo gira imÀ bhavantu viÌvato vÃddhÀyum anu vÃddhayo juÍÊÀ bhavantujuÍÊayas |indrasya syÂr asÁndrasya dhruvam asi |aindram asi |indrÀya tvÀ ||

[[1-3-2-1]]rakÍohaÉo valagahano vaiÍÉavÀn khanÀmi |idam ahaÎ taÎ valagam ud vapÀmi yaÎ naÏ samÀno yam asamÀno nicakhÀna |

Page 14: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 14 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

idam enam adharaÎ karomi yo naÏ samÀno yo 'samÀno 'rÀtÁyatigÀyatreÉa chandasÀvabÀËho valagaÏkim atra bhadraÎ tan nau sahavirÀË asi sapatnahÀ samrÀË asi bhrÀtÃvyahÀ svarÀË asy abhimÀtihÀ viÌvÀrÀË asinÀÍÊrÀÉÀÙ hantÀ ||

[[1-3-2-2]]rakÍohaÉo valagahanaÏ prokÍÀmi vaiÍÉavÀnrakÍohaÉo valagahano 'va nayÀmi vaiÍÉavÀnyavo 'si yavayÀsmad dveÍo yavayÀrÀtÁs |rakÍohaÉo valagahano 'va stÃÉÀmi vaiÍÉavÀnrakÍohaÉo valagahano 'bhi juhomi vaiÍÉavÀnrakÍohaÉau valagahanÀv upa dadhÀmi vaiÍÉavÁrakÍohaÉau valagahanau pary ÂhÀmi vaiÍÉavÁrakÍohaÉau valagahanau pari stÃÉÀmi vaiÍÉavÁrakÍohaÉau valagahanau vaiÍÉavÁbÃhann asi bÃhadgrÀvÀ bÃhatÁm indrÀya vÀcaÎ vada ||

[[1-3-3-1]]vibhÂr asi pravÀhaÉas |vahnir asi havyavÀhanaÏÌvÀtro 'si pracetÀstutho 'si viÌvavedÀs |uÌig asi kavis |aÇghÀrir asi bambhÀris |avasyur asi duvasvÀn |ÌundhyÂr asi mÀrjÀlÁyaÏsamrÀË asi kÃÌÀnuÏpariÍadyo 'si pavamÀnaÏpratakvÀsi nabhasvÀnasammÃÍÊo 'si havyasÂdas |ÃtadhÀmÀsi suvarjyotis |brahmajyotir asi suvardhÀma |ajo 'sy ekapÀdahir asi budhniyas |raudreÉÀnÁkena pÀhi mÀgne pipÃhi mÀ mÀ mÀ hiÙsÁÏ ||

[[1-3-4-1]]tvaÙ soma tanÂkÃdbhyo dveÍobhyo 'nyakÃtebhya uru yantÀsi varÂthaÙ svÀhÀjuÍÀÉo aptur Àjyasya vetu svÀhÀ |ayaÎ no agnir varivaÏ kÃÉotv ayam mÃdhaÏ pura etu prabhindan | ayaÎ ÌatrÂÈjayatu jarhÃÍÀÉo 'yaÎ vÀjaÎ jayatu vÀjasÀtau ||uru viÍÉo vi kramasvoru kÍayÀya naÏ kÃdhi | ghÃtaÎ ghÃtayone piba praprayajÈapatiÎ tira ||somo jigÀti gÀtuvit ||

[[1-3-4-2]]devÀnÀm eti niÍkÃtam Ãtasya yonim ÀsadamadityÀÏ sado 'si |adityÀÏ sada À sÁda |eÍa vo deva savitaÏ somas taÙ rakÍadhvam mÀ vo dabhat |

Page 15: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 15 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tvaÙ soma devo devÀn upÀgÀ idam aham manuÍyo manuÍyÀnt saha prajayÀ saharÀyas poÍeÉanamo devebhyaÏ svadhÀ pitÃbhyas |idam ahaÎ nir varuÉasya pÀÌÀt suvar abhi ||

[[1-3-4-3]]vi khyeÍaÎ vaiÌvÀnaraÎ jyotis |agne vratapate tvaÎ vratÀnÀÎ vratapatir asiyÀ mama tanÂs tvayy abhÂd iyaÙ sÀ mayi yÀ tava tanÂr mayy abhÂd eÍÀ sÀ tvayiyathÀyathaÎ nau vratapate vratinor vratÀni ||

[[1-3-5-1]]aty anyÀn agÀÎ nÀnyÀn upÀgÀmarvÀk tvÀ parair avidam parovaraistaÎ tvÀ juÍe vaiÍÉavaÎ devayajyÀyaidevas tvÀ savitÀ madhvÀnaktu |oÍadhe trÀyasvainam |svadhite mainaÙ hiÙsÁs |divam agreÉa mÀ lekhÁr antarikÍam madhyena mÀ hiÙsÁÏ pÃthivyÀ sam bhavavanaspate ÌatavalÌo vi roha sahasravalÌÀ vi vayaÙ ruhemayaÎ tvÀyaÙ svadhitis tetijÀnaÏ praÉinÀya mahate saubhagÀyÀchinnorÀyaÏ suvÁraÏ ||

[[1-3-6-1]]pÃthivyai tvÀntarikÍÀya tvÀ dive tvÀÌundhatÀÎ lokaÏ pitÃÍadanas |yavo 'si yavayÀsmad dveÍo yavayÀrÀtÁÏpitÃÉÀÙ sadanam asisvÀveÌo 'sy agregÀ netÃÉÀÎ vanaspatir adhi tvÀ sthÀsyati tasya vittÀt |devas tvÀ savitÀ madhvÀnaktusupippalÀbhyas tvauÍadhÁbhyas |ud divaÙ stabhÀnÀntarikÍam pÃÉa pÃthivÁm upareÉa dÃÙhate te dhÀmÀny uÌmasi ||

[[1-3-6-2]]gamadhye gÀvo yatra bhÂriÌÃÇgÀ ayÀsaÏ | atrÀha tad urugÀyasya viÍÉoÏ paramampadam ava bhÀti bhÂreÏ ||viÍÉoÏ karmÀÉi paÌyata yato vratÀni paspaÌe | indrasya yujyaÏ sakhÀ ||tad viÍÉoÏ paramam padaÙ sadÀ paÌyanti sÂrayaÏ | divÁva cakÍur Àtatam ||brahmavaniÎ tvÀ kÍatravaniÙ suprajÀvaniÙ rÀyaspoÍavanim pary ÂhÀmibrahma dÃÙha kÍatraÎ dÃÙha prajÀÎ dÃÙha rÀyas poÍaÎ dÃÙhaparivÁr asi pari tvÀ daivÁr viÌo vyayantÀm parÁmaÙ rÀyaspoÍo yajamÀnam manuÍyÀs |antarikÍasya tvÀ sÀnÀv ava gÂhÀmi ||

[[1-3-7-1]]iÍe tvÀ |upavÁr asi |upo devÀn daivÁr viÌaÏ prÀgur vahnÁr uÌijas |bÃhaspate dhÀrayÀ vasÂnihavyÀ te svadantÀmdeva tvaÍÊar vasu raÉvarevatÁ ramadhvamagner janitram asi

Page 16: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 16 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÃÍaÉau sthas |urvaÌy asy Àyur asi purÂravÀs |ghÃtenÀkte vÃÍaÉaÎ dadhÀthÀm |gÀyatraÎ chando 'nu pra jÀyasva traiÍÊubhaÎ jÀgataÎ chando 'nu pra jÀyasvabhavatam ||

[[1-3-7-2]]naÏ samanasau samokasÀv arepasaumÀ yajÈaÙ hiÙsiÍÊam mÀ yajÈapatiÎ jÀtavedasau Ìivau bhavatam adya naÏ ||agnÀv agniÌ carati praviÍÊa ÃÍÁÉÀm putro adhirÀja eÍaÏ | svÀhÀkÃtya brahmaÉÀ tejuhomi mÀ devÀnÀm mithuyÀ kar bhÀgadheyam ||

[[1-3-8-1]]À dade |Ãtasya tvÀ devahaviÏ pÀÌenÀrabhedharÍÀ mÀnuÍÀnadbhyas tvauÍadhÁbhyaÏ prokÍÀmi |apÀm perur asisvÀttaÎ cit sadevaÙ havyam Àpo devÁÏ svadatainam |saÎ te prÀÉo vÀyunÀ gachatÀÙ saÎ yajatrair aÇgÀni saÎ yajÈapatir ÀÌiÍÀghÃtenÀktau paÌuÎ trÀyethÀm |revatÁr yajÈapatim priyadhÀ viÌata |uro antarikÍa sajÂr devena ||

[[1-3-8-2]]vÀtenÀsya haviÍas tmanÀ yaja sam asya tanuvÀ bhava varÍÁyo varÍÁyasi yajÈeyajÈapatiÎ dhÀÏpÃthivyÀÏ sampÃcaÏ pÀhinamas ta ÀtÀna |anarvÀ prehi ghÃtasya kulyÀm anu saha prajayÀ saha rÀyas poÍena |Àpo devÁÏ ÌuddhÀyuvaÏ ÌuddhÀ yÂyaÎ devÀÙ ÂËhvaÙ ÌuddhÀ vayam pariviÍÊÀÏpariveÍÊÀro vo bhÂyÀsma ||

[[1-3-9-1]]vÀk ta À pyÀyatÀm prÀÉas ta À pyÀyatÀÎ cakÍus ta À pyÀyatÀm ÌrotraÎ ta ÀpyÀyatÀmyÀ te prÀÉÀÈ chug jagÀma yÀ cakÍur yÀ ÌrotraÎ yat te krÂraÎ yad Àsthitam tat ta ÀpyÀyatÀÎ tat ta etena ÌundhatÀm |nÀbhis ta À pyÀyatÀm pÀyus ta À pyÀyatÀm |ÌuddhÀÌ caritrÀÏÌam adbhyaÏ ||

[[1-3-9-2]]Ìam oÍadhÁbhyaÏ Ìam pÃthivyai Ìam ahobhyÀmoÍadhe trÀyasvainam |svadhite mainaÙ hiÙsÁs |rakÍasÀm bhÀgo 'si |idam ahaÙ rakÍo 'dhamam tamo nayÀmiyo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma idam enam adhamaÎ tamo nayÀmi |iÍe tvÀghÃtena dyÀvÀpÃthivÁ prorÉvÀthÀmachinno rÀyaÏ suvÁras |

Page 17: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 17 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

urv antarikÍam anv ihivÀyo vÁhi stokÀnÀm |svÀhordhvanabhasaÎ mÀrutaÎ gachatam ||

[[1-3-10-1]]saÎ te manasÀ manaÏ sam prÀÉena prÀÉas |juÍÊaÎ devebhyo havyaÎ ghÃtavat svÀhÀ |aindraÏ prÀÉo aÇgeaÇge ni dedhyad aindro 'pÀno aÇgeaÇge vi bobhuvat |deva tvaÍÊar bhÂri te saÙsam etu viÍurÂpÀ yat salakÍmÀÉo bhavatha | devatrÀyantam avase sakhÀyo 'nu tvÀ mÀtÀ pitaro madantu ||ÌrÁr asi |agnis tvÀ ÌrÁÉÀtu |ÀpaÏ sam ariÉanvÀtasya || tvÀ dhrajyai pÂÍÉo raÙhyÀ apÀm oÍadhÁnÀÙ rohiÍyai

[[1-3-10-2]]ghÃtaÎ ghÃtapÀvÀnaÏ pibata vasÀÎ vasÀpÀvÀnaÏ pibata |antarikÍasya havir asisvÀhÀ tvÀntarikÍÀyadiÌaÏ pradiÌa Àdiso vidiÌa uddiÌaÏsvÀhÀ digbhyas |namo digbhyaÏ

[[1-3-11-1]]samudraÎ gacha svÀhÀntarikÍaÎ gacha svÀhÀ devaÙ savitÀraÎ gacha svÀhÀhorÀtregacha svÀhÀ mitrÀvaruÉau gacha svÀhÀ somaÎ gacha svÀhÀ yajÈaÎ gacha svÀhÀchandÀÙsi gacha svÀhÀ dyÀvÀpÃthivÁ gacha svÀhÀnabho divyaÎ gacha svÀhÀgniÎvaiÌvÀnaraÎ gacha svÀhÀ |adbhyas tvauÍadhÁbhyas |mano me hÀrdi yachatanÂÎ tvacam putraÎ naptÀram aÌÁyaÌug asi tam abhi Ìoca yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍmas |dhÀmnodhÀmno rÀjann ito varuÉa no muÈca yad Àpo aghniyÀ varuÉeti ÌapÀmahetato varuÉa no muÈca ||

[[1-3-12-1]]haviÍmatÁr imÀ Àpo haviÍmÀn devo adhvaro haviÍmÀÙ À vivÀsati haviÍmÀÙ astusÂryaÏ ||agner vo 'pannagÃhasya sadasi sÀdayÀmi sumnÀya sumnimÁÏ sumne mÀ dhatta |indrÀgniyor bhÀgadheyÁ stha mitrÀvaruÉayor bhÀgadheyÁ stha viÌveÍÀÎ devÀnÀÎbhÀgadheyÁ sthayajÈe jÀgÃta ||

[[1-3-13-1]]hÃde tvÀ manase tvÀ dive tvÀ sÂryÀya tvÀ |Ârdhvam imam adhvaraÎ kÃdhi divi deveÍu hotrÀ yachasoma rÀjann ehy ava rohamÀ bher mÀ saÎ vikthÀs |mÀ tvÀ hiÙsiÍamprajÀs tvam upÀvaroha prajÀs tvÀm upÀvarohantuÌÃÉotv agniÏ samidhÀ havam me ÌÃÉvantv Àpo dhiÍaÉÀÌ ca devÁÏ | ÌÃÉota grÀvÀÉoviduÍo nu || yajÈaÙ ÌÃÉotu devaÏ savitÀ havam me ||

Page 18: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 18 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-3-13-2]]devÁr Àpo apÀÎ napÀd ya Ârmir haviÍya indriyÀvÀn madintamas taÎ devebhyodevatrÀ dhatta ÌukraÙ Ìukrapebhyo yeÍÀm bhÀga stha svÀhÀkÀrÍir asy apÀpÀm mÃdhram |samudrasya vokÍityÀ un nayeyam agne pÃtsu martyam Àvo vÀjeÍu yaÎ junÀÏ | sa yantÀ ÌaÌvatÁr iÍaÏ ||

[[1-3-14-1]]tvam agne rudro asuro maho divas tvaÙ Ìardho mÀrutam pÃkÍa ÁÌiÍe | tvaÎ vÀtairaruÉair yÀsi ÌaÎgayas tvam pÂÍÀ vidhataÏ pÀsi nu tmanÀ ||À vo rÀjÀnam adhvarasya rudraÙ hotÀraÙ satyayajaÙ rodasyoÏ | agnim purÀtanayitnor acittÀd dhiraÉyarÂpam avase kÃÉudhvam ||agnir hotÀ ni ÍasÀdÀ yajÁyÀn upasthe mÀtuÏ surabhÀv u loke | yuvÀ kaviÏpuruniÍÊhaÏ ||

[[1-3-14-2]]ÃtÀvÀ dhartÀ kÃÍÊÁnÀm uta madhya iddhaÏ ||sÀdhvÁm akar devavÁtiÎ no daya yajÈasya jihvÀm avidÀma guhyÀm | sa Àyur ÀgÀtsurabhir vasÀno bhadrÀm akar devahÂtiÎ no adya ||akrandad agni stanayann iva dyauÏ kÍÀmÀ rerihad vÁrudhaÏ samaÈjan | sadyojajÈÀno vi hÁm iddho akhyad À rodasÁ bhÀnunÀ bhÀty antaÏ ||tve vasÂni purvaÉÁka ||

[[1-3-14-3]]hotar doÍÀ vastor erire yajÈiyÀsaÏ | kÍÀmeva viÌvÀ bhuvanÀni yajmint saÙsaubhagÀni dadhire pÀvake ||tubhyaÎ tÀ aÇgirastama viÌvÀÏ sukÍitayaÏ pÃthak | agne kÀmÀya yemire ||aÌyÀma taÎ kÀmam agne tavo 'ty aÌyÀma rayiÙ rayivaÏ suvÁram | aÌyÀma vÀjamabhi vÀjayanto 'ÌyÀma dyumnam ajarÀjaraÎ te ||ÌreÍÊhaÎ yaviÍÊha bhÀratÀgne dyumantam À bhara ||

[[1-3-14-4]]vaso puruspÃhaÙ rayim ||sa ÌvitÀnas tanyat rocanasthÀ ajarebhir nÀnadadbhir yaviÍÊhaÏ | yaÏ pÀvakaÏpurutamaÏ purÂÉi pÃthÂny agnir anuyÀti bharvan ||ÀyuÍ Êe viÌvato dadhad ayam agnir vareÉyaÏ | punas te prÀÉa Àyati parÀ yakÍmaÙsuvÀmi te ||ÀyurdÀ agne haviÍo juÍÀÉo ghÃtapratÁko ghÃtayonir edhi | ghÃtam pÁtvÀ madhu cÀrugavyam piteva putram abhi ||

[[1-3-14-5]]rakÍatÀd imam ||tasmai te pratiharyate jÀtavedo vicarÍaÉe | agne janÀmi suÍÊutim ||divas pari prathamaÎ jajÈe agnir asmad dvitÁyam pari jÀtavedÀÏ | tÃtÁyam apsunÃmaÉÀ ajasram indhÀna enaÎ jarate svÀdhÁÏ ||ÌuciÏ pÀvaka vandyo 'gne bÃhad vi rocase | tvam ghÃtebhir ÀhutaÏ ||dÃÌÀno rukma urvyÀ vy adyaud durmarÍam ÀyuÏ Ìriye rucÀnaÏ | agnir amÃtoabhavad vayobhiÏ ||

[[1-3-14-6]]yad enaÎ dyaur ajanayat suretÀÏ ||

Page 19: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 19 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

À yad iÍe nÃpatiÎ teja ÀnaÊ chuci reto niÍiktaÎ dyaur abhÁke | agniÏ ÌardhamanavadyaÎ yuvÀnaÙ svÀdhiyaÎ janayat sÂdayac ca ||sa tejÁyasÀ manasÀ tvota uta ÌikÍa svapatyasya ÌikÍoÏ | agne rÀyo nÃtamasyaprabhÂtau bhÂyÀma te suÍÊutayaÌ ca vasvaÏ ||agne sahantam À bhara dyumnasya prÀsahÀ rayim | viÌvÀ yaÏ ||

[[1-3-14-7]]carÍaÉÁr abhy ÀsÀ vÀjeÍu sÀsahat ||tam agne pÃtanÀsahaÙ rayiÙ sahasva À bhara | tvaÙ hi satyo adbhuto dÀtÀ vÀjasyagomataÏ ||ukÍÀnnÀya vaÌÀnnÀya somapÃÍÊhÀya vedhase | stomair vidhemÀgnaye ||vadmÀ hi sÂno asy admasadvÀ cakre agnir januÍÀjmÀnnam | sa tvaÎ na ÂrjasanaÂrjaÎ dhÀ rÀjeva jer avÃke kÍeÍy antaÏ ||agna ÀyÂÙÍi ||

[[1-3-14-8]]pavasa À suvorjam iÍaÎ ca naÏ | Àre badhasva duchunÀm ||agne pavasva svapÀ asme varcaÏ suvÁryam | dadhat poÍaÙ rayim mayi ||agne pÀvaka rociÍÀ mandrayÀ deva jihvayÀ | À devÀn vakÍi yakÍi ca ||sa naÏ pÀvaka dÁdivo 'gne devÀÙ ihÀ vaha | upa yajÈaÙ haviÌ ca naÏ ||agniÏ ÌucivratatamaÏ Ìucir vipraÏ ÌuciÏ kaviÏ | ÌucÁ rocata ÀhutaÏ ||ud agne Ìucayas tava ÌukrÀ bhrÀjanta Árate | tava jyotÁÙÍy arcayaÏ ||

[[1-4-1-1]]À dade grÀvÀsy adhvarakÃd devebhyo gambhÁram imam adhvaraÎ kÃdhy uttamenapavinendrÀya somaÙ suÍutam madhumantam payasvantaÎ vÃÍÊivanimindrÀya tvÀ vÃtraghna indrÀya tvÀ vÃtratura indrÀya tvÀbhimÀtighna indrÀyatvÀdityavata indrÀya tvÀ viÌvadevyÀvateÌvÀtrÀ stha vÃtraturo rÀdhogÂrtÀ amÃtasya patnÁs tÀ devÁr devatremaÎ yajÈaÎdhattopahÂtÀÏ somasya pibatopahÂto yuÍmÀkam ||

[[1-4-1-2]]somaÏ pibatuyat te soma divi jyotir yat pÃthivyÀÎ yad urÀv antarikÍe tenÀsmai yajamÀnÀyoru rÀyÀkÃdhy adhi dÀtre vocas |dhiÍaÉe vÁËÂ satÁ vÁËayethÀm ÂrjaÎ dadhÀthÀm Ârjam me dhattam À vÀÙ hiÙsiÍammÀ mÀ hiÙsiÍÊamprÀg apÀg udag adharÀk tÀs tvÀ diÌa À dhÀvantv amba ni Ívarayat te somÀdÀbhyaÎ nÀma jÀgÃvi tasmai te soma somÀya svÀhÀ ||

[[1-4-2-1]]vÀcas pataye pavasva vÀjin vÃÍÀ vÃÍÉo aÙÌubhyÀÎ gabhastipÂto devo devÀnÀmpavitram asi yeÍÀÎ bhÀgo 'si tebhyas tvÀsvÀÎkÃto 'si madhumatÁr na iÍas kÃdhi viÌvebhyas tvendriyebhyo divyebhyaÏpÀrthivebhyas |manas tvÀÍÊu |urv antarikÍam anv ihisvÀhÀ tvÀ subhavaÏ sÂryÀyadevebhyas tvÀ marÁcipebhyas |eÍa te yoniÏ prÀÉÀya tvÀ ||

[[1-4-3-1]]

Page 20: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 20 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

upayÀmagÃhÁto 'si |antar yacha maghavan pÀhi somam uruÍya rÀyaÏ sam iÍo yajasvÀntas te dadhÀmidyÀvÀpÃthivÁ antar urv antarikÍaÙ sajoÍÀ devair avaraiÏ paraiÌ cÀntaryÀmemaghavan mÀdayasvasvÀÎkÃto 'si madhumatÁr na iÍas kÃdhi viÌvebhyas tvendriyebhyo pÀrthivebhyas |manas tvÀÍÊu |urv antarikÍam anv ihisvÀhÀ tvÀ subhavaÏ sÂryÀyadevebhyas tvÀ marÁcipebhyas |eÍa te yonir apÀnÀya tvÀ ||

[[1-4-4-1]]À vÀyo bhÂÍa ÌucipÀ upa naÏ sahasraÎ te niyuto viÌvavÀra | upo te andho madyamayÀmi yasya deva dadhiÍe pÂrvapeyam ||upayÀmagÃhÁto 'si vÀyave tvÀ |indravÀy ime sutÀÏ | upa prayobhir À gatam indavo vÀm uÌanti hi |upayÀmagÃhÁto 'sÁndravÀyubhyÀÎ tvaiÍa te yoniÏ sajoÍÀbhyÀÎ tvÀ ||

[[1-4-5-1]]ayaÎ vÀÎ mitrÀvaruÉÀ sutaÏ soma ÃtÀvÃdhÀ | mamed iha ÌrutaÙ havam ||upayÀmagÃhÁto 'si mitrÀvaruÉÀbyÀÎ tvaiÍa te yonir ÃtÀyubhyÀÎ tvÀ ||

[[1-4-6-1]]yÀ vÀÎ kaÌÀ madhumaty aÌvinÀ sÂnÃtÀvatÁ | tayÀ yajÈam mimikÍatam ||upayÀmagÃhÁto 'sy aÌvibhyÀÎ tvaiÍa te yonir mÀdhvÁbhyÀÎ tvÀ ||

[[1-4-7-1]]prÀtaryujau vi mucyethÀm aÌvinÀv eha gachatam | asya somasya pÁtaye ||upayÀmagÃhÁto 'sy aÌvibhyÀÎ tvaiÍa te yonir aÌvibhyÀÎ tvÀ ||

[[1-4-8-1]]ayaÎ venaÌ codayat pÃÌnigarbhÀ jyotirjarÀy rajaso vimÀne | imam apÀÙ saÎgamesÂryasya ÌiÌuÎ na viprÀ matibhÁ rihanti ||upayÀmagÃhÁto 'si ÌaÉËÀya tvaiÍa te yonir vÁratÀm pÀhi ||

[[1-4-9-1]]tam pratnathÀ pÂrvathÀ viÌvathemathÀ jyeÍÊhatÀtim barhiÍadaÙ suvarvidam |pratÁcÁnaÎ vÃjanaÎ dohase girÀÌuÎ jayantam anu yÀsu vardhase ||upayÀmagÃthÁto 'si markÀya tvaiÍa te yoniÏ prajÀÏ pÀhi ||

[[1-4-10-1]]ye devÀ divy ekÀdaÌa stha pÃthivyÀm adhy ekÀdaÌa sthÀpsuÍado mahinaikÀdaÌastha te devÀ yajÈam imaÎ juÍadhvam |upayÀmagÃhÁto 'sy ÀgrayaÉo 'si svÀgrayaÉo jinva yajÈaÎ jinva yajÈapatim abhisavanÀ pÀhi viÍÉus tvÀm pÀtu viÌam tvam pÀhÁndriyeÉaiÍa te yonir viÌvebhyas tvÀdevebhyaÏ ||

[[1-4-11-1]]triÙÌat trayaÌ ca gaÉino rujanto divaÙ rudrÀÏ pÃthivÁÎ ca sacante | ekÀdaÌÀsoapsuÍadaÏ sutaÙ somaÎ juÍantÀÙ savanÀya viÌve ||

Page 21: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 21 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

upayÀmagÃhÁto 'sy ÀgrayaÉo 'si svÀgrayaÉo jinva yajÈaÎ jinva yajÈapatim abhisavanÀ pÀhi viÍÉus tvÀm pÀtu viÌaÎ tvaÎ pÀhÁndriyeÉaiÍa te yonir viÌvebhyas tvÀdevebhyaÏ ||

[[1-4-12-1]]upayÀmagÃhÁto 'sÁndrÀya tvÀ bÃhadvate vayasvata ukthÀyuve yat ta indra bÃhadvayas tasmai tvÀ viÍÉave tvaiÍa te yonir indrÀya tvokthÀyuve ||

[[1-4-13-1]]mÂrdhÀnaÎ divo aratim pÃthivyÀ vaiÌvÀnaram ÃtÀya jÀtam agnim | kaviÙ samrÀjamatithiÎ janÀnÀm Àsann À pÀtraÎ janayanta devÀÏ ||upayÀmagÃhÁto 'sy agnaye tvÀ vaiÌvÀnarÀya dhruvo 'si dhruvakÍitir dhruvÀÉÀÎdhruvatamo 'cyutÀnÀm acyutakÍittama eÍa te yonir agnaye tvÀ vaiÌvÀnarÀya ||

[[1-4-14-1]]madhuÌ ca mÀdhavaÌ ca ÌukraÌ ca ÌuciÌ ca nabhaÌ ca nabhasyaÌ ceÍaÌ corjaÌ casahaÌ ca sahasyaÌ ca tapaÌ ca tapasyaÌ ca |upayÀmagÃhÁto 'sisaÙsarpo 'si |aÙhaspatyÀya tvÀ ||

[[1-4-15-1]]indrÀgnÁ À gataÙ sutaÎ gÁrbhir nabho vareÉyam asya pÀtaÎ dhiyeÍitÀ ||upayÀmagÃhÁto 'sÁndrÀgnibhyÀÎ tvaiÍa te yonir indrÀgnibhyÀÎ tvÀ ||

[[1-4-16-1]]omÀsaÌ carÍaÉÁdhÃto viÌve devÀsa À gata | dÀÌvÀÙso dÀÌuÍaÏ sutam ||upayÀmagÃhÁto 'si viÌvebhyas tvÀ devebhya eÍa te yonir viÌvebhyas tvÀ devebhyaÏ ||

[[1-4-17-1]]marutvantaÎ vÃÍabhaÎ vÀvÃdhÀnam akavÀriÎ divyaÙ ÌÀsam indram | viÌvÀsÀhamavase nÂtanÀyo 'graÙ sahodÀm iha taÙ huvema ||upayÀmagÃhÁto 'sÁndrÀya tvÀ marutvata eÍa te yonir indrÀya tvÀ marutvate ||

[[1-4-18-1]]indra marutva iha pÀhi somaÎ yathÀ ÌÀryÀte apibaÏ sutasya | tava praÉÁtÁ tava ÌÂraÌarmann À vivÀsanti kavayaÏ suyajÈÀÏ ||upayÀmagÃhÁto 'sÁndrÀya tvÀ marutvata eÍa te yonir indrÀya tvÀ mrutvate ||

[[1-4-19-1]]marutvÀÙ indra vÃÍabho raÉÀya pibÀ somam anuÍvadham madÀya | À siÈcasvajaÊhare madhva ÂrmiÎ tvaÙ rÀjÀsi pradivaÏ sutÀnÀm ||upayÀmagÃhÁto 'sÁndrÀya tvÀ marutvata eÍa te yonir indrÀya tvÀ marutvate ||

[[1-4-20-1]]mahÀÙ indro ya ojasÀ parjanyo vÃÍÊimÀÙ iva | stomair vatsasya vÀvÃdhe ||upayÀmagÃhÁto 'si mahendrÀya tvaiÍa te yonir mahendrÀya tvÀ ||

[[1-4-21-1]]mahÀÙ indro nÃvad À carÍaÉiprÀ uta dvibarhÀ aminaÏ sahobhiÏ | asmadriyagvÀvÃdhe vÁryÀyo 'ruÏ pÃthuÏ sukÃtaÏ kartÃbhir bhÂt ||upayÀma gÃhÁto 'si mahendrÀya tvaiÍa te yonir mahendrÀya tvÀ ||

Page 22: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 22 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-4-22-1]]kadÀ cana starÁr asi nendra saÌcasi dÀÌuÍe | upopen nu maghavan bhÂya in nu tedÀnaÎ devasya pÃcyate ||upayÀmagÃhÁto 'sy Àdityebhyas tvÀkadÀ cana pra yuchasy ubhe ni pÀsi janmanÁ | turÁyÀditya savanaÎ ta indriyam ÀtasthÀv amÃtaÎ divi ||yajÈo devÀnÀm praty eti sumnaÎ ÀdityÀso bhavatÀ mÃËayantaÏ | À vo 'rvÀcÁ sumatirvavÃtyÀd aÙhoÌ cid yÀ varivovittarÀsat ||vivasva ÀdityaiÍa te somapÁthas tena mandasva tena tÃpya tÃpyÀsma te vayaÎtarpayitÀro yÀ divyÀ vÃÍÊis tayÀ tvÀ ÌrÁÉÀmi ||

[[1-4-23-1]]vÀmam adya savitar vÀmam u Ìvo divedive vÀmam asmabhyaÙ sÀvÁÏ | vÀmasya hikÍayasya deva bhÂrer ayÀ dhiyÀ vÀmabhÀjaÏ syÀma ||upayÀmagÃhÁto 'si devÀya tvÀ savitre ||

[[1-4-24-1]]adabdhebhiÏ savitaÏ pÀyubhiÍ ÊvaÙ Ìivebhir adya pari pÀhi no gayam |hiraÉyajihvaÏ suvitÀya navyase rakÍÀ mÀkir no aghaÌaÙsa ÁÌata ||upayÀmagÃhÁto 'si devÀya tvÀ savitre ||

[[1-4-25-1]]hiraÉyapÀÉim Âtaye savitÀram upa hvaye | sa cettÀ devatÀ padam ||upayÀmagÃhÁto 'si devÀya tvÀ savitre ||

[[1-4-26-1]]suÌarmÀsi supratiÍÊhÀnas |bÃhad ukÍe namas |eÍa te yonir viÌvebhyas tvÀ devebhyaÏ ||

[[1-4-27-1]]bÃhaspatisutasya ta indo indriyÀvataÏ patnÁvantaÎ grahaÎ gÃhÉÀmi |agnÀ3i patnÁvÀ3Ï sajÂr devena tvaÍÊrÀ somam piba svÀhÀ ||

[[1-4-28-1]]harir asi hÀriyojano haryo sthÀtÀ vajrasya bhartÀ pÃÌneÏ pretÀ tasya te devasomeÍÊayajuÍa stutastomasya Ìastokthasya harivantaÎ grahaÎ gÃhÉÀmiharÁ stha haryor dhÀnÀÏ sahasomÀs |indrÀya svÀhÀ ||

[[1-4-29-1]]agna ÀyÂÙÍi pavasa À suvorjam iÍaÎ ca naÏ | Àre bÀdhasva duchunÀmupayÀmagÃhÁto 'sy agnaye tvÀ tejasvata eÍa te yonir agnaye tvÀ tejasvate ||

[[1-4-30-1]]uttiÍÊhann ojasÀ saha pÁtvÀ Ìipre avepayaÏ | somam indra cam sutam ||upayÀmagÃhÁto 'sÁndrÀya tvaujasvata eÍa te yonir indrÀya tvaujasvate ||

[[1-4-31-1]]taraÉir viÌvadarÌato jyotiÍkÃd asi sÂrya | viÌvam À bhÀsi rocanam ||upayÀmagÃhÁto 'si sÂryÀya tvÀ bhrÀjasvata eÍa te yoniÏ sÂryÀya tvÀ bhrÀjasvate ||

Page 23: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 23 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-4-32-1]]À pyÀyasva madintama soma viÌvÀbhir ÂtibhiÏ | bhavÀ naÏ saprathastamaÏ ||

[[1-4-33-1]]ÁyuÍ Êe ye pÂrvatarÀm apaÌyan vyuchantÁm uÍasam martyÀsaÏ | asmÀbhir  nupraticakÍyÀbhÂd o te yanti ye aparÁÍu paÌyÀn ||

[[1-4-34-1]]jyotiÍmatÁÎ tvÀ sÀdayÀmijyotiÍkÃtaÎ tvÀ sÀdayÀmijyotirvidaÎ tvÀ sÀdayÀmibhÀsvatÁÎ tvÀ sÀdayÀmijvalantÁÎ tvÀ sÀdayÀmimalmalÀbhavantÁÎ tvÀ sÀdayÀmidÁpyamÀnÀÎ tvÀ sÀdayÀmirocamÀnÀÎ tvÀ sÀdayÀmiajasrÀÎ tvÀ sÀdayÀmibÃhajjyotiÍaÎ tvÀ sÀdayÀmibodhayantÁÎ tvÀ sÀdayÀmijÀgratÁÎ tvÀ sÀdayÀmi ||

[[1-4-35-1]]prayÀsÀya svÀhÀyÀsÀya svÀhÀ viyÀsÀya svÀhÀ saÎyÀsÀya svÀhodyÀsÀyasvÀhÀvayÀsÀya svÀhÀ Ìuce svÀhÀ ÌokÀya svÀhÀ tapyatvai svÀhÀ tapate svÀhÀbrahmahatyÀyai svÀhÀ sarvasmai svÀhÀ ||

[[1-4-36-1]]cittaÙ saÎtÀnena bhavaÎ yaknÀ rudraÎ tanimnÀ paÌupatiÙ sthÂlahÃdayenÀgniÙhÃdayena rudraÎ lohitena Ìarvam matasnÀbhyÀm mahÀdevamantaÏpÀrÌvenauÍiÍÊhahanaÙ ÌiÇgÁnikoÌyÀbhyÀm ||

[[1-4-37-1]]À tiÍÊha vÃtrahan rathaÎ yuktÀ te brahmaÉÀ harÁ | arvÀcÁnaÙ su te mano grÀvÀkÃÉotu vagnunÀ ||upayÀmagÃthÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

[[1-4-38-1]]indram id dharÁ vahato 'pratidhÃÍÊaÌavasam ÃÍÁÉÀÎ ca stutÁr upa yajÈaÎ camÀnuÍÀÉÀmupayÀmagÃhÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

[[1-4-39-1]]asÀvi soma indra te ÌaviÍÊha dhÃÍÉav À gahi | À tvÀ pÃÉaktv indriyaÙ rajaÏ sÂryaÎ naraÌmibhiÏ ||upayÀmagÃthÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

[[1-4-40-1]]sarvasya pratiÌÁvarÁ bhÂmis tvopastha Àdhita | syonÀsmai suÍadÀ bhava yachÀsmaiÌarma saprathÀÏ ||upayÀmagÃthÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

Page 24: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 24 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-4-41-1]]mahÀÙ indro vajrabÀhuÏ ÍoËaÌÁ Ìarma yachatu | svasti no maghavÀ karotu hantupÀpmÀnaÎ yo 'smÀn dveÍÊi ||upayÀmagÃthÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

[[1-4-42-1]]sajoÍÀ indraÏ sagaÉo marudbhiÏ somam piba vÃtrahaÈ chÂra vidvÀn | jahi ÌatrÂÙrapa mÃdho nudasvÀthÀbhayaÎ kÃÉuhi viÌvato naÏ ||upayÀmagÃthÁto 'sÁndrÀya tvÀ ÍoËaÌina eÍa te yonir indrÀya tvÀ ÍoËaÌine ||

[[1-4-43-1]]ud u tyaÎ jÀtavedasaÎ devaÎ vahanti ketavaÏ | dÃÌe viÌvÀya sÂryam ||citraÎ devÀnÀm ud agÀd anÁkaÎ cakÍur mitrasya varuÉasyÀgneÏ | ÀprÀ dyÀvÀpÃthivÁantarikÍaÙ sÂrya ÀtmÀ jagatas tasthuÍaÌ ca ||agne naya supathÀ rÀye asmÀn viÌvÀni deva vayunÀni vidvÀn | yuyodhy asmajjuhurÀÉam eno bhÂyiÍÊhÀÎ te namauktiÎ vidhema ||divaÎ gacha suvaÏ patarÂpeÉa ||

[[1-4-43-2]]vo rÂpam abhy aimi vayasÀ vayaÏ |tutho vo viÌvavedÀ vi bhajatu varÍiÍÊhe adhi nÀke |etat te agne rÀdha aiti somacyutam |tan mitrasya pathÀ naya |Ãtasya pathÀ preta candradakÍiÉÀ yajÈasya pathÀ suvitÀ nayantÁs |brÀhmaÉam adya rÀdhyÀsam ÃÍim ÀrÍeyam pitÃmantam paitÃmatyaÙsudhÀtudakÍiÉam |vi suvaÏ paÌya vy antarikÍam |yatasva sadasyais |asmaddÀtrÀ devatrÀ gachata madhumatÁÏ pradÀtÀram À viÌatÀnavahÀyÀsmÀndevayÀnena patheta sukÃtÀÎ loke sÁdatatan naÏ saÙskÃtam ||

[[1-4-44-1]]dhÀtÀ rÀtiÏ savitedaÎ juÍantÀm prajÀpatir nidhipatir no agniÏ | tvaÍÊÀ viÍÉuÏprajayÀ saÙrarÀÉo yajamÀnÀya draviÉaÎ dadhÀtu ||sam indra Éo manasÀ neÍi gobhiÏ saÙ sÂribhir maghavant saÙ svastyÀ | sambrahmaÉÀ devakÃtaÎ yad asti saÎ devÀnÀÙ sumatyÀ yajÈiyÀnÀm ||saÎ varcasÀ payasÀ saÎ tanÂbhir aganmahi manasÀ saÙ Ìivena | tvaÍÊÀ no atravarivaÏ kÃÉotu ||

[[1-4-44-2]]anu mÀrÍÊu tanuvo yad viliÍÊam ||yad adya tvÀ prayati yajÈe asminn agne hotÀram avÃÉÁmahÁha | Ãdhag ayÀË ÃdhagutÀÌamiÍÊhÀÏ prajÀnan yajÈam upa yÀhi vidvÀn ||svagÀ vo devÀÏ sadanam akarma ya Àjagma savanedaÎ juÍÀÉÀÏ | jakÍivÀÙsaÏpapivÀÙsaÌ ca viÌve 'sme dhatta vasavo vasÂni ||yÀn Àvaha uÌato deva devÀn tÀn ||

[[1-4-44-3]]preraya sve agne sadhasthe | vahamÀnÀ bharamÀÉÀ havÁÙÍi vasuÎ gharmaÎ divamÀ tiÍÊhatÀnu ||

Page 25: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 25 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajÈa yajÈaÎ gacha yajÈapatiÎ gacha svÀÎ yoniÎ gacha svÀhÀ |eÍa te yajÈo yajÈapate sahasÂktavÀkaÏ suvÁraÏ svÀhÀdevÀ gÀtuvido gÀtuÎ vittvÀ gÀtum itamanasas pata imaÎ no deva deveÍu yajÈaÙ svÀhÀ vÀci svÀhÀ vÀte dhÀÏ ||

[[1-4-45-1]]uruÙ hi rÀjÀ varuÉaÌ cakÀra sÂryÀya panthÀm anvetavÀ u | apade pÀdÀ pratidhÀtave'kar utÀpavaktÀ hÃdayÀvidhaÌ cit ||ÌataÎ te rÀjan bhiÍajaÏ sahasram urvÁ gambhÁrÀ sumatiÍ Êe astu | bÀdhasva dveÍonirÃtim parÀcaiÏ kÃtaÎ cid enaÏ pra mumugdhy asmatabhiÍÊhito varuÉasya pÀÌas |agner anÁkam apa À viveÌa | apÀÎ napÀt pratirakÍann asuryaÎ damedame ||

[[1-4-45-2]]samidhaÎ yakÍy agne | prati te jihvÀ ghÃtam uc caraÉyetsamudre te hÃdayam apsv antaÏ | saÎ tvÀ viÌantv oÍadhÁr utÀpo yajÈasya tvÀyajÈapate havirbhiÏ | sÂktavÀke namovÀke vidhema |avabhÃtha nicaÎkuÉa nicerur asi nicaÎkuÉÀva devair devakÃtam eno 'yÀË avamartyair martyakÃtam uror À no deva riÍas pÀhisumitrÀ na Àpa oÍadhayaÏ ||

[[1-4-45-3]]santu durmitrÀs tasmai bhÂyÀsur yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍmas |devÁr Àpa eÍa vo garbhas taÎ vaÏ suprÁtaÙ subhÃtam akarma deveÍu naÏ sukÃtobrÂtÀtpratiyuto varuÉasya pÀÌaÏ pratyasto varuÉasya pÀÌas |edho 'sy edhiÍÁmahi samid asi tejo 'si tejo mayi dhehi |apo anv acÀriÍaÙ rasena sam asÃkÍmahi payasvÀÙ agna ÀgamaÎ tam mÀ saÙ sÃjavarcasÀ ||

[[1-4-46-1]]yas tvÀ hÃdÀ kÁriÉÀ manyamÀno 'martyam martyo johavÁmi | jÀtavedo yaÌo asmÀsudhehi prajÀbhir agne amÃtatvam aÌyÀm ||yasmai tvaÙ sukÃte jÀtaveda u lokam agne kÃÉavaÏ syonam | aÌvinaÙ sa putriÉaÎvÁravantaÎ gomantaÙ rayiÎ naÌate svasti ||tve su putra Ìavaso 'vÃtran kÀmakÀtayaÏ | na tvÀm indrÀti ricyate ||ukthaukthe soma indram mamÀda nÁthenÁthe maghavÀnam ||

[[1-4-46-2]]sutÀsaÏ | yad ÁÙ sabÀdhaÏ pitaraÎ na putrÀÏ samÀnadakÍÀ avase havante ||agne rasena tejasÀ jÀtavedo vi rocase | rakÍohÀmÁvacÀtanaÏ ||apo anv acÀriÍaÙ rasena sam asÃkÍamahi | payasvÀÙ agna ÀgamaÎ tam mÀ saÙ sÃjavarcasÀ ||vasur vasupatir hikam asy agne vibhÀvasuÏ | syÀma te sumatÀv api ||tvÀm agne vasupatiÎ vasÂnÀm abhi pra mande ||

[[1-4-46-3]]adhvareÍu rÀjan | tvayÀ vÀjaÎ vÀjayanto jayemÀbhi ÍyÀma pÃtstÁr martyÀnÀm ||tvÀm agne vÀjasÀtamaÎ viprÀ vardhanti suÍÊutam | sa no rÀsva suvÁryam ||ayaÎ no agnir varivaÏ kÃÉotv ayam mÃdhaÏ pura etu prabhindan | ayaÙ ÌatrÂÈjayatu jarhÃÍÀÉo 'yaÎ vÀjaÎ jayatu vÀjasÀtau ||agninÀgniÏ sam idhyate kavir gÃhapatir yuvÀ | havyavÀË juhvÀsyaÏ ||

Page 26: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 26 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tvaÙ hy agne agninÀ vipro vipreÉa sant satÀ | sakhÀ sakhyÀ samidhyase ||ud agne Ìucayas tavavi jyotiÍÀ ||

[[1-5-1-1]]devÀsurÀÏ saÎyattÀ Àsan te devÀ vijayam upayanto 'gnau vÀmaÎ vasu saÎ nyadadhata |idam u no bhavaiÍyati yadi no jeÍyantÁtitad agnir ny akÀmayata tenÀpÀkrÀmattad devÀ vijityÀvarurutsamÀnÀ anv Àyan tad asya sahasÀditsantaso 'rodÁd yad arodÁt tad rudrasya rudratvam |yad aÌrv aÌÁyata tat ||

[[1-5-1-2]]rajataÙ hiraÉyam abhavat tasmÀd rajataÙ hiraÉyam adakÍiÉyam aÌrujaÙ hiyo barhiÍi dadÀti purÀsya saÎvatsarÀd gÃhe rudanti tasmÀd barhiÍi na deyam |so 'gnir abravÁd bhÀgy asÀny atha va idam iti punarÀdheyaÎ te kevalam ityabruvann Ãdhnavat khalu sa ity abravÁd yo maddevatyam agnim ÀdadhÀtÀ ititam pÂÍÀdhatta tena ||

[[1-5-1-3]]pÂÍÀrdhnot tasmÀt pauÍÉÀÏ paÌava ucyante tam tvaÍÊÀdhatta tena tvaÍÊÀrdhnottasmÀt tvÀÍÊrÀÏ paÌava ucyantetam manur Àdhatta tena manur Àrdhnot tasmÀn mÀnavyaÏ prajÀ ucyantetam dhÀtÀdhatta tena dhÀtÀrdhnot saÎvatsaro vai dhÀtÀ tasmÀt saÎvatsaramprajÀÏ paÌavonu pra jÀyante | ya evam punarÀdheyasyarddhiÎ veda ||

[[1-5-1-4]]Ãdhnoty eva yo 'syaivaÎ bandhutÀÎ veda bandhumÀn bhavati |bhÀgadheyaÎ vÀ agnir Àhita ichamÀnaÏ prajÀm paÌÂn yajamÀnasyopa dodrÀva |udvÀsya punar À dadhÁta bhÀgadheyenaivainaÙ sam ardhayaty atho ÌÀntirevÀsyaiÍÀpunarvasvor À dadhÁtaitad vai punarÀdheyasya nakÍatraÎ yat punarvas svÀyÀmevainaÎ devatÀyÀm ÀdhÀya brahmavarcasÁ bhavatidarbhair À dadhÀty ayÀtayÀmavÀyadarbhair À dadhÀty adbhya evainam oÍadhÁbhyo 'varudhyÀdhattepaÈcakapÀlaÏ puroËÀÌo bhavati paÈca vÀ Ãtava Ãtubhya evainam avarudhyÀdhatte ||

[[1-5-2-1]]parÀ vÀ eÍa yajÈam paÌÂn vapati yo 'gnim udvÀsayate |paÈcakapÀlaÏ puroËÀÌo bhavatipÀÇkto yajÈaÏ pÀÇktÀÏ paÌavo yajÈam eva paÌÂn avarunddhe |vÁrahÀ vÀ eÍa devÀnÀÎ yo 'gnim udvÀsayatena vÀ etasya brÀhmaÉÀ ÃtÀyavaÏ purÀnnam akÍan |paÇktyo yÀjyÀnuvÀkyÀ bhavantipÀÇkto yajÈaÏ pÀÇktaÏ puruÍo devÀn eva vÁraÎ niravadÀyÀgnim punar À ||

[[1-5-2-2]]dhatteÌatÀkÍarÀ bhavanti ÌatÀyuÏ puruÍaÏ Ìatendriya ÀyuÍy evendriye prati tiÍÊhatiyad vÀ agnir Àhito nardhyate jyÀyo bhÀgadheyaÎ nikÀmayamÀno yad ÀgneyaÙsarvam bhavati saivÀsyarddhiÏ

Page 27: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 27 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saÎ vÀ etasya gÃhe vÀk sÃjyate yo 'gnim udvÀsayate sa vÀcaÙ saÙsÃÍÊÀÎ yajamÀnaÁÌvaro 'nu parÀbhavitor vibhaktayo bhavanti vÀco vidhÃtyaiyajamÀnasyÀparÀbhÀvÀya ||

[[1-5-2-3]]vibhaktiÎ karoti brahmaiva tad akar |upÀÙÌu yajati yathÀ vÀmaÎ vasu vividÀno gÂhati tÀdÃg evatad agnim pratisviÍÊakÃtaÎ nir Àha yathÀ vÀmaÎ vasu vividÀnaÏ prakÀÌaÎ jigamiÍati tÀdÃg eva tat |vibhaktim uktvÀ prayÀjena vaÍaÊ karoty ÀyatanÀd evanaitiyajamÀno vai puroËÀÌaÏ paÌava ete ÀhutÁ yad abhitaÏ puroËÀÌam ete ÀhutÁ ||

[[1-5-2-4]]juhoti yajamÀnam evobhayataÏ paÌubhiÏ pari gÃhÉÀtikÃtayajuÏ sambhÃtasambhÀra ity Àhur na sambhÃtyÀÏ sambhÀrÀ na yajuÏ kartavyamiti |atho khalu sambhÃtyÀ eva sambhÀrÀÏ kartavyaÎ yajur yajÈasya samÃddhyaipunarniÍkÃto ratho dakÍiÉÀ punarutsyÂtaÎ vÀsaÏ punarutsÃÍÊo 'naËvÀnpunardÀdheyasya samÃddhyaisapta te agne samidhaÏ sapta jihvÀ ity agnihotraÎ juhotiyatrayatraivÀsya nyaktaÎ tataÏ ||

[[1-5-2-5]]evainam ava runddhevÁrahÀ vÀ eÍa devÀnÀm yo 'gnim udvÀsayate tasya varuÉa evarÉayÀd ÀgnivÀruÉamekÀdaÌakapÀlam anu nir vaped yaÎ caiva hanti yaÌ cÀsyarÉayÀt tau bhÀgadheyenaprÁÉÀti nÀrtim Àrchati yajamÀnaÏ ||

[[1-5-3-1]]bhÂmir bhÂmnÀ dyaur variÉÀntarikÍam mahitvÀ | upasthe te devy adite 'gnimannÀdam annÀdyÀyÀ dadhe ||ÀyaÎ gauÏ pÃÌnir akramÁd asanan mÀtaram punaÏ | pitaraÎ ca prayant suvaÏ ||triÙÌad dhÀma vi rÀjati vÀk pataÎgÀya ÌiÌriye | praty asya vaha dyubhiÏ ||asya prÀÉÀd apÀnaty antaÌ carati rocanÀ | vy akhyan mahiÍaÏ suvaÏ ||yat tvÀ ||

[[1-5-3-2]]kruddhaÏ parovapa manyunÀ yad avartyÀ | sukalpam agne tat tava punas tvoddÁpayÀmasi ||yat te manyuparoptasya pÃthivÁm anu dadhvase | ÀdityÀ viÌve tad devÀ vasavaÌ ÌasamÀbharan ||mano jyotir juÍatÀm ÀjyaÎ vichinnaÎ yajÈaÙ sam imaÎ dadhÀtu | bÃhaspatistanutÀm imaÎ no viÌve devÀ iha mÀdayantÀm ||sapta te agne samidhaÏ sapta jihvÀÏ sapta ||

[[1-5-3-3]]ÃÍayaÏ sapta dhÀma priyÀÉi | sapta hotrÀÏ saptadhÀ tvÀ yajanti sapta yonÁr ÀpÃÉasvÀ ghÃtena ||punar ÂrjÀ ni vartasva punar agna iÍÀyuÍÀ | punar naÏ pÀhi viÌvataÏ ||saha rayyÀ ni vartasvÀgne pinvasva dhÀrayÀ | viÌvapsniyÀ viÌvatas pari ||lekaÏ salekaÏ sulekas te na ÀdityÀ ÀjyaÎ juÍÀÉÀ viyantu ketaÏ saketaÏ suketas te naÀdityÀ ÀjyaÎ juÍÀÉÀ viyantu vivasvÀÙ aditir devajÂtis te na ÀdityÀ ÀjyaÎ juÍÀÉÀviyantu ||

Page 28: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 28 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-5-4-1]]bhÂmir bhÂmnÀ dyaur variÉety ÀhÀÌiÍaivainam À dhattesarpÀ vai jÁryanto 'manyata sa etaÎ kasarÉÁraÏ kÀdraveyo mantram apaÌyat tato vaite jÁrÉÀs tanÂr apÀghnatasarparÀjÈiyÀ Ãgbhir gÀrhapatyam À dadhÀti punarnavam evainam ajaraÎ kÃtvÀdhatte |atho pÂtam eva pÃthivÁm annÀdyaÎ nopÀnamat saitam ||

[[1-5-4-2]]mantram apaÌyat tato vai tÀm annÀdyam upÀnamat |yat sarparÀjÈiyÀ Ãgbhir gÀrhapatyam ÀdadhÀty annÀdyasyÀvaruddhyai |atho asyÀm evainam pratiÍÊhitam À dhatteyat tvÀ kruddhaÏ parovapety ÀhÀpa hnuta evÀsmai tatpunas tvod dÁpayÀmasÁty Àha sam inddha evainam |yat te manyuparoptasyety Àha devatÀbhir eva ||

[[1-5-4-3]]enaÙ sam bharativi vÀ etasya yajÈaÌ chidyate yo 'gnim udvÀsayate bÃhaspativatyarcopa tiÍÊhatebrahma vai devÀnÀm bÃhaspatir brahmaÉaiva yajÈaÙ saÎ dadhÀtivi chinnaÎ yajÈaÙ sam imaÎ dadhÀtv ity Àha saÎtatyaiviÌve devÀ iha mÀdayantÀm ity Àha saÎtatyaiva yajÈaÎ devebhyo 'nu diÌatisapta te agne samidhaÏ sapta jihvÀÏ ||

[[1-5-4-4]]ity Àha saptasapta vai saptadhÀgneÏ priyÀs tanuvas tÀ evÀva runddhepunar ÂrjÀ saha rayyety abhitaÏ puroËÀÌam ÀhutÁ juhoti yajamÀnam evorjÀ ca rayyÀcobhayataÏ pari gÃhÉÀti |ÀdityÀ vÀ asmÀl lokÀd amuÎ lokam Àyan te 'muÍmiÎlloke vy atÃÍyan ta imaÎ lokampunar abhyavetyÀgnim ÀdhÀyaitÀn homÀn ajuhavus ta Àrdhnuvan te suvargaÎlokam ÀyanyaÏ parÀcÁnam punarÀdheyÀd agnim ÀdadhÁta sa etÀn homÀÈ juhuyÀd yÀm evÀdityÀÃddhim Àrdhnuvan tÀm evardhnoti

[[1-5-5-1]]adhvaram mantraÎ vocemÀgnaye | Àre asme ca ÌÃÉvate ||asya pratnÀm anu dyutaÙ ÌukraÎ duduhre ahrayaÏ | payaÏ sahasrasÀm ÃÍim ||agnir mÂrdhÀ divaÏ kakut patiÏ pÃthivyÀ ayam | apÀÙ retÀÙsi jinvati ||ayam iha prathamo dhÀyi dhÀtÃbhir hotÀ yajiÍÊho adhvareÍv ÁËyaÏ | yam apnavÀnobhÃgavo virurucur vaneÍu citraÎ vibhuvaÎ viÌeviÌe ||ubhÀ vÀm indrÀgnÁ Àhuvadhyai ||

[[1-5-5-2]]ubhÀ rÀdhasaÏ saha mÀdayadhyai | ubhÀ dÀtÀrÀv iÍÀÙ rayÁÉÀm ubhÀ vÀjasya sÀtayehuve vÀm |ayaÎ te yonir Ãtviyo yato jÀto arocathÀÏ | taÎ jÀnann agna À rohÀthÀ no vardhayÀrayim |agna ÀyÂÙÍi pavasa À suvojram iÍaÎ ca naÏ | Àre bÀdhasva duchunÀm ||agne pavasva svapÀ asme varcaÏ suvÁryam || dadhat poÍaÙ rayim ||

[[1-5-5-3]]

Page 29: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 29 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mayi ||agne pÀvaka rociÍÀ mandrayÀ deva jihvayÀ | À devÀn vakÍi yakÍi ca ||sa naÏ pÀvaka dÁdivo 'gne devÀÙ ihÀ vaha | upa yajÈaÙ haviÌ ca naÏ ||agniÏ ÌucivratatamaÏ Ìucir vipraÏ ÌuciÏ kaviÏ | ÌucÁ rocata ÀhutaÏ ||ud agne Ìucayas tava ÌukrÀ bhrÀjanta Árate | tava jyotÁÙÍy arcayaÏ ||ÀyurdÀ agne 'sy Àyur me ||

[[1-5-5-4]]dehi varcodÀ agne 'si varco me dehi tanÂpÀ agne 'si tanuvam me pÀhi |agne yan me tanuvÀ ÂnaÎ tan ma À pÃÉa |citrÀvaso svasti te pÀram aÌÁya |indhÀnÀs tvÀ ÌataÙ himÀ dyumantaÏ sam idhÁmahi vayasvanto vayaskÃtaÎyaÌasvanto yaÌaskÃtaÙ suvÁrÀso adÀbhyam | agne sapatnadambhanaÎ varÍiÍÊheadhi nÀke |saÎ tvam agne sÂryasya varcasÀgathÀÏ sam ÃÍÁÉÀÙ stutena sam priyeÉa dhÀmnÀ |tvam agne sÂryavarcÀ asi sam mÀm ÀyuÍÀ varcasÀ prajayÀ sÃja ||

[[1-5-6-1]]sam paÌyÀmi prajÀ aham iËaprajaso mÀnavÁÏ | sarvÀ bhavantu no gÃhe ||ambha sthÀmbho vo bhakÍÁya maha stha maho vo bhakÍÁya saha stha saho vobhakÍÁyorja sthorjaÎ vo bhakÍÁyarevatÁ ramadhvam asmiÎlloke 'smin goÍÊhe 'smin kÍaye 'smin yonÀv ihaiva stetomÀpa gÀta bahvÁr me bhÂyÀsta ||

[[1-5-6-2]]saÙhitÀsi viÌvarÂpÁr À morjÀ viÌÀ gaupatyenÀ rÀyas poÍeÉasahasrapoÍaÎ vaÏ puÍyÀsam mayi vo rÀyaÏ ÌrayantÀmupa tvÀgne divedive doÍÀvastar dhiyÀ vayam | namo bharanta emasi ||rÀjantam adhvarÀÉÀm gopÀm Ãtasya dÁdivim | vardhamÀnaÙ sve dame ||sa naÏ piteva sÂvave 'gne sÂpÀyano bhava | sacasvÀ naÏ svastaye ||agne ||

[[1-5-6-3]]tvaÎ no antamaÏ | uta trÀtÀ Ìivo bhava varÂthyaÏ | taÎ tvÀ ÌociÍÊha dÁdivaÏ |sumnÀya nÂnam Ámahe sakhibhyaÏ | vasur agnir vasuÌravÀÏ | achÀ nakÍidyumattamo rayiÎ dÀÏ ||ÂrjÀ vaÏ paÌyÀmy ÂrjÀ mÀ paÌyata rÀyas poÍeÉa vaÏ paÌyÀmi rÀyas poÍeÉa mÀpaÌyata |iËÀ stha madhukÃtaÏ syonÀ mÀ viÌaterÀ madaÏ | sahasrapoÍaÎ vaÏ puÍyÀsam ||

[[1-5-6-4]]mayi vo rÀyaÏ ÌrayantÀm ||tat savitur vareÉyam bhargo devasya dhÁmahi | dhiyo yo naÏ pracodayÀt ||somÀnaÙ svaraÉaÎ kÃÉuhi brahmaÉas pate | kakÍÁvantam ya auÌijam ||kadÀ cana starÁr asi nendra saÌcasi dÀÌuÍe | upopen nu maghavan bhuya in nu tedÀnaÎ devasya pÃcyate ||pari tvÀgne puraÎ vayaÎ vipraÙ sahasya dhÁmahi | dhÃÍadvarÉaÎ divedivebhettÀram bhaÇgurÀvataÏ ||agne gÃhapate sugÃhapatir ahaÎ tvayÀ gÃhapatinÀ bhÂyÀsaÙ sugÃhapatir mayÀtvaÎ gÃhapatinÀ bhÂyÀÏ ÌataÙ himÀs tÀm ÀÌiÍam À ÌÀse tantave jyotiÍmatÁÎ tÀmÀÌiÍam À ÌÀse 'muÍmai jyotiÍmatÁm ||

Page 30: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 30 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-5-7-1]]ayajÈo vÀ eÍa yo 'sÀmopaprayanto adhvaram ity Àha stomam evÀsmai yunakty upetyÀha prajÀ vai paÌava upemaÎ lokam prajÀm eva paÌÂn imaÎ lokam upaiti |asya pratnÀm anu dyutam ity Àha suvargo vai lokaÏ pratnaÏ suvargam eva lokaÙsamÀrohati |agnir mÂrdhÀ divaÏ kakud ity Àha mÂrdhÀnam ||

[[1-5-7-2]]evainaÙ samÀnÀnÀÎ karoty atho devalokÀd eva manuÍyaloke prati tiÍÊhati |ayam iha prathamo dhÀyi dhÀtÃbhir ity Àha mukhyam evainaÎ karoti |ubhÀ vÀm indrÀgnÁ ÀhuvadhyÀ ity Àhaujo balam evÀva runddhe |ayaÎ te yonir Ãtviya ity Àha paÌavo vai rayiÏ paÌÂn evÀva runddheÍaËbhir upa tiÍÊhate ÍaË vai ||

[[1-5-7-3]]Ãtava ÃtuÍv eva prati tiÍÊhatiÍaËbhir uttarÀbhir upa tiÍÊhate dvÀdaÌa sam padyante dvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsara eva prati tiÍÊhatiyathÀ vai puruÍo 'Ìvo gaur jÁryaty evam agnir Àhito jÁryati saÎvatsarasya parastÀdÀgnipÀvamÀnÁbhir upa tiÍÊhate punarnavam evainam ajaraÎ karoty atho punÀty eva|upa tiÍÊhate yoga evÀsyaiÍa upa tiÍÊhate ||

[[1-5-7-4]]dama evÀsyaiÍa upa tiÍÊhate yÀcnaivÀsyaiÍopa tiÍÊhate yathÀ pÀpÁyÀÈ chreyasaÀhÃtya namasyati tÀdÃg eva tat |ÀyurdÀ agne 'sy Àyur me dehÁty ÀhÀyurdÀ hy eÍavarcodÀ agne 'si varco me dehÁty Àha varcodÀ hy eÍatanÂpÀ agne 'si tanuvam me pÀhÁty Àha ||

[[1-5-7-5]]tanÂpÀ hy eÍas |agne yan me tanuvÀ ÂnaÎ tan ma À pÃÉety Àha yan me prajÀyai paÌÂnÀm ÂnaÎ tanma À pÂrayeti vÀvaitad ÀhacitrÀvaso svasti te pÀram aÌÁyety Àha rÀtrir vai citrÀvasur avyuÍÊyai vÀ etasyai purÀbrÀhmaÉÀ abhaiÍur vyuÍÊim evÀva runddhe |indhÀnÀs tvÀ Ìatam ||

[[1-5-7-6]]himÀ ity Àha ÌatÀyuÏ puruÍaÏ Ìatendriya ÀyuÍy evendriye prati tiÍÊhati |eÍÀ vai sÂrmÁ karÉakÀvaty etayÀ ha sma vai devÀ asurÀÉÀÙ ÌatatarhÀÙs tÃÙhantiyad etayÀ samidham ÀdadhÀti vajram evaitac chataghnÁÎ yajamÀno bhrÀtÃvyÀya praharati stÃtyÀ achambaÊkÀram |saÎ tvam agne sÂryasya varcasÀgathÀ ity Àhaitat tvam asÁdam aham bhÂyÀsam itivÀvaitad Àhatvam agne sÂryavarcÀ asÁty ÀhÀÌiÍam evaitÀm À ÌÀste ||

[[1-5-8-1]]sam paÌyÀmi prajÀ ahamity Àha yÀvanta eva grÀmyÀÏ paÌavas tÀn evÀva runddhe |ambha sthÀmbho vo bhakÍÁya |ity ÀhÀmbho hy etÀs |

Page 31: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 31 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

maha stha maho vo bhakÍÁya |ity Àha maho hy etÀÏssaha stha saho vo bhakÍÁya |ity Àha Ìaho hy etÀs |Ârja sthorjaÎ vo bhakÍÁya |iti ||

[[1-5-8-2]]Àhorjo hy etÀs |revatÁ ramadhvamity Àha paÌavo vai ravatÁÏ paÌÂn evÀtman ramayate |ihaiva steto mÀpa gÀta |ity Àha dhruvÀ evainÀ anapagÀÏ kurute |iÍÊakacid vÀ anyo 'gniÏ paÌucid anyaÏ saÙhitÀsi viÌvarÂpÁs |iti vatsam abhi mÃÌaty upaivainaÎ dhatte paÌucitam enaÎ kurutepra ||

[[1-5-8-3]]vÀ eÍo 'smÀl lokÀc cyavate ya ÀhavanÁyam upatiÍÊhate gÀrhapatyam upa tiÍÊhate'sminn eva loke prati tiÍÊhati |atho gÀrhapatyÀyaiva ni hnutegÀyatrÁbhir upa tiÍÊhate tejo vai gÀyatrÁ teja evÀtman dhatte |atho yad etaÎ tÃcam anvÀha saÎtatyaigÀrhapatyaÎ vÀ anu dvipÀdo vÁrÀÏ pra jÀyanteya evaÎ vidvÀn dvipadÀbhir gÀrhapatyam upatiÍÊhate ||

[[1-5-8-4]]Àsya vÁro jÀyate |ÂrjÀ vaÏ paÌyÀmy ÂrjÀ mÀ paÌyata |ity ÀhÀÌiÍam evaitÀm À ÌÀstetat savitur vareÉyamity Àha prasÂtyaisomÀnaÙ svaraÉamity Àha somapÁtham evÀva runddhekÃÉuhi brahmaÉas pate |ity Àha prasÂtyaisomÀnaÙ svaraÉamity Àha somapÁtham evÀva runddhekÃÉuhi brahmaÉas pate |ity Àha brahmavarcasam evÀva runddhekadÀ cana starÁr asi |ity Àha na starÁÙ rÀtriÎ vasati ||

[[1-5-8-5]]ya evaÎ vidvÀn agnim upatiÍÊhatepari tvÀgne puraÎ vayamity Àha paridhim evaitam pari dadaÏty askandÀya |agne gÃhapate |ity Àha yathÀyajur evaitat |ÌataÙ himÀs |ity ÀhaÌataÎ tvÀ hemantÀn indhiÍÁya |

Page 32: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 32 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ity vÀvaitad Àhaputrasya nÀma gÃhÉÀty annÀdam evainaÎ karotitÀm ÀÌiÍam À ÌÀse tantave jyotiÍmatÁmiti brÂyÀd yasya putro 'jÀtaÏ syÀt tejasvy evÀsya brahmavarcasÁ putro jÀyatetÀm ÀÌiÍam À ÌÀse 'muÍmai jyotiÍmatÁmiti brÂyÀd yasya putro jÀtaÏ syÀtteja evÀsmin brahmavarcasaÎ dadhÀti ||

[[1-5-9-1]]agnihotraÎ juhotiyad eva kiÎ ca yajamÀnasya svaÎ tasyaiva tat |retaÏ siÈcati prajanane prajananaÙ hi vÀ agnis |athauÍadhÁr antagatÀ dahati tÀs tato bhÂyasÁÏ pra jÀyanteyat sÀyaÎ juhoti reta eva tat siÈcatipraiva prÀtastanena janayati tat |retaÏ siktaÎ na tvaÍÊrÀvikÃtam pra jÀyate yÀvaccho vai retasaÏ siktasya ||

[[1-5-9-2]]tvaÍÊÀ rÂpÀÉi vikaroti tÀvaccho vai tat pra jÀyata eÍa vai daivyas tvaÍÊÀ yo yajatebahvÁbhir upa tiÍÊhate retasa eva siktasya bahuÌo rÂpÀÉi vi karotisa paraiva jÀyate ÌvaÏÌvo bhÂyÀn bhavati ya evaÎ vidvÀn agnim upatiÍÊhate |ahar devÀnÀm ÀsÁd rÀtrir asurÀÉÀÎ te 'surÀ yad devÀnÀÎ vittaÎ vedyam ÀsÁt tenasaha ||

[[1-5-9-3]]rÀtrim prÀviÌante devÀ hÁnÀ amanyantate 'paÌyan |ÀgneyÁ rÀtrir ÀgneyÀÏ paÌava imam evÀgniÙ stavÀma sa na stutaÏ paÌÂn punardÀsyatÁtite 'gnim astuvant sa ebhya stuto rÀtriyÀ adhy ahar abhi paÌÂn nir Àrjat te devÀÏpaÌÂn vittvÀ kÀmÀÙ akurvataya evaÎ vidvÀn agnim upatiÍÊhate paÌumÀn bhavati ||

[[1-5-9-4]]Àdityo vÀ asmÀl lokÀd amuÎ lokam aitso 'muÎ lokaÎ gatvÀ punar imaÎ lokam abhy adhyÀyat sa imaÎ lokam ÀgatyamÃtyor abibhen mÃtyusaÎyuta iva hy ayaÎ lokaÏso 'manyate |amam evÀgniÙ stavÀni sa mÀ stutaÏ suvargaÎ lokaÎ gamayiÍyatÁtiso 'gnim astaut sa enaÙ stutaÏ suvargaÎ lokam agamayat |yaÏ ||

[[1-5-9-5]]evaÎ vedvÀn agnim upatiÍÊhate suvargam eva lokam eti sarvam Àyur eti |abhi vÀ eÍo 'gnÁ À rohati ya enÀv upatiÍÊhate yathÀ khalu vai ÌreyÀn abhyÀrÂËhaÏkÀmayate tathÀ karotinaktam upa tiÍÊhate na prÀtaÏ saÙ hi naktaÎ vratÀni sÃjyante saha ÌreyÀÙÌ capÀpÁyÀÙÌ cÀsÀte jyotir vÀ agnis tamo rÀtrir yat ||

[[1-5-9-6]]naktam upatiÍÊhate jyotiÍaiva tamas tarati |

Page 33: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 33 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

upastheyo 'gnÁ3rity Àhur manuÍyÀyen nvai yo 'harahar ÀhÃtyÀthainaÎ yÀcati sa in nvai tam upÀrchati|atha ko devÀn aharahar yÀciÍyati |iti tasmÀn nopastheyas |atho khalv Àhur ÀÌiÍe vai kaÎ yajamÀno yajate |ity eÍÀ khalu vai ||

[[1-5-9-7]]ÀhitÀgner ÀÌÁr yad agnim upatiÍÊhate tasmÀd upastheyaÏprajÀpatiÏ paÌÂn asÃjata te sÃÍÊÀ ahorÀtre prÀviÌantÀÈ chandobhir anv avindad yac chandobhir upatiÍÊhate svam eva tad anv ichatina tatra jÀmy asti |ity Àhur yo 'harahar upatiÍÊhata itiyo vÀ agnim pratyaÇÇ upatiÍÊhate praty enam oÍati yaÏ parÀÇ viÍvaÇ prajayÀpaÌubhir etikavÀtiryaÇÇ ivopa tiÍÊheta nainam pratyoÍati na viÍvaÇ prajayÀ paÌubhir eti ||

[[1-5-10-1]]mama nÀma prathamaÎ jÀtavedaÏ pitÀ mÀtÀ ca dadhatur yad agre | tat tvam bibhÃhipunar À mad aitos tavÀhaÎ nÀma bibharÀÉy agne ||mama nÀma tava ca jÀtavedo vÀsasÁ iva vivasÀnau ye carÀvaÏ | ÀyuÍe tvaÎ jÁvasevayaÎ yathÀyathaÎ vi pari dadhÀvahai punas te ||namo 'gnaye 'pratividdhÀya namo 'nÀdhÃÍÊÀya namaÏ samrÀje | aÍÀËhaÏ ||

[[1-5-10-2]]agnir bÃhadvayÀ viÌvajit sahantyaÏ ÌreÍÊho gandharvaÏ ||tvatpitÀro agne devÀs tvÀmÀhutayas tvadvivÀcanÀÏ | sam mÀm ÀyuÍÀ saÎgaupatyena suhite mÀ dhÀÏ ||ayam agniÏ ÌreÍÊhatamo 'yam bhagavattamo 'yaÙ sahasrasÀtamaÏ | asmÀ astusuvÁryam ||mano jyotir juÍatÀm ÀjyaÎ vichinnaÎ yajÈaÙ sam imaÎ dadhÀtu | yÀ iÍÊÀ uÍasonimrucaÌ ca tÀÏ saÎ dadhÀmi haviÍÀ ghÃtena ||payasvatÁr oÍadhayaÏ ||

[[1-5-10-3]]payasvad vÁrudhÀm payaÏ | apÀm payaso yat payas tena mÀm indra saÙ sÃja ||agne vratapate vrataÎ cariÍyÀmi tac chakeyaÎ tan me rÀdhyatÀm |agniÙ hotÀram iha taÙ huve devÀn yajÈiyÀn iha yÀn havÀmahe || À yantu devÀÏsumanasyamÀnÀ viyantu devÀ haviÍo me asyakas tvÀ yunakti sa tvÀ yunaktuyÀni gharme kapÀlÀny upacinvanti ||

[[1-5-10-4]]vedhasaÏ | pÂÍÉas tÀny api vrata indravÀy vi muÈcatÀm ||abhinno gharmo jÁradÀnur yata Àttas tad agan punaÏ | idhmo vediÏ paridhayaÌ Ìasarve yajÈasyÀyur anu saÎ caranti ||trayastriÙÌat tantavo ye vitatnire ya imaÎ yajÈaÙ svadhayÀ dadante teÍÀÎchinnam praty etad dadhÀmi svÀhÀ gharmo devÀÙ apy etu ||

[[1-5-11-1]]vaiÌvÀnaro na ÂtyÀ pra yÀtu parÀ vataÏ | agnir ukthena vÀhasÀ ||

Page 34: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 34 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÃtÀvÀnaÎ vaiÌvÀnaram Ãtasya jyotiÍas patim | ajasraÎ gharmam Ámahe ||vaiÌvÀnarasya daÙsanÀbhyo bÃhad ariÉÀd ekaÏ svapasyayÀ kaviÏ | ubhÀ pitarÀmahayann ajÀyatÀgnir dyÀvÀpÃthivÁ bhÂriretasÀ ||pÃÍÊo divi pÃÍÊo agniÏ pÃthivyÀm pÃÍÊo viÌvÀ oÍadhÁr À viveÌa | vaiÌvÀnaraÏ sahasÀpÃÍÊo agniÏ sa no divÀ saÏ ||

[[1-5-11-2]]riÍaÏ pÀtu naktam |jÀto yad agne bhuvanÀ vyakhyaÏ paÌuÎ na gopÀ iryaÏ parijmÀ | vaiÌvÀnarabrahmaÉe vinda gÀtuÎ yÂyam pÀta svastibhiÏ sadÀ naÏ ||tvam agne ÌociÍÀ ÌoÌucÀna À rodasÁ apÃÉÀ jÀyamÀnaÏ | tvam devÀÙ abhiÌasteramuÈco vaiÌvÀnara jÀtavedo mahitvÀ ||asmÀkam agne maghavatsu dhÀrayÀnÀmi kÍatram ajaraÙ suvÁryam | vayaÎ jayemaÌatinaÙ sahasÃÉaÎ vaiÌvÀnara ||

[[1-5-11-3]]vÀjam agne tavo 'tibhiÏ ||vaiÌvÀnarasya sumatau syÀma rÀjÀ hikam bhuvanÀnÀm abhiÌrÁÏ | ito jÀto viÌvamidaÎ vi caÍÊe vaiÌvÀnaro yatate sÂryeÉa ||ava te heËo varuÉa namobhir ava yajÈebhir Ámahe havirbhiÏ | kÍayann asmabhyamasura praceto rÀjann enÀÙsi siÌrathaÏ kÃtÀni ||ud uttamaÎ varuÉa pÀÌam asmad avÀdhamaÎ vi madhyamaÙ ÌrathÀya | athÀvayam Àditya ||

[[1-5-11-4]]vrate tavÀnÀgaso aditaye syÀma ||dadhikrÀvÉo akÀriÍaÎ jiÍÉor aÌvasya vÀjinaÏ | surabhi no mukhÀ karat pra Éa ÀyÂÙÍitÀriÍat ||À dadhikrÀÏ ÌavÀsÀ paÈca kÃÍÊÁÏ sÂrya iva jyotiÍÀpas tatÀna | sahasrasÀÏ ÌatasÀ vÀjyarvÀ pÃÉaktu vadhvÀ sam imÀ vacÀÙsi ||agnir mÂrdhÀbhuvaÏ |maruto yad dha vo divaÏ sumnÀyanto havÀmahe | À t naÏ ||

[[1-5-11-5]]upa gantana ||yÀ vaÏ Ìarma ÌaÌamÀnÀya santi tridhÀtÂni dÀÌuÍe yachatÀdhi | asmabhyaÎ tÀnimaruto vi yanta rayiÎ no dhatta vÃÍaÉaÏ suvÁramaditir na uruÍyatv aditiÏ Ìarma yachatu | aditiÏ pÀtv aÙhasaÏ ||mahÁm  Íu mÀtaraÙ suvratÀnÀm Ãtasya patnÁm avase huvema | tuvikÍatrÀmajarantÁm urÂcÁÙ suÌarmÀÉam aditiÙ supraÉÁtim ||sutrÀmÀÉam pÃthivÁÎ dyÀm anehasaÙ suÌarmÀÉam aditiÙ supraÉÁtim | daivÁÎnÀvaÙ svaritrÀm anÀgasam asravantÁm À ruhemÀ svastaye ||imÀÙ su nÀvam ÀruhaÙ ÌatÀritrÀÙ ÌatasphyÀm | achidrÀm pÀrayiÍÉum ||

[[1-6-1-1]]saÎ tvÀ siÈcÀmi yajuÍÀ prajÀm Àyur dhanaÎ ca | bÃhaspatiprasÂto yajamÀna iha mÀriÍat ||Àjyam asi satyam asi satyasyÀdhyakÍam asi havir asi vaiÌvÀnaraÎ vaiÌvadevamutpÂtaÌuÍmaÙ satyaujÀÏ saho 'si sahamÀnam asi sahasvÀrÀtÁÏ sahasvÀrÀtÁyataÏsahasva pÃtanÀÏ sahasva pÃtanyataÏ sahasravÁryam asi tan mÀ jinvÀjyasyÀjyam asisatyasya satyam asi satyÀyuÏ ||

Page 35: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 35 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-6-1-2]]asi satyaÌuÍmam asi satyena tvÀbhi ghÀrayÀmi tasya te bhakÍÁyapaÈcÀnÀÎ tvÀ vÀtÀnÀÎ yantrÀya dhartrÀya gÃhÉÀmipaÈcÀnÀÎ tvartÂnÀÎ yantrÀya dhartrÀya gÃhÉÀmipaÈcÀnÀÎ tvÀ diÌÀÙ yantrÀya dhartrÀya gÃhÉÀmipaÈcÀnÀÎ tvÀ paÈcajanÀnÀÎ yantrÀya dhartrÀya gÃhÉÀmicaros tvÀ paÈcabilasya yantrÀya dhartrÀya gÃhÉÀmibrahmaÉas tvÀ tejase yantrÀya dhartrÀya gÃhÉÀmikÍatrasya tvaujase yantrÀya ||

[[1-6-1-3]]dhartrÀya gÃhÉÀmiviÌe tvÀ yantrÀya dhartrÀya gÃhÉÀmisuvÁryÀya tvÀ gÃhÉÀmisuprajÀstvÀya tvÀ gÃhÉÀmirÀyas poÍÀya tvÀ gÃhÉÀmibrahmavarcasÀya tvÀ gÃhÉÀmibhÂr asmÀkaÙ havir devÀnÀm ÀÌiÍo yajamÀnasya devÀnÀÎ tvÀ devatÀbhyo gÃhÉÀmikÀmÀya tvÀ gÃhÉÀmi ||

[[1-6-2-1]]dhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsaÎ dhÁraÌ cettÀ vasuvid |ugro 'sy ugro 'haÙ sajÀteÍu bhÂyÀsam ugraÌ cettÀ vasuvid |abhibhÂr asy abhibhÂr ahaÙ sajÀteÍu bhÂyÀsam abhibhÂÌ cettÀ vasuvid |yunajmi tvÀ brahmaÉÀ daivyena havyÀyÀsmai voËhave jÀtavedaÏ | indhÀnÀs tvÀsuprajasaÏ suvÁrÀ jyog jÁvema balihÃto vayaÎ te ||yan me agne asya yajÈasya riÍyÀt ||

[[1-6-2-2]]yad vÀ skandÀd Àjyasyota viÍÉo | tena hanmi sapatnam durmarÀyum ainaÎ dadhÀminirÃtyÀ upasthe ||bhÂr bhuvaÏ suvarucchuÍmo agne yajamÀnÀyaidhi niÌuÍmo abhidÀsateagne deveddha manviddha mandrajihvÀmartyasya te hotar mÂrdhann À jigharmirÀyas poÍÀya suprajÀstvÀya suvÁryÀyamano 'si prÀjÀpatyam manasÀ mÀ bhÂtenÀviÌavÀg asy aindrÁ sapatnakÍayaÉÁ ||

[[1-6-2-3]]vÀcÀ mendriyeÉÀviÌavasantam ÃtÂnÀm prÁÉÀmi sa mÀ prÁtaÏ prÁÉÀtugrÁÍmam ÃtÂnÀm prÁÉÀmi sa mÀ prÁtaÏ prÁÉÀtuvarÍÀ ÃtÂnÀm prÁÉÀmi tÀ mÀ prÁtÀÏ prÁÉantuÌaradam ÃtÂnÀm prÁÉÀmi sÀ mÀ prÁtÀ prÁÉÀtuhemantaÌiÌirÀv ÃtÂnÀm prÁÉÀmi tau mÀ prÁtau prÁÉÁtÀmagnÁÍomayor ahaÎ devayajyayÀ cakÍuÍmÀn bhÂyÀsamagner ahaÎ devayajyayÀnnÀdo bhÂyÀsam ||

[[1-6-2-4]]dabdhir asy adabdho bhÂyÀsam amuÎ dabheyamagnÁÍomayor ahaÎ devayajyayÀ vÃtrahÀ bhÂyÀsam

Page 36: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 36 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indrÀgniyor ahaÎ devayajyayendriyÀvy annÀdo bhÂyÀsamindrasyÀhaÎ devayajyayendriyÀvÁ bhÂyÀsammahendrasyÀhaÎ devayajyayÀ jemÀnam mahimÀnaÎ gameyamagneÏ sviÍÊakÃto 'haÎ devayajyayÀyuÍmÀn yajÈena pratiÍÊhÀÎ gameyam ||

[[1-6-3-1]]agnir mÀ duriÍÊÀt pÀtu savitÀghaÌaÙsÀt |yo me 'nti dÂre 'rÀtÁyati tam etena jeÍam |surÂpavarÍavarÉa ehÁmÀn bhadrÀn duryÀÙ abhy ehi mÀm anuvratÀny u ÌÁrÍÀÉi mÃËhvamiËa ehy adita ehy sarasvaty ehirantir asi ramatir asi sÂnary asijuÍÊe juÍÊiÎ te 'ÌÁyopahÂta upahavaÎ ||

[[1-6-3-2]]te 'ÌÁyasÀ me satyÀÌÁr asya yajÈasya bhÂyÀt |areËatÀ manasÀ tac chakeyam |yajÈo divaÙ rohatu yajÈo divaÎ gachatuyo devayÀnaÏ panthÀs tena yajÈo devÀÙ apy etu |asmÀsv indra indriyaÎ dadhÀtv asmÀn rÀya uta yajÈÀÏ sacantÀm asmÀsu santvÀÌiÍaÏ sÀ naÏ priyÀ supratÂrtir maghonÁjuÍÊir asi juÍasva no juÍÊÀ naÏ ||

[[1-6-3-3]]asi juÍÊiÎ te gameyammano jyotir juÍatÀm ÀjyaÎ vichinnaÎ yajÈaÙ sam imaÎ dadhÀtu | bÃhaspatistanutÀm imaÎ no viÌve devÀ iha mÀdayantÀm ||bradhan pinvasvadadato me mÀ kÍÀyi kurvato me mopa dasatprajÀpater bhÀgo 'sy ÂrjasvÀn payasvÀnprÀÉÀpÀnau me pÀhi samÀnavyÀnau me pÀhy udÀnavyÀnau me pÀhi |akÍito 'sy akÍityai tvÀ mÀ me kÍeÍÊhÀ amutrÀ 'muÍmiÎlloke ||

[[1-6-4-1]]barhiÍo 'haÎ devayajyayÀ prajÀvÀn bhÂyÀsam |narÀÌaÙsasyÀhaÎ devayajyayÀ paÌumÀn bhÂyÀsamagneÏ sviÍÊakÃto 'haÎ devayajyayÀyuÍmÀn yajÈena pratiÍÊhÀÎ gameyamagner aham ujjitim anÂj jeÍam |somasyÀham ujjitim anÂj jeÍamagner aham ujjitim anÂj jeÍamagnÁÍomayor aham ujjitim anÂj jeÍamindrÀgniyor aham ujjitim anÂj jeÍamindrasyÀham ||

[[1-6-4-2]]ujjitim anÂj jeÍammahendrasyÀham ujjitim anÂj jeÍamagneÏ sviÍÊakÃto 'ham ujjitim anÂj jeÍamvÀjasya mÀ prasavenodgrÀbheÉod agrabhÁt | athÀ sapatnÀÙ indro menigrÀbheÉÀdharÀÙ akaÏ ||

Page 37: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 37 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

udgrÀbhaÎ ca nigrÀbhaÎ ca brahma devÀ avÁvÃdhan | athÀ sapatnÀn indrÀgnÁ meviÍÂcÁnÀn vy asyatÀm ||emÀ agmann ÀÌiÍo dohakÀmÀ indravantaÏ ||

[[1-6-4-3]]vanÀmahe dhukÍÁmahi prajÀm iÍam ||rohitena tvÀgnir devatÀÎ gamayatu haribhyÀÎ tvendro devatÀÎ gamayatv etaÌenatvÀ sÂryo devatÀÎ gamayatuvi te muÈcÀmi raÌanÀ vi raÌmÁn vi yoktrÀ yÀni paricartanÀni dhattÀd asmÀsudraviÉaÎ yac ca bhadram pra Éo brÂtÀd bhÀgadhÀn devatÀsuviÍÉoÏ Ìamyor ahaÎ devayajyayÀ yajÈena pratiÍÊhÀÎ gameyam |somasyÀhaÎ devayajyayÀ ||

[[1-6-4-4]]suretÀ reto dhiÍÁyatvaÍÊur ahaÎ devayajyayÀ paÌÂnÀÙ rÂpam puÍeyam |devÀnÀm patnÁr agnir gÃhapatir yajÈasya mithunaÎ tayor ahaÎ devayajyayÀmithunena pra bhÂyÀsam |vedo 'si vittir asi videyakarmÀsi karuÉam asi kriyÀsam |sanir asi sanitÀsi saneyam |ghÃtavantaÎ kulÀyinaÙ rÀyas poÍaÙ sahasriÉaÎ vedo dadÀtu vÀjinam ||

[[1-6-5-1]]À pyÀyatÀÎ dhruvÀ ghÃtena yajÈaÎyajÈam prati devayadbhyaÏ | sÂryÀyÀ Âdho 'dityÀupastha urudhÀrÀ pÃthivÁ yajÈe asmin ||prajÀpater vibhÀn nÀma lokas tasmiÙs tvÀ dadhÀmi saha yajamÀnenasad asi san me bhÂyÀÏ sarvam asi sarvam me bhÂyÀÏ pÂrÉam asi pÂrÉam me bhÂyÀakÍitam asi mÀ me kÍeÍÊhÀÏ |prÀcyÀÎ diÌi devÀ Ãtvijo mÀrjayantÀÎ dakÍiÉÀyÀm ||

[[1-6-5-2]]diÌi mÀsÀÏ pitaro mÀrjayantÀm pratÁcyÀÎ diÌi gÃhÀÏ paÌavo mÀrjayantÀm udÁcyÀÎdiÌy Àpa oÍadhayo vanaspatayo mÀrjayantÀm ÂrdhvÀyÀÎ diÌi yajÈaÏ saÎvatsaroyajÈapatir mÀrjayantÀm |viÍÉiÏ kramo 'sy abhimÀtihÀ gÀyatreÉa chandasÀ pÃthivÁm anu vi krame nirbhaktaÏsa yaÎ dviÍmas |viÍÉoÏ kramo 'sy abhiÌastihÀ traiÍÊubhena chandasÀntarikÍam anu vi kramenirbhaktaÏ sa yaÎ dviÍmas |viÍÉoÏ kramo 'sy arÀtÁyato hantÀ jÀgatena chandasÀ divam anu vi krame nirbhaktaÏsa yaÎ dviÍmas |viÍÉoÏ kramo 'si ÌatrÂyato hantÀnuÍÊubhena chandasÀ diÌo 'nu vi krame nirbhaktaÏsa yaÎ dviÍmaÏ ||

[[1-6-6-1]]aganma suvaÏ suvar aganmasaÎdÃÌas te mÀ chitsi yat te tapas tasmai te mÀ vÃkÍisubhÂr asi ÌreÍÊho raÌmÁnÀm ÀyurdhÀ asy Àyur me dhehi varcodhÀ asi varco mayidhehi |idam aham amum bhrÀtÃvyam Àbhyo digbhyo 'syai divo 'smÀd antarikÍÀd asyaipÃthivyÀ asmÀd annÀdyÀn nir bhajÀmi nirbhaktaÏ sa yaÎ dviÍmaÏ ||

Page 38: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 38 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-6-6-2]]sam jyotiÍÀbhÂvamaindrÁm ÀvÃtam anvÀvartesam aham prajayÀ sam mayÀ prajÀsam ahaÙ rÀyas poÍeÉa sam mayÀ rÀyas poÍaÏ |samiddho agne me dÁdihi sameddhÀ te agne dÁdyÀsam |vasumÀn yajÈo vasÁyÀn bhÂyÀsamagna ÀyÂÙÍi pavasa À suvorjam iÍaÎ ca naÏ | Àre bÀdhasva duchunÀm ||agne pavasva suvapÀ asme varcaÏ suvÁryam ||

[[1-6-6-3]]dadhat poÍaÙ rayim mayi ||agne gÃhapate sugÃhapatir ahaÎ tvayÀ gÃhapatinÀ bhÂyÀsaÙ sugÃhapatir mayÀtvaÎ gÃhapatinÀ bhÂyÀÏ ÌataÙ himÀs tÀm ÀÌiÍam À ÌÀse tantave jyotiÍmatÁÎ tÀmÀÌiÍam À ÌÀse 'muÍmai jyotiÍmatÁm |kas tvÀ yunakti sa tvÀ vi muÈcatv ||agne vratapate vratam acÀriÍaÎ tad aÌakaÎ tan me 'rÀdhiyajÈo babhÂva sa À ||

[[1-6-6-4]]babhÂva sa pra jajÈe sa vÀvÃdhe | sa devÀnÀm adhipatir babhÂva so asmÀÙadhipatÁn karotu vayaÙ syÀma patayo rayÁÉÀmgomÀÙ agne 'vimÀÙ aÌvÁ yajÈo nÃvatsakhÀ sadam id apramÃÍyaÏ | iËÀvÀÙ eÍo asuraprajÀvÀn dÁrgho rayiÏ pÃthubudhnaÏ sabhÀvÀn ||

[[1-6-7-1]]yathÀ vai samÃtasomÀ evaÎ vÀ ete samÃtayajÈÀ yad darÌapÂrÉamÀsaukasya vÀha devÀ yajÈam Àgachanti kasya vÀ nabahÂnÀÎ yajamÀnÀnÀÎ yo vai devatÀÏ pÂrvaÏ parigÃhÉÀti sa enÀÏ Ìvo bhÂte yajate|etad vai devÀnÀm ÀyatanaÎ yad ÀhavanÁyas |antarÀgnÁ paÌÂnÀm |gÀrhapatyo manuÍyÀÉÀmanvÀhÀryapacanaÏ pitÃÉÀmagniÎ gÃhÉÀtisva evÀyatane devatÀÏ pari ||

[[1-6-7-2]]gÃhÉÀtitÀÏ Ìvo bhÂte yajatevratena vai medhyo 'gnir vratapatis |brÀhmaÉo vratabhÃt |vratam upaiÍyan brÂyÀt |agne vratapate vrataÎ cariÍyÀmÁti |agnir vai devÀnÀÎ vratapatistasmÀ eva pratiprocya vratam À labhatebarhiÍÀ pÂrÉamÀse vratam upaiti vatsair amÀvÀsyÀyÀmetad dhy etayor ÀyatanamupastÁryaÏ pÂrvaÌ cÀgnir aparaÌ cety Àhus |manuÍyÀÏ ||

[[1-6-7-3]]

Page 39: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 39 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

in nvÀ upastÁrÉam ichanti kim u devÀ yeÍÀÎ navÀvasÀnamupÀsmiÈ chvo yakÍyamÀÉe devatÀ vasanti ya evaÎ vidvÀn agnim upastÃÉÀtiyajamÀnena grÀmyÀÌ ca paÌavo 'varudhyÀ ÀraÉyÀÌ cety Àhus |yad gÃmyÀn upavasati tena grÀmyÀn ava runddheyad ÀraÉyasyÀÌnÀti tenÀraÉyÀnyad anÀÌvÀn upavaset pitÃdevatyaÏ syÀt |ÀraÉyasyÀÌnÀti |indriyam ||

[[1-6-7-4]]vÀ ÀraÉyamindriyam evÀtman dhatteyad anÀÌvÀn upavaset kÍodhukaÏ syÀt |yad aÌnÁyÀd rudro 'sya paÌÂn abhi manyeta |apo 'ÌnÀtitan nevÀÌitaÎ nevÀnaÌitam |na kÍodhuko bhavatinÀsya rudraÏ paÌÂn abhi manyatevajro vai yajÈaÏkÍut khalu vai manuÍyasya bhrÀtÃvyas |yad anÀÌvÀn upavasativajreÉaiva sÀkÍÀt kÍudham bhrÀtÃvyaÙ hanti ||

[[1-6-8-1]]yo vai ÌraddhÀm anÀrabhya yajÈena yajate nÀsyeÍÊÀya Ìrad dadhate |apaÏ pra Éayati ÌraddhÀ vÀ ÀpaÏ ÌraddhÀm evÀrabhya yajÈena yajata ubhaye 'syadevamanuÍyÀ iÍÊÀya Ìrad dadhate tad Àhur ati vÀ etÀ vartraÎ nedanty ati vÀcaÎmano vÀvaitÀ nÀti nedantÁtimanasÀ pra ÉayatÁyaÎ vai manaÏ ||

[[1-6-8-2]]anayaivainÀÏ pra Éayaty askannahavir bhavati ya evaÎ vedayajÈÀyudhÀni sam bhavati yajÈo vai yajÈÀyudhÀni yajÈam eva tat samyad ekamekaÙ sambharet pitÃdevatyÀni syur yat saha sarvÀÉi mÀnuÍÀÉidvedve sam bharati yÀjyÀnuvÀkyayor eva rÂpaÎ karoty atho mithunam evayo vai daÌa yajÈÀyudhÀni veda mukhato 'sya yajÈaÏ kalpatesphyaÏ ||

[[1-6-8-3]]ca kapÀlÀni cÀgnihotrahavaÉÁ ÌÂrpaÎ ca kÃÍÉÀjinaÎ ca ÌamyÀ colÂkhalaÎ camusalaÎ ca dÃÍac copalÀ caitÀni vai daÌa yajÈÀyudhÀni ya evaÎ veda mukhato 'syayajÈaÏ kalpateyo vai devebhyaÏ pratiprocya yajÈena yajate juÍante 'sya devÀ havyamhavir nirupyamÀÉam abhi mantrayetÀgniÙ hotÀram iha taÙ huva iti ||

[[1-6-8-4]]devebhya eva pratiprocya yajÈena yajate juÍante 'sya devÀ havyameÍa vai yajÈasya graho gÃhÁtvaiva yajÈena yajatetad uditvÀ vÀcaÎ yachati yajÈasya dhÃtyai |atho manasÀ vai prajÀpatir yajÈam atanuta manasaiva tad yajÈaÎ tanute rakÍasÀmananvavacÀrÀyayo vai yajÈaÎ yoga Àgate yunakti yuÇkte yuÈjÀneÍu

Page 40: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 40 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

kas tvÀ yunakti sa tvÀ yunaktv ity Àha prajÀpatir vai kaÏ prajÀpatinaivainaÎ yunaktiyuÇkte yuÈjÀneÍu ||

[[1-6-9-1]]prajÀpatir yajÈÀn asÃjatÀgnihotraÎ cÀgniÍÊomaÎ ca paurÉamÀsÁÎ cokthyaÎcÀmÀvÀsyÀÎ cÀtirÀtraÎ catÀn ud amimÁtayÀvad agnihotram ÀsÁt tÀvÀn agniÍÊomo yÀvatÁ paurÉamÀsÁ tÀvÀn ukthyo yÀvatyamÀvÀsyÀ tÀvÀn atirÀtras |ya evaÎ vidvÀn agnihotraÎ juhoti yÀvad agniÍÊomenopÀpnoti tÀvad upÀpnotiya evaÎ vidvÀn paurÉamÀsÁÎ yajate yÀvad ukthyenopÀpnoti ||

[[1-6-9-2]]tÀvad upÀpnotiya evaÎ vidvÀn amÀvÀsyÀÎ yajate yÀvad atirÀtreÉopÀpnoti tÀvad upÀpnotiparameÍÊhino vÀ eÍa yajÈo 'gra ÀsÁttena sa paramÀÎ kÀÍÊhÀm agachattena prajÀpatiÎ niravÀsÀyayattena prajÀpatiÏ paramÀÎ kÀÍÊhÀm agachattenendraÎ niravÀsÀyayattenendraÏ paramÀÎ kÀÍÊhÀm agachattenÀgnÁÍomau niravÀsÀyayattenÀgnÁÍomau paramÀÎ kÀÍÊhÀm agachatÀm |yaÏ ||

[[1-6-9-3]]evaÎ vidvÀn darÌapÂrÉamÀsau yajate paramÀm eva kÀÍÊhÀÎ gachatiyo vai prajÀtena yajÈena yajate pra prajayÀ paÌubhir mithunair jÀyatedvÀdaÌa mÀsÀÏ saÎvatsaro dvÀdaÌa dvaÎdvÀni darÌapÂrÉamÀsayos tÀnisampÀdyÀnÁty Àhus |vatsaÎ copÀvasÃjaty ukhÀÎ cÀdhi Ìrayati |ava ca hanti dÃÍadau ca samÀhanti |adhi ca vapate kapÀlÀni copa dadhÀtipuroËÀÌaÎ ca ||

[[1-6-9-4]]adhiÌrayaty ÀjyaÎ castambayajuÌ ca haraty abhi ca gÃhÉÀtivediÎ ca pari gÃhÉÀti patnÁÎ ca saÎ nahyatiprokÍaÉÁÌ cÀsÀdayaty ÀjyaÎ ca |etÀni vai dvÀdaÌa dvaÎdvÀni darÌapÂrÉamÀsayostÀni ya evaÙ sampÀdya yajate prajÀtenaiva yajÈena yajate pra prajayÀ paÌubhirmithunair jÀyate ||

[[1-6-10-1]]dhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsam ity Àha dhruvÀn evainÀn kurute |ugro 'sy ugro 'haÙ sajÀteÍu bhÂyÀsam ity ÀhÀprativÀdina evainÀn kurute |abhibhÂr asy abhibhÂr ahaÙ sajÀteÍu bhÂyÀsam ity Àha ya evainam pratyutpipÁtetam upÀsyateyunajmi tvÀ brahmaÉÀ daivyenety ÀhaiÍa vÀ agner yogas tena ||

[[1-6-10-2]]

Page 41: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 41 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

evainaÎ yunaktiyajÈasya vai samÃddhena devÀÏ suvargaÎ lokam Àyan yajÈasya vyÃddhenÀsurÀnparÀ bhÀvayan yan me agne asya yajÈasya riÍyÀd ity Àha yajÈasyaiva tatsamÃddhena yajamÀnaÏ suvargaÎ lokam eti yajÈasya vyÃddhena bhrÀtÃvyÀn parÀbhÀvayati |agnihotram etÀbhir vyÀhÃtÁbhir upa sÀdayed yajÈamukhaÎ vÀ agnihotram brahmaitÀvyÀhÃtayo yajÈamukha eva brahma ||

[[1-6-10-3]]kurute saÎvatsare paryÀgata etÀbhir evopa sÀdayed brahmaÉaivobhayataÏsaÎvatsaram pari gÃhÉÀtidarÌapÂrÉamÀsau cÀturmÀsyÀny ÀlabhamÀna etÀbhir vyÀhÃtÁbhir havÁÙÍy À sÀdayedyajÈamukhaÎ vai darÌapÂrÉamÀsau cÀturmÀsyÀni brahmaitÀ vyÀhÃtayo yajÈamukhaeva brahma kurute saÎvatsare paryÀgata etÀbhir evÀ sÀdayedbrahmaÉaivobhayataÏ saÎvatsaram pari gÃhÉÀtiyad vai yajÈasya sÀmnÀ kriyate rÀÍÊram ||

[[1-6-10-4]]yajÈasyÀÌÁr gachati yad ÃcÀ viÌaÎ yajÈasyÀÌÁr gachaty atha brÀhmaÉo 'nÀÌÁrkeÉayajÈena yajate sÀmidhenÁr anuvakÍyann etÀ vyÀhÃtÁÏ purastÀd dadhyÀd brahmaivapratipadaÎ kurute tathÀ brÀhmaÉaÏ sÀÌÁrkeÉa yajÈena yajateyaÎ kÀmayeta yajamÀnam bhrÀtÃvyam asya yaÈasyÀÌÁr gached iti tasyaitÀ vyÀhÃtÁÏpuro'nuvÀkyÀyÀÎ dadhyÀd bhrÀtÃvyadevatyÀ vai puro'nuvÀkyÀ bhrÀtÃvyam evÀsyayajÈasya ||

[[1-6-10-5]]ÀÌÁr gachatiyÀn kÀmayeta yajamÀnÀnt samÀvaty enÀn yajÈasyÀÌÁr ghached iti teÍÀm etÀvyÀhÃtÁÏ puro'nuvÀkyÀyÀ ardharca ekÀÎ dadhyÀd yÀjyÀyai purastÀd ekÀÎ yÀjyÀyÀardharca ekÀÎ tathainÀnt samÀvatÁ yajÈasyÀÌÁr gachatiyathÀ vai parjanyaÏ suvÃÍÊaÎ varÍaty evaÎ yajÈo yajamÀnasya varÍatisthalayodakam parigÃhÉanty ÀÌiÍÀ yajÈaÎ yajamÀnaÏ pari gÃhÉÀtimano 'si prÀjÀpatyam ||

[[1-6-10-6]]manasÀ mÀ bhÂtenÀ viÌety Àha mano vai prÀjÀpatyam prajÀpatyo yajÈo mana evayajÈam Àtman dhattevÀg asy aindrÁ sapatnakÍayaÉÁ vÀcÀ mendriyeÉÀ viÌety ÀhaindrÁ vai vÀg vÀcamevÀndrÁm Àtman dhatte ||

[[1-6-11-1]]yo vai saptadaÌam prajÀpatiÎ yajÈam anvÀyattaÎ veda prati yajÈena tiÍÊhati nayajÈÀd bhraÙÌate |À ÌrÀvayeti caturakÍaram astu ÌrauÍaË iti caturakÍaraÎ yajeti dvyakÍaraÎ yeyajÀmaha iti paÈcÀkÍaraÎ dvyakÍaro vaÍaÊkÀras |eÍa vai saptadaÌaÏ prajÀpatir yajÈam anvÀyattas |ya evaÎ veda prati yajÈena tiÍÊhat na yajÈÀd bhraÙÌateyo vai yajÈasya prÀyaÉam pratiÍÊhÀm ||

[[1-6-11-2]]udayanaÎ veda pratiÍÊhitenÀriÍÊena yajÈena saÙsthÀÎ gachati |

Page 42: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 42 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

À ÌrÀvayÀstu ÌrauÍaË yaja ye yajÀmahe vaÍaÊkÀra etad vai yajÈasya prÀyaÉam eÍÀpratiÍÊhaitad udayanam |ya evaÎ veda pratiÍÊhitenÀriÍÊena yajÈena saÙsthÀÎ gachatiyo vai sÂnÃtÀyai dohaÎ veda duha evainÀm |yajÈo vai sÂnÃtÀ |À ÌrÀvayety aivainÀm ahvat |astu ||

[[1-6-11-3]]ÌrauÍaË ityyajety ud anaiÍÁt |ye yajÀmaha ity upÀsadat |vaÍaÊkÀreÉa dadghi |eÍa vai sÂnÃtÀyai dohas |ya evaÎ veda duha evainÀm |devÀ vai sattram ÀsatateÍÀÎ diÌo 'dasyanta etÀm ÀrdrÀm paÇktim apaÌyann À ÌrÀvayeti purovÀtam ajanayann astu ÌrauÍÀd ityabhraÙ sam aplÀvayan yajeti vidyutam ||

[[1-6-11-4]]ajanayan ye yajÀmaha iti prÀvarÍayan abhy astanayan vaÍaÊkÀreÉatato vai tebhyo diÌaÏ prÀpyÀyantaya evaÎ veda prÀsmai diÌaÏ pyÀyanteprajÀpatiÎ tvo veda prajÀpatis tvaÎ vedayam prajÀpatir veda sa puÉyo bhavati |eÍa vai chandasyaÏ prajÀpatir À ÌrÀvayÀstu ÌrauÍaË yaja ye yajÀmahe vaÍaÊkÀras |ya evaÎ veda puÉyo bhavativasantam ||

[[1-6-11-5]]ÃtÂnÀm prÁÉÀmÁty Àha |Ãtavo vai prayÀjÀs |ÃtÂn eva prÁÉÀtite 'smai prÁtÀ yathÀpÂrvaÎ kalpantekalpante 'smÀ Ãtavo ya evaÎ veda |agnÁÍomayor ahaÎ devayajyayÀ cakÍuÍmÀn bhÂyÀsam ity Àha |agnÁÍomÀbhyÀÎ vai yajÈaÌ cakÍuÍmÀntÀbhyÀm eva cakÍur Àtman dhatte |agner ahaÎ devayajyayÀnnÀdo bhÂyÀsam ity Àha |agnir vai devÀnÀm annÀdastenaiva ||

[[1-6-11-6]]annÀdyam Àtman dhattedabdhir asy adabdho bhÂyÀsam amuÎ dabheyam ity Àha |etayÀ vai dabhyÀ devÀ asurÀn adabhnuvantayaiva bhrÀtÃvyaÎ dabhnoti |agnÁÍomayor ahaÎ devayajyayÀ vÃtrahÀ bhÂyÀsam ity Àha |agnÁÍomÀbhyÀÎ vÀ indro vÃtram ahantÀbhyÀm eva bhrÀtÃvyaÙ stÃÉute |indrÀgniyor ahaÎ devayajyayendriyÀvy annÀdo bhÂyÀsam ity Àha |

Page 43: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 43 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indriyÀvy evÀnnÀdo bhavati |indrasya ||

[[1-6-11-7]]ahaÎ devayajyayendriyÀvÁ bhÂyÀsam ity Àha |indriyÀvy eva bhavatimahendrasyÀhaÎ devayajyayÀ jemÀnam mahimÀnaÎ gameyam ity ÀhajemÀnam eva mahimÀnaÎ gachati |agneÏ sviÍÊakÃto 'haÎ devayajyayÀyuÍmÀn yajÈena pratiÍÊhÀÎ gameyam ity Àha |Àyur evÀtman dhatte prati yajÈena tiÍÊhati ||

[[1-6-12-1]]indraÎ vo viÌvatas pari havÀmahe janebhyaÏ | asmÀkam astu kevalaÏ ||indraÎ naro nemadhitÀ havante yat pÀryÀ yunajate dhiyas tÀÏ | ÌÂro nÃÍÀtÀ ÌavasaÌcakÀna À gomati vraje bhajÀ tvaÎ naÏ ||indriyÀÉi Ìatakrato yÀ te janeÍu paÈcasu | indra tÀni ta À vÃÉe ||anu te dÀyi maha indriyÀya satrÀ te viÌvam anu vÃtrahatye | anu ||

[[1-6-12-2]]kÍatram anu saho yajatrendra devebhir anu te nÃÍahye ||À yasmint sapta vÀsavÀs tiÍÊhanti svÀruho yathÀ | ÃÍir ha dÁrghaÌruttama indrasyagharmo atithiÏ ||ÀmÀsu pakvam airaya À sÂryaÙ rohayo divi | gharmaÎ na sÀman tapatÀ suvÃktibhirjuÍÊaÎ girvaÉase giraÏ ||indram id gÀthino bÃhad indram arkebhir arkiÉaÏ | indraÎ vÀÉÁr anÂÍata ||gÀyanti tvÀ gÀyatriÉaÏ ||

[[1-6-12-3]]arcanty arkam arkiÉaÏ | brahmÀÉas tvÀ Ìatakratav ud vaÙÌam iva yemire ||aÙhomuce pra bharemÀ manÁÍÀm oÍiÍÊhadÀvne sumatiÎ gÃÉÀnÀÏ | idam indra pratihavyaÎ gÃbhÀya satyÀÏ santu yajamÀnasya kÀmÀÏ ||viveÍa yan mÀ dhiÍaÉÀ jajÀna stavai purÀ pÀryÀd indram ahnaÏ | aÙhaso yatrapÁparad yathÀ no nÀveva yÀntam ubhaye havante ||pra samrÀjam prathamam adhvarÀÉÀm ||

[[1-6-12-4]]aÙhomucaÎ vÃÍabhaÎ yajÈiyÀnÀm | apÀÎ napÀtam aÌvinÀ hayantam asmin naraindriyaÎ dhattam ojaÏ ||vi na indra mÃdho jahi nÁcÀ yacha pÃtanyataÏ | adhaspadaÎ tam ÁÎ kÃdhi yo asmÀÙabhidÀsati ||indra kÍatram abhi vÀmam ojo 'jÀyathÀ vÃÍabha carÍaÉÁnÀm | apÀnudo janamamitrayantam uruÎ devebhyo akÃnor u lokam ||mÃgo na bhÁmaÏ kucaro giriÍÊhÀÏ parÀvataÏ ||

[[1-6-12-5]]À jagÀmÀ parasyÀÏ | sÃkaÙ saÙÌÀya pavim indra tigmaÎ vi ÌatrÂn tÀËhi vi mÃdhonudasva ||vi ÌatrÂn vi mÃdho nuda vi vÃtrasya han ruja | vi manyum indra bhÀmito'mitrasyÀbhidÀsataÏ ||trÀtÀram indram avitÀram indraÙ havehave suhavaÙ ÌÂram indram | huve nuÌakram puruhÂtam indraÙ svasti no maghavÀ dhÀtv indraÏ ||mÀ te asyÀm ||

Page 44: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 44 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-6-12-6]]sahasÀvan pariÍÊÀv aghÀya bhÂma harivaÏ parÀdai | trÀyasva no 'vÃkebhir varÂthaistava priyÀsaÏ sÂriÍu syÀma ||anavas te ratham aÌvÀya takÍan tvaÍÊÀ vajram puruhÂta dyumantam | brahmÀÉaindram mahayanto arkair avardhayann ahaye hantavÀ u ||vÃÍÉe yat te vÃÍaÉo arkam arcÀn indra grÀvÀÉo aditiÏ sajoÍÀÏ | anaÌvÀso ye pavayo'rathÀ indreÍitÀ abhyavartanta dasyÂn ||

[[1-7-1-1]]pÀkayajÈaÎ vÀ anv ÀhitÀgneÏ paÌava upa tiÍÊhanta iËÀ khalu vai pÀkayajÈaÏsaiÍÀntarÀ prayÀjÀnÂyÀjÀn yajamÀnasya loke 'vahitÀ | tÀm ÀhriyamÀÉÀm abhimantrayetasurÂpavarÍavarÉa ehÁti paÌavo vÀ iËÀ paÌÂn evopa hvayate | yajÈaÎ vai devÀaduhran yajÈo 'surÀÙ aduhatte 'surÀ yajÈadugdhÀÏ parÀbhavan yo vai yajÈasya dohaÎ vidvÀn ||

[[1-7-1-2]]yajate 'py anyaÎ yajamÀnaÎ duhe | sÀ me satyÀÌÁr asya yajÈasya bhÂyÀd ity ÀhaiÍavai yajÈasya dohastenaivainaÎ duhe | prattÀ vai gaur duhe pratteËÀ yajamÀnÀya duha ete vÀ iËÀyaistanÀ iËopahÂteti vÀyur vatso | yarhi hoteËÀm upahvyayeta tarhi yajamÀno hotÀramÁkÍamÀÉo vÀyum manasÀ dhyÀyet ||

[[1-7-1-3]]mÀtre vatsam upÀvasÃjati | sarveÉa vai yajÈena devÀÏ suvargaÎ lokampÀkayajÈena manur aÌrÀmyat seËÀ manum upÀvartata tÀÎ devÀsurÀ vy ahvayantapratÁcÁÎ devÀÏ parÀcÁÎ asurÀÏ sÀ devÀn upÀvartata paÌavo vai tad devÀn avÃÉatapaÌavo 'surÀn ajahur | yaÎ kÀmayetÀpaÌuÏ syÀd iti parÀcÁÎ tasyeËÀm upahvayetÀpaÌur eva bhavantiyam ||

[[1-7-1-4]]kÀmayeta paÌumÀnt syÀd iti pratÁcÁm tasyeËÀm upa hvayeta paÌumÀn eva bhavati |brahmavÀdino vadantisa tvÀ iËÀÎ upa hvayeta ya iËÀÎ upahÂyÀtmÀnam iËÀyÀm upahvayeteti | sÀ naÏpriyÀ supratÂrtir maghonÁty ÀheËÀm evopahÂyÀtmÀnam iËÀyÀm upa hvayate |vyastam iva vÀ etad yajÈasya yad iËÀ sÀmi prÀÌnanti ||

[[1-7-1-5]]sÀmi mÀrjayanta etat prati vÀ asurÀÉÀÎ yajÈo vy achidyatabrahmaÉÀ devÀÏ sam adadhur | bÃhaspatis tanutÀm imaÎ na ity Àha brahma vaidevÀnÀm bÃhaspatir brahmaÉaiva yajÈaÙ saÎ dadhÀti | vichinnaÎ yajÈaÙ samimaÎ dadhÀtv ity ÀhasaÎtatyai | viÌve devÀ iha mÀdayantÀm ity Àha saÎtatyaiva yajÈaÎ devebhyo 'nudiÌati | yÀÎ vai ||

[[1-7-1-6]]yajÈe dakÍiÉÀÎ dadÀti tÀm asya paÌavo 'nu saÎ krÀmantisa eÍa ÁjÀno 'paÌur bhÀvuko yajamÀnena khalu vai tat kÀryam ity Àhur yathÀ devatrÀdattaÎ kurvÁtÀtman paÌÂn ramayeteti | bradhna pinvasvety Àha

Page 45: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 45 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajÈo vai bradhno yajÈam eva tan mahayaty atho devatraiva dattaÎ kuruta ÀtmanpaÌÂn ramayate | dadato me mÀ kÍÀyÁty ÀhÀkÍitim evopaiti | kurvato me mopa dasadity ÀhabhÂmÀnam evopaiti ||

[[1-7-2-1]]saÙÌravÀ ha sauvarcanasas tumiÎjam aupoditim uvÀcayat sattriÉÀÙ hotÀbhÂÏ kÀm iËÀm upÀhvathÀ ititÀm upÀhva iti hovÀca yÀ prÀÉena devÀn dadhÀra vyÀnena manuÍyÀn apÀnena pitÅnitichinatti sÀ na chinattÁ3 itichinattÁti hovÀcaÌarÁraÎ vÀ asyai tad upÀhvathÀ iti hovÀcagaur vai ||

[[1-7-2-2]]asyai ÌarÁram |gÀÎ vÀva tau tat pary avadatÀm |yÀ yajÈe dÁyate sÀ prÀÉena devÀn dÀdhÀra yayÀ manuÍyÀ jÁvanti sÀ vyÀnenamanuÍyÀn yÀm pitÃbhyo ghnanti sÀpÀnena pitÅnya evaÎ veda paÌumÀn bhavati |atha vai tÀm upÀhva iti hovÀca yÀ prajÀÏ prabhavantÁÏ praty ÀbhavatÁti |annaÎ vÀ asyai tat ||

[[1-7-2-3]]upÀhvathÀ iti hovÀca |oÍadhayo vÀ asyÀ annamoÍadhayo vai prajÀÏ prabhavantÁÏ praty À bhavantiya evaÎ vedÀnnÀdo bhavati |atha vai tÀm upÀhva iti hovÀca yÀ prajÀÏ parÀbhavantÁr anugÃhÉÀti praty ÀbhavantÁrgÃhÉÀtÁtipratiÍÊhÀÎ vÀ asyai tad upÀhvathÀ iti hovÀca |iyaÎ vÀ asyai pratiÍÊhÀ ||

[[1-7-2-4]]iyaÎ vai prajÀÏ parÀbhavantÁr anu gÃhÉÀti praty ÀbhavantÁr gÃhÉÀtiya evaÎ veda praty eva tiÍÊhati |atha vai tÀm upÀhva iti hovÀca yasyai nikramaÉe ghÃtam prajÀÏ saÎjÁvantÁÏ pibantÁtichinatti sÀ na chinattÁ3 itina chinattÁti hovÀca pra tu janayatÁti |eÍa vÀ iËÀm upÀhvathÀ iti hovÀcavÃÍÊir vÀ iËÀvÃÍÊyai vai nikramaÉe ghÃtam prajÀÏ saÎjÁvantÁÏ pibantiya evaÎ veda praiva jÀyate 'nnÀdo bhavati ||

[[1-7-3-1]]paro'kÍaÎ vÀ anye devÀ ijyante pratyakÍam anyeyad yajate ya eva devÀÏ paro'kÍam ijyante tÀn eva tad yajatiyad anvÀhÀryam Àharaty ete vai devÀÏ pratyakÍaÎ yad brÀhmaÉÀs tÀn eva tenaprÁÉÀti |atho dakÍiÉaivÀsyaiÍÀ |atho yajÈasyaiva chidram api dadhÀti

Page 46: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 46 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad vai yajÈasya krÂraÎ yad viliÍÊaÎ tad anvÀhÀryeÉa ||

[[1-7-3-2]]anvÀharatitad anvÀhÀryasyÀnvÀhÀryatvam |devadÂtÀ vÀ ete yad Ãtvijas |yad anvÀhÀryam Àharati devadÂtÀn eva prÁÉÀtiprajÀpatir devebhyo yajÈÀn vyÀdiÌatsa riricÀno 'manyatasa etam anvÀhÀryam abhaktam apaÌyattam Àtmann adhattasa vÀ eÍa prÀjÀpatyo yad anvÀhÀryas |yasyaivaÎviduÍo 'nvÀhÀrya Àhriyate sÀkÍÀd eva prajÀpatim Ãdhnoti |aparimito nirupyas |aparimitaÏ prajÀpatis |prajÀpateÏ ||

[[1-7-3-3]]ÀptyaidevÀ vai yad yajÈe 'kurvata tad asurÀ akruvatate devÀ etam prÀjÀpatyam anvÀhÀryam apaÌyantam anvÀharantatato devÀ abhavan parÀsurÀs |yasyaivaÎ viduÍo 'nvÀhÀrya Àhriyate bhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatiyajÈena vÀ iÍÊÁ pakvena pÂrtÁyasyaivaÎ viduÍo 'nvÀhÀrya Àhriyate sa tv eveÍÊÀpÂrtÁprajÀpater bhÀgo 'si ||

[[1-7-3-4]]ity ÀhaprajÀpatim eva bhÀgadheyena sam ardhayati |ÂrjasvÀn payasvÀn ity Àha |Ârjam evÀsmin payo dadhÀtiprÀÉÀpÀnau me pÀhi samÀnavyÀnau me pÀhÁty Àha |ÀÌiÍam evaitÀm À ÌÀste |akÍito 'sy akÍityai tvÀ mÀ me kÍeÍÊhÀ amutrÀmuÍmiÎlloka ity ÀhakÍÁyate vÀ amuÍmiÎlloke 'nnamitaÏpradÀnaÙ hy amuÍmiÎlloke prajÀ upajÁvantiyad evam abhimÃÌaty akÍitim evainad gamayati nÀsyÀmuÍmiÎlloke 'nnaÎ kÍÁyate ||

[[1-7-4-1]]barhiÍo 'haÎ devayajyayÀ prajÀvÀn bhÂyÀsam ity ÀhabarhiÍÀ vai prajÀpatiÏ prajÀ asÃjatatenaiva prajÀÏ sÃjatenarÀÌaÙsasyÀhaÎ devayajyayÀ paÌumÀn bhÂyÀsam ity ÀhanarÀÌaÙsena vai prajÀpatiÏ paÌÂn asÃjatatenaiva paÌÂnt sÃjate |agneÏ sviÍÊakÃto 'haÎ devayajyayÀyuÍmÀn yajÈena pratiÍÊhÀÎ gameyam ity Àha |Àyur evÀtman dhatte prati yajÈena tiÍÊhatidarÌapÂrÉamÀsayoÏ ||

[[1-7-4-2]]

Page 47: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 47 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vai devÀ ujjitim anÂd ajayan darÌapÂrÉamÀsÀbhyÀm asurÀn apÀnudanta |aner aham ujjitim anÂj jeÍam ity ÀhadarÌapÂrÉamÀsayor eva devatÀnÀÎ yajamÀna ujjitim anÂj jayatidarÌapÂrÉamÀsÀbhyÀm bhrÀtÃvyÀn apa nudatevÀjavatÁbhyÀÎ vy Âhati |annaÎ vai vÀjas |annam evÀva runddhedvÀbhyÀm pratiÍÊhityaiyo vai yajÈasya dvau dohau vidvÀn yajata ubhayataÏ ||

[[1-7-4-3]]eva yajÈaÎ duhe purastÀ ccopariÍÊÀc caiÍa vÀ anyo yajÈasya doha iËÀyÀm anyas |yarhi hotÀ yajamÀnasya nÀma gÃhÉÁyÀt tarhi brÂyÀt |emÀ agmann ÀÌiÍo dohakÀmÀ itisaÙstutÀ eva devatÀ duhe |atho ubhayata eva yajÈaÎ duhe purastÀc copariÍÊhÀc carohitena tvÀgnir devatÀÎ gamayatv ity Àha |ete vai devÀÌvÀÏ ||

[[1-7-4-4]]yajamÀnaÏprastaras |yad etaiÏ prastaram praharati devÀÌvair eva yajamÀnaÙ suvargaÎ lokaÎ gamayativi te muÈcÀmi raÌanÀ vi raÌmÁn ity Àha |eÍa vÀ agner vimokastenaivainaÎ vi muÈcativiÍÉoÏ Ìamyor ahaÎ devayajyayÀ yajÈena pratiÍÊhÀÎ gameyam ity ÀhayajÈo vai viÍÉur yajÈa evÀntaraÏ prati tiÍÊhatisomasyÀhaÎ devayajyayÀ suretÀÏ ||

[[1-7-4-5]]reto dhiÍÁyety Àhasomo vai retodhÀs tenaiva reta Àtman dhattetvaÍÊur ahaÎ devayajyayÀ paÌÂnÀÙ rÂpam puÍeyam ity ÀhatvaÍÊÀ vai paÌÂnÀm mithunÀnÀÙ rÂpakÃttenaiva paÌÂnÀÙ rÂpam Àtman dhattedevÀnÀm patnÁr agnir gÃhapatir yajÈasya mithunaÎ tayor ahaÎ devayajyayÀmithunena pra bhÂyÀsam ity Àha |etasmÀd vai mithunÀt prajÀpatir mithunena ||

[[1-7-4-6]]prÀjÀyatatasaÎd eva yajamÀno mithunena pra jÀyatevedo 'si vittir asi videyety Àhavedena vai devÀ asurÀÉÀÎ vittaÎ vedyam avindantatad vedasya vedatvam |yadyad bhrÀtÃvyasyÀbhidhyÀyet tasya nÀma gÃhÉÁyÀttad evÀsya sarvaÎ vÃÇkteghÃtavantaÎ kulÀyinaÙ rÀyas poÍaÙ sahasriÉaÎ vedo dadÀtu vÀjinam ity Àhapra sahasram paÌÂn Àpnoti |Àsya prajÀyÀÎ vÀjÁ jÀyate ya evaÎ veda ||

[[1-7-5-1]]

Page 48: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 48 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dhruvÀÎ vai ricyamÀnÀÎ yajÈo 'nu ricyate yajÈaÎ yajamÀno yajamÀnam prajÀs |dhruvÀm ÀpyÀyamÀnÀÎ yajÈo 'nv À pyÀyate yajÈaÎ yajamÀno yajamÀnam prajÀs |À pyÀyatÀÎ dhruvÀ ghÃtenety ÀhadhruvÀm evÀ pyÀyayatitÀm ÀpyÀyamÀnÀÎ yajÈo 'nv À pyÀyate yajÈaÎ yajamÀno yajamÀnam prajÀÏprajÀpater vibhÀn nÀma lokas tasmiÙs tvÀ dadhÀmi saha yajamÀneneti ||

[[1-7-5-2]]Àha |ayaÎ vai prajÀpater vibhÀn nÀma lokastasminn evainaÎ dadhÀti saha yajamÀnenaricyata iva vÀ etad yad yajateyad yajamÀnabhÀgam prÀÌnÀty ÀtmÀnam eva prÁÉÀti |etÀvÀn vai yajÈo yÀvÀn yajamÀnabhÀgas |yajÈo yajamÀnas |yad yajamÀna bhÀgam prÀÌnÀti yajÈa eva yajÈam prati ÍÊhÀpayati |etad vai sÂyavasaÙ sodakaÎ yad barhiÌ cÀpaÌ ca |etat ||

[[1-7-5-3]]yajamÀnasyÀyatanaÎ yad vedis |yad pÂrÉapÀtram antarvedi ninayati sva evÀyatane sÂyavasaÙ sodakaÎ kurutesad asi san me bhÂyÀ ity Àha |Àpo vai yajÈas |Àpo 'mÃtam |yajÈam evÀmÃtam Àtman dhattesarvÀÉi vai bhÂtÀni vratam upayantam anÂpa yantiprÀcyÀÎ diÌi devÀ Ãtvijo mÀrjayantÀm ity Àha |eÍa vai darÌapÂrÉamÀsayor avabhÃthaÏ ||

[[1-7-5-4]]yÀny evainam bhÂtÀni vratam upayantam anÂpayanti tair eva sahÀvabhÃtham avaitiviÍÉumukhÀ vai devÀÌ chandobhir imÀÎllokÀn anapajayyam abhy ajayanyad viÍÉukramÀn kramate viÍÉur eva bhÂtvÀ yajamÀnas |chandobhir imÀÎllokÀn anapajayyam abhi jayativiÍÉoÏ kramo 'sy abhimÀtihety ÀhagÀyatrÁ vai pÃthivÁ traiÍÊubham antarikÍaÎ jÀgatÁ dyaur ÀnuÍÊubhÁr diÌas |chandobhir evemÀÎllokÀn yathÀpÂrvam abhi jayati ||

[[1-7-6-1]]aganma suvaÏ suvar aganmety Àha suvargam eva lokam etisaÎdÃÌas te mÀ chitsi yat te tapas tasmai te mÀ vÃkÍÁty ÀhayathÀyajur evaitatsubhÂr asi ÌreÍÊho raÌmÁnÀm ÀyurdhÀ asy Àyur me dhehÁty Àha |ÀÌiÍam evaitÀm À ÌÀste pra vÀ eÍo 'smÀl lokÀc cyavate yaÏ ||

[[1-7-6-2]]viÍÉukramÀn kramate suvargÀya hi lokÀya viÍÉukramÀÏ kramyantebrahmavÀdino vadantisa tvai viÍÉukramÀn krameta ya imÀÎllokÀn bhrÀtÃvyasya saÎvidya punar imaÎlokam pratyavarohed iti |eÍa vÀ asya lokasya pratyavaroho yad Àha |

Page 49: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 49 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

idam aham amum bhrÀtÃvyam Àbhyo digbhyo 'syai diva iti |imÀn eva lokÀn bhrÀtÃvyasya saÎvidya punar imaÎ lokam pratyavarohatisam ||

[[1-7-6-3]]jyotiÍÀbhÂvam ity Àha |asminn eva loke prati tiÍÊhati |aindrÁm ÀvÃtam anvÀvarta ity Àha |asau vÀ Àditya indras tasyaivÀvÃtam anu paryÀvartatedakÍiÉÀ paryÀvartate svam eva vÁryam anu paryÀvartate tasmÀd dakÍino 'rdhaÀtmano vÁryÀvattaro 'tho ÀdityasyaivÀvÃtam anu paryÀvartatesam aham prajayÀ sam mayÀ prajety Àha |ÀÌiÍam ||

[[1-7-6-4]]evaitÀm À ÌÀstesamiddho agne me dÁdihi sameddhÀ te agne dÁdyÀsam ity ÀhayathÀyajur evaitat |vasumÀn yajÈo vasÁyÀn bhÂyÀsam ity Àha |ÀÌiÍam evaitÀm À ÌÀstebahu vai gÀrhapatyasyÀnte miÌram iva caryata ÀgnipÀvamÀnÁbhyÀm gÀrhapatyamupa tiÍÊhate punÀty evÀgnim punÁta ÀtmÀnaÎ dvÀbhyÀm pratiÍÊhityai |agne gÃhapata ity Àha ||

[[1-7-6-5]]yathÀyajur evaitac chataÙ himÀ ity Àha ÌataÎ tvÀ hemantÀn indhiÍÁyeti vÀvaitadÀhaputrasya nÀma gÃhÉÀty annÀdam evainaÎ karotitÀm ÀÌiÍam À ÌÀse tantave jyotiÍmatÁm iti brÂyÀd yasya putro 'jÀtaÏ syÀt tejasvyevÀsya brahmavarcasÁ putro jÀyatetÀm ÀÌiÍam À ÌÀse 'muÍmai jyotiÍmatÁm iti brÂyÀd yasya putraÏ ||

[[1-7-6-6]]jÀtaÏ syÀt teja evÀsmin brahmavarcasaÎ dadhÀtiyo vai yajÈam prayujya na vimuÈcaty apratiÍÊhÀno vai sa bhavatikas tvÀ yunakti sa tvÀ vi muÈcatv ity Àha prajÀpatir vai kaÏ prajÀpatinaivainaÎyunakti prajÀpatinÀ vi muÈcati pratiÍÊhityai |ÁÌvaraÎ vai vratam avisÃÍÊam pradaho 'gne vratapate vratam acÀriÍam ity Àhavratam eva ||

[[1-7-6-7]]vi sÃjate ÌÀntyÀ apradÀhÀyaparÀÇ vÀva yajÈa eti na ni vartate punar yo vai yajÈasya punarÀlambhaÎ vidvÀnyajate tam abhi ni vartateyajÈo babhÂva sa À babhÂvety ÀhaiÍa vai yajÈasya punarÀlambhas tenaivainampunar À labhate |anavaruddhÀ vÀ etasya virÀË ya ÀhitÀgniÏ sann asabhaÏ paÌavaÏ khalu vaibrÀhmaÉasya sabhÀ |iÍÊvÀ prÀÇ utkramya brÂyÀd gomÀÙ agne 'vimÀÙ aÌvÁ yajÈa ity ava sabhÀÙ runddhepra sahasram paÌÂn Àpnoty Àsya prajÀyÀÎ vÀjÁ jÀyate ||

[[1-7-7-1]]

Page 50: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 50 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

deva savitaÏ pra suva yajÈam pra suva yajÈapatim bhagÀya divyo gandharvaÏketapÂÏ ketaÎ naÏ punÀtu vÀcas patir vÀcam adya svadÀti naÏ |indrasya vajro 'si vÀrtraghnas tvayÀyaÎ vÃtraÎ vadhyÀt |vÀjasya nu prasave mÀtaram mahÁm aditiÎ nÀma vacasÀ karÀmahe | yasyÀm idaÎviÌvam bhuvanam ÀviveÌa tasyÀÎ no devaÏ savitÀ dharma sÀviÍat |apsu ||

[[1-7-7-2]]antar amÃtam apsu bheÍajam apÀm uta praÌastiÍv aÌvÀ bhavatha vÀjinaÏ ||vÀyur vÀ tvÀ manur vÀ tvÀ gandharvÀÏ saptaviÙÌatiÏ | te agre aÌvam ÀyuÈjan teasmiÈ javam ÀdadhuÏ ||apÀÎ napÀd ÀÌuheman ya ÂrmiÏ kakudmÀn pratÂrtir vÀjasÀtamas tenÀyaÎ vÀjaÙset |viÍÉoÏ kramo 'si viÍÉoÏ krÀntam asi viÍÉor vikrÀntam asi |aÇkau nyaÇkÀv abhito rathaÎ yau dhvÀntaÎ vÀtÀgram anu saÎcarantau | dÂrehetirindriyÀvÀn patatri te no 'gnayaÏ paprayaÏ pÀrayantu ||

[[1-7-8-1]]devasyÀhaÙ savituÏ prasave bÃhaspatinÀ vÀjajitÀ vÀjaÎ jeÍam |devasyÀhaÙ savituÏ prasave bÃhaspatinÀ vÀjajitÀ varÍiÍÊhaÎ nÀkaÙ ruheyamindrÀya vÀcaÎ vadatendraÎ vÀjaÎ jÀpayatendro vÀjam ajayit |aÌvÀjani vÀjini vÀjeÍu vÀjinÁvaty aÌvÀnt samatsu vÀjaya |arvÀsi saptir asi vÀjy asivÀjino vÀjaÎ dhÀvata marutÀm prasave jayata vi yojanÀ mimÁdhvam adhvanaskabhnÁta ||

[[1-7-8-2]]kÀÍÊhÀÎ gachatavÀjevÀje 'vata vÀjino no dhaneÍu viprÀ amÃtÀ ÃtajÈÀÏ | asya madhvaÏ pibatamÀdayadhvaÎ tÃptÀ yÀta pathibhir devayÀnaiÏ ||te no arvanto havanaÌruto havaÎ viÌve ÌÃÉvantu vÀjinaÏ |mitadravaÏsahasrasÀ medhasÀtÀ saniÍyavaÏ | maho ye rantaÙ samitheÍu jabhrire ÌaÎ nobhavantu vÀjino haveÍudevatÀtÀ mitadravaÏ svarkÀÏ | jambhayanto 'hiÎ vÃkaÙ rakÍÀÙsi sanemy asmadyuyavan ||

[[1-7-8-3]]amÁvÀÏ ||eÍa sya vÀjÁ kÍipaÉiÎ turaÉyati grÁvÀyÀm baddho apikakÍa Àsani | kratuÎ dadhikrÀanu saÎtavÁtvat pathÀm aÇkÀÙsy anv ÀpanÁphaÉat ||uta smÀsya dravatas turaÉyataÏ parÉaÎ na ver anu vÀti pragardhinaÏ | Ìyenasyevadhrajato aÇkasam pari dadhikrÀvÉaÏ sahorjÀ taritrataÏ ||À mÀ vÀjasya prasavo jagamyÀd À dyÀvÀpÃthivÁ viÌvaÌambh | À mÀ gantÀm pitarÀ ||

[[1-7-8-4]]mÀtarÀ cÀ mÀ somo amÃtatvÀya gamyÀt ||vÀjino vÀjajito vÀjaÙ sariÍyanto vÀjaÎ jeÍyanto bÃhaspater bhÀgam ava jighrata ||vÀjino vÀjajito vÀjaÙ sasÃvÀÙso vÀjaÎ jigivÀÙso bÃhaspater bhÀge ni mÃËËhvamiyaÎ vaÏ sÀ satyÀ saÎdhÀbhÂd yÀm indreÉa samadhaddhvamajÁjipata vanaspataya indraÎ vÀjaÎ vi mucyadhvam ||

Page 51: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 51 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-7-9-1]]kÍatrasyolbam asi kÍatrasya yonir asijÀya ehi suvo rohÀva rohÀva hi suvar ahaÎ nÀv ubhayoÏ suvo rokÍyÀmivÀjaÌ ca prasavaÌ cÀpijaÌ ca kratuÌ ca suvaÌ ca mÂrdhÀ ca vyaÌniyaÌ cÀntyÀyanaÌcÀntyaÌ ca bhauvanaÌ ca bhuvanaÌ cÀdhipatiÌ ca |Àyur yajÈena kalpatÀm prÀÉo yajÈena kalpatÀm apÀnaÏ ||

[[1-7-9-2]]yajÈena kalpatÀÎ vyÀno yajÈena kalpatÀÎ cakÍur yajÈena kalpatÀÙ ÌrotraÎyajÈena kalpatÀm mano yajÈena kalpatÀÎ vÀg yajÈena kalpatÀm ÀtmÀ yajÈenakalpatÀÎ yajÈo yajÈena kalpatÀm |suvar devÀÙ aganmÀmÃtÀ abhÂma prajÀpateÏ prajÀ abhÂmasam aham prajayÀ sam mayÀ prajÀ sam ahaÙ rÀyas poÍeÉa sam mayÀ rÀyas poÍas |annÀya tvÀnnÀdyÀya tvÀ vÀjÀya tvÀ vÀjajityÀyai tvÀ |amÃtam asi puÍÊir asi prajananam asi ||

[[1-7-10-1]]vÀjasyemam prasavaÏ suÍuve agre somaÙ rÀjÀnam oÍadhÁÍv apsu | tÀ asmabhyammadhumatÁr bhavantu vayaÙ rÀÍÊre jÀgriyÀma purohitÀÏ ||vÀjasyedam prasava À babhÂvemÀ ca viÌvÀ bhuvanÀni sarvataÏ | sa virÀjam pary etiprajÀnan prajam puÍÊiÎ vardhayamÀno asme ||vÀjasyemÀm prasavaÏ ÌiÌriye divam imÀ ca viÌvÀ bhuvanÀni samrÀÊ | aditsantaÎdÀpayatu prajÀnan rayim ||

[[1-7-10-2]]ca naÏ sarvavÁrÀÎ ni yachatu ||agne achÀ vadeha naÏ prati naÏ sumanÀ bhava | pra Éo yacha bhuvas pate dhanadÀasi nas tvam ||pra Éo yachatv aryamÀ pra bhagaÏ pra bÃhaspatiÏ | pra devÀÏ prota sÂnÃtÀ pra vÀgdevÁ dadÀtu naÏ ||aryamanam bÃhaspatim indraÎ dÀnÀya codaya | vÀcaÎ viÍÉuÙ sarasvatÁÙ savitÀram||

[[1-7-10-3]]ca vÀjinam ||somaÙ rÀjÀnaÎ varuÉam agnim anvÀrabhÀmahe | ÀdityÀn viÍÉuÙ sÂryambrahmÀÉaÎ ca bÃhaspatim |devasya tvÀ savituÏ prasave 'ÌviÉor bÀhubhyÀm pÂÍÉo hastÀbhyÀÙ sarasvatyaivÀco yantur yantreÉÀgnes tvÀ sÀmrÀjyenÀbhi ÍiÈcÀmÁndrasya bÃhaspates tvÀsÀmrÀjyeÉÀbhi ÍiÈcÀmi ||

[[1-7-11-1]]agnir ekÀkÍareÉa vÀcam ud ajayat |aÌvinau dvyakÍareÉa prÀÉÀpÀnav ud ajayatÀm |viÍÉus tryakÍareÉa trÁn lokÀn ud ajayatsomaÌ caturakÍareÉa catuÍpadaÏ paÌÂn ud ajayatpÂÍÀ paÈcakÍareÉa paÇktim ud ajayat |dhÀtÀ ÍaËakÍareÉa ÍaË ÃtÂn ud ajayat |marutaÏ saptÀkÍareÉa saptapadÀÙ ÌakvarÁm ud ajayanbÃhaspatir aÍÊÀkÍareÉa gÀyatÃm ud ajayat |mitro navÀkÍareÉa trivÃtaÙ stomam ud ajayat ||

Page 52: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 52 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-7-11-2]]varuÉo daÌÀkÍareÉa virÀjam ud ajayat |indra ekÀdaÌÀkÍareÉa triÍÊubham ud ajayat |viÌve devÀ dvÀdaÌÀkÍareÉa jagatÁm ud ajayanvasavas trayodaÌÀkÍareÉa trayodaÌaÙ stomam ud ajayan |rudrÀÌ caturdaÌÀkÍareÉa caturdaÌaÙ stomam ud ajayan |ÀdityÀÏ paÈcadaÌÀkÍareÉa paÈcadaÌaÙ stomam ud ajayatprajÀpatiÏ saptadaÌÀkÍareÉa saptadaÌaÙ stomam ud ajayat ||

[[1-7-12-1]]upayÀmagÃhÁto 'si nÃÍadaÎ tvÀ druÍadam bhuvanasadam indrÀya juÍÊaÎ gÃhÉÀmyeÍa te yonir indrÀya tvÀ |upayÀmagÃhÁto 'si apsuÍadaÎ tvÀ ghÃtasadam vyomasadam indrÀya juÍÊaÎgÃhÉÀmy eÍa te yonir indrÀya tvÀ |upayÀmagÃhÁto 'si pÃthiviÍadaÎ tvÀntarikÍasadam nÀkasadam indrÀya juÍÊaÎgÃhÉÀmy eÍa te yonir indrÀya tvÀye grahÀÏ paÈcajanÁnÀ yeÍÀÎ tisraÏ paramajÀÏ | daivyaÏ koÌaÏ ||

[[1-7-12-2]]samubjitaÏ | teÍÀÎ viÌipriyÀÉÀm iÍam ÂrjaÙ sam agrabhÁm eÍa te yonir indrÀya tvÀ |apÀÙ rasam udvayasaÙ sÂryaraÌmiÙ samÀbhÃtam | apÀÙ rasasya yo rasas taÎ vogÃhÉÀmy uttamam eÍa te yonir indrÀya tvÀ |ayÀ viÍÊhÀ janayan karvarÀÉi sa hi ghÃÉir urur varÀya gÀtuÏ | sa praty ud aid dharuÉomadhvo agraÙ svÀyÀÎ yat tanuvÀÎ tanÂm airayata |upayÀmagÃhÁto 'si prajÀpataye tvÀ juÍÊaÎ gÃhÉÀmy eÍa te yoniÏ prajÀpataye tvÀ ||

[[1-7-13-1]]anv aha mÀsÀ anv id vanÀny anv oÍadhÁr anu parvatÀsaÏ | anv indraÙ rodasÁvÀvaÌÀne anv Àpo Àjihata jÀyamÀnam ||anu te dÀyi maha indriyÀya satrÀ te viÌvam anu vÃtrahatye | anu kÍatram anu sahoyajatrendra devebhir anu te nÃÍahye |indrÀÉÁm Àsu nÀriÍu supatnÁm aham aÌravam | na hy asyÀ aparaÎ cana jarasÀ ||

[[1-7-13-2]]marate patiÏ ||nÀham indrÀÉi rÀraÉa sakhyur vÃÍÀkaper Ãte | yasyedam apyaÙ haviÏ priyaÎ deveÍugachati ||yo jÀta eva prathamo manasvÀn devo devÀn kratunÀ paryabhÂÍat | yasya ÌuÍmÀdrodasÁ abhyasetÀm nÃmÉasya mahnÀ sa janÀsa indraÏ ||À te maha indroty ugra samanyavo yat samaranta senÀÏ | patÀti divyun naryasyabÀhuvor mÀ te ||

[[1-7-13-3]]mano viÍvadriyag vi cÀrÁt ||mÀ no mardhÁr À bharÀ daddhi tan naÏ pra dÀÌuÍe dÀtave bhÂri yat te | navye deÍÉeÌaste asmin ta ukthe pra bravÀma vayam indra stuvantaÏ ||À t bhara mÀkir etat pari ÍÊhÀd vidmÀ hi tvÀ vasupatiÎ vasÂnÀm | indra yat temÀhinaÎ dattram asty asmabhyaÎ tad dharyaÌva ||

[[1-7-13-4]]pra yandhi ||

Page 53: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 53 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pradÀtÀraÙ havÀmaha indram À haviÍÀ vayam | ubhÀ hi hastÀ vasunÀ pÃÉasvÀ prayacha dakÍiÉÀd ota savyÀt ||pradÀtÀ vajrÁ vÃÍabhas turÀÍÀÊ chuÍmÁ rÀjÀ vÃtrahÀ somapÀvÀ | asmin yajÈe barhiÍy ÀniÍadyÀthÀ bhava yajamÀnÀya ÌaÎ yoÏ ||indraÏ sutrÀmÀ svavÀÙ avobhiÏh sumÃËÁko bhavatu viÌvavedÀÏ | bÀdhatÀÎ dveÍoabhayaÎ kÃÉotu suvÁryasya ||

[[1-7-13-5]]patayaÏ syÀma ||tasya vayaÙ sumatau yajÈiyasyÀpi bhadre saumanase syÀma | sa sutrÀmÀ svavÀÙindro asme ÀrÀc cid dveÍaÏ sanutar yuyotu ||revatÁr naÏ sadhamÀda indre santu tuvivÀjÀÏ | kÍumanto yÀbhir madema ||pro Ív asmai puroratham indrÀya ÌÂÍam arcata | abhÁke cid u lokakÃt saÎge samatsuvÃtrahÀ | asmÀkam bodhi coditÀ nabhantÀm anyakeÍÀm | jyÀkÀ adhi dhanvasu ||

[[1-8-1-1]]anumatyai puroËÀÌam aÍÊÀkapÀlaÎ nir vapati dhenur dakÍiÉÀye pratyaÈcaÏ ÌamyÀyÀ avaÌÁyante taÎ nairÃtam ekakapÀlaÎ kÃÍÉaÎ vÀsaÏkÃÍÉatÂÍaÎ dakÍiÉÀvÁhi svÀhÀhutiÎ juÍÀÉas |eÍa te nirÃte bhÀgo bhÂte haviÍmaty asi muÈcemam aÙhasaÏsvÀhÀ namo ya idaÎ cakÀra |ÀdityaÎ caruÎ nir vapati varo dakÍiÉÀ |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ vÀmano vahÁ dakÍiÉÀ |agnÁÍomÁyam ||

[[1-8-1-2]]ekÀdaÌakapÀlaÙ hiraÉyaÎ dakÍiÉÀ |aindram ekÀdaÌakapÀlam ÃÍabho vahÁ dakÍiÉÀ |Àgneyam aÍÊÀkapÀlam aindraÎ dadhy ÃÍabho vahÁ dakÍiÉÀ |aindrÀgnaÎ dvÀdaÌakapÀlaÎ vaiÌvadevaÎ carum prathamajo vatso dakÍiÉÀsaumyaÙ ÌyÀmÀkaÎ caruÎ vÀso dakÍiÉÀsarasvate carum mithunau gÀvau dakÍiÉÀ ||

[[1-8-2-1]]Àgneyam aÍÊÀkapÀlaÎ nir vapati saumyaÎ caruÙ sÀvitraÎ dvÀdaÌakapÀlaÙsÀrasvataÎ carum pauÍÉaÎ carum mÀrutaÙ saptakapÀlaÎ vaiÌvadevÁm ÀmikÍÀÎdyÀvÀpÃthivyam ekakapÀlam ||

[[1-8-3-1]]aindrÀgnam ekÀdaÌakapÀlam mÀrutÁm ÀmikÍÀÎ vÀruÉÁm ÀmikÍÀÎ kÀyamekakapÀlampraghÀsyÀn havÀmahe maruto yajÈavÀhasaÏ karambheÉa sajoÍasaÏ |mo ÍÂ Éa indra pÃtsu devÀstu sma te ÌuÍminn avayÀ | mahÁ hy asya mÁËhuÍo yavyÀ |haviÍmato maruto vandate gÁÏ |yad grÀme yad araÉye yat sabhÀyÀÎ yad indriye | yac chÂdre yad arya enaÌ cakÃmÀvayam | yad ekasyÀdhi dharmaÉi tasyÀvayajanam asi svÀhÀ |akran karma karmakÃtaÏ saha vÀcÀ mayobhuvÀ | devebhyaÏ karma kÃtvÀstam pretasudÀnavaÏ ||

[[1-8-4-1]]

Page 54: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 54 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnaye 'nÁkavate puroËÀÌam aÍÊÀkapÀlam nir vapati sÀkaÙ sÂryeÉodyatÀmarudbhyaÏ sÀÎtapanebhyo madhyandine carum marudbhyo gÃhamedhibhyaÏsarvÀsÀÎ dugdhe sÀyaÎ carumpÂrÉÀ darvi parÀ pata supÂrÉÀ punar À pata | vasneva vi krÁÉÀvahÀ iÍam ÂrjaÙÌatakrato ||dehi me dadÀmi te ni me dhehi ni te dadhe | nihÀram in ni me harÀ nihÀram ||

[[1-8-4-2]]ni harÀmi te ||marudbhyaÏ krÁËibhyaÏ puroËÀÌaÙ saptakapÀlaÎ nir vapati sÀkaÙsÂryeÉodyatÀgneyam aÍÊÀkapÀlaÎ nir vapati saumyaÎ caruÙ sÀvitraÎdvÀdaÌakapÀlaÙ sÀrasvataÎ carum pauÍÉaÎ carum aindrÀgnam ekÀdaÌakapÀlamaindraÎ caruÎ vaiÌvakarmaÉam ekakapÀlam ||

[[1-8-5-1]]somÀya pitÃmate puroËÀÌaÙ ÍaÊkapÀlaÎ nirvapati pitÃbhyo barhiÍadbhyo dhÀnÀÏpitÃbhyo 'gniÍvÀttebhyo 'bhivÀnyÀyai dugdhe manthametat te tata ye ca tvÀm anv etat te pitÀmaha prapitÀmaha ye ca tvÀm anv atra pitaroyathÀbhÀgam mandadhvam |susaÎdÃÌaÎ tvÀ vayam maghavan mandiÍÁmahi | pra nÂnam pÂrÉavandhura stutoyÀsi vaÌÀÙ anu | yojÀ nv indra te harÁ ||

[[1-8-5-2]]akÍann amÁmadanta hy ava priyÀ adhÂÍata | astoÍata svabhÀnavo viprÀ naviÍÊayÀmatÁ yojÀ nv indra te harÁ ||akÍan pitaro 'mÁmadanta pitaro 'tÁtÃpanta pitaro 'mÁmÃjanta pitaraÏpareta pitaraÏ somyÀ gambhÁraiÏ pathibhiÏ pÂrvyaiÏ | athÀ pitÅnt suvidatrÀÙ apÁtayamena ye sadhamÀdam madanti ||mano nv À huvÀmahe nÀrÀÌaÙsena stomena pitÃÉÀÎ ca manmabhiÏ |À ||

[[1-8-5-3]]na etu manaÏ punaÏ kratve dakÍÀya jÁvase | jyok ca sÂryaÎ dÃÌe ||punar naÏ pitaro mano dadÀtu daivyo janaÏ | jÁvaÎ vrÀtaÙ sacemahi ||yad antarikÍam pÃthivÁm uta dyÀÎ yan mÀtaram pitaraÎ vÀ jihiÙsima | agnir mÀtasmÀd enaso gÀrhapatyaÏ pra muÈcatu duritÀ yÀni cakÃma karotu mÀm anenasam ||

[[1-8-6-1]]pratipÂruÍam ekakapÀlÀn nir vapaty ekam atiriktam |yÀvanto gÃhyÀÏ smas tebhyaÏ kam akarampaÌÂnÀÙ ÌarmÀsi Ìarma yajamÀnasya Ìarma me yacha |eka eva rudro na dvitÁyÀya tasthe |Àkhus te rudra paÌus taÎ juÍasva |eÍa te rudra bhÀgaÏ saha svasrÀmbikayÀ taÎ juÍasvabheÍajaÎ gave 'ÌvÀya puruÍÀya bheÍajam atho asmabhyam bheÍajaÙ subheÍajam ||

[[1-8-6-2]]yathÀsati sugam meÍÀya meÍyaiavÀmba rudram adimahy ava devaÎ tryambakam | yathÀ naÏ ÌreyasaÏ karad yathÀno vasyasaÏ karad yathÀ naÏ paÌumataÏ karad yathÀ no vyavasÀyayÀt ||tryambakaÎ yajÀmahe sugandhim puÍÊivardhanam | urvÀrukam iva bandhanÀnmÃtyor mukÍÁya mÀmÃtÀt |

Page 55: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 55 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

eÍa te rudra bhÀgas taÎ juÍasva tenÀvasena paro mÂjavato 'tÁhi |avatatadhanvÀ pinÀkahastaÏ kÃttivÀsÀÏ ||

[[1-8-7-1]]aindrÀgnaÎ dvÀdaÌakapÀlaÎ vaiÌvadevaÎ carum indrÀya ÌunÀsÁrÀya puroËÀÌaÎdvÀdaÌakapÀlaÎ vÀyavyam payaÏ suryam ekakapÀlaÎ dvÀdaÌagavaÙ sÁraÎ dakÍiÉÀ|Àgneyam aÍÊÀkapÀlaÎ nirvapati raudraÎ gÀvÁdhukaÎ carum aindraÎ dadhivÀruÉaÎ yavamayaÎ caruÎ vahinÁ dhenur dakÍiÉÀye devÀÏ puraÏsado 'gninetrÀ dakÍiÉasado yamanetrÀÏ paÌcÀtsadaÏ savitÃnetrÀuttarasado varuÉanetrÀ upariÍado bÃhaspatinetrÀ rakÍohaÉas te naÏ pÀntu te no'vantu tebhyaÏ ||

[[1-8-7-2]]namas tebhyaÏ svÀhÀsamÂËhaÙ rakÍaÏ saÎdagdhaÙ rakÍa idam ahaÙ rakÍo 'bhi saÎ dahÀmi |agnaye rakÍoghne svÀhÀ yamÀya savitre varuÉÀya bÃhaspataye duvasvate rakÍoghne svÀhÀpraÍÊivÀhÁ ratho dakÍiÉÀdevasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀÙ rakÍaso vadhaÎjuhomi hataÙ rakÍo 'vadhiÍma rakÍas |yad vaste tad dakÍiÉÀ ||

[[1-8-8-1]]dhÀtre puroËÀÌaÎ dvÀdaÌakapÀlaÎ nir vapati |anumatyai carum |rÀkÀyai carum |sinÁvÀlyai carum |kuhvai carummithunau gÀvau dakÍiÉÀ |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nir vapati |aindrÀvaiÍÉavam ekÀdaÌakapÀlam |vaiÍÉavaÎ tÃkapÀlam |vÀmano vahÁ dakÍiÉÀ |agnÁÍomÁyam ekÀdaÌakapÀlaÎ nir vapati |indrÀsomÁyam ekÀdaÌakapÀlam |saumyaÎ carumbabhrur dakÍiÉÀsomÀpauÍÉaÎ caruÎ nir vapati |aindrÀpauÍÉaÎ carumpauÍÉaÎ carum |ÌyÀmo dakÍiÉÀvaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vapatihiraÉyaÎ dakÍiÉÀvÀruÉaÎ yavamayaÎ carumaÌvo dakÍiÉÀ ||

[[1-8-9-1]]bÀrhaspatyaÎ caruÎ nir vapati brahmaÉo gÃhe ÌitipÃÍÊho dakÍiÉÀ |aindram ekÀdaÌakapÀlaÙ rÀjanyasya gÃha ÃÍabho dakÍiÉÀ |ÀdityaÎ carum mahiÍyai gÃhe dhenur dakÍiÉÀ

Page 56: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 56 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nairÃtaÎ carum parivÃktyai gÃhe kÃÍÉÀnÀÎ vrÁhÁÉÀÎ nakhanirbhinnaÎ kÃÍÉÀ kÂÊÀdakÍiÉÀ |Àgneyam aÍÊÀkapÀlaÙ senÀnyo gÃhe hiraÉyaÎ dakÍiÉÀvÀruÉaÎ daÌakapÀlaÙ sÂtasya gÃhe mahÀniraÍÊo dakÍiÉÀmÀrutaÙ saptakapÀlaÎ grÀmaÉyo gÃhe pÃÌnir dakÍiÉÀsÀvitraÎ dvÀdaÌakapÀlam ||

[[1-8-9-2]]kÍattur gÃha upadhvasto dakÍiÉÀ |ÀÌvinaÎ dvikapÀlaÙ samgrahÁtur gÃhe savÀtyau dakÍiÉÀpauÍÉaÎ carum bhÀgadughasya gÃhe ÌyÀmo dakÍiÉÀraudraÎ gÀvÁdhukaÎ carum akÍÀvÀpasya gÃhe Ìabala udvÀro dakÍiÉÀ |indrÀya sutrÀmÉe puroËÀÌam ekÀdaÌakapÀlam prati nir vapatÁndrÀyÀÙhomuce 'yaÎno rÀjÀ vÃtrahÀ rÀjÀ bhÂtvÀ vÃtraÎ vadhyÀt |maitrÀbÀrhaspatyam bhavati ÌvetÀyai ÌvetavatsÀyai dugdhe svayammÂrtesvayammathita Àjya ÀÌvatte ||

[[1-8-9-3]]pÀtre catuÏsraktau svayamavapannÀyai ÌÀkhÀyaikarÉÀÙÌ cÀkarÉÀÙÌ ca taÉËulÀn vi cinuyÀd ye karÉÀÏ sa payasi bÀrhaspatyo ye'karÉÀÏ sa Àjye maitraÏsvayaÎkÃtÀ vedir bhavati svayaÎdinam barhiÏ svayaÎkÃta idhmaÏsaiva ÌvetÀ ÌvetavatsÀ dakÍiÉÀ ||

[[1-8-10-1]]agnaye gÃhapataye puroËÀÌam aÍÊÀkapÀlaÎ nir vapati kÃÍÉÀnÀÎ vrÁhÁÉÀÙ somÀyavanaspataye ÌyÀmÀkaÎ caruÙ savitre satyaprasavÀya puroËÀÌaÎ dvÀdaÌakapÀlamÀÌÂnÀÎ vrÁhÁÉÀÙ rudrÀya paÌupataye gÀvÁdhukaÎ carum bÃhaspataye vÀcaspatayenaivÀraÎ carum indrÀya jyeÍÊÀya puroËÀÌam ekÀdaÌakapÀlam mahÀvrÁhÁÉÀmmitrÀya satyÀyÀmbÀnÀÎ caruÎ varuÉÀya dharmapataye yavamayaÎ carum |savitÀ tvÀ prasavÀnÀÙ suvatÀm agnir gÃhapatÁnÀÙ somo vanaspatÁnÀÙ rudraÏpaÌÂnÀm ||

[[1-8-10-2]]bÃhaspatir vÀcÀm indro jyeÍÊhÀnÀm mitraÏ satyÀnÀÎ varuÉo dharmapatÁnÀm |ye devÀ devasuva stha ta imam ÀmuÍyÀyaÉam anamitrÀya suvadhvam mahatekÍatrÀya mahata ÀdhipatyÀya mahate jÀnarÀjyÀya |eÍa vo bharatÀ rÀjÀ somo 'smÀkam brÀhmaÉÀÉÀÙ rÀjÀprati tyan nÀma rÀjyam adhÀyi svÀÎ tanuvaÎ varuÉo aÌiÌrec chucer mitrasya vratyÀabhÂmÀmanmahi mahata Ãtasya nÀmasarve vrÀtÀ varuÉasyÀbhÂvan vi mitra evair arÀtim atÀrÁd asÂÍudanta yajÈiyÀ Ãtenavy u trito jarimÀÉaÎ na ÀnaËviÍÉoÏ kramo 'si viÍÉoÏ krÀntam asi viÍÉor vikrÀntam asi

[[1-8-11-1]]artheta sthÀpÀm patir asi vÃÍÀsy Ârmir vÃÍaseno 'si vrajakÍita stha marutÀm oja sthasÂryavarcasa stha sÂryatvacasa stha mÀndÀ stha vÀÌÀ stha ÌakvarÁ stha viÌvabhÃtastha janabhÃta sthÀgnes tejasyÀ sthÀpÀm oÍadhÁnÀÙ rasa stha |apo devÁr madhumatÁr agÃhÉann ÂrjasvatÁ rÀjasÂyÀya citÀnÀÏ | yÀbhir mitrÀvaruÉÀvabhyaÍiÈcan yÀbhir indram anayann aty arÀtÁÏ ||stha rÀÍÊraÎ datta svÀhÀ rÀÍÊradÀ stha rÀÍÊram amuÍmai datta ||

Page 57: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 57 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-8-12-1]]devÁr ÀpaÏ sam madhumatÁr madhumatÁbhiÏ sÃjyadhvam mahi varcaÏ kÍatriyÀyavanvÀnÀs |anÀdhÃÍÊÀÏ sÁdatorjasvatÁr mahi varcaÏ kÍatriyÀya dadhatÁs |anibhÃÍÊam asi vÀco bandhus tapojÀÏ somasya dÀtram asiÌukrÀ vaÏ Ìukrenot punÀmi candrÀÌ candreÉÀmÃtÀ amÃtena svÀhÀ rÀjasÂyÀyacitÀnÀÏsadhamÀdo dyumninÁr Ârja etÀ anibhÃÍÊÀ apasyuvo vasÀnaÏ | pastyÀsu cakrevaruÉaÏ sadhastham apÀÙ ÌiÌuÏ ||

[[1-8-12-2]]mÀtÃtamÀsv antaÏ ||kÍatrasyolbam asi kÍatrasya yonir asi |Àvinno agnir gÃhapatir Àvinna indro vÃddhaÌravÀ ÀvinnaÏ pÂÍÀ viÌvavedÀ ÀvinnaumitrÀvaruÉav ÃtÀvÃdhÀv Àvinne dyÀvÀpÃthivÁ dhÃtavrate ÀvinnÀ devy aditir viÌvarÂpyÀvinnoyam asÀv ÀmuÍyÀyaÉo 'syÀÎ viÌy asmin rÀÍÊre mahate kÍatrÀya mahataÀdhipatyÀya mahate jÀnarÀjyÀya |eÍa vo bharatÀ rÀjÀ somo 'smÀkam brÀhmaÉÀnÀÙ rÀjÀ |indrasya ||

[[1-8-12-3]]vajro 'si vÀrtraghnas tvayÀyaÎ vÃtraÎ vadhyÀt |ÌatrubÀdhanÀ sthapÀta mÀ pratyaÈcam pÀta mÀ tiryaÈcam anvaÈcam mÀ pÀta digbhyo mÀ pÀtaviÌvÀbhyo mÀ nÀÍÊrÀbhyaÏ pÀtahiraÉyavarÉÀv uÍasÀÎ viroke 'yasthÂÉÀv uditau sÂryasyÀ rohataÎ varuÉa mitragartaÎ tataÌ cakÍÀthÀm aditiÎ ditiÎ ca ||

[[1-8-13-1]]samidham À tiÍÊha gÀyatrÁ tvÀ chandasÀm avatu trivÃt stomo rathaÎtaraÙ sÀmÀgnirdevatÀ brahma draviÉamugrÀm À tiÍÊha triÍÊup tvÀ chandasÀm avatu paÈcadaÌa stomo bÃhat sÀmendrodevatÀ kÍatraÎ draviÉam |virÀjam À tiÍÊha jagatÁ tvÀ chandasÀm avatu saptadaÌa stomo vairÂpaÙ sÀma marutodevatÀ viË draviÉamudÁcÁm À tiÍÊhÀnuÍÊup tvÀ ||

[[1-8-13-2]]chandasÀm avatv eka viÙÌa stomo vairÀjaÙ sÀma mitrÀvaruÉau devatÀ balaÎdraviÉamÂrdhvÀm À tiÍÊha paÇktis tvÀ chandasÀm avatu triÉavatrayastriÙÌau stomauÌÀkvararaivate sÀmanÁ bÃhaspatir devatÀ varco draviÉamÁËÃÇ cÀnyÀdÃÇ caitÀdÃÇ ca pratidÃÇ ca mitaÌ ca sammitaÌ ca sabharÀÏÌukrajyotiÍ ca citrajyotiÌ ca satyajyotiÌ ca jyotiÍmÀÙÌ ca satyaÌ cartapÀÌ ca ||

[[1-8-13-3]]atyaÙhÀÏ |agnaye svÀhÀ somÀya svÀhÀ savitre svÀhÀ sarasvatyai svÀhÀ pÂÍÉe svÀhÀbÃhaspataye svÀhendrÀya svÀhÀ ghoÍÀya svÀhÀ ÌlokÀya svÀhÀÙÌÀya svÀhÀ bhagÀyasvÀhÀ kÍetrasya pataye svÀhÀ

Page 58: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 58 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pÃthivyai svÀhÀntarikÍÀya svÀhÀ dive svÀhÀ sÂryÀya svÀhÀ candramase svÀhÀnakÍatrebhyaÏ svÀhÀdbhyaÏ svÀhauÍadhÁbhyaÏ svÀhÀ vanaspatibhyaÏ svÀhÀcarÀcarebhyaÏ svÀhÀ pariplavebhyaÏ svÀhÀ sarÁsÃpebhyaÏ svÀhÀ

[[1-8-14-1]]somasya tviÍir asi taveva me tviÍir bhÂyÀt |amÃtam asi mÃtyor mÀ pÀhididyon mÀ pÀhi |aveÍÊÀ dandaÌÂkÀs |nirastaÎ namuceÏ ÌiraÏsomo rÀjÀ varuÉo devÀ dharmasuvaÌ ca ye | te te vÀcaÙ suvantÀÎ te te prÀÉaÙsuvantÀÎ te te cakÍuÏ suvantÀÎ te te ÌrotraÙ suvantÀm |somasya tvÀ dyumnenÀbhi ÍiÈcÀmy agneÏ ||

[[1-8-14-2]]tejasÀ sÂryasya varcasendrasyendriyeÉa mitrÀvaruÉayor vÁryeÉa marutÀm ojasÀkÍatrÀÉÀÎ kÍatrapatir asi |ati divas pÀhisamÀvavÃtrann adharÀg udÁcÁr ahim budhniyam anu saÎcarantÁÏ tÀÏ parvatasyavÃÍabhasya pÃÍÊhe nÀvaÌ caranti svasica iyÀnÀÏ ||rudra yat te krayÁ paraÎ nÀma tasmai hutam asi yameÍÊam asi ||prajÀpate na tvad etÀny anyo viÌvÀ jÀtÀni pari tÀ babhÂva | yatkÀmÀs te juhumas tanno astu vayaÙ syÀma patayo rayÁÉÀm ||

[[1-8-15-1]]indrasya vajro 'si vÀrtraghnas tvayÀyaÎ vÃtraÎ vadhyÀt |mitrÀvaruÉayos tvÀ praÌÀstroÏ praÌiÍÀ yunajmi yajÈasya yogenaviÍÉoÏ kramo 'si viÍÉoÏ krÀntam asi viÍÉor vikrÀntam asimarutÀm prasave jeÍamÀptam manaÏsam aham indriyeÉa vÁryeÉapaÌÂnÀm manyur asi taveva me manyur bhÂyÀt |namo mÀtre pÃthivyai mÀham mÀtaram pÃthivÁÙ hiÙsiÍam mÀ ||

[[1-8-15-2]]mÀÎ mÀtÀ pÃthivÁ hiÙsÁt |iyad asy Àyur asy Àyur me dhehy Ârg asy Ârjam me dhehi yuÇÇ asi varco 'si varcomayi dhehi |agnaye gÃha pataye svÀhÀ somÀya vanaspataye svÀhendrasya balÀya svÀhÀmarutÀm ojase svÀhÀhaÙsaÏ ÌuciÍad vasur antarikÍasad dhotÀ vediÍad atithir duroÉasat | nÃÍad varasadÃtasad vyomasad abjÀ gojÀ ÃtajÀ adrijÀ Ãtam bÃhat ||

[[1-8-16-1]]mitro 'si varuÉo 'sisam ahaÎ viÌvair devaiÏkÍatrasya nÀbhir asi kÍatrasya yonir asisyonÀm À sÁda suÍadÀm À sÁdamÀ tvÀ hiÙsÁn mÀ mÀ hiÙsÁt |ni ÍasÀda dhÃtavrato varuÉaÏ pastyÀsv À sÀmrÀjyÀya sukratus |brahmÀ3n tvaÙ rÀjan brahmÀsi savitÀsi satyasavo brahmÀ3n tvaÙ rÀjanbrahmÀsÁndro 'si satyaujÀÏ ||

Page 59: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 59 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-8-16-2]]brahmÀ3n tvaÙ rÀjan brahmÀsi mitro 'si suÌevo brahmÀ3n tvaÙ rÀjan brahmÀsivaruÉo 'si satyadharmÀ |indrasya vajro 'si vÀrtraghnas tena me radhyadiÌo 'bhy ayaÙ rÀjÀbhÂtsuÌlokÀ3Ù sumaÇgalÀ3Ù satyarÀjÀ3napÀÎ naptre svÀhorjo naptre svÀhÀgnaye gÃhapataye svÀhÀ ||

[[1-8-17-1]]Àgneyam aÍÊÀkapÀlaÎ nir vapatihiraÉyaÎ dakÍiÉÀ sÀrasvataÎ caruÎ vatsatarÁ dakÍiÉÀ sÀvitraÎ dvÀdaÌakapÀlamupadhvasto dakÍiÉÀ pauÍÉaÎ caruÙ ÌyÀmo dakÍiÉÀ bÀrhaspatyaÎ caruÙ ÌitipÃÍÊhodakÍiÉaindram ekadaÌakapÀlam ÃÍabho dakÍiÉÀ vÀruÉaÎ daÌakapÀlam mahÀniraÍÊodakÍiÉÀ saumyaÎ carum babhrur dakÍiÉÀ tvÀÍÊram aÍÊÀkapÀlaÙ ÌuÉÊho dakÍiÉÀvaiÍÉavaÎ trikapÀlaÎ vÀmano dakÍiÉÀ ||

[[1-8-18-1]]sadyo dÁkÍayantisadyaÏ somaÎ krÁÉantipuÉËarisrajÀm pra yachatidaÌabhir vatsataraiÏ somaÎ krÁÉÀtidaÌapeyo bhavatiÌatam brÀhmaÉÀÏ pibantisaptadaÌaÙ stotram bhavatiprÀkÀÌÀv adhvaryave dadÀtisrajam udgÀtrerukmaÙ hotre |aÌvam prastotÃpratihartÃbhyÀm |dvÀdaÌa paÍÊhauhÁr brahmaÉevaÌÀm maitrÀvaruÉÀya |ÃÍabham brÀhmaÉÀchaÙsinevÀsasÁ neÍÊÀpotÃbhyÀm |sthÂri yavÀcitam achÀvÀkÀya |anaËvÀham agnÁdhebhÀrgavo hotÀ bhavatiÌrÀyantÁyam brahmasÀmam bhavativÀravantÁyam agniÍÊomasÀmam |sÀrasvatÁr apo gÃhÉÀti ||

[[1-8-19-1]]Àgneyam aÍÊÀkapÀlaÎ nir vapati hiraÉyaÎ dakÍiÉÀ |aindram ekÀdaÌakapÀlam ÃÍabho dakÍiÉÀvaiÌvadevaÎ carum piÌaÎgÁ paÍÊhauhÁ dakÍiÉÀmaitrÀvaruÉÁm ÀmikÍÀÎ vaÌÀ dakÍiÉÀbÀrhaspatyaÎ caruÙ ÌitipÃÍÊho dakÍiÉÀ |ÀdityÀm malhÀÎ garbhiÉÁm À labhatemÀrutÁm pÃÌnim paÍÊhauhÁmaÌvibhyÀm pÂÍÉe puroËÀÌaÎ dvÀdaÌakapÀlaÎ nir vapati sarasvate satyavÀce caruÙsavitre satyaprasavÀya puroËÀÌaÎ dvÀdaÌakapÀlam |tirÍdhanvaÙ ÌuÍkadÃtir dakÍiÉÀ ||

Page 60: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 60 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[1-8-20-1]]Àgneyam aÍÊÀkapÀlaÎ nir vapatisaumyaÎ carum |sÀvitraÎ dvÀdaÌakapÀlambÀrhaspatyaÎ carum |tvÀÍÊram aÍÊÀkapÀlam |vaiÌvÀnaraÎ dvÀdaÌakapÀlam |dakÍiÉo rathavÀhanavÀho dakÍiÉÀsÀrasvataÎ caruÎ nir vapatipauÍÉaÎ carummaitraÎ carum |vÀruÉaÎ carum |kÍaitrapatyaÎ carumÀdityaÎ carumuttaro rathavÀhanavÀho dakÍiÉÀ ||

[[1-8-21-1]]svÀdvÁÎ tvÀ svÀdunÀ tÁvrÀÎ tÁvreÉÀmÃtÀm amÃtena sÃjÀmi saÙ somena somo 'syaÌvibhyÀm pacyasva sarasvatyai pacyasvendrÀya sutrÀmÉe pacyasvapunÀtu te parisrutaÙ somaÙ sÂryasya duhitÀ | vÀreÉa ÌaÌvatÀ tanÀ ||vÀyuÏ pÂtaÏ pavitreÉa pratyaÇk somo atidrutaÏ | indrasya yujyaÏ sakhÀ ||kuvid aÇga yavamanto yavaÎ cid yathÀ dÀnty anupÂrvaÎ viyÂya | ihehaiÍÀÎ kÃÉutabhojanÀni ye barhiÍo namovÃktiÎ na jagmuÏ ||ÀÌvinaÎ dhÂmram À labhate sÀrasvatam meÍam aindram ÃÍabhamaindram ekÀdaÌakapÀlaÎ nir vapati sÀvitraÎ dvÀdaÌakapÀlaÎ vÀruÉaÎdaÌakapÀlam |somapratÁkÀÏ pitaras tÃpÉutavaËabÀ dakÍiÉÀ ||

[[1-8-22-1]]agnÀviÍÉÂ mahi tad vÀm mahitvaÎ vÁtaÎ ghÃtasya guhyÀni nÀma | damedame saptaratnÀ dadhÀnÀ prati vÀÎ jihvÀ ghÃtam À caraÉyet ||agnÀviÍÉÂ mahi dhÀma priyaÎ vÀÎ vÁtho ghÃtasya guhyÀ juÍÀÉÀ | damedamesuÍÊutÁr vÀvÃdhÀnÀ prati vÀÎ jihvÀ ghÃtam uc caraÉyet ||pra Éo devÁ sarasvatÁ vÀjebhir vÀjinÁvatÁ | dhÁnÀm avitry avatu ||À no divo bÃhataÏ ||

[[1-8-22-2]]parvatÀd À sarasvatÁ yajatÀ gantu yajÈam | havaÎ devÁ jujuÍÀÉÀ ghÃtÀcÁ ÌagmÀÎ novÀcam uÌatÁ ÌÃÉotu ||bÃhaspate juÍasva no havyÀni viÌvadevya | rÀsva ratnÀni dÀÌuÍe ||evÀ pitre viÌvadevÀya vÃÍÉe yajÈair vidhema namasÀ havirbhiÏ | bÃhaspate suprajÀvÁravanto vayaÙ syÀma patayo rayÁÉÀm ||bÃhaspate ati yad aryo arhÀd dyumad vibhÀti kratumaj janeÍu | yad dÁdayac chavasÀ||

[[1-8-22-3]]ÃtaprajÀta tad asmÀsu draviÉaÎ dhehi citram ||À no mitrÀvaruÉÀ ghÃtair gavyÂtim ukÍatam | madhvÀ rajÀÙsi sukrat ||pra bÀhavÀ sisÃtaÎ jÁvase na À no gavyÂtim ukÍataÎ ghÃtena | À no jane ÌravayataÎyuvÀnÀ Ìrutam me mitrÀvaruÉÀ havemÀ ||

Page 61: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 61 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agniÎ vaÏ pÂrvyaÎ girÀ devam ÁËe vasÂnÀm | saparyantaÏ purupriyam mitraÎ nakÍetrasÀdhasam ||makÍÂ devavato rathaÏ ||

[[1-8-22-4]]ÌÂro vÀ pÃtsu kÀsu cit | devÀnÀÎ ya in mano yajamÀna iyakÍaty abhÁd ayajvanobhuvat ||na yajamÀna riÍyasi na sunvÀna na devayo | asad atra suvÁryam uta tyad ÀÌvaÌviyam| nakiÍ ÊaÎ karmaÉÀ naÌan na pra yoÍan na yoÍati ||upa kÍaranti sindhavo mayobhuva ÁjÀnaÎ ca yakÍyamÀÉaÎ ca dhenavaÏ | pÃÉantaÎca papuriÎ ca ||

[[1-8-22-5]]Ìravasyavo ghÃtasya dhÀrÀ upa yanti viÌvataÏ ||somÀrudrÀ vi vÃhataÎ viÍÂcÁm amÁvÀ yÀ no gayam ÀviveÌa | Àre bÀdhethÀÎ nirÃtimparÀcaiÏ kÃtaÎ cid enaÏ pra mumuktam asmat ||somÀrudrÀ yuvam etÀny asme viÌvÀ tanÂÍu bheÍajÀni dhattam | ava syatammuÈcataÎ yan no asti tanÂÍu baddhaÎ kÃtam eno asmat ||somÀpÂÍaÉÀ jananÀ rayÁÉÀÎ jananÀ divo jananÀ pÃthivyÀÏ | jÀtau viÌvasyabhuvanasya gopau devÀ akÃÉvann amÃtasya nÀbhim ||imau devau jÀyamÀnau juÍantemau tamÀÙsi gÂhatÀm ajuÍÊÀ | ÀbhyÀm indraÏpakvam ÀmÀsv antaÏ somÀpuÍabhyÀÎ janad usriyÀsu ||

[[2-1-1-1]]vÀyavyaÙ Ìvetam À labheta bhÂtikÀmas |vÀyur vai kÍepiÍÊhÀ devatÀvÀyum eva svena bhÀgadheyenopadhÀvatisa evainam bhÂtiÎ gamayatibhavaty eva |atikÍiprÀ devatety ÀhuÏ sainam ÁÌvarÀ pradaha iti |etam eva santaÎ vÀyave niyutvata À labhetaniyud vÀ asya dhÃtis |dhÃta eva bhÂtim upaity apradÀhÀyabhavaty eva ||

[[2-1-1-2]]vÀyave niyutvata À labheta grÀmakÀmas |vÀyur vÀ imÀÏ prajÀ nasyotÀ nenÁyatevÀyum eva niyutvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai prajÀ nasyotÀ ni yachatigrÀmy eva bhavatiniyutvate bhavatidhruvÀ evÀsmÀ anapagÀÏ karotivÀyave niyutvata À labheta prajÀkÀmas |prÀÉo vai vÀyur apÀno niyutprÀÉÀpÀnau khalu vÀ etasya prajÀyÀÏ ||

[[2-1-1-3]]apa krÀmato yo 'lam prajÀyai san prajÀÎ na vindatevÀyum eva niyutvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai prÀÉÀpÀnÀbhyÀm prajÀm pra janayativindate prajÀm |

Page 62: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 62 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀyave niyutvata À labheta jyogÀmayÀvÁprÀÉo vai vÀyur apÀno niyutprÀÉÀpÀnau khalu vÀ etasmÀd apa krÀmato yasya jyog ÀmayativÀyum eva niyutvantaÙ svena bhÀgadheyenopa ||

[[2-1-1-4]]dhÀvatisa evÀsmin prÀÉÀpÀnau dadhÀti |uta yadÁtÀsur bhavati jÁvaty evaprajÀpatir vÀ idam eka ÀsÁtso 'kÀmayataprajÀÏ paÌÂnt sÃjeyetisa Àtmano vapÀm ud akkhidattÀm agnau prÀgÃhÉÀttato 'jas tÂparaÏ sam abhavattaÙ svÀyai devatÀyÀ Àlabhatatato vai sa prajÀÏ paÌÂn asÃjatayaÏ prajÀkÀmaÏ ||

[[2-1-1-5]]paÌukÀmaÏ syÀt sa etam prajÀpatyam ajaÎ tÂparam À labhetaprajÀpatim eva svena bhÀgadheyenopa dhÀvatisa evÀsmai prajÀm paÌÂn pra janayatiyac chmaÌruÉas tat puruÍÀÉÀÙ rÂpam |yat tÂparas tad aÌvÀnÀmyad anyatodan tad gavÀmyad avyÀ iva ÌaphÀs tad avÁnÀm |yad ajas tad ajÀnÀmetÀvanto vai grÀmyÀÏ paÌavastÀn ||

[[2-1-1-6]]rÂpeÉaivÀva runddhesomÀpauÍÉaÎ traitam À labheta paÌukÀmas |dvau vÀ ajÀyai stanaunÀnaiva dvÀv abhi jÀyete Ârjam puÍÊiÎ tÃtÁyaÏsomÀpÂÍaÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmai paÌÂn pra janayataÏsomo vai retodhÀÏ pÂÍÀ paÌÂnÀm prajanayitÀsoma evÀsmai reto dadhÀti pÂÍÀ paÌÂn pra janayati |audumbaro yÂpo bhavati |Ârg vÀ udumbara Ârk paÌava ÂrjaivÀsmÀ Ârjam paÌÂn ava runddhe ||

[[2-1-2-1]]prajÀpatiÏ prajÀ asÃjatatÀ asmÀt sÃÍÊÀÏ parÀcÁr ÀyantÀ varuÉam agachantÀ anv aittÀÏ punar ayÀcatatÀ asmai na punar adadÀtso 'bravÁt |varaÎ vÃÉÁÍvÀtha me punar dehÁti

Page 63: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 63 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tÀsÀÎ varam Àlabhatasa kÃÍÉa ekaÌitipÀd abhavat |yo varuÉagÃhÁtaÏ syÀt sa etaÎ vÀruÉaÎ kÃÍÉam ekaÌitipÀdam À labhetavaruÉam ||

[[2-1-2-2]]eva svena bhÀgadheyenopa dhÀvatisa evainaÎ varuÉapÀÌÀn muÈcatikÃÍÉa ekaÌtipÀd bhavativÀruÉo hy eÍa devatayÀsamÃddhyaisuvarbhÀnur ÀsuraÏ sÂryaÎ tamasÀvidhyattasmai devÀÏ prÀyaÌcittim aichantasya yat prathamaÎ tamo 'pÀghnant sÀ kÃÍÉÀvir abhavat |yad dvitÁyaÙ sÀ phalgunÁyat tÃtÁyaÙ sÀ bhalakÍÁyad adhyasthÀd apÀkÃntant sÀvir vaÌÀ ||

[[2-1-2-3]]sam abhavatte devÀ abruvandevapaÌur vÀ ayaÙ sam abhÂt kasmÀ imam À lapsyÀmaha iti |atha vai tarhy alpÀ pÃthivy ÀsÁd ajÀtÀ oÍadhayastÀm aviÎ vaÌÀm ÀdityebhyaÏ kÀmÀyÀlabhantatato vÀ aprathata pÃthivy ajÀyantauÍadhayas |yaÏ kÀmayetapratheya paÌubhiÏ pra prajayÀ jÀyeyeti sa etÀm aviÎ vaÌÀm ÀdityebhyaÏ kÀmÀya ||

[[2-1-2-4]]À labheta |ÀdityÀn eva kÀmaÙ svena dhÀvatita evainam prathayanti paÌubhiÏ pra prajayÀ janayanti |asÀv Àdityo na vy arocatatasmai devÀÏ prÀyaÌcittim aichantasmÀ etÀ malhÀ ÀlabhantÀgneyÁÎ kÃÍÉagrÁvÁÙ saÙhitÀm aindrÁÙ ÌvetÀmbÀrhaspatyÀm |tÀbhir evÀsmin rucam adadhus |yo brahmavarcasakÀmaÏ syÀt tasmÀ etÀ malhÀ À labheta ||

[[2-1-2-5]]ÀgneyÁÎ kÃÍÉagrÁvÁÙ saÙhitÀm aindrÁÙ ÌvetÀm bÀrhaspatyÀmetÀ eva devatÀÏ svena bhÀgadheyenopa dhÀvatitÀ evÀsmin brahmavarcasaÎ dadhatibrahmavarcasy eva bhavativasantÀ prÀtar ÀgneyÁÎ kÃÍÉagrÁvÁm À labheta grÁÍme madhyaÎdine saÙhitÀmaindrÁÙ Ìarady aparÀhÉe ÌvetÀm bÀrhaspatyÀm |trÁÉi vÀ Àdityasya tejÀÙsi vasantÀ prÀtar grÁÍme madhyaÎdine Ìarady aparÀhÉeyÀvanty eva tejÀÙsi tÀny eva ||

[[2-1-2-6]]ava runddhesaÎvatsaram paryÀlabhyante

Page 64: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 64 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saÎvatsaro vai brahmavarcasasya pradÀtÀsaÎvatsara evÀsmai brahmavarcasam pra yachatibrahmavarcasy eva bhavatigarbhiÉayo bhavanti |indriyaÎ vai garbhas |indriyam evÀsmin dadhatisÀrasvatÁm meÍÁm À labheta ya ÁÌvaro vÀco vaditoÏ san vÀcaÎ na vadet |vÀg vai sarasvatÁsarasvatÁm eva svena bhÀgadheyenopa dhÀvati saivÀsmin ||

[[2-1-2-7]]vÀcaÎ dadhÀti pravaditÀ vÀco bhavati |apannadatÁ bhavatitasmÀn manuÍyÀÏ sarvÀÎ vÀcam vadanti |ÀgneyaÎ kÃÍÉagrÁvam À labheta saumyam babhruÎ jyogÀmayÀvÁ |agniÎ vÀ etasya ÌarÁraÎ gachati somaÙ raso yasya jyog Àmayati |agner evÀsya ÌarÁraÎ niÍkrÁÉÀti somÀd rasamuta yadÁtÀsur bhavati jÁvaty evasaumyam babhrum À labhetÀgneyaÎ kÃÍÉagrÁvam prajÀkÀmaÏsomaÏ ||

[[2-1-2-8]]vai retodhÀ agniÏ prajÀnÀm prajanayitÀsoma evÀsmai reto dadhÀty agniÏ prajÀm pra janayativindate prajÀmÀgneyaÎ kÃÍÉagrÁvam À labheta saumyam babhruÎ yo brÀhmaÉo vidyÀm anÂcya navirocetayad Àgneyo bhavati teja evÀsmin tena dadhÀtiyat saumyo brahmavarcasaÎ tenakÃÍÉagrÁva Àgneyo bhavati tama evÀsmÀd apa hantiÌveto bhavati ||

[[2-1-2-9]]rucam evÀsmin dadhÀtibabhruÏ saumyo bhavati brahmavarcasam evÀsmin tviÍiÎ dadhÀti |ÀgneyaÎ kÃÍÉagrÁvam À labheta saumyam babhrum ÀgneyaÎ kÃÍÉagrÁvampurodhÀyÀÙ spardhamÀnas |Àgneyo vai brÀhmaÉaÏ saumyo rÀjanyas |abhitaÏ saumyam Àgneyau bhavatastejasaiva brahmaÉobhayato rÀÍÊram pari gÃhÉÀti |ekadhÀ samÀvÃÇkte pura enaÎ dadhate ||

[[2-1-3-1]]devÀsurÀ eÍu lokeÍv aspardhantasa etaÎ viÍÉur vÀmanam apaÌyattaÙ svÀyai devatÀyÀ Àlabhatatato vai sa imÀÎllokÀn abhy ajayat |vaiÍÉavaÎ vÀmanam À labheta spardhamÀnas |viÍÉur eva bhÂtvemÀÎllokÀn abhi jayativiÍama À labhetaviÍamÀ iva hÁme lokÀÏsamÃddhyai |

Page 65: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 65 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indrÀya manyumate manasvate lalÀmam prÀÌÃÇgam À labheta saÎgrÀme ||

[[2-1-3-2]]saÎyatte |indriyeÉa vai manyunÀ manasÀ saÎgrÀmaÎ jayati |indram eva manyumantam manasvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsminn indriyam manyum mano dadhÀtijayati taÙ saÎgrÀmamindrÀya marutvate pÃÌnisaktham À labheta grÀmakÀmas |indram eva marutvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai sajÀtÀn pra yachtigrÀmy eva bhavatiyad ÃÍabhas tena ||

[[2-1-3-3]]aindras |yat pÃÌnis tena mÀrutaÏsamÃddhyaipaÌcÀt pÃÌnisaktho bhavatipaÌcÀdanvavasÀyinÁm evÀsmai viÌaÎ karotisaumyam babhrum À labhetÀnnakÀmaÏsaumyaÎ vÀ annam |somam eva svena bhÀgadheyenopa dhÀvatisa evÀsmÀ annam pra yachati |annÀda eva bhavatibabhrur bhavati |etad vÀ annasya rÂpam |samÃddhyaisaumyam babhrum À labheta yam alam ||

[[2-1-3-4]]rÀjyÀya santaÙ rÀjyaÎ nopanametsaumyaÎ vai rÀjyam |somam eva svena bhÀgadheyenopa dhÀvatisa evÀsmai rÀjyam pra yachati |upainaÙ rÀjyaÎ namatibabhrur bhavati |etad vai somasya rÂpam |samÃddhyai |indrÀya vÃtrature lalÀmam prÀÌÃÇgam À labheta gataÌrÁÏ pratiÍÊhÀkÀmaÏpÀpmÀnam eva vÃtraÎ tÁrtvÀ pratiÍÊhÀÎ gachati |indrÀyÀbhimÀtighne lalÀmam prÀÌÃÇgam À ||

[[2-1-3-5]]labheta yaÏ pÀpmanÀ gÃhÁtaÏ syÀtpÀpmÀ vÀ abhimÀtis |indram evÀbhimÀtihanaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀt pÀpmÀnam abhimÀtim pra Éudate |indrÀya vajriÉe lalÀmam prÀÌÃÇgam À labheta yam alaÙ rÀjyÀya santaÙ rÀjyaÎnopanamet |indram eva variÉaÙ svena bhÀgadheyenopadhÀvatisa evÀsmai vajram pra yachati

Page 66: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 66 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sa enaÎ vajro bhÂtyÀ inddhe |upainaÙ rÀjyaÎ namatilalÀmaÏ prÀÌÃÇgo bhavati |etad vai vajrasya rÂpam |samÃddhyai ||

[[2-1-4-1]]asÀv Àdityo na vy arocatatasmai devÀÏ prÀyaÌcittim aichantasmÀ etÀÎ daÌarÍabhÀm Àlabhanta tayaivÀsmin rucam adadhus |yo brahmavarcasakÀmaÏ syÀt tasmÀ etÀÎ daÌarÍabhÀm À labheta |amum evÀdityaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasaÎ dadhÀtibrahmavarcasy eva bhavativasantÀ prÀtas trÁÎllalÀmÀn À labheta grÁÍme madhyaÎdine ||

[[2-1-4-2]]chitipÃÍÊhÀÙ charady aparÀhÉe trÁÈ chitivÀrÀntrÁÉi vÀ Àdityasya tejÀÙsi vasantÀ prÀtar gÃÍme madhyaÎdine Ìarady aparÀhÉeyÀvanty eva tejÀÙsi tÀny evÀva runddhetrayastraya À labhyante |abhipÂrvam evÀsmin tejo dadhÀtisaÎvatsaram paryÀlabhyantesaÎvatsaro vai brahmavarcasasya pradÀtÀsaÎvatsara evÀsmai brahmavarcasam pra yachatibrahmavarcasy eva bhavatisaÎvatsarasya parastÀt prÀjÀpatyaÎ kadrum ||

[[2-1-4-3]]À labhetaprajÀpatiÏ sarvÀ devatÀs |devatÀsu eva prati tiÍÊhatiyadi bibhÁyÀt |duÌcarmÀ bhaviÍyÀmÁti somÀpauÍÉaÙ ÌyÀmam À labhetasaumyo vai devatayÀ puruÍaÏ pauÍÉÀÏ paÌavaÏsvayaivÀsmai devatayÀ paÌubhis tvacaÎ karotina duÌcarmÀ bhavatidevÀÌ ca vai yamaÌ cÀsmiÎlloke 'spardhantasa yamo devÀnÀm indriyaÎ vÁryam ayuvatatad yamasya ||

[[2-1-4-4]]yamatvam |te devÀ amanyantayamo vÀ idam abhÂd yad vayaÙ sma itite prajÀpatim upÀdhÀvan |sa etau prajÀpatir Àtmana ukÍavaÌau nir amimÁtate devÀ vaiÍÉÀvaruÉÁÎ vaÌÀm Àlabhantaindram ukÍÀÉamtaÎ varuÉenaiva grÀhayitvÀ viÍÉunÀ yajÈena prÀÉudantaindreÉaivÀsyendriyamavÃÈjatayo bhrÀtÃvyavÀnt syÀt sa spardhamÀno vaiÍÉÀvaruÉÁm ||

Page 67: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 67 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-1-4-5]]vaÌÀm À labhetaindram ukÍÀÉam |varuÉenaiva bhrÀtÃvyaÎ grÀhayitvÀ viÍÉunÀ yajÈena pra ÉudataaindreÉaivÀsyendriyaÎ vÃÇktebhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati |indro vÃtram ahantaÎ vÃtro hataÏ ÍoËaÌabhir bhogair asinÀttasya vÃtrasya ÌÁrÍato gÀva ud ÀyantÀ vaidehyo 'bhavantÀsÀm ÃÍabho jaghane 'nÂd aittam indraÏ ||

[[2-1-4-6]]acÀyatso 'manyatayo vÀ imam Àlabheta mucyetÀsmÀt pÀpmana itisa ÀgneyaÎ kÃÍÉagrÁvam Àlabhataindram ÃÍabham |tasyÀgnir eva svena bhÀgadheyenopasÃtaÏ ÍoËaÌadhÀ vÃtrasya bhogÀn apy adahadaindreÉendriyam Àtmann adhattayaÏ pÀpmanÀ gÃhÁtaÏ syÀt sa ÀgneyaÎ kÃÍÉagrÁvam À labhetaindram ÃÍabhamagnir evÀsya svena bhÀgadheyenopasÃtaÏ ||

[[2-1-4-7]]pÀpmÀnam api dahaty aindreÉendriyam Àtman dhattemucyate pÀpmanas |bhavaty evadyÀvÀpÃthivyÀÎ dhenum À labheta jyogaparuddhas |anayor hi vÀ eÍo 'pratiÍÊhitas |athaiÍa jyog aparuddho dyÀvÀpÃthivÁ eva svena bhÀgadheyenopa dhÀvatite evainam pratiÍÊhÀÎ gamayataÏpraty eva tiÍÊhatiparyÀriÉÁ bhavatiparyÀrÁva hy etasya rÀÍÊraÎ yo jyogaparuddhaÏsamÃddhayaivÀyavyam ||

[[2-1-4-8]]vatsam À labhetavÀyur vÀ anayor vatsas |ime vÀ etasmai lokÀ apaÌuÍkÀ viË apaÌuÍkÀ |athaiÍa jyog aparuddho vÀyum eva svena bhÀgadheyenopa dhÀvatisa evÀsmÀ imÀÎllokÀn viÌam pra dÀpayatiprÀsmÀ ime lokÀÏ snuvantibhuÈjaty enaÎ viË upa tiÍÊhate ||

[[2-1-5-1]]indro valasya bilam apaurÉotsa ya uttamaÏ paÌur ÀsÁt tam pÃÍÊham prati saÎgÃhyod akkhidattaÙ sahasram paÌavo 'nÂd Àyan |sa unnato 'bhavat |yaÏ paÌukÀmaÏ syÀt sa etam aindram unnatam À labheta |indram eva svena bhÀgadheyonopa dhÀvati

Page 68: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 68 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sa evÀsmai paÌÂn pra yachatipaÌumÀn eva bhavati |unnataÏ ||

[[2-1-5-2]]bhavatisÀhasrÁ vÀ eÍÀ lakÍmÁ yad unnatas |lakÍmiyaiva paÌÂn ava runddheyadÀ sahasram paÌÂn prÀpnuyÀt atha vaiÍÉavaÎ vÀmanam À labheta |etasmin vai tat sahasram adhy atiÍÊhattasmÀd eÍa vÀmanaÏ samÁÍitaÏ paÌubhya eva prajÀtebhyaÏ pratiÍÊhÀÎ dadhÀtiko 'rhati saharam paÌÂn prÀptum ity Àhus |ahorÀtrÀÉy eva sahasraÙ sampÀdyÀ labhetapaÌavaÏ ||

[[2-1-5-3]]vÀ ahorÀtrÀÉipaÌÂn eva prajÀtÀn pratiÍÊhÀÎ gamayati |oÍadhÁbhyo vehatam À labheta prajÀkÀmas |oÍadhayo vÀ etam prajÀyai pari bÀdhante yo 'lam prajÀyai san prajÀÎ na vindate |oÍadhayaÏ khalu vÀ etasyai sÂtum api ghnanti yÀ vehad bhavati |oÍadhÁr eva svena bhÀgadheyenopa dhÀvatitÀ evÀsmai svÀd yoneÏ prajÀm pra janayantivindate ||

[[2-1-5-4]]prajÀmÀpo vÀ oÍadhayo 'sat puruÍas |Àpa evÀsmÀ asataÏ sad dadatitasmÀd Àhur yaÌ caivaÎ veda yaÌ ca na |Àpas tvÀvÀsataÏ sad dadatÁti |aindrÁÙ sÂtavaÌÀm À labheta bhÂtikÀmas |ajÀto vÀ eÍa yo 'lam bhÂtyai san bhÂtiÎ na prÀpnoti |indram khalu vÀ eÍÀ sÂtvÀ vaÌÀbhavat ||

[[2-1-5-5]]indram eva svena bhÀgadheyenopa dhÀvatisa evainam bhÂtiÎ gamayatibhavaty evayaÙ sÂtvÀ vaÌÀ syÀt tam aindram evÀ labheta |etad vÀva tad inriyam |sÀkÍÀd evendriyam ava runddhe |aindrÀgnam punarutsÃÍÊam À labheta ya À tÃtÁyÀt puruÍÀt somaÎ na pibet |vichinno vÀ etasya somapÁtho yo brÀhmaÉaÏ sann À ||

[[2-1-5-6]]tÃtÁyÀt puruÍÀt somaÎ na pibati |indrÀgnÁ eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmai soma pÁtham pra yachatas |upainaÙ somapÁtho namatiyad aindro bhavatÁndriyaÎ vai somapÁtha indriyam eva somapÁtham ava runddheyad Àgneyo bhavaty Àgneyo vai brÀhmaÉaÏ svÀm eva devatÀm anu saÎ tanoti

Page 69: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 69 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

punarutsÃÍÊo bhavatipunarutÃÍÊa iva hy etasya ||

[[2-1-5-7]]somapÁthaÏsamÃddhyaibrÀhmaÉaspatyaÎ tÂparam À labhetÀbhicaranbrahmaÉas patim eva svena bhÀgadheyenopa dhÀvatitasmÀ evainam À vÃÌcatitÀjag Àrtim ÀrchatitÂparo bhavatikÍurapavir vÀ eÍÀ lakÍmÁ yat tÂparaÏsamÃddhyaisphyo yÂpo bhavati vajro vai sphyo vajram evÀsmai pra haratiÌaramayam barhih ÌÃÉÀty evainam |vaibhÁdaka idhmo bhinatty evainam ||

[[2-1-6-1]]bÀrhaspatyaÙ ÌitipÃÍÊham À labheta grÀmakÀmo kÀmayetapÃÍÊhaÙ samÀnÀnÀÙ syÀm itibÃhaspatim eva svena bhÀgadheyenopa dhÀvatisa evainam pÃÍÊhaÙ samÀnÀnÀÎ karotigrÀmy eva bhavatiÌitipÃÍÊho bhavatibÀrhaspatyo hy eÍa devatayÀsamÃddhayaipauÍÉaÙ ÌyÀmam À labhetÀnnakÀmas |annaÎ vai pÂÍÀpÂÍaÉam eva svena bhÀgadheyenopa dhÀvatisa evÀsmai ||

[[2-1-6-2]]anam pra yachati |annÀda eva bhavatiÌyÀmo bhavati |etad vÀ annasya rÂpam |samÃddhyaimÀrutam pÃÌnim À labhetÀnnakÀmas |annaÎ vai marutas |maruta eva svena bhÀgadheyenopa dhÀvatita evÀsmÀ annam pra yachanti |annÀda eva bhavatipÃÌnir bhavati |etad vÀ annasya rÂpam |samÃddhyai |aindram aruÉam À labhetendriyakÀmas |indram eva ||

[[2-1-6-3]]svena bhÀgadheyenopa dhÀvatisa evÀsminn indriyaÎ badhÀti |indriyÀvy eva bhavati |

Page 70: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 70 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

aruÉo bhrÂmÀn bhavati |etad vÀ indrasya rÂpam |samÃddhyaisÀvitram upadhvastam À labheta sanikÀmaÏsavitÀ vai prasavÀnÀm ÁÌesavitÀram eva svena bhÀgadheyenopa dhÀvatisa evÀsmai sanim pra suvatidÀnakÀmÀ asmai prajÀ bhavanti |upadhvasto bhavatisÀvitro hy eÍaÏ ||

[[2-1-6-4]]devatayÀsamÃddhyaivaiÌvadevam bahurÂpam À labhetÀnnakÀmas |vaiÌvadevaÎ vÀ annam |viÌvÀn eva devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmÀ annam pra yachanti |annÀda eva bhavatibahurÂpo bhavatibahurÂpaÙ hy annam |samÃddhyaivaiÌvadevam bahurÂpam À labheta grÀmakÀmas |vaiÌvadevÀ vai sajÀtÀs |viÌvÀn eva devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmai ||

[[2-1-6-5]]sajÀtÀn pra yachantigrÀmy eva bhavatibahurÂpo bhavatibahudevatyo hy |samÃddhyaiprajÀpatyaÎ tÂparam À labheta yasyÀnÀjÈÀtam eva jyog ÀmayetprÀjÀpatyo vai puruÍaÏprajÀpatiÏ khalu vai tasya veda yasyÀnÀjÈÀtam iva jyog ÀmayatiprajÀpatim eva svena bhÀgadheyenopa dhÀvatisa evainaÎ tasmÀt srÀmÀn muÈcatitÂparo bhavatiprÀjÀpatyo hy eÍa devatayÀsamÃddhyai ||

[[2-1-7-1]]vaÍaÊkÀro vai gÀyatriyai Ìiro 'chinattasyai rasaÏ parÀpatat tam bÃhaspatir upÀgÃhÉÀt sÀ ÌitipÃÍÊhÀ vaÌÀbhavat |yo dvitÁyaÏ parÀpatat tam mitrÀvaruÉÀv upÀgÃhÉÁtÀÙ sÀ dvirÂpÀ vaÌÀbhavat |yas tÃtÁyaÏ parÀpatat taÎ viÌve devÀ upÀgÃhÉant sÀ bahurÂpÀ vaÌÀbhavat |yaÌ caturthaÏ parÀpatat sa pÃthivÁm prÀviÌat tam bÃhaspatir abhi ||

[[2-1-7-2]]agÃhÉÀt |astv evÀyam bhogÀyeti sa ukÍavaÌaÏ sam abhavat |

Page 71: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 71 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yal lohitam parÀpatat tad rudra upÀgÃhÉÀt sÀ raudrÁ rohiÉÁ vaÌÀbhavat |bÀrhaspatyÀÙ ÌitipÃÍÊhÀm À labheta brahmavarcasakÀmas |bÃhaspatim eva svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasaÎ dadhÀtibrahmavarcasy eva bhavatichandasÀÎ vÀ eÍa raso yad vaÌÀrasa iva khalu ||

[[2-1-7-3]]vai brahmavarcasam |chandasÀm eva rasena rasam brahmavarcasam ava runddhemaitrÀvaruÉÁÎ dvirÂpÀm À labheta vÃÍÊikÀmas |maitraÎ vÀ ahar vÀruÉÁ rÀtris |ahorÀtrÀbhyÀÎ khalu vai parjanyo varÍatimitrÀvaruÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmÀ ahorÀtrÀbhyÀm parjanyaÎ varÍayatas |chandasÀÎ vÀ eÍa raso yad vaÌÀrasa iva khalu vai vÃÍÊis |chandasÀm eva rasena ||

[[2-1-7-4]]rasaÎ vÃÍÊim ava runddhemaitrÀvaruÉÁÎ dvirÂpÀm À labheta prajÀkÀmas |maitraÎ vÀ ahar vÀruÉÁ rÀtris |ahorÀtrÀbhyÀÎ khalu vai prajÀÏ pra jÀyantemitrÀvaruÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmÀ ahorÀtrÀbhyÀm prajÀm pra janayatas |chandasÀÎ vÀ eÍa raso yad vaÌÀrasa iva khalu vai prajÀchandasÀm eva rasena rasam prajÀm ava ||

[[2-1-7-5]]runddhevaiÌvadevÁm bahurÂpÀm À labhetÀnnakÀmas |vaiÌvadevaÎ vÀ annam |viÌvÀn eva devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmÀ annam pra yachanti |annÀda eva bhavatichandasÀÎ vÀ eÍa raso yad vaÌÀrasa iva khalu vÀ annam |chandasÀm eva rasena rasam annam ava runddhevaiÌvadevÁm bahurÂpÀm À labheta grÀmakÀmas |vaiÌvadevÀ vai ||

[[2-1-7-6]]sajÀtÀs |viÌvÀn eva devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmai sajÀtÀn pra yachantigrÀmy eva bhavatichandasÀÎ vÀ eÍa raso yad vaÌÀrasa iva khalu vai sajÀtÀs |chandasÀm eva rasena rasaÙ sajÀtÀn ava runddhe

Page 72: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 72 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bÀrhaspatyam ukÍavaÌam À labheta brahmavarcasakÀmas |bÃhaspatim eva svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasam ||

[[2-1-7-7]]dadhÀtibrahmavarcasy eva bhavativaÌaÎ vÀ eÍa carati yad ukÍÀvaÌa iva khalu vai brahmavarcasam |vaÌenaiva vaÌam brahmavarcasam ava runddheraudrÁÙ rohiÉÁm À labhetÀbhicaranrudram eva svena bhÀgadheyenopa dhÀvatitasmÀ evainam À vÃÌcatitÀjag Àrtim ÀrchatirohiÉÁ bhavati raudrÁ hy eÍÀ devatayÀ samÃddhyaisphyo yÂpo bhavati vajro vai sphyo vajram evÀsmai pra haratiÌaramayam barhiÏ ÌÃÉÀty evainam |vaibhÁdaka idhmo bhinatty evainam ||

[[2-1-8-1]]asÀv Àdityo na vy arocatatasmai devÀÏ prÀyaÌcittim aichantayaivÀsmin rucam adadhus |brahmavarcasakÀmaÏ syÀt tasmÀ etÀÙ saurÁÙ ÌvetÀÎ vaÌÀm À labeta |amum evÀdityaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasaÎ dadhÀtibrahmavarcasy eva bhavatibailvo yÂpo bhavati |asau ||

[[2-1-8-2]]vÀ Àdityo yato 'jÀyata tato bilva ud atiÍÊhatsayony eva brahmavarcasam ava runddhebrÀhmaÉaspatyÀm babhrukarÉÁm À labhetÀbhicaranvÀruÉaÎ daÌakapÀlam purastÀn nir vapet |varuÉenaiva bhrÀtÃvyaÎ grÀhayitvÀ brahmaÉÀ stÃÉutebabhrukarÉÁ bhavati |etad vai brahmaÉo rÂpam |samÃddhyaisphyo yÂpo bhavati vajro vai sphyo vajram evÀsmai pra haratiÌaramayam barhiÏ ÌÃÉÀti ||

[[2-1-8-3]]evainam |vaibhÁdaka idhmo bhinatty evainam | vaiÍÉavaÎ vÀmanam À labheta yaÎ yajÈonopanamet |viÍÉur vai yajÈas |viÍÉum eva svena bhÀgadheyenopa dhÀvatisa evÀsmai yajÈam pra yachati |upainaÎ yajÈo namativÀmano bhavativaiÍÉavo hy eÍa devatayÀ

Page 73: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 73 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

samÃddhyaitvÀÍÊraÎ vaËabam À labheta paÌukÀmastvaÍÊÀ vai paÌÂnÀm mithunÀnÀm ||

[[2-1-8-4]]prajanayitÀtvaÍÊÀram eva svena bhÀgadheyenopa dhÀvatisa evÀsmai paÌÂn mithunÀn pra janayatiprajÀ hi vÀ etasmin paÌavaÏ praviÍÊÀs |athaiÍa pumÀnt san vaËabaÏ sÀkÍÀd eva prajÀm paÌÂn ava runddhemaitraÙ Ìvetam À labheta saÎgrÀme saÎyatte samayakÀmas |mitram eva svena bhÀgadheyenopa dhÀvatisa evainam mitreÉa saÎ nayati ||

[[2-1-8-5]]viÌÀlo bhavativyavasÀyayaty evainamprÀjÀpatyaÎ kÃÍÉam À labheta vÃÍÊikÀmaÏprajÀpatir vai vÃÍÊyÀ ÁÍeprajÀpatim eva svena bhÀgadheyenopa dhÀvatisa evÀsmai prajanyaÎ varÍayatikÃÍÉo bhavati |etad vai vÃÍÊyai rÂpam |rÂpeÉaiva vÃÍÊim ava runddheÌabalo bhavatividyutam evÀsmai janayitvÀ varÍayati |avÀÌÃÇgo bhavativÃÍÊim evÀsmai ni yachati ||

[[2-1-9-1]]varuÉaÙ suÍuvÀÉam annÀdyaÎ nopÀnamatsa etÀÎ vÀruÉÁÎ kÃÍÉÀÎ vaÌÀm apaÌyattÀÙ svÀyai devatÀyÀ Àlabhata tato vai tam annÀdyam upÀnamat |yam alam annÀdyÀya santam annÀdyaÎ nopanamet sa etÀÎ vÀruÉÁÎ kÃÍÉÀÎ vaÌÀmÀ labhetavaruÉam eva svena bhÀgadheyenopa dhÀvati sa evÀsmÀ annam pra yachatyannÀdaÏ ||

[[2-1-9-2]]eva bhavatikÃÍÉÀ bhavativÀruÉÁ hy eÍÀ devatayÀsamÃddhyaimaitraÙ Ìvetam À labheta vÀruÉaÎ kÃÍÉam apÀÎ cauÍadhÁnÀÎ ca saÎdhÀvannakÀmas |maitrÁr vÀ oÍadhayo vÀruÉÁr Àpas |apÀÎ ca khalu vÀ oÍadhÁnÀÎ ca rasam upa jÁvÀmas |mitrÀvaruÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmÀ annam pra yachato 'nnÀda eva bhavati ||

[[2-1-9-3]]apÀÎ cauÍadhÁnÀÎ ca saÎdhÀv À labhata ubhayasyÀvaruddhyai

Page 74: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 74 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

maitraÙ Ìvetam À labheta vÀruÉaÎ kÃÍÉaÎ jyogÀmayÀvÁyan maitro bhavati mitreÉaivÀsmai varuÉaÙ Ìamayatiyad vÀruÉaÏ sÀkÍÀd evainaÎ varuÉapÀÌÀn muÈcati |uta yadÁtÀsur bhavati jÁvaty evadevÀ vai puÍÊiÎ nÀvindan ||

[[2-1-9-4]]tÀm mithune 'paÌyantasyÀm na sam arÀdhayantÀv aÌvinÀv abrÂtÀmÀvayor vÀ eÍÀ maitasyÀÎ vadadhvam itisÀÌvinor evÀbhavat |yaÏ puÍÊikÀmaÏ syÀt sa etÀm ÀÌvinÁÎ yamÁÎ vaÌÀm À labheta |aÌvinÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmin puÍÊiÎ dhattaÏpuÍyati prajayÀ paÌubhiÏ ||

[[2-1-10-1]]ÀÌvinaÎ dhÂmralalÀmam À labheta yo durbrÀhmaÉaÏ somam pipÀset |aÌvinau vai devÀnÀm asomapÀv ÀstÀm |tau paÌcÀ somapÁtham prÀpnutÀmaÌvinÀv etasya devatÀ yo durbrÀhmaÉaÏ somam pipÀsati |aÌvinÀv eva svena bhÀgadheyenopa dhÀvatitav evÀsmai somapÁtham pra yachata upainaÙ somapÁtho namatiyad dhÂmro bhavati dhÂmrimÀÉam evÀsmÀd apa hantilalÀmaÏ ||

[[2-1-10-2]]bhavati mukhata evÀsmin tejo dadhÀtivÀyavyaÎ gomÃgam À labheta yam ajaghnivÀÙsam abhiÌaÙseyus |apÂtÀ vÀ etaÎ vÀg Ãchati yam ajaghnivÀÙsam abhiÌaÙsantinaiÍa grÀmyaÏ paÌur nÀraÉyo yad gomÃgas |nevaiÍa grÀme nÀraÉye yam ajaghnivÀÙsam abhiÌaÙsantivÀyur vai devÀnÀm pavitram |vÀyum eva svena bhÀgadheyenopa dhÀvatisa eva ||

[[2-1-10-3]]enam pavayatiparÀcÁ vÀ etasmai vyuchantÁ vy uchati tamaÏ pÀpmÀnam pra viÌati yasyÀÌvineÌasyamÀne sÂryo nÀvir bhavatisauryam bahurÂpam À labheta |amum evÀdityaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀt tamaÏ pÀpmÀnam apa hantipratÁcy asmai vyuchantÁ vy uchaty apa tamaÏ pÀpmÀnaÙ hate ||

[[2-1-11-1]]indraÎ vo viÌvatas pari |indraÎ naras |maruto yad dha vo divas |yÀ vaÏ Ìarma

Page 75: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 75 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bhareÍv indraÙ suhavaÙ havÀmaheÙhomucaÙ sukÃtaÎ daivyaÎ janam | agnimmitraÎ varuÉaÙ sÀtaye bhagaÎ dyÀvÀpÃthivÁ marutaÏ svastaye ||mamattu naÏ parijmÀ vasarhÀ mamattu vÀto apÀÎ vÃÍaÉvÀn | ÌiÌÁtam indrÀparvatÀyuvaÎ nas tan no viÌve varivasyantu devÀÏpriyÀ vo nÀma ||

[[2-1-11-2]]huve turÀÉÀm | À yat tÃpan maruto vÀvaÌÀnÀÏ ||Ìriyase kam bhÀnubhiÏ sam mimikÍire te raÌmibhis ta ÃkvabhiÏ sukhÀdayaÏ | tevÀÌÁmanta iÍmiÉo abhÁravo vidre priyasya mÀrutasya dhÀmnaÏ ||agniÏ prathamo vasubhir no avyÀt somo rudrebhir abhi rakÍatu tmanÀ | indromarudbhir ÃtudhÀ kÃÉotv Àdityair no varuÉaÏ saÙ ÌiÌÀtu ||saÎ no devo vasubhir agniÏ sam ||

[[2-1-11-3]]somas tanÂbhÁ rudriyÀbhiÏ | sam indro marudbhir yajÈiyaiÏ sam Àdityair no varuÉoajijÈipat ||yathÀdityÀ vasubhiÏ sambabhÂvur marudbhÁ rudrÀÏ samajÀnatÀbhi | evÀ triÉÀmannahÃÉÁyamÀnÀ viÌve devÀÏ samanaso bhavantukutrÀ cid yasya samÃtau raÉvÀ naro nÃÍadane | arhantaÌ cid yam indhatesaÎjanayanti jantavaÏ ||saÎ yad iÍo vanÀmahe saÙ havyÀ mÀnuÍÀÉÀm | uta dyumnasya ÌavasaÏ ||

[[2-1-11-4]]Ãtasya raÌmim À dade ||yajÈo devÀnÀm praty eti sumnam ÀdityÀso bhavatÀ mÃËayantaÏ | À vo 'rvÀcÁ sumatirvavÃtyÀd aÙhoÌ cid yÀ varivovittarÀsat ||Ìucir apaÏ sÂyavasÀ adabdha upa kÍeti vÃddhavayÀÏ suvÁraÏ | nakiÍ ÊaÎ ghnantyantito na dÂrÀd ya ÀdityÀnÀm bhavati praÉÁtau ||dhÀrayanta ÀdityÀso jagat sthÀ devÀ viÌvasya bhuvanasya gopÀÏ | dÁrghÀdhiyorakÍamÀÉÀÏ ||

[[2-1-11-5]]asuryam ÃtÀvÀnaÌ cayamÀnÀ ÃÉÀni ||tisro bhÂmÁr dhÀrayan trÁÙr uta dyÂn trÁÉi vratÀ vidathe antar eÍÀm | ÃtenÀdityÀmahi vo mahitvaÎ tad aryaman varuÉa mitra cÀru ||tyÀn nu kÍatriyÀÙ ava ÀdityÀn yÀciÍÀmahe sumÃËÁkÀÙ abhiÍÊaye ||na dakÍiÉÀ vi cikite na savyÀ na prÀcÁnam ÀdityÀ nota paÌcÀ | pÀkyÀ cid vasavodhÁryÀ cit ||

[[2-1-11-6]]yuÍmÀnÁto abhayaÎ jyotir aÌyÀm ||ÀdityÀnÀm avasÀ nÂtanena sakÍÁmahi ÌarmaÉÀ ÌaÎtamena | anÀgÀstve adititveturÀsa imaÎ yajÈaÎ dadhatu ÌroÍamÀÉÀÏ ||imam me varuÉa ÌrudhÁ havam adyÀ ca mÃËaya | tvÀm avasyur À cake ||tat tvÀ yÀmi brahmaÉÀ vandamÀnas tad À ÌÀste yajamÀno havirbhiÏ | aheËamÀnovaruÉeha bodhy uruÌaÙsa mÀ na ÀyuÏ pra moÍÁÏ ||

[[2-2-1-1]]prajÀpatiÏ prajÀ asÃjatatÀÏ sÃÍÊÀ indrÀgnÁ apÀgÂhatÀm |so 'cÀyat prajÀpatis |

Page 76: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 76 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indrÀgnÁ vai me prajÀ apÀghukÍatÀm itisa etam aindrÀgnam ekÀdaÌakapÀlam apaÌyattaÎ nir avapattÀv asmai prajÀÏ prÀsÀdhayatÀmindrÀgnÁ vÀ etasya prajÀm apa gÂhato yo 'lam prajÀyai san prajÀÎ na vindate |aindrÀgnam ekÀdaÌakapÀlaÎ nir vapet prajÀkÀmas |indrÀgnÁ ||

[[2-2-1-2]]eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmai prajÀm pra sÀdhayatas |vindate prajÀmaindrÀgnam ekÀdaÌakapÀlaÎ nir vapet spardhamÀnaÏ kÍetre vÀ sajÀteÍu vÀ |indrÀgnÁ eva svena bhÀgadheyenopa dhÀvatitÀbhyÀm evendriyaÎ vÁryam bhrÀtÃvyasya vÃÇktevi pÀpmanÀ bhrÀtÃvyeÉa jayate |apa vÀ etasmÀd indriyaÎ vÁryaÎ krÀmati yaÏ saÎgrÀmam upaprayÀti |aindrÀgnam ekÀdaÌakapÀlaÎ niÏ ||

[[2-2-1-3]]vapet saÎgrÀmam upaprayÀsyan |indrÀgnÁ eva svena bhÀgadheyenopa dhÀvatitÀv evÀsminn indriyaÎ vÁryaÎ dhattaÏsahendriyeÉa vÁryeÉopa pra yÀti jayati taÙ saÎgrÀmam |vi vÀ eÍa indriyeÉa vÁryeÉardhyate yaÏ saÎgrÀmaÎ jayati |aindrÀgnam ekÀdaÌakapÀlaÎ nir vapet saÎgrÀmaÎ jitvÀ |indrÀgnÁ eva svena bhÀgadheyenopa dhÀvatitÀv evÀsminn indriyaÎ vÁryam ||

[[2-2-1-4]]dhatto nendriyeÉa vÁryeÉa vy Ãdhyate |apa vÀ etasmÀd indriyaÎ vÁryaÎ krÀmati ya eti janatÀmaindrÀgnam ekÀdaÌakapÀlaÎ nir vapej janatÀm eÍyan |indrÀgnÁ eva svena bhÀgadheyenopa dhÀvatitÀv evÀsminn indriyaÎ vÁryaÎ dhattaÏsahendriyeÉa vÁryeÉa janatÀm etipauÍÉaÎ carum anu nir vapetpÂÍÀ vÀ indriyasya vÁryasyÀnupradÀtÀpÂÍaÉam eva ||

[[2-2-1-5]]svena bhÀgadheyenopa dhÀvatisa evÀsmÀ indriyaÎ vÁryam anu pra yachatikÍaitrapatyaÎ caruÎ nir vapej janatÀm Àgatya |iyaÎ vai kÍetrasya patis |asyÀm eva prati tiÍÊhati |aindrÀgnam ekÀdaÌakapÀlam upariÍÊÀn nir vapet |asyÀm eva pratiÍÊhÀyendriyaÎ vÁryam upariÍÊÀd Àtman dhatte ||

[[2-2-2-1]]agnaye pathikÃte puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yo darÌapÂrÉamÀsayÀjÁ sannamÀvÀsyÀÎ vÀ paurÉamÀsÁÎ vÀtipÀdayet

Page 77: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 77 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

patho vÀ eÍo 'dhy apathenaiti yo darÌapÂrÉamÀsayÀjÁ sann amÀvÀyÀÎ vÀpaurÉamÀsÁÎ vÀtipÀdayati |agnim eva pathikÃtaÙ svena bhÀgadheyenopa dhÀvatisa evainam apathÀt panthÀm api nayati |anaËvÀn dakÍiÉÀ vahÁ hysamÃddhyaiagnaye vratapataye ||

[[2-2-2-2]]puroËÀÌam aÍÊÀkapÀlaÎ nir vaped ya ÀhitÀgniÏ sann avratyam iva caret |agnim eva vratapatiÙ svena bhÀgadheyenopa dhÀvatisa evainaÎ vratam À lambhayativratyo bhavati |agnaye rakÍoghne puroËÀÌam aÍÊÀkapÀlaÎ nir vapati yaÙ rakÍÀÙsi saceran |agnim eva rakÍohaÉaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀd rakÍÀÙsy apa hantiniÌitÀyÀÎ nir vapet ||

[[2-2-2-3]]niÌitÀyÀÙ hi rakÍÀÙsi preratesamprerÉÀny evainÀni hantipariÌrite yÀjayed rakÍasÀm ananvavacÀrÀyarakÍoghnÁ yÀjyÀnuvÀkye bhavato rakÍasÀÙ stÃtyai |agnaye rudravate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped abhicaran |eÍÀ vÀ asya ghorÀ tanÂr yad rudrastasmÀ evainam À vÃÌcatitÀjag Àrtim Àrchati |agnaye surabhimate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yasya gÀvo vÀ puruÍÀÏ ||

[[2-2-2-4]]vÀ pramÁyeran yo vÀ bibhÁyÀt |eÍÀ vÀ asya bheÍajyÀ tanÂr yat surabhimatÁtayaivÀsmai bheÍajaÎ karotisurabhimate bhavati pÂtÁgandhasyÀpahatyai |agnaye kÍÀmavate puroËÀÌam aÍÊÀkapÀlaÎ nir vapet saÎgrÀme saÎyattebhÀgadheyenaivainaÙ ÌamayitvÀ parÀn abhi nir diÌatiyam avareÍÀÎ vidhyanti jÁvatiyam pareÍÀm pra sa mÁyatejayati taÙ saÎgrÀmam ||

[[2-2-2-5]]abhi vÀ eÍa etÀn ucyati yeÍÀm pÂrvÀparÀ anvaÈcaÏ pramÁyantepuruÍÀhutir hy asya priyatamÀgnaye kÍÀmavate puroËÀÌam aÍÊÀkapÀlaÎ nir vapet |bhÀgadheyenaivainaÙ ÌamayatinaiÍÀm purÀyuÍoparaÏ pra mÁyate |abhi vÀ eÍa etasya gÃhÀn ucyati yasya gÃhÀn dahati |agnaye kÍÀmavate puroËÀÌam aÍÊÀkapÀlaÎ nir vapet |bhÀgadheyenaivainaÙ ÌamayatinÀsyÀparaÎ gÃhÀn dahati ||

[[2-2-3-1]]agnaye kÀmÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÎ kÀmo nopanamet |

Page 78: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 78 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnim eva kÀmaÙ svena bhÀgadheyenopa dhÀvatisa evainaÎ kÀmena sam ardhayati |upainaÎ kÀmo namati |agnaye yaviÍÊhÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vapet spardhamÀnaÏ kÍetre vÀsajÀteÍu vÀ |agnim eva yaviÍÊhaÙ svena bhÀgadheyenopa dhÀvatitenaivendriyaÎ vÁryam bhrÀtÃvyasya ||

[[2-2-3-2]]yuvatevi pÀpmanÀ bhrÀtÃvyeÉa jayate |agnaye yaviÍÊhÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vaped abhicaryamÀÉas |agnim eva yaviÍÊhaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀd rakÍÀÙsi yavayatinainam abhicarant stÃÉute |agnaya ÀyuÍmate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÏ kÀmayetasarvam Àyur iyÀm iti |agnim evÀyuÍmantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin ||

[[2-2-3-3]]Àyur dadhÀtisarvam Àyur eti |agnaye jÀtavedase puroËÀÌam aÍÊÀkapÀlaÎ nir vaped bhÂtikÀmas |agnim eva jÀtavedasaÙ svena bhÀgadheyenopa dhÀvatisa evainam bhÂtiÎ gamayatibhavaty eva |agnaye rukmate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped rukkÀmas |agnim eva rukmantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin rucaÎ dadhÀtirocata eva |agnaye tejasvate puroËÀÌam ||

[[2-2-3-4]]aÍÊÀkapÀlaÎ nir vapet tejaskÀmas |agnim eva tejasvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin tejo dadhÀtitejasvy eva bhavati |agnaye sÀhantyÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vapet sÁkÍamÀÉas |agnim eva sÀhantyaÙ svena bhÀgadheyenopa dhÀvatitenaiva sahate yaÙ sÁkÍate ||

[[2-2-4-1]]agnaye 'nnavate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÏ kÀmayetÀnnavÀnt syÀm iti |agnim evÀnnavantaÙ svena bhÀgadheyenopa dhÀvatisa evainam annavantaÎ karoty annavÀn eva bhavati |agnaye 'nnÀdÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÏ kÀmayetÀnnÀdaÏ syÀm iti |agnim evÀnnÀdaÙ svena bhÀgadheyenopa dhÀvatisa evainam annÀdaÎ karoty annÀdaÏ ||

[[2-2-4-2]]eva bhavati |

Page 79: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 79 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnaye 'nnapataye puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÏ kÀmayetÀnnapatiÏ sayamiti |agnim evÀnnapatiÙ svena bhÀgadheyenopa dhÀvatisa evainam annapatiÎ karoty annapatir eva bhavati |agnaye pavamÀnÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vaped agnaye pÀvakÀyÀgnayeÌucaye jyogÀmayÀvÁyad agnaye pavamÀnÀya nirvapatiprÀÉam evÀsmin tena dadhÀtiyad agnaye ||

[[2-2-4-3]]pÀvakÀyavÀcam evÀsmin tena dadhÀtiyad agnaye Ìucaye |Àyur evÀsmin tena dadhÀty uta yadÁtÀsur bhavati jÁvaty eva |etÀm eva nir vapec cakÍuÍkÀmo yad agnaye pavamÀnÀya nirvapatiprÀÉam evÀsmin tena dadhÀtiyad agnaye pÀvakÀyavÀcam evÀsmin tena dadhÀtiyad agnaye ÌucayecakÍur evÀsmin tena dadhÀti ||

[[2-2-4-4]]uta yady andho bhavati praiva paÌyati |agnaye putravate puroËÀÌam aÍÊÀkapÀlaÎ nir vapet |indrÀya putriÉe puroËÀÌam ekÀdaÌakapÀlam prajÀkÀmas |agnir evÀsmai prajÀm prajanayativÃddhÀm indraÏ pra yachati |agnaye rasavate 'jakÍÁre caruÎ nir vaped yaÏ kÀmayeta rasavÀnt syÀm iti |agnim eva rasavantaÙ svena bhÀgadheyenopa dhÀvatisa evainaÙ rasavantaÎ karoti ||

[[2-2-4-5]]rasavÀn eva bhavaty ajakÍÁre bhavati |ÀgneyÁ vÀ eÍÀ yad ajÀsÀkÍÀd eva rasam ava runddhe |agnaye vasumate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yaÏ kÀmayeta vasumÀnt syÀmiti |agnim vasumantaÙ svena bhÀgadheyenopa dhÀvatisa evainaÎ vasumantaÎ karoti vasumÀn eva bhavati |agnaye vÀjasÃte puroËÀÌam aÍÊÀkapÀlaÎ nir vapet saÎgrÀme saÎyattevÀjaÎ ||

[[2-2-4-6]]vÀ eÍa sisÁrÍati yaÏ saÎgrÀmaÎ jigÁÍati |agniÏ khalu vai devÀnÀÎ vÀjasÃd agnim eva vÀjasÃtaÙ svena bhÀgadheyenopadhÀvatidhÀvati vÀjaÙ hanti vÃtraÎ jayati taÙ saÎgrÀmamatho agnir iva na pratidhÃÍe bhavati |agnaye 'gnivate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yasyÀgnÀv agnimabhyuddhareyus |nirdiÍÊabhÀgo vÀ etayor anyo 'nirdiÍÊabhÀgo 'nyas tau sambhavantau yajamÀnam ||

Page 80: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 80 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-2-4-7]]abhi sam bhavatas |sa ÁÌvara Àrtim Àrtor yad agnaye 'gnivate nirvapatibhÀgadheyenaivainau ÌamayatinÀrtim Àrchati yajamÀnas |agnaye jyotiÍmate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped yasyÀgnir uddhÃto 'hute'gnihotra udvÀyed apara ÀdÁpyÀnÂddhÃtya ity Àhus tat tathÀ na kÀryaÎ yadbhÀgadheyam abhi pÂrva uddhriyate kim aparo 'bhy ut ||

[[2-2-4-8]]hriyeteti tÀny evÀvakÍÀÉÀni saÎnidhÀya manthet |itaÏ prathamaÎ jajÈe agniÏ svÀd yoner adhi jÀtavedÀÏ | sa gÀyatriyÀ triÍÊubhÀjagatyÀ devebhyo havyaÎ vahatu prajÀnann itichandobhir evainaÙ svÀd yoneÏ pra janayaty eÍa vÀva so 'gnir ity Àhur jyotis tvÀasya parÀpatitam iti yad agnaye jyotiÍmate nirvapati yad evÀsya jyotiÏ parÀpatitaÎtad evÀva runddhe ||

[[2-2-5-1]]vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped vÀruÉaÎ caruÎ dadhikrÀvÉe carumabhiÌasyamÀnas |yad vaiÌvÀnaro dvÀdaÌakapÀlo bhavati saÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsareÉaivainaÙ svadayaty apa pÀpaÎ varÉaÙ hate vÀruÉenaivainaÎvaruÉapÀÌÀn muÈcati dadhikrÀvÉÀ punÀtihiraÉyaÎ dakÍiÉÀ pavitraÎ vai hiraÉyam punÀty evainam Àdyam asyÀnnam bhavati |etÀm eva nir vapet prajÀkÀmaÏsaÎvatsaraÏ ||

[[2-2-5-2]]vÀ etasyÀÌÀnto yonim prajÀyai paÌÂnÀÎ nir dahati yo 'lam prajÀyai san prajÀÎ navindateyad vaiÌvÀnaro dvÀdaÌakapÀlo bhavati saÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsaram eva bhÀgadheyena Ìamayati so 'smai ÌÀntaÏ svÀd yoneÏ prajÀm pravÀruÉenaivainaÎ varuÉapÀÌÀn muÈcati dadhikrÀvÉÀ punÀtihiraÉyaÎ dakÍiÉÀ pavitraÎ vai hiraÉyam punÀty evainam ||

[[2-2-5-3]]vindate prajÀm |vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vapet putre jÀteyad aÍÊÀkapÀlo bhavati gÀyatriyaivainam brahmavarcasena punÀti yan navakapÀlastrivÃtaivÀsmin tejo dadhÀti yad daÌakapÀlo virÀjaivÀsminn annÀdyaÎ dadhÀti yadekÀdaÌakapÀlas tÃÍÊubhaivÀsminn indriyaÎ dadhÀti yad dvÀdaÌakapÀlojagatyaivÀsmin paÌÂn dadhÀtiyasmiÈ jÀta etÀm iÍÊim nirvapati pÂtaÏ ||

[[2-2-5-4]]eva tejasy annÀda indriyÀvÁ paÌumÀn bhavati |ava vÀ eÍa suvargÀl lokÀc chidyate yo darÌapÂrÉamÀsayÀjÁ sann amÀvÀsyÀÎ vÀpaurÉamÀsÁÎ vÀtipÀdayati suvargÀya hi lokÀya darÌapÂrÉamÀsÀv ijyetevaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped amÀvÀsyÀÎ vÀ paurÉamÀsÁÎ vÀtipÀdyasaÎvatsaro vÀ agnir vaiÌvÀnaraÏ saÎvatsaram eva prÁÉÀty atho saÎvatsaramevÀsmÀ upa dadhÀti suvargasya lokasya samaÍÊyai ||

Page 81: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 81 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-2-5-5]]atho devatÀ evÀnvÀrabhya suvargaÎ lokam etivÁrahÀ vÀ eÍa devÀnÀÎ yo 'gnim udvÀsayate na vÀ etasya brÀhmaÉÀ ÃtÀyavaÏpurÀnnam akÍan |Àgneyam aÍÊÀkapÀlaÎ nir vapet |vaiÌvÀnaraÎ dvÀdaÌakapÀlam agnim udvÀsayiÍyanyad aÍÊÀkapÀlo bhavaty aÍÊÀkÍarÀ gÀyatrÁ gÀyatro 'gnir yÀvÀn evÀgnis tasmÀÀtithyaÎ karoti |atho yathÀ janaÎ yate 'vasaÎ karoti tÀdÃk ||

[[2-2-5-6]]eva tat |dvÀdaÌakapÀlo vaiÌvÀnaro bhavatidvÀdaÌa mÀsÀÏ saÎvatsaraÏ saÎvatsaraÏ khalu vÀ agner yoniÏ svÀm evainaÎyoniÎ gamayati |Àdyam asyÀnnam bhavativaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vapen mÀrutaÙ saptakapÀlaÎ grÀmakÀmas |ÀhavanÁye vaiÌvÀnaram adhi Ìrayati gÀrhapatye mÀrutam pÀpavasyasasya vidhÃtyaidvÀdaÌakapÀlo vaiÌvÀnaro bhavati dvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsareÉaivÀsmai sajÀtÀÙÌ cyÀvayatimÀruto bhavati ||

[[2-2-5-7]]maruto vai devÀnÀÎ viÌo devaviÌenaivÀsmai manuÍyaviÌam ava runddhesaptakapÀlo bhavati saptagaÉÀ vai maruto gaÉaÌa evÀsmai sajÀtÀn ava runddhe |anÂcyamÀna À sÀdayativiÌam evÀsmÀ anuvartmÀnaÎ karoti ||

[[2-2-6-1]]ÀdityaÎ caruÎ nir vapet saÎgrÀmam upaprayÀsyan |iyaÎ vÀ aditis |asyÀm eva pÂrve prati tiÍÊhantivaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped ÀyatanaÎ gatvÀsaÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsaraÏ khalu vai devÀnÀm ÀyatanametasmÀd vÀ ÀyatanÀd devÀ asurÀn ajayanyad vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nirvapatidevÀnÀm evÀyatane yatatejayati taÙ saÎgrÀmametasmin vÀ etau mÃjÀte ||

[[2-2-6-2]]yo vidviÍÀÉayor annam attivaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped vidviÍÀÉayor annaÎ jagdhvÀsaÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsarasvaditam evÀttinÀsmin mÃjÀtesaÎvatsarÀya vÀ etau sam amÀte yau samamÀtetayor yaÏ pÂrvo 'bhidruhyati taÎ varuÉo gÃhÉÀtivaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vapet samamÀnayoÏ pÂrvo 'bhidruhyasaÎvatsaro vÀ agnir vaiÌvÀnaraÏ

Page 82: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 82 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

samvatsaram evÀptvÀ nirvaruÉam ||

[[2-2-6-3]]parastÀd abhi druhyati nainaÎ varuÉo gÃhÉÀti |ÀvyaÎ vÀ eÍa prati gÃhÉÀti yo 'vim pratigÃhÉÀtivaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped avim pratigÃhyasaÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsarasvaditÀm eva pratigÃhÉÀtinÀvyam prati gÃhÉÀti |Àtmano vÀ eÍa mÀtrÀm Àpnoti ya ubhayÀdat pratigÃhÉÀty aÌvaÎ vÀ puruÍaÎ vÀvaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vaped ubhayÀdat ||

[[2-2-6-4]]pratigÃhyasaÎvatsaro vÀ agnir vaiÌvÀnaraÏsaÎvatsarasvaditam eva prati gÃhÉÀtinÀtmano mÀtrÀm ÀpnotivaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nir vapet sanim eÍyan |saÎvatsaro vÀ agnir vaiÌvÀnaras |yadÀ khalu vai saÎvatsaraÎ janatÀyÀÎ caraty atha sa dhanÀrgho bhavatiyad vaiÌvÀnaraÎ dvÀdaÌakapÀlaÎ nirvapati saÎvatsarasÀtÀm eva sanim abhi pracyavatedÀnakÀmÀ asmai prajÀ bhavantiyo vai saÎvatsaram ||

[[2-2-6-5]]prayujya na vimuÈcaty apratiÍÊhÀno vai sa bhavati |etam eva vaiÌvÀnaram punar Àgatya nir vapet |yam eva prayuÇkte tam bhÀgadheyena vi muÈcati pratiÍÊhityaiyayÀ rajjvottamÀÎ gÀm Àjet tÀm bhrÀtÃvyÀya pra hiÉuyÀt |nirÃtim evÀsmai pra hiÉoti ||

[[2-2-7-1]]aindraÎ caruÎ nir vapet paÌukÀmas |aindrÀ vai paÌavas |indram eva svena bhÀgadheyenopa dhÀvatisa evÀsmai paÌÂn pra yachatipaÌumÀn eva bhavaticarur bhavatisvÀd evÀsmai yoneÏ paÌÂn pra janayati |indrÀyendriyÀvate puroËÀÌam ekÀdaÌakapÀlaÎ nir vapet paÌukÀmas |indriyaÎ vai paÌavas |indram evendriyÀvantaÙ svena bhÀgadheyenopa dhÀvatisaÏ ||

[[2-2-7-2]]evÀsmÀ indriyam paÌÂn pra yachatipaÌumÀn eva bhavati |indrÀya gharmavate puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped brahmavarcasakÀmas |brahmavarcasaÎ vai gharmas |indram eva gharmavantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasaÎ dadhÀti

Page 83: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 83 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahmavarcasy eva bhavati |indrÀyÀrkavate puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped annakÀmas |arko vai devÀnÀm annamindram evÀrkavantaÙ svena bhÀgadheyena ||

[[2-2-7-3]]upa dhÀvatisa evÀsmÀ annam pra yachati |annÀda eva bhavati |indrÀya gharmavate puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped indrÀyendriyÀvataindrÀyÀrkavate bhÂtikÀmas |yad indrÀya gharmavate nirvapati Ìira evÀsya tena karotiyad indrÀyendriyÀvata ÀtmÀnam evÀsya tena karotiyad indrÀyÀrkavate bhÂta evÀnnÀdye prati tiÍÊhati bhavaty eva |indrÀya ||

[[2-2-7-4]]aÙhomuce puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped yaÏ pÀpmanÀ gÃhÁtaÏ syÀtpÀpmÀ vÀ aÙhas |indram evÀÙhomucaÙ svena bhÀgadheyenopa dhÀvatisa evainam pÀpmano 'Ùhaso muÈcati |indrÀya vaimÃdhÀya puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped yam mÃdho 'bhipraveperan rÀÍÊrÀÉi vÀbhi samiyus |indram eva vaimÃdhaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀn mÃdhaÏ ||

[[2-2-7-5]]apa hanti |indrÀya trÀtre puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped baddho vÀ pariyatto vÀ |indram eva trÀtÀraÙ svena bhÀgadheyenopa dhÀvatisa evainaÎ trÀyate |indrÀyÀrkÀÌvamedhavate puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped yam mahÀyajÈonopanamet |ete vai mahÀyajÈasyÀntye tan yad arkÀÌvamedhau |indram evÀrkÀÌvamedhavantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmÀ antato mahÀyajÈaÎ cyÀvayati |upainaÎ mahÀyajÈo namati ||

[[2-2-8-1]]indrÀyÀnvÃjave puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped grÀmakÀmas |indram evÀnvÃjuÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai sajÀtÀn anukÀn karotigrÀmy eva bhavati |indrÀÉyai caruÎ nir vaped yasya senÀsaÙÌiteva syÀt |indrÀÉÁ vai senÀyai devatÀ |indrÀÉÁÎ eva svena bhÀgadheyenopa dhÀvatisaivÀsya senÀÙ saÙ ÌyatibalbajÀn api ||

[[2-2-8-2]]idhme saÎ nahyet |gaur yatrÀdhiÍkannÀ yamehat tato balbajÀ ud atiÍÊhan

Page 84: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 84 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

gavÀm evainaÎ nyÀyam apinÁya gÀ vedayati |indrÀya manyumate manasvate puroËÀÌam ekÀdaÌakapÀlaÎ nir vapet saÎgrÀmesaÎyatte |indriyeÉa vai manyunÀ manasÀ saÎgrÀmaÎ jayati |indram eva manyumantam manasvantaÙ svena bhÀgadheyenopa dhÀvatisa evÀsminn indriyam manyum mano dadhÀtijayati tam ||

[[2-2-8-3]]saÎgrÀmametÀm eva nir vaped yo hatamanÀÏ svayampÀpa iva syÀt |etÀni hi vÀ etasmÀd apakrÀntÀni |athaiÍa hatamanÀÏ svayampÀpa indram eva manyumantam manasvantaÙ svenabhÀgadheyenopa dhÀvatisa evÀsminn indriyam manyum mano dadhÀtina hatamanÀÏ svayampÀpo bhavati |indrÀya dÀtre puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped yaÏ kÀmayetadÀnakÀmÀ me prajÀÏ syuÏ ||

[[2-2-8-4]]iti |indram eva dÀtÀraÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai dÀnakÀmÀÏ prajÀÏ karotidÀnakÀmÀ asmai prajÀ bhavanti |indrÀya pradÀtre puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped yasmai prattam iva san napradÁyeta |indram eva pradÀtÀraÙ svena bhÀgadheyenopa dhÀvatisa evÀsmai pra dÀpayati |indrÀya sutrÀmÉe puroËÀÌam ekÀdaÌakapÀlaÎ nir vaped aparuddho vÀ ||

[[2-2-8-5]]aparudhyamÀno vÀ |indram eva sutrÀmÀÉaÙ svena bhÀgadheyenopa dhÀvatisa evainaÎ trÀyate |anaparudhyo bhavati |indro vai sadÃÇ devatÀbhir ÀsÁtsa na vyÀvÃtam agachatsa prajÀpatim upÀdhÀvattasmÀ etam aindram ekÀdaÌakapÀlaÎ nir avapattenaivÀsminn indriyam adadhÀt |ÌakvarÁ yÀjyÀnuvÀkye akarot |vajro vai ÌakvarÁsa enaÎ vajro bhÂtyÀ ainddha ||

[[2-2-8-6]]so 'bhavatso 'bibhed bhÂtaÏpra mÀ dhakÍyatÁtisa prajÀpatim punar upÀdhÀvatsa prajÀpatiÏ ÌakvaryÀ adhi revatÁÎ nir amimÁta ÌÀntyÀ apradÀhÀyayo 'laÙ Ìriyai sant sadÃÇk samÀnaiÏ syÀt tasmÀ etam aiÙdram ekÀdaÌakapÀlaÎ nirvapet |

Page 85: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 85 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indram eva svena bhÀgadheyenopa dhÀvatisa evÀsminn indriyaÎ dadhÀtirevatÁ puro'nuvÀkyÀ bhavati ÌÀntyÀ apradÀhÀyaÌakvarÁ yÀjyÀvajro vai ÌakvarÁsa enaÎ vajro bhÂtyÀ inddhebhavaty eva ||

[[2-2-9-1]]ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nir vaped abhicarant sarasvaty ÀjyabhÀgÀ syÀdbÀrhaspatyaÌ carus |yad ÀgnÀvaiÍÉava ekÀdaÌakapÀlo bhavati |agniÏ sarvÀ devatÀ viÍÉur yajÈo devatÀbhiÌ caivainaÎ yajÈena cÀbhi caratisarasvaty ÀjyabhÀgÀ bhavati vÀg vai sarasvatÁ vÀcaivainam abhi caratibÀrhaspatyaÌ carur bhavati brahma vai devÀnÀm bÃhaspatir brahmaÉaivainam abhicarati ||

[[2-2-9-2]]prati vai parastÀd abhicarantam abhi carantidvedve puro'nuvÀkye kuryÀd ati prayuktyai |etayaiva yajetÀbhicaryamÀÉo devatÀbhir eva devatÀÏ praticarati yajÈena yajÈaÎvÀcÀ vÀcam brahmaÉÀ brahma sa devatÀÌ caiva yajÈaÎ ca madhyato vyavasarpatitasya na kutaÌ canopÀvyÀdho bhavatinainam abhicarant stÃÉute |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nir vaped yaÎ yajÈo na ||

[[2-2-9-3]]upanamet |agniÏ sarvÀ devatÀ viÍÉur yajÈo 'gniÎ caiva viÍÉuÎ ca svena bhÀgadheyenopadhÀvati tÀv evÀsmai yajÈam pra yachata upainaÎ yajÈo namati |ÀgnÀvaiÍÉavaÎ ghÃte caruÎ nir vapec cakÍuÍkÀmas |agner vai cakÍuÍÀ manuÍyÀ vi paÌyanti yajÈasya devÀ agniÎ caiva viÍÉuÎ ca svenabhÀgadheyenopa dhÀvatitÀv eva ||

[[2-2-9-4]]asmiÈ cakÍur dhattaÌ cakÍuÍmÀn eva bhavatidhenvai vÀ etad reto yad Àjyam anaËuhas taÉËulÀ mithunÀd evÀsmai cakÍuÏ prajanayatighÃte bhavati tejo vai ghÃtaÎ tejaÌ cakÍus tejasaivÀsmai tejaÌ cakÍur ava runddhe |indriyaÎ vai vÁryaÎ vÃÇkte bhrÀtÃvyo yajamÀno 'yajamÀnasyÀdhvarakalpÀm prati nirvaped bhrÀtÃvye yajamÀne nÀsyendriyaÎ ||

[[2-2-9-5]]vÁryaÎ vÃÇktepurÀ vÀcaÏ pravaditor nir vaped yÀvaty eva vÀk tÀm aproditÀm bhrÀtÃvyasya vÃÇktetÀm asya vÀcam pravadantÁm anyÀ vÀco 'nu pra vadanti tÀ indriyaÎ vÁryaÎyajamÀne dadhati |ÀgnÀvaiÍÉavam aÍÊÀkapÀlaÎ nir vaped prÀtaÏsavanasyÀkÀle sarasvaty ÀjyabhÀgÀsyÀd bÀrhaspatyaÌ carus |yad aÍÊÀkapÀlo bhavaty aÍÊÀkÍarÀ gÀyatrÁ gÀyatram prÀtaÏsavanam prÀtaÏsavanameva tenÀpnoti ||

Page 86: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 86 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-2-9-6]]ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nir vapen mÀdhyaÎdinasya savanasyÀkÀlesarasvaty ÀjyabhÀgÀ syÀd bÀrhaspatyaÌ carus |yad ekÀdaÌakapÀlo bhavaty ekÀdaÌÀkÍarÀ tÃÍÊup traiÍÊubham mÀdhyaÎdinaÙsavanam mÀdhyaÎdinam eva savanaÎ tenÀpnoti |ÀgnÀvaiÍÉavaÎ dvÀdaÌakapÀlaÎ nir vaped tÃtÁyasavanasyÀkÀle sarasvaty ÀjyabhÀgÀsyÀd bÀrhaspatyaÌ carus |yad dvÀdaÌakapÀlo bhavati dvÀdaÌÀkÍarÀ jagatÁ jÀgataÎ tÃtÁyasavanaÎtÃtÁyasavanam eva tenÀpnotidevatÀbhir eva devatÀÏ ||

[[2-2-9-7]]praticarati yajÈena yajÈaÎ vÀcÀ vÀcam brahmaÉÀ brahma kapÀlair eva chandÀÙsyÀpnoti puroËÀÌaiÏ savanÀnimaitrÀvaruÉam ekakapÀlaÎ nir vaped vaÌÀyai kÀleyaivÀsau bhrÀtÃvyasya vaÌÀnubandhyÀ so evaiÍaitasyaikakapÀlo bhavati na hikapÀlaiÏ paÌum arhaty Àptum ||

[[2-2-10-1]]asÀv Àdityo na vy arocata tasmai devÀÏ prÀyaÌcittim aichan tasmÀ etaÙsomÀraudraÎ caruÎ nir avapan tenaivÀsmin rucam adadhus |yo brahmavarcasakÀmaÏ syÀt tasmÀ etaÙ somÀraudraÎ caruÎ nir vapetsomaÎ caiva rudraÎ ca svena bhÀgadheyenopa dhÀvati tÀv evÀsminbrahmavarcasaÎ dhatto brahmavarcasy eva bhavatitiÍyÀpÂrÉamÀse nir vaped rudraÏ ||

[[2-2-10-2]]vai tiÍyaÏ somaÏ pÂrÉamÀsaÏ sÀkÍÀd eva brahmavarcasam ava runddhepariÌrite yÀjayati brahmavarcasasya parigÃhÁtyaiÌvetÀyai ÌvetavatsÀyai dugdham mathitam Àjyam abhavaty Àjyam prokÍaÉam ÀjyenamÀrjayante yavad eva brahmavarcasaÎ tat sarvaÎ karoty ati brahmavarcasaÎkriyata ity Àhus |ÁÌvaro duÌcarmÀ bhavitor iti mÀnavÁ Ãcau dhÀyye kuryÀd yad vai kiÎ ca manuravadat tad bheÍajam ||

[[2-2-10-3]]bheÍajam evÀsmai karotiyadi bibhÁyÀd duÌcarmÀ bhaviÍyÀmÁti somÀpauÍÉaÎ caruÎ nir vapet saumyo vaidevatayÀ puruÍaÏ pauÍÉÀÏ paÌavaÏ svayaivÀsmai devatayÀ paÌubhis tvacaÎ karotina duÌcarmÀ bhavatisomÀraudraÎ caruÎ nir vapet prajÀkÀmaÏ somo vai retodhÀ agniÏ prajÀnÀmprajanayitÀ soma evÀsmai reto dadhÀtya ganiÏ prajÀm pra janayati vindate ||

[[2-2-10-4]]prajÀm |somÀraudraÎ caruÎ nir vaped abhicarant saumyo vai devatayÀ puruÍa eÍa rudroyad agniÏ svÀyÀ evainaÎ devatÀyai niÍkrÁya rudrÀyÀpi dadhÀti tÀjag Àrtim ÀrchatisomÀraudraÎ caruÎ nir vapej jyogÀmayÀvÁ somaÎ vÀ etasya raso gachaty agniÙÌarÁraÎ yasya jyog Àmayati somÀd evÀsya rasaÎ niÍkrÁÉÀty agneÏ ÌarÁram uta yadi ||

[[2-2-10-5]]

Page 87: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 87 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

itÀsur bhavati jÁvaty eva somÀrudrayor vÀ etaÎ grasitaÙ hotÀ niÍ khidati sa ÁÌvaraÀrtim Àrtor anaËvÀn hotrÀ deyo vahnir vÀ anaËvÀn vahnir hotÀ vahninaiva vahnimÀtmÀnaÙ spÃÉotisomÀraudraÎ caruÎ nir vaped yaÏ kÀmayeta sve 'smÀ Àyatane bhrÀtÃvyaÎjanayeyam iti vedim parigÃhyÀrdham uddhanyÀd ardhaÎ nÀrdham barhiÍa stÃÉÁyÀdardhaÎ nÀrdham idhmasyÀbhyÀdadhyÀd ardhaÎ na sva evÀsmÀ ÀyatanebhrÀtÃvyaÎ janayati ||

[[2-2-11-1]]aindram ekÀdaÌakapÀlaÎ nir vapen mÀrutaÙ saptakapÀlaÎ grÀmakÀmas |indraÎ caiva marutaÌ ca svena bhÀgadheyenopa dhÀvatita evÀsmai sajÀtÀn pra yachantigrÀmy eva bhavati |ÀhavanÁya aindram adhi Ìrayati gÀrhapatye mÀrutampÀpavasyasasya vidhÃtyaisaptakapÀlo mÀruto bhavatisaptagaÉÀ vai marutas |gaÉaÌa evÀsmai sajÀtÀn ava runddhe |anÂcyamÀna À sÀdayativiÌam eva ||

[[2-2-11-2]]asmÀ anuvartmÀnaÎ karoti |etÀm eva nir vaped yaÏ kÀmayetakÍatrÀya ca viÌe ca samadaÎ dadhyÀm iti |aindrasyÀvadyan brÂyÀt |indrÀyÀnu brÂhÁty ÀÌrÀvya brÂyÀt |maruto yajetimÀrutasyÀvadyan brÂyÀt |marudbhyo 'nu brÂhÁty ÀÌrÀvya brÂyÀt |indraÎ yajetisva evaibhyo bhÀgadheye samadaÎ dadhÀtivitÃÙhÀÉÀs tiÍÊhanti |etÀm eva ||

[[2-2-11-3]]nir vaped yaÏ kÀmayetakalperann itiyathÀdevatam avadÀya yathÀdevataÎ yajet |bhÀgadheyenaivainÀn yathÀyathaÎ kalpayatikalpanta eva |aindram ekÀdaÌakapÀlaÎ nir vaped vaiÌvadevaÎ dvÀdaÌakapÀlaÎ grÀmakÀmas |indraÎ caiva viÌvÀÙÌ ca devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmai sajÀtÀn pra yachantigrÀmy eva bhavati |aindrasyÀvadÀya vaiÌvadevasyÀva dyed athaindrasya ||

[[2-2-11-4]]upariÍÊÀt |indriyenaivÀsmÀ ubhayataÏ sajÀtÀn pari gÃhÉÀti |upÀdhÀyyapÂrvayaÎ vÀso dakÍiÉÀ sajÀtÀnÀm upahityaipÃÌniyai dugdhe praiyaÎgavaÎ caruÎ nir vapen marudbhyo grÀmakÀmaÏ

Page 88: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 88 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pÃÌniyai vai payaso maruto jÀtÀÏ pÃÌniyai priyaÎgavas |mÀrutÀÏ khalu vai devatayÀ sajÀtÀs |maruta eva svena bhÀgadheyenopa dhÀvatita evÀsmai sajÀtÀn pra yachantigrÀmy eva bhavatipriyavatÁ yÀjyÀnuvÀkye ||

[[2-2-11-5]]bhavataÏ priyam evainaÙ samÀnÀnÀÎ karotidvipadÀ puro'nuvÀkyÀ bhavati dvipada evÀva runddhecatuÍpadÀ yÀjyÀ catuÍpada eva paÌÂn ava runddhedevÀsurÀÏ saÎyattÀ Àsante devÀ mitho vipriyÀ Àsante 'nyo'nyasmai jyaiÍÊhyÀyÀtiÍÊhamÀnÀÌ caturdhÀ vy akrÀmann agnir vasubhiÏ somorudrair indro marudbhir varuÉa ÀdityaiÏsa indraÏ prajÀpatim upÀdhÀvattam ||

[[2-2-11-6]]etayÀ saÎjÈÀnyÀyÀjayat |agnaye vasumate puroËÀÌam aÍÊÀkapÀlaÎ nir avapat somÀya rudravate carumindrÀya marutvate puroËÀÌam ekÀdaÌakapÀlaÎ varuÉÀyÀdityavate carum |tato vÀ indraÎ devÀ jyaiÍÊhyÀyÀbhi sam ajÀnatayaÏ samÀnair mitho vipriyaÏ syÀt tam etayÀ saÎjÈÀnyÀ yÀjayet |agnaye vasumate puroËÀÌam aÍÊÀkapÀlaÎ nir vapet somÀya rudravate carumindrÀya marutvate puroËÀÌam ekÀdaÌakapÀlaÎ varuÉÀyÀdityavate carumindram evainam bhÂtaÎ jyaiÍÊhyÀya samÀnÀ abhi saÎ jÀnatevasiÍÊhaÏ samÀnÀnÀm bhavati ||

[[2-2-12-1]]hirÉyagarbhas |Àpo ha yatprajÀpatesa veda putraÏ pitaraÙ sa mÀtaraÙ sa sÂnur bhuvat sa bhuvat punarmaghaÏ | sadyÀm aurÉod antarikÍaÙ sa suvaÏ sa viÌvÀ bhuvo abhavat sa Àbhavat ||ud u tyam |citramsa pratnavan navÁyasÀgne dyumnena saÎyatÀ | bÃhat tatantha bhÀnunÀ ||ni kÀvyÀ vedhasaÏ ÌaÌvatas kar haste dadhÀnaÏ ||

[[2-2-12-2]]naryÀ purÂÉi | agnir bhuvad rayipatÁ rayÁÉÀÙ satrÀ cakrÀÉo amÃtÀni viÌvÀ ||hiraÉyapÀnim Âtaye savitÀram upa hvaye | sa cettÀ devatÀ padam ||vÀmam adya savitar vÀmam u Ìvo divedive vÀmam asmabhyaÙ sÀvÁÏ | vÀmasya hikÍayasya deva bhÂrer ayÀ dhiyÀ vÀmabhÀjaÏ syÀma ||baË itthÀ parvatÀnÀÎ khidram bibharÍi pÃthivi | pra yÀ bhÂmi pravatvati mahnÀjinoÍi ||

[[2-2-12-3]]mahini ||stomÀsas tvÀ vicÀriÉi prati ÍÊobhanty aktubhiÏ | pra yÀ vÀjaÎ na heÍantam prerumasyasy arjuni ||

Page 89: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 89 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÃdÂdareÉa sakhyÀ saceya yo mÀ na riÍyed dharyaÌva pÁtaÏ | ayaÎ yaÏ somonyadhÀyy asme tasmÀ indram pratiram emy acha ||ÀpÀntamanyus tÃpalaprabharmÀ dhuniÏ ÌimÁvÀÈ charumÀÙ ÃjÁÍÁ | somo viÌvÀny atasÀvanÀni nÀrvÀg indram pratimÀnÀni debhuÏ ||pra ||

[[2-2-12-4]]suvÀnaÏ soma ÃtayuÌ ciketendrÀya brahma jamadagnir arcan | vÃÍÀ yantÀsi ÌavasasturasyÀntar yacha gÃÉate dhartraÎ dÃÙha ||sabÀdhas te madaÎ ca ÌuÍmayaÎ ca brahma naro brahmakÃtaÏ saparyan | arko vÀyat turate somacakÍÀs tatred indro dadhate pÃsu turyÀm ||vaÍaÊ te viÍÉav Àsa À kÃÉomi tan me juÍasva ÌipiviÍÊa havyam ||

[[2-2-12-5]]vardhantu tvÀ suÍÊutayo giro me yÂyam pÀta svastibhiÏ sadÀ naÏ ||pra tat te adya ÌipiviÍÊa nÀmÀryaÏ ÌaÙsÀmi vayunÀni vidvÀn | taÎ tvÀ gÃÉÀmitavasam atavÁyÀn kÍayantam asya rajasaÏ parÀke ||kim it te viÍÉo paricakÍyam bhÂt pra yad vavakÍe ÌipiviÍÊo asmi | mÀ varpo asmadapa gÂha etad yad anyarÂpaÏ samithe babhÂtha ||

[[2-2-12-6]]agne dÀ dÀÌuÍe rayiÎ vÁravantam parÁÉasam | ÌiÌÁhi naÏ sÂnumataÏ ||dÀ no agne Ìatino dÀÏ sahasriÉo duro na vÀjaÙ ÌrutyÀ apÀ vÃdhi | prÀcÁ dyÀvÀpÃthivÁbrahmaÉÀ kÃdhi suvar Éa Ìukram uÍaso vi didyutuÏ ||agnir dÀ draviÉaÎ vÁrapeÌÀ agnir ÃÍiÎ yaÏ sahasrÀ sanoti | agnir divi havyam ÀtatÀnÀgner dhÀmÀni vibhÃtÀ purutrÀ ||mÀ ||

[[2-2-12-7]]no mardhÁs |À t bharaghÃtaÎ na pÂtaÎ tanÂr arepÀÏ Ìuci hiraÉyam | tat te rukmo na rocata svadhÀvaÏubhe suÌcandra sarpiÍo darvÁ ÌrÁÉÁÍa Àsani | uto na ut pupÂryÀ uktheÍu Ìavasas pataiÍaÙ stotÃbhya À bhara ||vÀyo ÌataÙ harÁÉÀÎ yuvasva poÍyÀnÀm | uta vÀ te sahasÃÉo ratha À yÀtu pÀjasÀ ||pra yÀbhiÏ ||

[[2-2-12-8]]yÀsi dÀÌvÀÙsam achÀ niyudbhir vÀyav iÍÊaye duroÉe | ni no rayiÙ subhojasaÎyuveha ni vÁravad gavyam aÌviyaÎ ca rÀdhaÏ ||revatÁr naÏ sadhamÀda indre santu tuvivÀjÀÏ | kÍumanto yÀbhir madema ||revÀÙ id revata stotÀ syÀt tvÀvato maghonaÏ | pred u harivaÏ Ìrutasya ||

[[2-3-1-1]]Àdityebhyo bhuvadvadbhyaÌ caruÎ nir vaped bhÂtikÀmas |ÀdityÀ vÀ etam bhÂtyai prati nudante yo 'lam bhÂtyai san bhÂtiÎ na prÀpnoti |ÀdityÀn eva bhuvadvataÏ svena bhÀgadheyenopa dhÀvatita evainam bhÂtiÎ gamayantibhavaty eva |Àdityebhyo dhÀrayadvadbhyaÌ caruÎ nir vaped aparuddho vÀparudhyamÀno vÀ |ÀdityÀ vÀ aparoddhÀra ÀdityÀ avagamayitÀras |ÀdityÀn eva dhÀrayadvataÏ ||

Page 90: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 90 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-3-1-2]]svena bhÀgadheyenopa dhÀvatita evainaÎ viÌi dÀdhrati |anaparudhyo bhavati |adite 'nu manyasvety aparudhyamÀno 'sya padam À dadÁta |iyaÎ vÀ aditis |iyam evÀsmai rÀjyam anu manyatesatyÀÌÁr ity ÀhasatyÀm evÀÌiÍaÎ kurute |iha mana ity ÀhaprajÀ evÀsmai samanasaÏ karoti |upa preta marutaÏ ||

[[2-3-1-3]]sudÀnava enÀ viÌpatinÀbhy amuÙ rÀjÀnam ity ÀhamÀrutÁ vaijyeÍÊho viÌpatis |viÌaivainaÙ rÀÍÊrena sam ardhayatiyaÏ parastÀd grÀmyavÀdÁ syÀt tasya gÃhÀd vrÁhÁn À haret |ÌuklÀÙÌ ca kÃÍÉÀÙÌ ca vi cinuyÀt |ye ÌulkÀÏ syus tam ÀdityaÎ caruÎ nir vapet |ÀdityÀ vai devatayÀviÌam evÀva gachati ||

[[2-3-1-4]]avagatÀsya viË anavagataÙ rÀÍÊram ity Àhus |ye kÃÍÉÀÏ syus tam vÀruÉaÎ caruÎ nir vapet |vÀruÉaÎ vai rÀÍÊramubhe eva viÌaÎ ca rÀÍÊraÎ cÀva gachatiyadi nÀvagached imam aham Àdityebhyo bhÀgaÎ nir vapÀmy ÀmuÍmÀd amuÍyaiviÌo 'vagantor iti nir vapet |ÀdityÀ evainam bhÀgadheyam prepsanto viÌam ava ||

[[2-3-1-5]]gamayantiyadi nÀvagached ÀÌvatthÀn mayÂkhÀnt sapta madhyameÍÀyÀm upa hanyÀt |idam aham ÀdityÀn badhnÀmy ÀmuÍmÀd amuÍyai viÌo 'vagantor iti |ÀdityÀ evainam baddhavÁrÀ viÌam ava gamayantiyadi nÀvagached etam evÀdityaÎ caruÎ nir vapet |idhme 'pi mayÂkhÀnt saÎ nahyet |anaparudhyam evÀva gachati |ÀÌvatthÀ bhavantimarutÀÎ vÀ etad ojo yad aÌvatthas |ojasaiva viÌam ava gachatisapta bhavantisaptagaÉÀ vai marutas |gaÉaÌa eva viÌam ava gachati ||

[[2-3-2-1]]devÀ vai mÃtyor abibhayuste prajÀpatim upÀdhÀvan

Page 91: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 91 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tebhya etÀm prÀjÀpatyÀÙ ÌatakÃÍÉalÀÎ nir avapattayaivaiÍv amÃtam adadhÀt |yo mÃtyor bibhÁyÀt tasmÀ etÀm prÀjÀpatyÀÙ ÌatakÃÍÉalÀÎ nir vapetprajÀpatim eva svena bhÀgadheyenopa dhÀvatisa evÀsminn Àyur dadhÀtisarvam Àyur etiÌatakÃÍÉalÀ bhavatiÌatÀyuÏ puruÍaÏ Ìatendriyas |ÀyuÍy evendriye ||

[[2-3-2-2]]prati tiÍÊhatighÃte bhavati |Àyur vai ghÃtamamÃtaÙ hiraÉyamÀyuÌ caivÀsmÀ amÃtaÎ ca samÁcÁ dadhÀticatvÀricatvÀri kÃÍÉalÀny ava dyati caturavattasyÀptyai |ekadhÀ brahmaÉa upa harati |ekadhaiva yajamÀna Àyur dadhÀti |asÀv Àdityo na vy arocatatasmai devÀÏ prÀyaÌcittim aichantasmÀ etaÙ sauryaÎ caruÎ nir avapantenaivÀsmain ||

[[2-3-2-3]]rucam adadhus |yo brahmavarcasakÀmaÏ syÀt tasmÀ etaÙ sauryaÎ caruÎ nir vapet |amum evÀdiyaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin brahmavarcasaÎ dadhÀtibrahmavarcasy eva bhavati |ubhayato rukmau bhavatas |ubhayata evÀsmin rucaÎ dadhÀtiprayÀjeprayÀje kÃÍÉalaÎ juhotidigbhya evÀsmai brahmavarcasam ava runddhe |Àgneyam aÍÊÀkapÀlaÎ nir vapet sÀvitraÎ dvÀdaÌakapÀlam bhÂmyai ||

[[2-3-2-4]]caruÎ yaÏ kÀmayetahiraÉyaÎ vindeya hirÉyam mopa named itiyad Àgneyo bhavaty ÀgneyaÎ vai hiraÉyaÎ yasyaiva hiraÉyaÎ tenaivainad vindatesÀvitro bhavati savitÃprasÂta evainad vindatebhÂmyai carur bhavaty asyÀm evainad vindate |upainaÙ hiraÉyaÎ namativi vÀ eÍa indriyeÉa vÁryeÉardhyate yo hiraÉyaÎ vindate |etÀm ||

[[2-3-2-5]]eva nir vaped dhiraÉyaÎ vittvÀnendriyeÉa vÁryeÉa vy Ãdhyate |etÀm eva nir vaped yasya hirÉayaÎ naÌyet |yad Àgneyo bhavaty ÀgneyaÎ vai hiraÉyaÎ yasyaiva hiraÉyaÎ tenaivainad vindatisÀvitro bhavati savitÃprasÂta evainad vindati

Page 92: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 92 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bhÂmyai carur bhavaty asyÀÎ vÀ etan naÌyati yan naÌyaty asyÀm evainad vindati |indraÏ ||

[[2-3-2-6]]tvaÍÊuÏ somam abhÁÍahÀpibatsa viÍvaÇ vy Àrchatsa indriyeÉa somapÁthena vy Àrdhyatasa yad Ârdhvam udavamÁt te ÌyÀmÀkÀ abhavan |sa prajÀpatim upÀdhÀvattasmÀ etaÙ somendraÙ ÌyÀmÀkaÎ carum nir avapat tenaivÀsminn indriyaÙsomapÁtham adadhÀt |vi vÀ eÍa indriyeÉa somapÁthenardhyate yaÏ somaÎ vamitiyaÏ somavÀmÁ syÀt tasmai ||

[[2-3-2-7]]etaÙ somendraÙ ÌyÀmÀkaÎ caruÎ nir vapetsomaÎ caivendraÎ ca svena bhÀgadheyenopa dhÀvatitÀv evÀsminn indriyaÙ somapÁthaÎ dhattas |nendriyeÉa somapÁthena vy Ãdhyateyat saumyo bhavati somapÁtham evÀva runddheyad aindro bhavatÁndriyaÎ vai somapÁtha indriyam eva somapÁtham ava runddheÌyÀmÀko bhavati |eÍa vÀva sa somaÏ ||

[[2-3-2-8]]sÀkÍÀd eva somapÁtham ava runddhe |agnaye dÀtre puroËÀÌam aÍÊÀkapÀlaÎ nir vaped indrÀya pradÀtre puroËÀÌamekÀdaÌakapÀlam paÌukÀmas |agnir evÀsmai paÌÂn prajanayati vÃddhÀn indraÏ pra yachatidadhi madhu ghÃtam Àpo dhÀnÀ bhavanti |etad vai paÌÂnÀÙ rÂpam |rÂpeÉaiva paÌÂn ava runddhepaÈcagÃhÁtam bhavatipÀÇktÀ hi paÌavas |bahurÂpam bhavatibahurÂpÀ hi paÌavaÏ ||

[[2-3-2-9]]samÃddhyaiprÀjÀpatyam bhavatiprÀjÀpatyÀ vai paÌavaÏprajÀpatir evÀsmai paÌÂn pra janayati |ÀtmÀ vai puruÍasya madhuyan madhv agnau juhoty ÀtmÀnam eva tad yajamÀno 'gnau pra dadhÀtipaÇktyau yÀjyÀnuvÀkye bhavataÏpÀÇktaÏ puruÍaÏ pÀÇktÀÏ paÌavas |ÀtmÀnam eva mÃtyor niÍkrÁya paÌÂn ava runddhe ||

[[2-3-3-1]]devÀ vai sattram ÀsatarddhiparimitaÎ yaÌaskÀmasteÍÀÙ somaÙ rÀjÀnaÎ yaÌa Àrchatsa girim ud ait

Page 93: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 93 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tam agnir anÂd aittÀv agnÁÌomau sam abhavatÀm |tÀv indro yajÈavibhraÍÊho 'nu paraittÀv abravÁt |yÀjayatam metitasmÀ etÀm iÍÊiÎ nir avapatÀmÀgneyam aÍÊÀkapÀlam aindram ekÀdaÌakapÀlaÙ saumyaÎ carum |tayaivÀsmin tejaÏ ||

[[2-3-3-2]]indriyam brahmavarcasam adhatttÀm |yo yajÈavibhraÍÊaÏ syÀt tasmÀ etÀm iÍÊiÎ nir vapet |Àgneyam aÍÊÀkapÀlam aindram ekÀdaÌakapÀlaÙ saumyaÎ carum |yad Àgneyo bhavati teja evÀsmin tena dadhÀtiyad aindro bhavatÁndriyam evÀsmin tena dadhÀtiyat saumyo brahmavarcasaÎ tena |Àgneyasya ca saumyasya caindre samÀÌleÍayettejaÌ caivÀsmin brahmavarcasaÎ ca samÁcÁ ||

[[2-3-3-3]]dadhÀti |agnÁÍomÁyam ekÀdaÌakapÀlaÎ nir vaped yaÎ kÀmo nopanamet |Àgneyo vai brÀhmaÉaÏsa somam pibatisvÀm eva devatÀÙ svena bhÀgadheyenopa dhÀvatisaivainaÎ kÀmena sam ardhayati |upainaÎ kÀmo namati |agnÁÍomÁyam aÍÊÀkapÀlaÎ nir vaped brahmavarcasakÀmas |agnÁÍomÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmin brahmavarcasaÎ dhattas |brahmavarcasy eva ||

[[2-3-3-4]]bhavatiyad aÍÊÀkapÀlas tenÀgneyaÌ |yac chyÀmÀkas tena saumyaÏsamÃddhyaisomÀya vÀjine ÌyÀmÀkaÎ caruÎ nir vaped yaÏ klaivyÀd bibhÁyÀt |reto hi vÀ etasmÀd vÀjinam apakrÀmaty athaiÍa klaibyÀd bibhÀyasomam eva vÀjinaÙ svena bhÀgadheyenopa dhÀvatisa evÀsmin reto vÀjinaÎ dadhÀtina klÁbo bhavatibrÀhmaÉaspatyam ekÀdaÌakapÀlaÎ nir vaped grÀmakÀmaÏ ||

[[2-3-3-5]]brahmaÉas patim eva svena bhÀgadheyenopa dhÀvatisa evÀsmai sajÀtÀn pra yachatigrÀmy eva bhavatigaÉavatÁ yÀjayÀnuvÀkye bhavataÏsajÀtair evainaÎ gaÉavantaÎ karoti |etÀm eva nir vaped yaÏ kÀmayetabrahman viÌaÎ vi nÀÌayeyam iti

Page 94: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 94 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mÀrutÁ yÀjyÀnuvÀkye kuryÀt |brahmann eva viÌaÎ vi nÀÌayati ||

[[2-3-4-1]]aryamÉe caruÎ nir vapet suvargakÀmas |asau vÀ Àdityo 'ryamÀ |aryamaÉam eva svena bhÀgadheyenopa dhÀvatisa evainaÙ suvargaÎ lokaÎ gamayati |aryamÉe caruÎ nir vaped yaÏ kÀmayetadÀnakamÀ me prajÀÏ syur iti |asau vÀ Àdityo 'ryamÀyaÏ khalu vai dadÀti so 'ryamÀ |aryamaÉam eva svena bhÀgadheyenopa dhÀvatisa eva ||

[[2-3-4-2]]asmai dÀnakÀmÀÏ prajÀÏ karotidÀnakÀmÀ asmai prajÀ bhavanti |aryamÉe caruÎ nir vaped yaÏ kÀmayetasvasti janatÀm iyÀm iti |asau vÀ Àdityo 'ryamÀ |aryamaÉam eva svena bhÀgadheyenopa dhÀvatisa evainaÎ tad gamayati yatra jigamiÍati |indro vai devÀnÀm ÀnujÀvara ÀsÁtsa prajÀpatim upÀdhÀvattasmÀ etam aindram ÀnuÍÂkam ekÀdaÌakapÀlaÎ niÏ ||

[[2-3-4-3]]avapat tenaivainam agraÎ devatÀnÀm pary aÉayat |budhnavatÁ agravatÁ yÀjyÀnuvÀkye akarod budhnÀd evainam agram pary aÉayat |yo rÀjanya ÀnujÀvaraÏ syÀt tasmÀ etam aindram ÀnuÍÂkam ekÀdaÌakapÀlaÎ nirvapet |indram eva svena bhÀgadheyenopa dhÀvati sa evainam agraÙ samÀnÀnÀm pariÉayatibudhnavatÁ agravatÁ yÀjyÀnuvÀkye bhavato budhnÀd evainam agram ||

[[2-3-4-4]]pari Éayati |ÀnuÍÂko bhavaty eÍÀ hy etasya devatÀ ya ÀnujÀvaraÏsamÃddhyaiyo brÀhmaÉa ÀnujÀvaraÏ syÀt tasmÀ etam bÀrhaspatyam ÀnuÍÂkaÎ caruÎ nir vapet|bÃhaspatim eva svena bhÀgadheyenopa dhÀvati sa evainam agraÙ samÀnÀnÀm pariÉayatibudhnavatÁ agravatÁ yÀjyÀnuvÀkye bhavato budhnÀd evainam agram pari Éayati |ÀnuÍÂko bhavaty eÍÀ hy etasya devatÀ ya ÀnujÀvaraÏsamÃddhyai ||

[[2-3-5-1]]prajÀpates trayastriÙÌad duhitara ÀsantÀÏ somÀya rÀjÈe 'dadÀttÀsÀÙ rohiÉÁm upait

Page 95: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 95 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tÀ ÁrÍyantÁÏ punar agachantÀ anv aittÀÏ punar ayÀcatatÀ asmai na punar adadÀtso 'bravÁt |Ãtam amÁÍva yathÀ samÀvaccha upaiÍyÀmy atha te punar dÀsyÀmÁtisa Ãtam ÀmÁttÀ asmai punar adadÀttÀsÀÙ rohiÉÁm evopa ||

[[2-3-5-2]]aittaÎ yakÍma Àrchat |rÀjÀnaÎ yakÍma Àrad iti tad rÀjayakÍmasya janma yat pÀpÁyÀn abhavat tatpÀpayakÍmasya yaj jÀyÀbhyo 'vindat taj jÀyenyasyaya evam eteÍÀÎ yakÍmÀÉÀÎ janma veda nainam ete yakÍmÀ vindantisa etÀ eva namasyann upÀdhÀvattÀ abruvanvaraÎ vÃÉÀmahai samÀvaccha eva na upÀya ititasmÀ etam ||

[[2-3-5-3]]ÀdityaÎ caruÎ nir avapantenaivainam pÀpÀt srÀmÀd amuÈcanyaÏ pÀpayakÍmagÃhÁtaÏ syÀt tasmÀ etam ÀdityaÎ caruÎ nir vapet |amum evainam ÀpyÀyamÀnam anv À pyÀyayatinavonavo bhavati jÀyamÀna iti puro'nuvÀkyÀ bhavaty Àyur evÀsmin tayÀ dadhÀtiyam ÀdityÀ aÙÌum ÀpyÀyayantÁti yÀjyaivainam etayÀ pyÀyayati ||

[[2-3-6-1]]prajÀpatir devebhyo 'nnÀdyaÎ vyÀdiÌatso 'bravÁt |yad imÀÎllokÀn abhy atiricyÀta |etan mamÀsad ititad imÀÎllokÀn abhy aty aricyatendraÙ rÀjÀnam indram abhirÀjam indraÙsvarÀjÀnam |tato vai sa imÀÎllokÀÙs tredhÀduhattat tridhÀtos tridhÀtutvam |yaÎ kÀmayeta |annÀdaÏ syÀd iti tasmÀ etaÎ tridhÀtuÎ nir vaped indrÀya rÀjÈe puroËÀÌam ||

[[2-3-6-2]]ekÀdaÌakapÀlam indrÀyÀdhirÀjÀyendrÀya svarÀjÈe |ayaÎ vÀ indro rÀjÀyam indro 'dhirÀjo 'sÀv indraÏimÀn eva lokÀnt svena bhÀgadheyenopa dhÀvatita evÀsmÀ annam pra yachanti |annÀda eva bhavatiyathÀ vatsena prattÀÎ gÀÎ duha evaÎ evemÀÎllokÀn prattÀn kÀmam annÀdyaÎduhe |uttÀneÍu kapÀleÍv adhi Ìrayati |ayÀtayÀmatvÀyatrayaÏ puroËÀÌÀ bhavanti

Page 96: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 96 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

traya ime lokÀs |eÍÀÎ lokÀnÀm Àptyai |uttarauttaro jyÀyÀn bhavati |evam iva hÁme lokÀÏsamÃddhyaisarveÍÀm abhigamayann ava dyati |achambaÊkÀram |vyatyÀsaÎ anv Àha |anirdÀhÀya ||

[[2-3-7-1]]devÀsurÀÏ saÎyattÀ ÀsantÀn devÀn asurÀ ajayante devÀÏ parÀjigyÀnÀ asurÀÉÀÎ vaiÌyam upÀyantebhya indriyaÎ vÁryam apÀkrÀmattad indro 'cÀyattad anv apÀkrÀmattad avarudhaÎ nÀÌaknottad asmÀd abhyardho 'caratsa prajÀpatim upÀdhÀvattam etayÀ sarvapÃÍÊhayÀyÀjayattayaivÀsminn indriyaÎ vÁryam adadhÀt |ya indriyakÀmaÏ ||

[[2-3-7-2]]vÁryakÀmaÏ syÀt tam etayÀ sarvapÃÍÊhayÀ yÀjayet |etÀ eva devatÀÏ svena bhÀgadheyenopa dhÀvatitÀ evÀsminn indriyaÎ vÁryaÎ dadhatiyad indrÀya rÀthaÎtarÀya nirvapati yad evÀgnes tejas tad evÀva runddheyad indrÀya bÀrhatÀya yad evendrasya tejas tad evÀva runddheyad indrÀya vairÂpÀya yad eva savitus tejas tat ||

[[2-3-7-3]]evÀva runddheyad indrÀya vairÀjÀya yad eva dhÀtus tejas tad evÀva runddheyad indrÀya ÌÀkvarÀya yad eva marutÀÎ tejas tad evÀva runddheyad indrÀya raivatÀya yad eva bÃhaspates tejas tad evÀva runddhe |uttÀneÍu kapÀleÍv adhi Ìrayati |ayÀtayÀmatvÀyadvÀdaÌakapÀlaÏ puroËÀÌaÏ ||

[[2-3-7-4]]bhavativaiÌvadevatvÀyasamantam paryavadyatisamantam evendriyaÎ vÁryaÎ yajamÀne dadhÀtivyatyÀsam anv Àha |anirdahÀya |etayaiva yajetÀbhiÌasyamÀnas |etÀÌ ced vÀ asya devatÀ anam adanty adanty uv evÀsya manuÍyÀÏ ||

[[2-3-8-1]]

Page 97: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 97 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

rajano vai kauÉeyaÏ kratujitaÎ jÀnakiÎ cakÍurvanyam ayÀttasmÀ etÀm iÍÊiÎ nir avapat |agnaye bhrÀjasvate puroËÀÌam aÍÊÀkapÀlaÙ sauryaÎ carum agnaye bhrÀjasvatepuroËÀÌam aÍÊÀkapÀlam |tayaivÀsmiÈ cakÍur adadhÀt |yaÌ cakÍkÀmaÏ tasmÀ etÀm iÍÊiÎ nir vapet |agnaye bhrÀjasvate puroËÀÌam aÍÊÀkapÀlaÙ sauryaÎ carum agnaye bhrÀjasvatepuroËÀÌam aÍÊÀkapÀlamagner vai cakÍuÍÀ manuÍyÀ vi ||

[[2-3-8-2]]paÌyanti sÂryasya devÀs |agniÎ caiva sÂryaÎ ca svena bhÀgadheyenopa dhÀvatitÀv evÀsmiÈ cakÍur dhattaÌ cakÍuÍmÀn eva bhavatiyad Àgneyau bhavataÌ cakÍuÍÁ evÀsmin tat prati dadhÀtiyat sauryo nÀsikÀÎ tena |abhitaÏ sauryam Àgneyau bhavatastasmÀd abhito nÀsikÀÎ cakÍuÍÁtasmÀn nÀsikayÀ cakÍuÍÁ vidhÃtesamÀnÁ yÀjyÀnuvÀkye bhavataÏsamÀnaÙ hi cakÍuÏ samÃddhyai |ud u tyaÎ jÀtavedasam |sapta tvÀ harito rathecitraÎ devÀnÀm ud agÀd anÁkam iti piÉËÀn pra yachaticakÍur evÀsmai pra yachatiyad eva tasya tat ||

[[2-3-9-1]]dhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsaÎ dhÁraÌ cettÀ vasuviddhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsam ugraÌ cettÀ vasuviddhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsam abhibhÂÌ cettÀ vasuvidÀmanam asy Àmanasya devÀ ye sajÀtÀÏ kumÀrÀÏ samanasas tÀn ahaÎ kÀmaye hÃdÀte mÀÎ kÀmayantÀÙ hÃdÀ tÀn ma ÀmanasaÏ kÃdhi svÀhÀ |Àmanam asi ||

[[2-3-9-2]]Àmanasya devÀ yÀ striyaÏ samanasas tÀ ahaÎ kÀmaye hÃdÀ tÀ mÀÎ kÀmayantÀÙhÃdÀ tÀ ma ÀmanasaÏ kÃdhi svÀhÀvaiÌvadevÁÙ sÀÎgrahaÉÁÎ nir vaped grÀmakÀmas |vaiÌvadevÀ vai sajÀtÀs |viÌvÀn eva devÀnt svena bhÀgadheyenopa dhÀvatita evÀsmai sajÀtÀn pra yachantigrÀmy eva bhavatisÀÎgrahaÉÁ bhavatimanograhaÉaÎ vai saÎgrahaÉammana eva sajÀtÀnÀm ||

[[2-3-9-3]]gÃhÉÀtidhruvo 'si dhruvo 'haÙ sajÀteÍu bhÂyÀsam iti paridhÁn pari dadhÀti |ÀÌiÍam evaitÀm À ÌÀste |

Page 98: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 98 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho etad eva sarvaÙ sajÀteÍv adhi bhavati yasyaivaÎ viduÍa ete paridhayaÏparidhÁyante |Àmanam asy Àmanasya devÀ iti tisra ÀhutÁr juhoti |etÀvanto vai sajÀtÀ ye mahÀnto ye kÍullakÀ yÀ striyaÏtÀn evÀva runddheta enam avaruddhÀ upa tiÍÊhante ||

[[2-3-10-1]]yan navam ait tan navanÁtam abhavad yad asarpat tat sarpir abhavad yad adhriyatatad ghÃtam abhavat |aÌvinoÏ prÀÉo 'si tasya te dattÀÎ yayoÏ prÀÉo 'si svÀhendrasya prÀÉo 'si tasya tedadÀtu yasya prÀÉo 'si svÀhÀ mitrÀvaruÉayoÏ prÀÉo 'si tasya te dattÀÎ yasya prÀÉo'si svÀhÀ viÌveÍÀÎ devÀnÀm prÀÉo 'si ||

[[2-3-10-2]]tasya te dadatu yeÍÀm prÀÉo 'si svÀhÀghÃtasya dhÀrÀm amÃtasya panthÀm indreÉa dattÀm prayatÀm marudbhiÏ | tat tvÀviÍÉuÏ pary apaÌyat tat tveËÀ gavy airayatpÀvamÀnena tvÀ stomena gÀyatrasya vartanyopÀÙÌor vÁryeÉa devas tvÀ savitotsÃjatu jÁvÀtave jÁvanasyÀyai bÃhadrathantarayos tvÀ stomena tÃÍÊubho vartanyÀÌukrasya vÁryeÉa devas tvÀ savitot ||

[[2-3-10-3]]sÃjatu jÁvÀtave jÁvanasyÀyÀ agnes tvÀ mÀtrayÀ jagatyai vartanyÀgrayaÉasya vÁryeÉadevas tvÀ savitot sÃjatu jÁvÀtave jÁvanasyÀyai |imam agna ÀyuÍe varcase kÃdhi priyaÙ reto varuÉa soma rÀjan | mÀtevÀsmÀ aditeÌarma yacha viÌve devÀ jaradaÍÊir yathÀsat ||agnir ÀyuÍmÀnt sa vanaspatibhir ÀyuÍmÀn tena tvÀyuÍÀyuÍmantaÎ karomi somaÀyuÍmÀnt sa oÍadhÁbhir yajÈa ÀyuÍmÀnt sa dakÍiÉÀbhir brahmÀyuÍmat tadbrÀhmaÉair ÀyuÍmad devÀ ÀyuÍmantas te 'mÃtena pitara ÀyuÍmantas tesvadhayÀyuÍmantas tena tvÀyuÍÀyuÍmantaÎ karomi ||

[[2-3-11-1]]agniÎ vÀ etasya ÌarÁraÎ gachati somaÙ raso varuÉa enaÎ varuÉapÀÌena gÃhÉÀtisarasvatÁÎ vÀg agnÀviÍÉÂ ÀtmÀ yasya jyog Àmayati | yo jyogÀmayÀvÁ syÀd yo vÀkÀmayetasarvam Àyur iyÀm iti tasmÀ etÀm iÍÊiÎ nir vapedÀgneyam aÍÊÀkapÀlaÙ saumyaÎ caruÎ vÀruÉaÎ daÌakapÀlaÙ sÀrasvataÎ carumÀgnÀvaiÍÉavam ekÀdaÌakapÀlamagner evÀsya ÌarÁraÎ niÍkrÁÉÀti somÀd rasam ||

[[2-3-11-2]]varuÉenaivainaÎ varuÉapÀÌÀn muÈcati sÀrasvatena vÀcaÎ dadhÀti |agniÏ sarvÀ devatÀ viÍÉur yajÈo devatÀbhiÌ caivainaÎ yajÈena ca bhiÍajyaty utayadÁtÀsur bhavati jÁvaty eva | yan navam ait tan navanÁtam abhavad ity ÀjyamavekÍaterÂpam evÀsyaitan mahimÀnaÎ vyÀcaÍÊe |aÌvinoÏ prÀÉo 'syÁty ÀhÀÌvinau vai devÀnÀm ||

[[2-3-11-3]]bhiÍajau tÀbhyÀm evÀsami bheÍajaÎ karoti |indrasya prÀÉo 'sÁty Àha |

Page 99: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 99 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indriyam evÀsaminn etena dadhÀtimitrÀvaruÉayoÏ prÀÉo 'sÁty ÀhaprÀÉÀpÀnÀv evÀsminn etena dadhÀtiviÌveÍÀÎ devÀnÀm prÀÉo 'sÁty Àha vÁryam evÀsminn etena dadhÀtighÃtasya dhÀrÀm amÃtasya panthÀm ity ÀhayathÀyajur evaitatpÀvamÀnena tvÀ stomeneti ||

[[2-3-11-4]]ÀhaprÀÉam evÀsminn etena dadhÀtibÃhadrathantarayos tvÀ stomenety Àha |oja evÀsminn etena dadhÀty agnes tvÀ mÀtrayety ÀhÀtmÀnam evÀsminn etenadadhÀti |ÃtvijaÏ pary Àhur yÀvanta evartvijas ta enam bhiÍajyantibrahmaÉo hastam anvÀrabhya pary Àhur ekadhaiva yajamÀna Àyur dadhatiyad eva tasya tat |hiraÉyÀt ||

[[2-3-11-5]]ghÃtaÎ niÍ pibaty Àyur vai ghÃtam amÃtaÙ hiraÉyam amÃtÀd evÀyur niÍ pibatiÌatamÀnam bhavati ÌatÀyuÏ puruÍaÏ Ìatendriya ÀyuÍy evendriye prati tiÍÊhati |atho khalu yÀvatÁÏ samÀ eÍyan manyeta tÀvanmÀnaÙ syÀt samÃddhyai |imam agna ÀyuÍe varcase kÃdhÁty ÀhÀyur evÀsmin varco dadhÀti | viÌve devÀjaradaÍÊir yathÀsad ity ÀhajaradaÍÊim evainaÎ karoti |agnir ÀyuÍmÀn iti hastaÎ gÃhÉÀti |ete vai devÀ ÀyuÍmantas ta evÀsminn Àyur dadhati sarvam Àyur eti ||

[[2-3-12-1]]prajÀpatir varuÉÀyÀÌvam anayatsa svÀÎ devvatÀm Àrchatsa pary adÁryatasa etaÎ vÀruÉaÎ catuÍkapÀlam apaÌyattaÎ nir avapattato vai sa varuÉapÀÌÀd amucyatavaruÉo vÀ etaÎ gÃhÉÀti yo 'Ìvam pratigÃhÉÀtiyÀvato 'ÌvÀn pratigÃhÉÁyÀt tÀvato vÀruÉÀÈ catuÍkapÀlÀn nir vapet |varuÉam eva svena bhÀgadheyenopa dhÀvatisa evainaÎ varuÉapÀÌÀn muÈcati ||

[[2-3-12-2]]catuÍkapÀlÀ bhavanticatuÍpÀd dhy aÌvaÏsamÃddhyai |ekam atiriktaÎ nir vaped yam eva pratigÃhÁ bhavati yaÎ vÀ nÀdhyetitasmÀd eva varuÉapÀÌÀn mucyateyady aparam pratigrÀhÁ syÀt sauryam ekakapÀlam anu nir vapet |amum evÀdityam uccÀraÎ kurute |apo 'vabhÃtham avaiti |apsu vai varuÉaÏsÀkÍÀd eva varuÉam ava yajate |

Page 100: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 100 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

aponaptrÁyaÎ carum punar etya nir vapet |apsuyonir vÀ aÌvaÏsvÀm evainaÎ yoniÎ gamayatisa enaÙ ÌÀnta upa tiÍÊhate ||

[[2-3-13-1]]yÀ vÀm indrÀvaruÉÀ yatavyÀ tanÂs tayemam aÙhaso muÈcatam |yÀ vÀm indrÀvaruÉÀ sahasyÀ rakÍasyÀ tejasyÀ tanÂs tayemam aÙhaso muÈcatam |yo vÀm indrÀvaruÉÀv agnau srÀmas taÎ vÀm etenÀva yajeyo vÀm indrÀvaruÉÀ dvipÀtsu paÌuÍu catuÍpÀtsu goÍÊhe gÃheÍv apsv oÍadhÁÍuvanaspatiÍu srÀmas taÎ vÀm etenÀva yaje |indro vÀ etasya ||

[[2-3-13-2]]indriyeÉapa krÀmati varuÉa enaÎ varuÉapÀÌena gÃhÉÀti yaÏ pÀpmanÀ gÃhÁtobhavatiyaÏ pÀpmanÀ gÃhÁtaÏ syÀt tasmÀ etÀm aindrÀvaruÉÁm payasyÀÎ nir vaped indraevÀsminn indriyaÎ dadhÀti varuÉa enaÎ varuÉapÀÌÀn muÈcatipayasyÀ bhavati payo hi vÀ etasmÀd apakrÀmaty athaiÍa pÀpmanÀ gÃhÁto yatpayasyÀ bhavati paya evÀsmin tayÀ dadhÀtipayasyÀyÀm ||

[[2-3-13-3]]puroËÀÌam ava dadhÀty Àtmanvantam evainaÎ karoty atho Àyatanavantam evacaturdhÀ vy Âhati dikÍv eva prati tiÍÊhatipunaÏ sam Âhati digbhya evÀsmai bheÍajaÎ karotisamÂhyÀva dyati yathÀviddhaÎ niÍkÃntati tÀdÃg eva tat |yo vÀm indrÀvaruÉÀv agnau srÀmas taÎ vÀm etenÀva yaja ityÀha duriÍÊyÀ evainampÀtiyo vÀm indrÀvaruÉÀ dvipÀtsu paÌuÍu srÀmas taÎ vÀm etenÀva yaja ity ÀhaitÀvatÁr vÀÀpa oÍadhayo vanaspatayaÏ prajÀÏ paÌava upajÁvanÁyÀs tÀ evÀsmai varuÉapÀÌÀnmuÈcati ||

[[2-3-14-1]]sa pratnavat |ni kÀvyÀ |indraÎ vo viÌvatas pari |indraÎ naraÏ |tvaÎ naÏ soma viÌvato rakÍÀ rÀjann aghÀyataÏ | na riÍyet tvÀvataÏ sakaÏ ||yÀ te dhÀmÀni divi yÀ pÃthivyÀÎ yÀ parvateÍv oÍadhÁÍv apsu | tebhir no viÌvaiÏsumanÀ aheËan rÀjant soma prati havyÀ gÃbhÀya ||agnÁÍomÀ savedasÀ sahÂtÁ vanataÎ giraÏ | saÎ devatrÀ babhÂvathuÏ ||yuvam ||

[[2-3-14-2]]etÀni divi rocanÀny agniÌ ca soma sakrat adhattam | yuvaÙ sindhÂÙr abhiÌasteravadyÀd agnÁ ÍomÀv amuÈcataÎ gÃbhÁtÀn ||agnÁÍomÀv imaÙ su me ÌÃÉutaÎ vÃÍaÉÀ havam | prati sÂktÀni haryatam bhavataÎdÀÌuÍe mayaÏ ||ÀnyaÎ divo mÀtariÌvÀ jabhÀrÀmathnÀd anyam pari Ìyeno adreÏ | agnÁÍomÀbrahmaÉÀ vÀvÃdhÀnoruÎ yajÈÀya cakrathur u lokam ||agnÁÍomÀ haviÍaÏ prasthitasya vÁtam ||

Page 101: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 101 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-3-14-3]]haryataÎ vÃÍaÉÀ juÍethÀm | suÌarmÀÉÀ svavasÀ hi bhÂtam athÀ dhattaÎyajamÀnÀya ÌaÎ yoÏ ||À pyÀyasvasaÎ te ||gaÉÀnÀÎ tvÀ gaÉapatiÙ havÀmahe kaviÎ kavÁnÀm upamaÌravastamam |jyeÍÊharÀjam brahmaÉÀm brahmaÉas pata À naÏ ÌÃÉvann ÂtibhiÏ sÁda sÀdanam ||sa ij janena sa viÌÀ sa sa janmanÀ sa putrair vÀjam bharate dhanÀ nÃbhiÏ | devÀnÀÎyaÏ pitaram ÀvivÀsati ||

[[2-3-14-4]]ÌraddhÀmanÀ haviÍÀ brahmaÉas patim ||sa suÍÊubhÀ sa ÃkvatÀ gaÉena valaÙ ruroja phaligaÙ raveÉa | bÃhaspatir usÃyÀhavyasÂdaÏ kanikradad vÀvaÌatÁr ud Àjat ||maruto yad dha vo divas |yÀ vaÏ Ìarma ||aryamÀ yÀti vÃÍabhas tuviÍmÀn dÀtÀ vasÂnÀm puruhÂto arhan | sahasrÀkÍogotrabhid vajrabÀhur asmÀsu devo draviÉaÎ dadhÀtu ||ye te 'ryaman bahavo devayÀnÀÏ panthÀnaÏ ||

[[2-3-14-5]]rÀjan diva Àcaranti | tebhir no deva mahi Ìarma yacha ÌaÎ na edhi dvipade ÌaÎcatuÍpade ||budhnÀd agram aÇgirobhir gÃÉÀno vi parvatasya dÃÙhitÀny airat | rujad rodhÀÙsikÃtrimÀÉy eÍÀÙ somasya tÀ mada indraÌ cakÀra ||budhnÀd agreÉa vi mimÀya mÀnair vajreÉa khÀny atÃÉan nadÁnÀm | vÃthÀsÃjatpathibhir dÁrghayÀthaiÏ somasya tÀ mada indraÌ cakÀra ||

[[2-3-14-6]]pra yo jajÈe vidvÀÙ asya bandhuÎ viÌvÀni devo janimÀ vivakti | brahma brahmaÉa ujjabhÀra madhyan nÁcÀd uccÀ svadhayÀbhi pra tasthau ||mahÀn mahÁ astabhÀyad vi jÀto dyÀÙ sadma pÀrthivaÎ ca rajaÏ | sa budhnÀd ÀÍÊajanuÍÀbhy agram bÃhaspatir devatÀ yasya samrÀÊ ||budhnÀd yo agram abhyarty ojasÀ bÃhaspatim À vivÀsanti devÀÏ | bhinad valaÎ vipuro dardarÁti kanikradat suvar apo jagÀya ||

[[2-4-1-1]]devÀ amnuÍyÀÏ pitaras te 'nyata Àsann asurÀ rakÍÀÙsi piÌÀcÀs te 'nyatasteÍÀÎ devÀnÀm uta yad alpaÎ lohitam akurvan tad rakÍÀÙsi rÀtrÁbhir asubhnantÀnt subdhÀn mÃtÀn abhi vy auchatte devÀ avidus |yo vai no 'yam mriyate rakÍÀÙsi vÀ imaÎ ghnantÁtite rakÍÀÙsy upÀmantrayanta tÀny abruvanvaraÎ vÃÉÀmahai yat ||

[[2-4-1-2]]asurÀÈ jayÀma tan naÏ sahÀsad ititato vai devÀ asurÀn ajayante 'surÀÈ jitvÀ rakÍÀÙsy apÀnudantatÀni rakÍÀÙsi |anÃtam akarteti samantaÎ devÀn pary aviÌan

Page 102: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 102 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

te devÀ agnÀv anÀthantate 'gnaye pravate puroËÀÌam aÍÊÀkapÀlaÎ nir avapann agnaye vibÀdhavate 'gnayepratÁkavateyad agnaye pravate niravapan yÀny eva purastÀd rakÍÀÙsi ||

[[2-4-1-3]]Àsan tÀni tena prÀÉudantayad agnaye vibÀdhavate yÀny evÀbhito rakÍÀÙsy Àsan tÀni tena vy abÀdhantayad agnaye pratÁkavate yÀny eva paÌcÀd rakÍÀÙsy Àsan tÀni tenÀpÀnudantatato devÀ abhavan parÀsurÀs |yo bhrÀtÃvyavÀnt syÀt sa spardhamÀna etayeÍÊyÀ yajeta |agnaye pravate puroËÀÌam aÍÊÀkapÀlaÎ nir vaped agnaye vibÀdhavate ||

[[2-4-1-4]]agnaye pratÁkavateyad agnaye pravate nirvapati ya evÀsmÀc chreyÀn bhrÀtÃvyas taÎ tena pra Éudateyad agnaye vibÀdhavate ya evainena sadÃÇ taÎ tena vi bÀdhateyad agnaye pratÁkavate ya evÀsmÀt pÀpÁyÀn taÎ tenÀpa nudatepra ÌreyÀÙsam bhrÀtÃvyaÎ nudateti sadÃÌaÎ krÀmati nainam pÀpÁyÀn Àpnoti yaevaÎ vidvÀn etayeÍÊyÀ yajate ||

[[2-4-2-1]]devÀsurÀÏ saÎyattÀ Àsante devÀ abruvanyo no vÁryÀvattamas tam anu samÀrabhÀmahÀ itita indram abruvantvaÎ no vÁryÀvattamo 'si tvÀm anu samÀrabhÀmahÀ itiso 'bravÁttisro ma imÀs tanuvo vÁryÀvatÁs tÀÏ prÁÉÁtÀthÀsurÀn abhi bhaviÍyathetitÀ vai brÂhÁty abruvaniyam aÙho mug iyaÎ vimÃdheyam indriyÀvatÁ ||

[[2-4-2-2]]ity abravÁtta indrÀyÀÙhomuce puroËÀÌam ekÀdaÌakapÀlaÎ nir avapann indrÀyavaimÃdhÀyendrÀyendriyÀvateyad indrÀyÀÙhomuce niravapann aÙhasa eva tenÀmucyantayad indrÀya vaimÃdhÀya mÃdha eva tenÀpÀghnatayad indrÀyendriyÀvata indriyam eva tenÀtmann adadhatatrayastriÙÌatkapÀlam puroËÀÌaÎ nir avapantrayastriÙÌad vai devatÀs tÀ indra Àtmann anu samÀrambhayata bhÂtyai ||

[[2-4-2-3]]tÀÎ vÀva devÀ vijitim uttamÀm asurair vy ajayantayo bhrÀtÃvyavÀnt syÀt sa spardhamÀna etayeÍÊyÀ yajetendrÀyÀÙhomuce puroËÀÌamekÀdaÌakapÀlaÎ nir vaped indrÀya vaimÃdhÀyendrÀyendriyÀvate |aÙhasÀ vÀ eÍa gÃhÁto yasmÀc chreyÀn bhrÀtÃvyas |yad indrÀyÀÙhomuce nirvapaty aÙhasa eva tena mucyatemÃdhÀ vÀ eÍo 'bhiÍaÉÉo yasmÀt samÀneÍv anyaÏ ÌreyÀn uta ||

[[2-4-2-4]]abhrÀtÃvyas |

Page 103: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 103 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad indrÀya vaimÃdhÀya mÃdha eva tenÀpa hateyad indrÀyendriyÀvata indriyam eva tenÀtman dhattetrayastriÙÌatkapÀlam puroËÀÌaÎ nir vapatirayastriÙÌad vai devatÀstÀ eva yajamÀna Àtmann anu samÀrambhayate bhÂtyaisÀ vÀ eÍÀ vijitir nÀmeÍÊis |ya evaÎ vidvÀn etayeÍÊyÀ yajata uttamÀm eva vijitim bhrÀtÃvyeÉa vi jayate ||

[[2-4-3-1]]devÀsurÀÏ saÎyattÀ ÀsanteÍÀÎ gÀyatry ojo balam indriyaÎ vÁryam prajÀm paÌÂntsaÎgÃhyÀdÀyÀpakramyÀtiÍÊhatte 'manyantayatarÀn vÀ iyaÎ upÀvartsyati ta idam bhaviÍyantÁtitÀÎ vy ahvayanta viÌvakarmann iti devÀ dÀbhÁty asurÀÏsÀ nÀnyatarÀÙÌ canopÀvartatate devÀ etad yajur apaÌyan |ojo 'si Ìaho 'si balam asi ||

[[2-4-3-2]]bhrÀjo 'si devÀnÀÎ dhÀma nÀmÀsi viÌvam asi viÌvÀyuÏ sarvam asi sarvÀyurabhibhÂs |iti vÀva devÀ asurÀÉÀm ojo balam indriyaÎ vÁryam prajÀm paÌÂn avÃÈjatayad gÀyatry apakramyÀtiÍÊhat tasmÀd etÀÎ gÀyatrÁtÁÍÊim ÀhuÏsamvatsaro vai gÀyatrÁsaÎvatsaro vai tad apakramyÀtiÍÊhat |yad etayÀ devÀ asurÀÉÀm ojo balam indriyaÎ vÁryam ||

[[2-4-3-3]]prajÀm paÌÂn avÃÈjata tasmÀd etÀÙ saÎvarga itÁÍÊim Àhus |yo bhrÀtÃvyavÀnt syÀt sa spardhamÀna etayeÍÊyÀ yajeta |agnaye saÎvargÀya puroËÀÌam aÍÊÀkapÀlaÎ nir vapettaÙ ÌÃtam Àsannam etena yajuÍÀbhi mÃÌet |oja eva balam indriyaÎ vÁryam prajÀm paÌÂn bhrÀtÃvyasya vÃÇktebhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati ||

[[2-4-4-1]]prajÀpatiÏ prajÀ asÃjatatÀ asmÀt sÃÍÊÀÏ parÀcÁr ÀyantÀ yatrÀvasan tato gramud ud atiÍÊhattÀ bÃhaspatiÌ cÀnvavaitÀm |so 'bravÁd bÃhaspatis |anayÀ tvÀ pra tiÍÊhÀny atha tvÀ prajÀ upÀvartsyantÁtitam prÀtiÍÊhattato vai prajÀpatim prajÀ upÀvartantayaÏ prajÀkÀmaÏ syÀt tasmÀ etam prÀjÀpatyaÎ gÀrmutaÎ caruÎ nir vapetprajÀpatim ||

[[2-4-4-2]]eva svena bhÀgadheyenopa dhÀvatisa evÀsmai prajÀm pra janayatiprajÀpatiÏ paÌÂn asÃjata te 'smÀt sÃÍÊÀÏ parÀÈca Àyan

Page 104: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 104 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

te yatrÀvasan tato garmud ud atiÍÊhattÀn pÂÍÀ cÀnvavaitÀm |so 'bravÁt pÂÍÀ |anayÀ mÀ pra tiÍÊhÀtha tvÀ paÌava upÀvartsyantÁtimÀm pra tiÍÊheti somo 'bravÁn mama vai ||

[[2-4-4-3]]akÃÍÊapacyam iti |ubhau vÀm pra tiÍÊhÀnÁty abravÁttau prÀtiÍÊhattato vai prajÀpatim paÌava upÀvartantayaÏ paÌukÀmaÏ syÀt tasmÀ etaÙ somÀpauÍÉaÎ gÀrmutaÎ caruÎ nir vapetsomÀpÂÍaÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmai paÌÂn pra janayataÏsomo vai retodhÀÏpÂÍÀ paÌÂnÀm prajanayitÀsoma evÀsmai reto dadhÀti pÂÍÀ paÌÂn pra janayati ||

[[2-4-5-1]]agne gobhir na À gahÁndo puÍÊyÀ juÍasva naÏ | indro dhartÀ gÃheÍu naÏ ||savitÀ yaÏ sahasriyaÏ sa no gÃheÍu rÀraÉat | À puÍÀ etv À vasu ||dhÀtÀ dadÀtu no rayim ÁÌÀno jagatas patiÏ | sa naÏ pÂrÉena vÀvanat ||tvaÍÊÀ yo vÃÍabho vÃÍÀ sa no gÃheÍu rÀraÉat | sahasreÉÀyutena ca ||yena devÀ amÃtam ||

[[2-4-5-2]]dÁrghaÙ Ìravo divy airayanta | rÀyas poÍa tvam asmabhyaÎ gavÀÎ kulmiÎ jÁvasa Àyuvasva ||agnir gÃhapatiÏ somo viÌvavaniÏ savitÀ sumedhÀÏ svÀhÀ |agne gÃhapate yas te ghÃtyo bhÀgas tena saha oja ÀkramamÀÉÀya dhehi ÌraiÍÊhyÀtpatho mÀ yoÍaÎ mÂrdhÀ bhÂyÀsaÙ svÀhÀ ||

[[2-4-6-1]]citrayÀ yajeta paÌukÀmas |iyaÎ vai citrÀyad vÀ asyÀÎ viÌvam bhÂtam adhi prajÀyate teneyaÎ citrÀya evaÎ vidvÀÙÌ citrayÀ paÌukÀmo yajate pra prajayÀ paÌubhir mithunair jÀyatepraivÀgneyena vÀpayatiretaÏ samuyena dadhÀtireta eva hitaÎ tvaÍÊÀ rÂpÀÉi vi karotisÀrasvatau bhavata etad vai daivyam mithunaÎ daivyam evÀsmai ||

[[2-4-6-2]]mithunam madhyato dadhÀti puÍÊyai prajananÀyasinÁvÀlyai carur bhavati vÀg vai sinÁvÀlÁ puÍÊiÏ khalu vai vÀk puÍÊim eva vÀcam upaiti|aindra uttamo bhavati tenaiva tan mithunam |saptaitÀni havÁÙÍi bhavantisapta grÀmyÀÏ paÌavaÏ saptÀraÉyÀÏ sapta chandÀÙsi |ubhayasyÀvaruddhyai |athaitÀ ÀhutÁr juhoti |ete vai devÀÏ puÍÊipatayas

Page 105: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 105 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ta evÀsmin puÍÊiÎ dadhatipuÍyati prajayÀ paÌubhis |ta evÀsmin puÍÊiÎ dadhatipuÍyati prajayÀ paÌubhis |atho yad etÀ ÀhutÁr juhoti pratiÍÊhityai ||

[[2-4-7-1]]mÀrutam asi marutÀm ojo 'pÀÎ dhÀrÀm bhinddhiramayata marutaÏ Ìyenam Àyinam manojavasaÎ vÃÍaÉaÙ suvÃktim | yena Ìardhaugram avasÃÍÊam eti tad aÌvinÀ pari dhattaÙ svasti ||purovÀto varÍaÈ jinvar ÀvÃt svÀhÀ vÀtÀvad varÍann ugrar ÀvÃt svÀhÀ stanayan varÍanbhÁmar ÀvÃt svÀhÀnaÌany avasphÂrjan didyud varÍan tveÍar ÀvÃt svÀhÀtirÀtraÎvarÍan pÂrtir ÀvÃt ||

[[2-4-7-2]]svÀhÀ bahu hÀyam avÃÍÀd iti Ìrutar ÀvÃt svÀhÀtapati varÍan virÀË ÀvÃtsvÀhÀvasphÂrjan didyud varÍan bhÂtar ÀvÃt svÀhÀmÀndÀ vÀÌÀÏ ÌundhyÂr ajirÀÏ | jyotiÍmatÁs tamasvarÁr undatÁÏ suphenÀÏ |mitrabhÃtaÏ kÍatrabhÃtaÏ surÀÍÊrÀ iha mÀvatavÃÍÉo aÌvasya saÎdÀnam asi vÃÍÊyai tvopa nahyÀmi ||

[[2-4-8-1]]devÀ vasavyÀ agne soma sÂrya | devÀÏ ÌarmaÉyÀ mitrÀvaruÉÀryaman | devÀÏsapÁtayo 'pÀÎ napÀd ÀÌuheman | udno datto 'dadhim bhintta divaÏ parjanyÀdantarikÍÀt pÃthivyÀs tato no vÃÍÊyÀvatadivÀ cit tamaÏ kÃÉvanti parjanyenodavÀhena | pÃthivÁÎ yad vyundanti ||À yaÎ naraÏ sudÀnavo dadÀÌuÍe divaÏ koÌam acucyavuÏ | vi parjanyÀÏ sÃjanti rodasÁanu dhanvanÀ yanti ||

[[2-4-8-2]]vÃÍÊayaÏ ||ud ÁrayathÀ marutaÏ samudrato yÂyaÎ vÃÍÊiÎ varÍayathÀ purÁÍiÉaÏ | na vo dasrÀupa dasyanti dhenavaÏ ÌubhaÎ yÀtÀm anu rathÀ avÃtsata ||sÃjÀ vÃÍÊiÎ diva ÀdbhiÏ samudram pÃÉa | abjÀ asi prathamajÀ balam asi samudriyam||un nambhaya pÃthivÁm bhinddhÁdaÎ divyaÎ nabhaÏ | udno divyasya no dehÁÌÀno visÃjÀ dÃtim ||ye devÀ divibhÀgÀ ye 'ntarikÍabhÀgÀ ye pÃthivibhÀgÀÏ | ta imaÎ yajÈam avantu taidaÎ kÍetram À viÌantu ta idaÎ kÍetram anu vi viÌantu ||

[[2-4-9-1]]mÀrutam asi marutÀm oja iti kÃÍÉaÎ vÀsaÏ kÃÍÉatÂÍam pari dhatte |etad vai vÃÍÊyai rÂpam |sarÂpa eva bhÂtvÀ parjanyaÎ varÍayatiramayata marutaÏ Ìyenam Àyinam iti paÌcÀdvÀtam prati mÁvati purovÀtam evajanayati varÍasyÀvaruddhyaivÀtanÀmÀni juhotivÀyur vai vÃÍÊyÀ ÁÌevÀyum eva svena bhÀgadheyenopa dhÀvatisa evÀsmai parjanyaÎ varÍayati |aÍÊau ||

Page 106: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 106 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-4-9-2]]juhoticatasro vai diÌaÌ catasro 'vÀntaradiÌÀs |digbhya eva vÃÍÊiÙ sam pra cyÀvayatikÃÍÉÀjine saÎ yautihavir evÀkarantarvedi saÎ yauti |avaruddhyaiyatÁnÀm adyamÀnÀnÀÙ ÌÁrÍÀÉi parÀpatante kharjÂrÀ abhavanteÍÀÙ rasa Ârdhvo 'patattÀni karÁrÀÉy abhavan |saumyÀni vai karÁrÀÉisaumyÀ khalu vÀ Àhutir divo vÃÍÊiÎ cyÀvayatiyat karÁrÀÉi bhavanti ||

[[2-4-9-3]]saumyayaivÀhutyÀ divo vÃÍÊim ava runddhemadhuÍÀ saÎ yauti |apÀÎ vÀ eÍa oÍadhÁnÀÙ raso yan madhu |adbhya evauÍadhÁbhyo varÍati |atho adbhya evauÍadhÁbhyo vÃÍÊiÎ ni nayatimÀndÀ vÀÌÀ iti saÎ yautinÀmadheyair evainÀ achaiti |atho yathÀ brÂyÀt |asÀv ehÁty evam evainÀ nÀmadheyair À ||

[[2-4-9-4]]cyÀvayativÃÍÉo aÌvasya saÎdÀnam asi vÃÍÊyai tvopa nahyÀmÁty ÀhavÃÍÀ vÀ aÌvas |vÃÍÀ parjanyaÏkÃÍÉa iva khalu vai bhÂtvÀ varÍatirÂpeÉaivainaÙ sam ardhayativarÍasyÀvaruddhyai ||

[[2-4-10-1]]devÀ vasavyÀs |devÀ ÌarmaÉyÀs |devÀÏ sapÁtaya ity À badhnÀti devatÀbhir evÀnvahaÎ vÃÍÊim ichatiyadi varÍet tÀvaty eva hotavyam |yadi na varÍec chvo bhÂte havir nir vapet |ahorÀtre vai mitrÀvaruÉau |ahorÀtrÀbhyÀÎ khalu vai parjanyo varÍatinaktaÎ vÀ hi divÀ vÀ varÍatimitrÀvaruÉÀv eva svena bhÀgadheyenopa dhÀvatitÀv evÀsmai ||

[[2-4-10-2]]ahorÀtrÀbhyÀm parjanyaÎ varÍayatas |agnaye bhÀchade puroËÀÌam aÍÊÀkapÀlaÎ nir vapen mÀrutaÙ saptakapÀlaÙsauryam ekakapÀlam

Page 107: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 107 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnir vÀ ito vÃÍÊim ud ÁrayatimarutaÏ sÃÍÊÀÎ nayantiyadÀ khalu vÀ asÀv Àdityo nyaÇ raÌmibhiÏ paryÀvartate 'tha varÍati dhÀmachad ivakhalu vai bhÂtvÀ varÍati |etÀ vai devatÀ vÃÍÊyÀ ÁÌate tÀ eva svena bhÀgadheyenopa dhÀvatitÀÏ ||

[[2-4-10-3]]evÀsmai parjanyaÎ varÍayanti |utÀvarÍiÍyan varÍaty evasÃjÀ vÃÍÊiÎ diva ÀdbhiÏ samudram pÃÉety Àha |imÀÌ caivÀmÂÌ cÀpaÏ sam ardhayati |atho Àbhir evÀmÂr achaiti |abjÀ asi prathamajÀ balam asi samudriyam ity ÀhayathÀyajur evaitat |un nambhaya pÃthivÁm iti varÍÀhvÀÎ juhoti |eÍÀ vÀ oÍadhÁnÀÎ vÃÍÊivanistayaiva vÃÍÊim À cyÀvayatiye devÀ divibhÀgÀ iti kÃÍÉÀjinam ava dhÂnoti |ima evÀsmai lokÀÏ prÁtÀ abhÁÍÊÀ bhavanti ||

[[2-4-11-1]]sarvÀÉi chandÀÙsy etasyÀm iÍÊyÀm anÂcyÀnÁty ÀhustriÍÊubho vÀ etad vÁryaÎ yat kakud uÍÉihÀ jagatyaiyad uÍÉihakakubhÀv anvÀha tenaiva sarvÀÉi chandÀÙsy ava runddhegÀyatrÁ vÀ eÍÀ yad uÍÉihÀyÀni catvÀry adhy akÍarÀÉi catuÍpÀda eva te paÌavas |yathÀ puroËÀÌe puroËÀÌo 'dhy evam eva tad yad Ãcy adhy akÍarÀÉiyaj jagatyÀ ||

[[2-4-11-2]]paridadhyÀd antaÎ yajÈaÎ gamayettriÍÊubhÀ pari dadhÀti |indriyaÎ vai vÁryaÎindriya eva vÁrye yajÈam prati ÍÊhÀpayati nÀntaÎ gamayati |agne trÁ te vÀjinÀ trÁ Íadhastheti trivatyÀ pari dadhÀtisarÂpatvÀyasarvo vÀ eÍa yajÈo yat traidhÀtavÁyam |kÀmÀyakÀmÀya pra yujyatesarvebhyo hi kÀmebhyo yajÈaÏ prayujyatetraidhÀtavÁyena yajetÀbhicaran |sarvo vai ||

[[2-4-11-3]]eÍa yajÈo yat traidhÀtavÁyam |sarveÉaivainaÎ yajÈenÀbhi caratistÃÉuta evainametayaiva yajetÀbhicaryamÀÉaÏsarvo vÀ eÍa yajÈo yat traidhÀtavÁyam |sarveÉaiva yajÈena yajatenainam abhicarant stÃÉute |etayaiva yajeta sahasreÉa yakÍyamÀnaÏ

Page 108: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 108 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajÀtam evainad dadÀti |etayaiva yajeta sahasreÉejÀnas |antaÎ vÀ eÍa paÌÂnÀÎ gachati ||

[[2-4-11-4]]yaÏ sahasreÉa yajateprajÀpatiÏ khalu vai paÌÂn asÃjatatÀÙs traidhÀtavÁyenaivÀsÃjataya evaÎ vidvÀÙs traidhÀtavÁyena paÌukÀmo yajate yasmÀd eva yoneÏ prajÀpatiÏpaÌÂn asÃjata tasmÀd evainÀnt sÃjata upainam uttaraÙ sahasraÎ namatidevatÀbhyo vÀ eÍa À vÃÌcyate yo yakÍya ity uktvÀ na yajatetraidhÀtavÁyena yajetasarvo vÀ eÍa yajÈaÏ ||

[[2-4-11-5]]yat traidhÀtavÁyam |sarveÉaiva yajÈena yajatena devatÀbhya À vÃÌcyatedvÀdaÌakapÀlaÏ puroËÀÌo bhavatite trayaÌ catuÍkapÀlÀstriÍÍamÃddhatvÀyatrayaÏ puroËÀÌÀ bhavantitraya ime lokÀs |eÍÀÎ lokÀnÀm Àptyai |uttarauttaro jyÀyÀn bhavati |evam iva hÁme lokÀs |yavamayo madhyas |etad vÀ antarikÍasya rÂpam |samÃddhyaisarveÍÀm abhigamayann ava dyati |achambaÊkÀram |hiraÉyaÎ dadÀtiteja eva ||

[[2-4-11-6]]ava runddhetÀrpyaÎ dadÀtipaÌÂn evÀva runddhedhenuÎ dadÀti |ÀÌiÍa evÀva runddhesÀmno vÀ eÍa varÉo yad dhiraÉyam |yajuÍÀÎ tÀrpyamukthÀmadÀnÀÎ dhenus |etÀn eva sarvÀn varÉÀn ava runddhe ||

[[2-4-12-1]]tvaÍÊÀ hataputro vÁndraÙ somam Àharattasminn indra upahavam aichatataÎ nopÀhvayataputram me 'vadhÁr itisa yajÈaveÌasaÎ kÃtvÀ prÀsahÀ somam apibattasya yad atyaÌiÍyata tat tvaÍÊÀhavanÁyam upa prÀvartayat

Page 109: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 109 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

svÀhendraÌatrur vardhasvetisa yÀvad ÂrdhvaÏ parÀvidhyati tÀvati svayam eva vy aramatayadi vÀ tÀvat pravaÉam ||

[[2-4-12-2]]ÀsÁt yadi vÀ tÀvad adhy agner ÀsÁtsa sambhavann agnÁÍomÀv abhi sam abhavatsa iÍumÀtraÎ viÍvaÇÇ avardhatasa imÀÎllokÀn avÃÉot |yad imÀÎllokÀn avÃÉot tad vÃtrasya vÃtratvam |tasmÀd indro 'bibhet |api tvaÍÊÀtasmai tvaÍÊÀ vajram asiÈcattapo vai sa vajra ÀsÁttam udyantuÎ nÀÌaknot |atha vai tarhi viÍÉuÏ ||

[[2-4-12-3]]anyÀ devatÀsÁtso 'bravÁt |viÍÉav ehÁdam À hariÍyÀvo yenÀyam idam itisa viÍÉus tredhÀtmÀnaÎ vi ny adhatta pÃthivyÀÎ tÃtÁyam antarikÍe tÃtÁyaÎ divitÃtÁyamabhiparyÀvartÀd dhy abibhet |yat pÃthivyÀÎ tÃtÁyam ÀsÁt tenendro vajram ud ayachad viÍÉvanusthitaÏso 'bravÁt |mÀ me pra hÀr asti vÀ idam ||

[[2-4-12-4]]mayi vÁryaÎ tat te pra dÀsyÀmÁtitad asmai prÀyachattat praty agÃhÉÀt |adhÀ meti tad viÍÉaveti prÀyachattad viÍÉuÏ praty agÃhÉÀt |asmÀsv indra indriyaÎ dadhÀtv itiyad antarikÍe tÃtÁyam ÀsÁt tenendro vajram ud ayachad viÍÉvanusthitaÏso 'bravÁt |mÀ me pra hÀr asti vÀ idam ||

[[2-4-12-5]]mayi vÁryaÎ tat te pra dÀsyÀmÁtitad asmai prÀyachattat praty agÃhÉÀt |dvir mÀdhÀ iti tad viÍÉaveti prÀyachattad viÍÉuÏ praty agÃÏÉÀt |asmÀsv indra indriyaÎ dadhÀtv itiyad divi tÃtÁyam ÀsÁt tenendro vajram ud ayachad viÍÉvanusthitaÏso 'bravÁt |mÀ me pra hÀr ||

[[2-4-12-6]]idam asmi tat te pra dÀsyÀmÁti

Page 110: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 110 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tvÁ3 ity abravÁtsaÎdhÀÎ tu saÎ dadhÀvahai tvÀm eva pra viÌÀnÁtiyan mÀm praviÌeÏ kim mÀ bhuÈjyÀ ity abravÁttvÀm evendhÁya tava bhogÀya tvÀm pra viÌeyam ity abravÁttam vÃtraÏ prÀviÌat |udaraÎ vai vÃtraÏkÍut khalu vai manuÍyasya bhrÀtÃvyas |yaÏ ||

[[2-4-12-7]]evaÎ veda hanti kÍudham bhrÀtÃvyam |tad asmai prÀyachattat praty agÃhÉÀttrir mÀdhÀ iti tad viÍÉaveti prÀ yachattad viÍÉuÏ praty agÃhÉÀd asmÀsv indra indriyaÎ dadhÀtv itiyat triÏ prÀyachat triÏ pratyagÃhÉÀt tat tridhÀtos tridhÀtutvam |yad viÍÉur anvatiÍÊhata viÍÉaveti prÀyachat tasmÀd aindrÀvaiÍÉavaÙ havir bhavatiyad vÀ idaÎ kiÎ ca tad asmai tat prÀyachad ÃcaÏ sÀmÀni yajÂÙÍisahasraÎ vÀ asmai tat prÀyachattasmÀt sahasradakÍiÉam ||

[[2-4-13-1]]devÀ vai rÀjanyÀj jÀyamÀnÀd abibhayustam antar eva santaÎ dÀmnÀpaumbhan |sa vÀ eÍo 'pobdho jÀyate yad rÀjanyas |yad vÀ eÍo 'napobdho jÀyeta vÃtrÀn ghnaÙÌ caret |yaÎ kÀmayeta rÀjanyamanapobdho jÀyeta vÃtrÀn ghnaÙÌ cared iti tasmÀ etam aindrÀbÀrhaspatyaÎ caruÎnir vapet |aindro vai rÀjanyo brahma bÃhaspatis |brahmaÉaivainaÎ dÀmno 'pombhanÀn muÈcatihiraÉmayaÎ dÀma dakÍiÉÀsÀkÍÀd evainaÎ dÀmno 'pombhanÀn muÈcati ||

[[2-4-14-1]]navonavo bhavati jÀyamÀno 'hnÀÎ ketur uÍasÀm ety agre | bhÀgaÎ devebhyo vidadhÀty Àyan pra candramÀs tirati dÁrgham ÀyuÏ ||yam ÀdityÀ aÙÌum ÀpyÀyayanti yam akÍitam akÍitayaÏ pibanti | tena no rÀjÀ varuÉobÃhaspatir À pyÀyayantu bhuvanasya gopÀÏ ||prÀcyÀÎ diÌi tvam indrÀsi rÀjotodÁcyÀÎ vÃtrahan vÃtrahÀsi | yatra yanti srotyÀs tat ||

[[2-4-14-2]]jitaÎ te dakÍiÉato vÃÍabha edhi havyaÏ |indro jayÀti na parÀ jayÀtÀ adhirÀjo rÀjasu rÀjayÀti | viÌvÀ hi bhÂyÀÏ pÃtanÀ abhiÍÊÁrupasadyo namasyo yathÀsat ||asyed eva pra ririce mahitvaÎ divaÏ pÃthivyÀÏ pary antarikÍÀt | svarÀË indro dama ÀviÌvagÂrtaÏ svarir amatro vavakÍe raÉÀya |abhi tvÀ ÌÂra nonumo 'dugdhÀ iva dhenavaÏ | ÁÌÀnam ||

[[2-4-14-3]]asya jagataÏ suvardÃÌam ÁÌÀnam indra tasthuÍaÏ ||

Page 111: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 111 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tvÀm id dhi havÀmahe sÀtÀ vÀjasya kÀravaÏ | tvÀÎ vÃtreÍv indra satpatiÎ narastvÀÎ kÀÍÊhÀsv arvataÏ ||yad dyÀva indra te ÌataÙ Ìatam bhÂmÁr uta syuÏ | na tvÀ vajrint sahasraÙ sÂryÀ anuna jÀtam aÍÊa rodasÁ ||pibÀ somam indra mandatu tvÀ yaÎ te suÍÀva haryaÌvÀdriÏ ||

[[2-4-14-4]]sotur bÀhubhyÀÙ suyato nÀrvÀ ||revatÁr naÏ sadhamÀda indre santu tuvivÀjÀÏ | kÍumanto yÀbhir madema ||ud agne Ìucayas tavavi jyotiÍÀ |ud u tyaÎ jÀtavedasam |sapta tvÀ harito rathe vahanti deva sÂrya | ÌociÍkeÌaÎ vicakÍaÉa ||citraÎ devÀnÀm ud agÀd anÁkaÎ cakÍur mitrasya varuÉasyÀgneÏ | ÀprÀ dyÀvÀpÃthivÁantarikÍaÙ sÂrya ÀtmÀ jagatas tasthuÍaÏ ||

[[2-4-14-5]]ca ||viÌve devÀ ÃtÀvÃdha Ãtubhir havanaÌrutaÏ | juÍantÀÎ yujyam payaÏ ||viÌve devÀÏ ÌÃÉutemaÙ havam me ye antarikÍe ya upa dyavi ÍÊha | ye agnijihvÀ utavÀ yajatrÀ ÀsadyÀsmin barhiÍi mÀdayadhvam ||

[[2-5-1-1]]viÌvarÂpo vai tvÀÍÊraÏ purohito devÀnÀm ÀsÁt svasrÁyo 'surÀÉÀm |tasya trÁÉi ÌÁrÍÀÉy Àsant somapÀnaÙ surÀpÀnam annÀdanam |sa pratyakÍaÎ devebhyo bhÀgam avadat paro'kÍam asurebhyaÏ sarvasmai vaipratyakÍam bhÀgaÎ vadanti yasmÀ eva paro'kÍaÎ vadanti tasya bhÀga uditastasmÀd indro 'bibhedÁdÃÇ vai rÀÍÊraÎ vi paryÀvartayatÁtitasya vajram ÀdÀya ÌÁrÍÀÉy achinad yat somapÀnam ||

[[2-5-1-2]]ÀsÁt sa kapiÈjalo 'bhavat yat surÀpÀnaÙ sa kalaviÇko yad annÀdanaÙ sa tittiris |tasyÀÈjalinÀ bramahatyÀm upÀgÃhÉÀt tÀÙ saÎvatsaraÎ abibhas tam bhÂtÀny abhyakroÌanbrahmahann iti | sa pÃthivÁm upÀsÁdadasyai brahmahatyÀyai tÃtÁyam prati gÃhÀÉetisÀbravÁdvaraÎ vÃÉai khÀtÀt parÀbhaviÍyantÁ manye tato mÀ parÀ bhÂvam itipurÀ te ||

[[2-5-1-3]]saÎvatsarÀd api rohÀd ity abravÁt tasmÀt purÀ saÎvatsarÀt pÃthivyai khÀtam apirohati vÀrevÃtaÙ hy asyaitÃtÁyam brahmahatyÀyai praty agÃhÉÀt tat svakÃtam iriÉam abhavat tasmÀdÀhitÀgniÏ ÌraddhÀdevaÏ svakÃta iriÉe nÀva syed brahmahatyÀyai hy eÍa varÉaÏ | savanaspatÁn upÀsÁdadasyai brahmahatyÀyai tÃtÁyam prati gÃhÉÁtetite 'bruvanvaraÎ vÃÉÀmahai vÃkÉÀt ||

[[2-5-1-4]]

Page 112: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 112 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

parÀbhaviÍyanto manyÀmahe tato mÀ parÀ bhÂmeti |ÀvraÌcanÀd vo bhÂyÀÙsa ut tiÍÊhÀn ity abravÁt tasmÀd ÀvraÌcanÀd vÃkÍÀÉÀmbhÂyÀÙsa ut tiÍÊhanti vÀrevÃtaÙ hy eÍÀm |tÃtÁyam brahmahatyÀyai praty agÃhÉant sa niryÀso 'bhavat tasmÀn niryÀsasyanÀÌyam brahmahatyÀyai hy eÍa varÉo 'tho khalu ya eva lohito yo vÀvraÌcanÀnniryeÍati tasya nÀÌyam ||

[[2-5-1-5]]kÀmam anyasya | sa strÁÍaÙsÀdam upÀsÁdadasyai brahmahatyÀyai tÃtÁyam prati gÃhÉÁtetitÀ abruvanvaraÎ vÃÉÀmahÀ ÃtviyÀt prajÀÎ vindÀmahai kÀmam À vijanitoÏ sam bhavÀmetitasmÀd ÃtviyÀt striyaÏ prajÀÎ vindante kÀmam À vijanitoÏ sam bhavanti vÀrevÃtaÙhy ÀsÀm |tÃtÁyam brahmahatyÀyai praty agÃhÉant sÀ malavadvÀsÀ abhavat tasmÀnmalavadvÀsasÀ na saÎ vadeta ||

[[2-5-1-6]]na sahÀsÁta nÀsyÀ annam adyÀd brahmahatyÀyai hy eÍÀ varÉam pratimucyÀste |atho khalv ÀhurabhyaÈjanaÎ vÀva striyÀ annam abhyaÈjanam eva na pratigÃhyaÎ kÀmam anyad iti |yÀm malavadvÀsasaÙ sambhavanti yas tato jÀyate so 'bhiÌasto yÀm araÉye tasyaisteno yÀm parÀcÁÎ tasyai hrÁtamukhy apagalbho yÀ snÀti tasyÀ apsu mÀruko yÀ ||

[[2-5-1-7]]abhyaÇkte tasyai duÌcarmÀ yÀ pralikhate tasyai khalatir apamÀrÁ yÀÇkte tasyai kÀÉoyÀ dato dhÀvate tasyai ÌyÀvadan yÀ nakhÀni nikÃntate tasyai kunakhÁ yÀ kÃÉattitasyai klÁbo yÀ rajjuÙ sÃjati tasyÀ udbandhuko yÀ parÉena pibati tasyÀ unmÀduko yÀkharveÉa pibati tasyai kharvastisro rÀtrÁr vrataÎ cared aÈjalinÀ vÀ pibed akharveÉa vÀ pÀtreÉa prajÀyai gopÁthÀya ||

[[2-5-2-1]]tvaÍÊÀ hataputro vÁndraÙ somam Àharattasminn indra upahavam aichatataÎ nopÀhvayataputram me 'vadhÁr itisa yajÈaveÌasaÎ kÃtvÀ prÀsahÀ somam apibattasya yad atyaÌiÍyata tat tvaÍÊÀhavanÁyam upa prÀvartayatsvÀhendraÌatrur vardhasvetiyad avartayat tad vÃtrasya vÃtratvam |yad abravÁtsvÀhendraÌatrur vardhasveti tasmÀd asya ||

[[2-5-2-2]]indraÏ Ìatrur abhavatsa sambhavann agnÁÍomÀv abhi sam abhavatsa iÍumÀtramiÍumÀtraÎ viÍvaÇÇ avardhatasa imÀÎllokÀn avÃÉot |yad imÀÎllokÀn avÃÉot tad vÃtrasya vÃtratvam |tasmÀd indro 'bibhetsa prajÀpatim upÀdhÀvat |Ìatrur me 'janÁti

Page 113: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 113 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmai vajraÙ siktvÀ prÀyachat |etena jahÁti tenÀbhy ÀyatatÀv abrÂtÀm agnÁÍomaumÀ ||

[[2-5-2-3]]pra hÀr Àvam antaÏ sva itimama vai yuvaÙ stha ity abravÁn mÀm abhy etam ititau bhÀgadheyam aichetÀm |tÀbhyÀm etam agnÁÍomÁyam ekÀdaÌakapÀlam pÂrÉamÀse prÀyachattÀv abrÂtÀmabhi saÎdaÍÊau vai svo na Ìaknuva aitum itisa indra ÀtmanaÏ ÌÁtarÂrÀv ajanayattac chÁtarÂrayor janmaya evaÙ ÌÁtarÂrayor janma veda ||

[[2-5-2-4]]nainaÙ ÌÁtarÂrau hatastÀbhyÀm enam abhy anayattasmÀj jaÈjabhyamÀnÀd agnÁÍomau nir akrÀmatÀmprÀÉÀpÀnau vÀ enaÎ tad ajahitÀmprÀno vai dakÍo 'pÀnaÏ kratustasmÀj jaÈjabhyamÀno brÂyÀt |mayi dakÍakrat itiprÀÉÀpÀnÀv evÀtman dhattesarvam Àyur etisa devatÀ vÃtrÀn nirhÂya vÀrtraghnaÙ haviÏ pÂrÉamÀse nir avapat |ghnanti vÀ enam pÂrÉamÀsa À ||

[[2-5-2-5]]amÀvÀsyÀyÀm pyÀyayantitasmÀd vÀrtraghnÁ pÂrÉamÀse 'nÂcyete vÃdhanvatÁ amÀvÀsyÀyÀm |tat saÙsthÀpya vÀrtraghnaÙ havir vajram ÀdÀya punar abhy Àyatate abrÂtÀÎ dyÀvÀpÃthivÁmÀ pra hÀr Àvayor vai Ìrita itite abrÂtÀm |varaÎ vÃÉÀvahai nakÍatravihitÀham asÀnÁty asÀv abravÁc citravihitÀham itÁyam |tasmÀn nakÍatravihitÀsau citravihite 'yam |ya evaÎ dyÀvÀpÃthivyoÏ ||

[[2-5-2-6]]varaÎ vedainaÎ varo gachatisa ÀbhyÀm eva prasÂta indro vÃtram ahante devÀ vÃtraÙ hatvÀgnÁÍomÀv abruvanhavyaÎ no vahatam ititÀv abrÂtÀmapatejasau vai tyau vÃtre vai tyayos teja itite 'bruvanka idam achaitÁtigaur ity abruvan gaur vÀva sarvasya mitram itisÀbravÁt ||

Page 114: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 114 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-5-2-7]]varaÎ vÃÉai mayy eva sato 'bhayena bhunajÀdhvÀ ititad gaur ÀharattasmÀd gavi sato 'bhayena bhuÈjate |etad vÀ agnes tejo yad ghÃtametat somasya yat payas |ya evam agnÁÍomayos tejo veda tejasvy eva bhavatibrahmavÀdino vadantikiÎdevatyam paurÉamÀsam itiprÀjÀpatyam iti brÂyÀttenendraÎ jyeÍÊham putraÎ niravÀsÀyayad ititasmÀj jyeÍÊham putraÎ dhanena niravasÀyayanti ||

[[2-5-3-1]]indraÎ vÃtraÎ jaghanivÀÙsam mÃdho 'bhi prÀvepanta sa etaÎ vaimÃdhampÂÉamÀse 'nunirvÀpyam apaÌyat taÎ nir avapat tena vai sa mÃdho 'pÀhata yadvaimÃdhaÏ pÂrÉamÀse 'nunirvÀpyo bhavati mÃdha eva tena yajamÀno 'pa hate |indro vÃtraÙ hatvÀ devatÀbhiÌ cendriyeÉa ca vy Àrdhyata sa etam ÀgneyamaÍÊÀkapÀlam amÀvÀsyÀyÀm apaÌyad aindraÎ dadhi ||

[[2-5-3-2]]taÎ nir avapat tena vai sa devatÀÌ cendriyaÎ cÀvÀrunddhayad Àgneyo 'ÍÊÀkapÀlo 'mÀvÀsyÀyÀm bhavaty aindraÎ dadhi devatÀÌ caivatenendriyaÎ ca yajamÀno 'va runddhe |indrasya jaghnuÍa indriyaÎ vÁryam pÃthivÁm anu vy Àrchat tad oÍadhayo vÁrudho'bhavansa prajÀpatim upÀdhÀvadvÃtram me jaghnuÍa indriyaÎ vÁryam ||

[[2-5-3-3]]pÃthivÁm anu vy Àrat tad oÍadhayo vÁrudho 'bhÂvan ititat paÌava oÍadhÁbhyo 'dhy Àtmant sam anayan tat praty aduhan yat samanayan tatsÀÎnÀyyasya sÀÎnÀyyatvaÎ yat pratyaduhan tat pratidhuÍaÏ pratidhuktvam |sam anaiÍuÏ praty adhukÍan na tu mayi Ìrayata ity abravÁd etad asmai ||

[[2-5-3-4]]ÌÃtaÎ kurutety abravÁt tad asmai ÌÃtam akurvann indriyaÎ vÀvÀsmin vÁryaÎ tadaÌrayan tac chÃtasya ÌÃtatvam |sam anaiÍuÏ praty adhukÍaÈ chÃtam akran na tu mÀ dhinotÁty abravÁd etad asmaidadhi kurutety abravÁt tad asmai dadhy akurvan tad enam adhinot tad dadhnodadhitvambrahmavÀdino vadanti dadhnaÏ pÂrvasyÀvadeyam ||

[[2-5-3-5]]dadhi hi pÂrvaÎ kriyata ity anÀdÃtya tac chÃtasyaiva pÂrvasyÀva dyed inriyamevÀsmin vÁryaÙ ÌritvÀ dadhnopariÍÊÀd dhinoti yathÀpÂrvam upaitiyat pÂtÁkair vÀ parÉavalkair vÀtaÈcyÀt saumyaÎ tad yat kvalai rÀkÍasaÎ tad yattaÉËulair vaiÌvadevaÎ tad yad ÀtaÈcanena mÀnuÍaÎ tad yad dadhnÀ tat sendraÎdadhnÀ tanakti ||

[[2-5-3-6]]sendratvÀya |

Page 115: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 115 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnihotrocheÍaÉam abhyÀtanakti yajÈasya saÎtatyai |indro vÃtraÙ hatvÀ parÀm parÀvatam agachad apÀrÀdham iti manyamÀnas taÎdevatÀÏ praiÍam aichant so 'bravÁt prajÀpatir yaÏ prathamo 'nuvindati tasyaprathamam bhÀgadheyam iti tam pitaro 'nv avindan tasmÀt pitÃbhyaÏ pÂrvedyuÏkriyateso 'mÀvÀsyÀm praty Àgachat taÎ devÀ abhi sam agachantÀmÀ vai naÏ ||

[[2-5-3-7]]adya vasu vasatÁtÁndro hi devÀnÀÎ vasu tad amÀvÀsyÀyÀ amÀvÀsyatvambrahmavÀdino vadanti kiÎdevatyaÙ sÀÎnÀyyam iti vaiÌvadevam iti brÂyÀd viÌve hitad devÀ bhÀgadheyam abhi samagachantety atho khalv aindram ity eva brÂyÀdindraÎ vÀva te tad bhiÍajyanto 'bhi sam agachanteti ||

[[2-5-4-1]]brahmavÀdino vadantisa tvai darÌapÂrÉamÀsau yajeta ya enau sendrau yajetetivaimÃdhaÏ pÂrÉamÀse 'nunirvÀpyo bhavati tena pÂrÉamÀsaÏ sendra aindraÎ dadhyamÀvÀsyÀyÀÎ tenÀmÀvÀsyÀ sendrÀ ya evaÎ vidvÀn darÌapÂrÉamÀsau yajatesendrÀv evainau yajate ÌvaÏÌvo 'smÀ ÁjÀnÀya vasÁyo bhavatidevÀ vai yad yajÈe 'kurvata tad asurÀ akurvata te devÀ etÀm ||

[[2-5-4-2]]iÍÊim apaÌyan |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÙ sarasvatyai caruÙ sarasvate caruÎ tÀmpaurÉamÀsaÙ saÙsthÀpyÀnu nir avapan tato devÀ abhavan parÀsurÀs |yo bhrÀtÃvyavÀnt syÀt sa paurÉamÀsaÙ saÙsthÀpyaitÀm iÍÊim anu nir vapetpaurÉamÀsenaiva vajram bhrÀtÃvyÀya prahÃtyÀgnÀvaiÍÉavena devatÀÌ ca yajÈaÎ cabhrÀtÃvyasya vÃÇktemithunÀn paÌÂnt sÀrasvatÀbhyÀÎ yÀvad evÀ syÀsti tat ||

[[2-5-4-3]]sarvaÎ vÃÇktepaurÉamÀsÁm eva yajeta bhrÀtÃvyavÀn nÀmÀvÀsyÀÙ hatvÀ bhrÀtÃvyaÎ nÀ pyÀyayatisÀkamprasthÀyÁyena yajeta paÌukÀmas |yasmai vÀ alpenÀharanti nÀtmanÀ tÃpyati nÀnyasmai dadÀti yasmai mahatÀ tÃpyatyÀtmanÀ dadÀty anyasmai mahatÀ pÂrÉaÙ hotavyam |tÃpta evainam indraÏ prajayÀ paÌubhis tarpayatidÀrupÀtreÉa juhotina hi mÃnmayam ÀhutiÎ ÀnaÌe |audumbaram ||

[[2-5-4-4]]bhavaty Ârg vÀ udumbara Ârk paÌava ÂrjaivÀsmÀ Ârjam paÌÂn ava runddhenÀgataÌrÁr mahendraÎ yajetatrayo vai gataÌriyaÏ ÌuÌruvÀn grÀmaÉÁ rÀjanyas teÍÀm mahendro devatÀ yo vai svÀÎdevatÀÎ atiyajate prasvÀyai devatÀyai cyavate na parÀm prÀpnoti pÀpÁyÀn bhavatisaÎvatsaram indraÎ yajeta saÎvatsaraÙ hi vrataÎ nÀti svÀ ||

[[2-5-4-5]]evainaÎ devatejyamÀnÀ bhÂtyÀ inddhe vasÁyÀn bhavatisaÎvatsarasya parastÀd agnaye vratapataye puroËÀÌam aÍÊÀkapÀlaÎ nir vapetsaÎvatsaram evainaÎ vÃtraÎ jaghnivÀÙsam agnir vratapatir vratam À lambhayati

Page 116: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 116 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tato 'dhi kÀmaÎ yajeta ||

[[2-5-5-1]]nÀsomayÀjÁ saÎ nayed anÀgataÎ vÀ etasya payo yo 'somayÀjÁyad asomayÀjÁ saÎnayet parimoÍa eva so 'nÃtaÎ karoti |atho paraiva sicyatesomayÀjy eva saÎ nayet payo vai somaÏ payaÏ sÀÎnÀyyam payasaiva paya Àtmandhattevi vÀ etam prajayÀ paÌubhir ardhayati vardhayaty asya bhrÀtÃvyaÎ yasya havirniruptam purastÀc candramÀÏ ||

[[2-5-5-2]]abhy udetitredhÀ taÉËulÀn vi bhajedye madhyamÀÏ syus tÀn agnaye dÀtre puroËÀÌam aÍÊÀkapÀlaÎ kuryÀdye sthaviÍÊhÀs tÀn indrÀya pradÀtre dadhaÙÌ carum |ye 'ÉiÍÊhÀs tÀn viÍÉave ÌipiviÍÊÀya ÌÃte carumagnir evÀsmaiprajÀm prajanayati vÃddhÀm indraÏ pra yachatiyajÈo vai viÍÉuÏ paÌavaÏ Ìipir yajÈa eva paÌuÍu prati tiÍÊhatina dve ||

[[2-5-5-3]]yajetayat pÂrvayÀ samprati yajetottarayÀ chambaÊ kuryÀdyad uttarayÀ samprati yajeta pÂrvayÀ chambaÊ kuryÀn neÍÊir bhavati na yajÈas tadanu hrÁta mukhy apagalbho jÀyate |ekÀm eva yajeta pragalbho 'sya jÀyate |anÀdÃtya tad dve eva yajetayajÈamukham eva pÂrvayÀlabhate yajata uttarayÀ devatÀ eva pÂrvayÀvarunddhaindriyam uttarayÀ devalokam eva ||

[[2-5-5-4]]pÂrvayÀbhijayati manuÍyalokam uttarayÀbhÂyaso yajÈakratÂn upaiti |eÍÀ vai sumanÀ nÀmeÍÊir yam adyejÀnam paÌcÀc candramÀ abhy udety asminnevÀsmai loke 'rdhukam bhavatidÀkÍÀyaÉayajÈena suvargakÀmo yajetapÂrÉamÀse saÎ nayen maitrÀvaruÉyÀmikÍayÀmÀvÀsyÀyÀÎ yajetapÂrÉamÀse vai devÀnÀÙ sutas teÍÀm etam ardhamÀsam prasutasteÌÍÀm maitrÀvaruÉÁ vaÌÀmÀvÀsyÀyÀm anÂbandhyÀ yat ||

[[2-5-5-5]]pÂrvedyur yajate vedim eva tat karotiyad vatsÀn apÀkaroti sadohavirdhÀne eva sam minotiyad yajate devair eva sutyÀÙ sam pÀdayati sa etam ardhamÀsaÙ sadhamÀdaÎdevaiÏ somam pibatiyan maitrÀvaruÉyÀmikÍayÀmÀvÀsyÀyÀÎ yajate yaivÀsau devÀnÀÎ vaÌÀnÂbandhyÀso evaiÍaitasyasÀkÍÀd vÀ eÍa devÀn abhyÀrohati ya eÍÀÎ yajÈam ||

[[2-5-5-6]]abhyÀrohati yathÀ khalu vai ÌreyÀn abhyÀrÂËhaÏ kÀmayate tathÀ karoti

Page 117: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 117 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yady avavidhyati pÀpÁyÀn bhavati yadi nÀvavidhyati sadÃÇ vyÀvÃtkÀma etenayajÈena yajeta kÍurapavir hy eÍa yajÈas tÀjak puÉyo vÀ bhavati pra vÀ mÁyatetasyaitad vratam |nÀnÃtaÎ vaden na mÀÙsam aÌnÁyÀn na striyam upeyÀn nÀsya palpÂlanena vÀsaÏpalpÂlayeyur etad dhi devÀÏ sarvaÎ na kurvanti ||

[[2-5-6-1]]eÍa vai devaratho yad darÌapÂrÉamÀsauyo darÌapÂrÉamÀsÀv iÍÊvÀ somena yajate rathaspaÍÊa evÀvasÀne vare devÀnÀm avasyati |etÀni vÀ aÇgÀparÂÙÍi saÎvatsarasya yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate 'ÇgÀparÂÙÍy eva saÎvatsarasya pratidadhÀti |ete vai saÎvatsarasya cakÍuÍÁ yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate tÀbhyÀm eva suvargaÎ lokam anu paÌyati||

[[2-5-6-2]]eÍÀ vai devÀnÀÎ vikrÀntir yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate devÀnÀm eva vikrÀntim anu vi kramate |eÍa vai devayÀnaÏ panthÀ yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate ya eva devayÀnaÏ panthÀs taÙ samÀrohati|etau vai devÀnÀÙ harÁ yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate yÀv eva devÀnÀÙ harÁ tÀbhyÀm ||

[[2-5-6-3]]evaibhyo havyaÎ vahati |etad vai devÀnÀm ÀsyaÎ yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate sÀkÍÀd eva devÀnÀm Àsye juhoti |eÍa vai havirdhÀnÁ yo darÌapÂrÉamÀsayÀjÁsÀyamprÀtar agnihotraÎ juhoti yajate darÌapÂrÉamÀsÀv aharahar havirdhÀninÀÙsutas |ya evaÎ vidvÀn darÌapÂrÉamÀsau yajate havirdhÀny asmÁti sarvam evÀsyabarhiÍyaÎ dattam bhavatidevÀ vÀ ahaÏ ||

[[2-5-6-4]]yajÈiyaÎ nÀvindan te darÌapÂrÉamÀsÀv apunantau vÀ etau pÂtau medhyau yad darÌapÂrÉamÀsauya evaÎ vidvÀn darÌapÂrÉamÀsau yajate pÂtÀv evainau medhyau yajatenÀmÀvÀsyÀyÀÎ ca paurÉamÀsyÀÎ ca striyam upeyÀt |yad upeyÀn nirindriyaÏ syÀtsomasya vai rÀjÈo 'rdhamÀsasya rÀtrayaÏ patnaya ÀsantÀsÀm amÀvÀsyÀÎ ca paurÉamÀsÁÎ ca nopait ||

[[2-5-6-5]]te enam abhi sam anahyetÀm |taÎ yakÍma Àrchat |rÀjÀnaÎ yakÍma Àrad iti tad rÀjayakÍmasya janmayat pÀpÁyÀn abhavat tat pÀpayakÍmasyayaj jÀyÀbhyÀm avindat taj jÀyenyasya

Page 118: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 118 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ya evam eteÍÀÎ yakÍmÀÉÀÎ janma veda nainam ete yakÍmÀ vindantisa ete eva namasyann upÀdhÀvatte abrÂtÀm |varaÎ vÃÉÀvahÀ ÀvaÎ devÀnÀm bhÀgadhe asÀva ||

[[2-5-6-6]]Àvad adhi devÀ ijyÀntÀ ititasmÀt sadÃÌÁnÀÙ rÀtrÁÉÀm amÀvÀsyÀyÀÎ ca paurÉamÀsyÀÎ ca devÀ ijyante |ete hi devÀnÀm bhÀgadhebhÀgadhÀ asmai manuÍyÀ bhavanti ya evaÎ vedabhÂtÀni kÍudham aghnant sadyo manuÍyÀ ardhamÀse devÀ mÀsi pitaraÏ saÎvatsarevanaspatayastasmÀd aharahar manuÍyÀ aÌanam ichante 'rdhamÀse devÀ ijyante mÀsi pitÃbhyaÏkriyate saÎvatsare vanaspatayaÏ phalaÎ gÃhÉantiya evaÎ veda hanti kÍudham bhrÀtÃvyam ||

[[2-5-7-1]]devÀ vai narci na yajuÍy aÌrayantate sÀmann evÀÌrayantahiÎ karoti sÀmaivÀkarhiÎ karoti yatraiva devÀ aÌrayanta tata evainÀn pra yuÇktehiÎ karoti vÀca evaiÍa yogas |hiÎ karoti prajÀ eva tad yajamÀnaÏ sÃjatetriÏ prathamÀm anv Àha trir uttamÀm |yajÈasyaiva tad barsam ||

[[2-5-7-2]]nahyaty aprasraÙsÀyasaÎtatam anv Àha prÀÉÀnÀm annÀdyasya saÎtatyai |atho rakÍasÀm apahatyairÀthaÎtarÁm prathamÀm anv ÀharÀthaÎtaro vÀ ayaÎ lokas |imam eva lokam abhi jayatitrir vi gÃhÉÀtitraya ime lokÀs |imÀn eva lokÀn abhi jayatibÀrhatÁm uttamÀm anv ÀhabÀrhato vÀ asau lokas |amum eva lokam abhi jayatipra vaÏ ||

[[2-5-7-3]]vÀjÀ ity aniruktÀm prÀjÀpatyÀm anv ÀhayajÈo vai prajÀpatis |yajÈam eva prajÀpatim À rabhatepra vo vÀjÀ ity anv Àha |annaÎ vai vÀjas |annam evÀva runddhepra vo vÀjÀ ity Ànv ÀhatasmÀt prÀcÁnaÙ reto dhÁyate |agna À yÀhi vÁtaya ity ÀhatasmÀt pratÁcÁÏ prajÀ jÀyante

Page 119: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 119 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pra vo vÀjÀÏ ||

[[2-5-7-4]]ity anv ÀhamÀsÀ vai vÀjÀ ardhamÀsÀ abhidyavo devÀ haviÍmanto gaur ghÃtÀcÁ yajÈo devÀÈ jigÀtiyajamÀnaÏ sumnayus |idam asÁdam asÁty eva yajÈasya priyaÎ dhÀmÀva runddheyaÎ kÀmayetasarvam Àyur iyÀd iti pra vo vÀjÀ iti tasyÀnÂcyÀgna À yÀhi vÁtaya iti saÎ tatamuttaram ardharcam À labheta ||

[[2-5-7-5]]prÀÉenaivÀsyÀpÀnaÎ dadhÀra sarvam Àyur etiyo vÀ aratniÙ sÀmidhenÁnÀÎ vedÀratnÀv eva bhrÀtÃvyaÎ kurute |ardharcau saÎ dadhÀti |eÍa vÀ aratniÏ sÀmidhenÁnÀm |ya evaÎ vedÀratnÀv eva bhrÀtÃvyaÎ kurute |ÃÍerÃÍer vÀ etÀ nirmitÀ yat sÀmidhenyastÀ yad asaÎyuktÀÏ syuÏ prajayÀ paÌubhir yajamÀnasya vi tiÍÊheran |ardharcau saÎdadhÀtisaÎ yunakty evainÀstÀ asmai saÎyuktÀ avaruddhÀÏ sarvÀm ÀÌiÍaÎ duhre ||

[[2-5-8-1]]ayajÈo vÀ eÍa yo 'sÀmÀ |agna À yÀhi vÁtaya ity Àha rÀthaÎtarasyaiÍa varÉastaÎ tvÀ samidbhir aÇgira ity Àha vÀmadevyasyaiÍa varÉas |bÃhad agne suvÁryam ity Àha bÃhata eÍa varÉas |yad etaÎ tÃcam anvÀha yajÈam eva tat sÀmanvantaÎ karoti |agnir amuÍmiÎlloka ÀsÁd Àdityo 'smintÀv imau lokÀv aÌÀntau ||

[[2-5-8-2]]ÀstÀm |te devÀ abruvan |etemau vi pary ÂhÀmeti |agna À yÀhi vÁtaya ity asmiÎlloke 'gnim adadhur bÃhad agne suvÁryam ityamuÍmiÎlloka Àdityam |tato vÀ imau lokÀv aÌÀmyatÀm |yad evam anvÀhÀnayor lokayoÏ ÌÀntyaiÌÀmyato 'smÀ imau lokau ya evaÎ vedapaÈcadaÌa sÀmidhenÁr anv ÀhapaÈcadaÌa ||

[[2-5-8-3]]vÀ ardhamÀsasya rÀtrayas |ardhamÀsaÌaÏ saÎvatsara ÀpyatetÀsÀÎ trÁÉi ca ÌatÀni ÍaÍÊiÌ cÀkÍarÀÉitÀvatÁÏ saÎvatsarasya rÀtrayas |akÍaraÌa eva saÎvatsaram ÀpnotinÃmedhaÌ ca paruchepaÌ ca brahmavÀdyam avadetÀmasmin dÀrÀv Àrdre 'gniÎ janayÀva yataro nau brahmÁyÀn iti

Page 120: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 120 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nÃmedho 'bhy avadat sa dhÂmam ajanayatparuchepo 'bhy avadat so 'gnim ajanayat |ÃÍa ity abravÁt ||

[[2-5-8-4]]yat samÀvad vidva kathÀ tvam agnim ajÁjano nÀham itisÀmidhenÁnÀm evÀhaÎ varÉaÎ vedety abravÁt |yad ghÃtavat padam anÂcyate sa ÀsÀÎ varÉastaÎ tvÀ samidbhir aÇgira ity Àha sÀmidhenÁÍv eva taj jyotir janayatistriyas tena yad Ãca striyas tena yad gÀyatriya striyas tena yat sÀmidhenyas |vÃÍaÉvatÁm anv Àha ||

[[2-5-8-5]]tena puÙsvatÁs tena sendrÀs tena mithunÀs |agnir devÀnÀÎ dÂta ÀsÁd uÌanÀ kÀvyo 'surÀÉÀm |tau prajÀpatim praÌnam aitÀmsa prajÀpatir agniÎ dÂtaÎ vÃÉÁmaha ity abhi paryÀvartatatato devÀ abhavan parÀsurÀs |yasyaivaÎ viduÍo 'gniÎ dÂtaÎ vÃÉÁmaha ity anvÀha bhavaty ÀtmanÀ parÀsyabhrÀtÃvyo bhavati |adhvaravatÁm anv ÀhabhrÀtÃvyam evaitayÀ ||

[[2-5-8-6]]dhvaratiÌociÍkeÌas tam Ámaha ity Àhapavitram evaitat |yajamÀnam evaitayÀ pavayatisamiddho agna Àhutety Àhaparidhim evaitam pari dadhÀty askandÀyayad ata Ârdhvam abhyÀdadhyÀd yathÀ bahiÏparidhi skandati tÀdÃg eva tattrayo vÀ agnayo havyavÀhano devÀnÀÎ kavyavÀhanaÏ pitÃÉÀÙ saharakÍÀ asurÀÉÀm|ta etarhy À ÌaÙsantemÀÎ variÍyate mÀm ||

[[2-5-8-7]]itivÃÉÁdhvaÙ havyavÀhanam ity Àhaya eva devÀnÀÎ taÎ vÃÉÁte |ÀrÍeyaÎ vÃÉÁtebandhor eva naiti |atho saÎtatyaiparastÀd arvÀco vÃÉÁtetasmÀt parastÀd arvÀÈco manuÍyÀn pitaro 'nu pra pipate ||

[[2-5-9-1]]agne mahÀÙ asÁty Àha mahÀn hy eÍa yad agnis |brÀhmaÉety Àha brÀhmaÉo hybhÀratety ÀhaiÍa hi devebhyo havyam bharatideveddha ity Àha devÀ hy etam aindhatamanviddha ity Àha manur hy etam uttaro devebhya ainddha |

Page 121: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 121 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÃÍiÍÊuta ity ÀharÍayo hy etam astuvanviprÀnumadita ity Àha ||

[[2-5-9-2]]viprÀ hy ete yac chuÌruvÀÙsaÏkaviÌasta ity Àha kavayo hy ete yac chÌruvÀÙsas |brahmasaÙÌita ity Àha brahmasaÙÌito hyghÃtÀhavana ity Àha ghÃtÀhutir hy asya priyatamÀpraÉÁr yajÈÀnÀm ity Àha praÉÁr hy eÍa yajÈÀnÀm |rathÁr adhvarÀÉÀm ity ÀhaiÍa hi devarathas |atÂrto hotety Àha na hy etaÎ kaÌ cana ||

[[2-5-9-3]]taratitÂrÉir havyavÀË ity ÀhasarvaÙ hy eÍa tarati |ÀspÀtraÎ juhÂr devÀnÀm ity Àha juhÂr hy eÍa devÀnÀm |camaso devapÀna ity Àha camaso hy eÍa devapÀnas |arÀÙ ivÀgne nemir devÀÙs tvam paridhÂr asÁty Àha devÀn hy eÍa paribhÂs |yad brÂyÀt |À vaha devÀn devayate yajamÀnÀyeti bhrÀtÃvyam asmai ||

[[2-5-9-4]]janayet |À vaha devÀn yajamÀnÀyety Àha yajamÀnam evaitena vardhayati |agnim agna À vaha somam À vahety Àha devatÀ eva tad yathÀpÂrvam upa hvayate |À cÀgne devÀn vaha suyajÀ ca yaja jÀtaveda ity Àha |agnim eva tat saÙ Ìyatiso 'sya saÙÌito devebhyo havyaÎ vahati |agnir hotÀ ||

[[2-5-9-5]]ity Àha |agnir vai devÀnÀÙ hotÀya eva devÀnÀÙ hotÀ taÎ vÃÉÁtesmo vayam ity ÀhÀtmÀnam eva sattvaÎ gamayatisÀdhu te yajamÀna devatety ÀhÀÌiÍam evaitÀm À ÌÀsteyad brÂyÀt |yo 'gniÙ hotÀram avÃthÀ ity agnino 'bhayato yajamÀnam pari gÃhÉÁyÀtpramÀyukaÏ syÀt |yajamÀnadevatyÀ vai juhÂr bhrÀtÃvyadevatyo 'pabhÃt ||

[[2-5-9-6]]yad dve iva brÂyÀd bhrÀtÃvyam asmai janayet |ghÃtavatÁm adhvaryo srucam Àsyasvety Àha yajamÀnam evaitena vardhayatidevÀyuvam ity Àha devÀn hy eÍÀvativiÌvavÀrÀm ity Àha viÌvaÙ hy eÍÀvati |ÁËÀmahai devÀÙ ÁËenyÀn namasyÀma vÀ ÁËenyÀÏ pitaro namasyÀ devÀ yajÈiyÀs |devatÀ eva tad yathÀbhÀgaÎ yajati ||

[[2-5-10-1]]tÃcÀn anu brÂyÀd rÀjanyasya

Page 122: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 122 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

trayo vÀ anye rÀjanyÀt puruÍÀ brÀhmaÉo vaiÌyaÏ ÌÂdras tÀn evÀsmÀ anukÀn karotipaÈcadaÌÀnu brÂyÀd rÀjanyasyapaÈcadaÌo vai rÀjanyaÏsva evainaÙ stome prati ÍÊhÀpayatitÃÍÊubhÀ pari dadhyÀt |indriyaÎ vaiindriyakÀmaÏ khalu vai rÀjanyo yajatetriÍÊubhaivÀsmÀ indriyam pari gÃhÉÀtiyadi kÀmayeta ||

[[2-5-10-2]]brahmavarcasam astv iti gÀyatriyÀ pari dadhyÀt |brahmavarcasaÎ vai gÀyatrÁbrahmavarcasam eva bhavatisaptadaÌÀnu brÂyÀd vaiÌyasyasaptadaÌo vai vaiÌyaÏsva evainaÙ stome prati ÍÊhÀpayatijagatyÀ pari dadhyÀt |jÀgatÀ vai paÌavaÏpaÌukÀmaÏ khalu vai vaiÌyo yajatejagatyaivÀsmai paÌÂn pari gÃhÉÀti |ekaviÙÌatim anu brÂyÀt pratiÍÊhÀkÀmasya |ekaviÙÌa stomÀnÀm pratiÍÊhÀpratiÍÊhityai ||

[[2-5-10-3]]caturviÙÌatim anu brÂyÀd brahmavarcasakÀmasyacaturviÙÌatyakÍarÀ gÀyatrÁgÀyatrÁ brahmavarcasam |gÀyatriyaivÀsmai brahmavarcasam ava runddhetriÙÌatam anu brÂyÀd annakÀmasyatriÙÌadakÍarÀannaÎvirÀjaivÀsmÀ annÀdyam ava runddhedvÀtriÙÌatam anubrÂyÀt pratiÍÊhÀkÀmasyaanuÍÊup chandasÀm pratiÍÊhÀpratiÍÊhityaiÍaÊtriÙÌatam anu brÂyÀt paÌukÀmasyaÍaÊtriÙÌadakÍarÀ bÃhatÁbÀrhatÀÏ paÌavas |bÃhatyaivÀsmai paÌÂn ||

[[2-5-10-4]]ava runddhecatuÌcatvÀriÙÌatam anu brÂyÀd indriyakÀmasyacatuÌcatvÀriÙÌadakÍarÀindriyaÎtriÍÊubhaivÀsmÀ indriyam ava runddhe |aÍÊÀcatvÀriÙÌatam anu brÂyÀt paÌukÀmasya |aÍÊÀcatvariÙÌadakÍarÀ jagatÁjÀgatÀÏ paÌavas |jagatyaivÀsmai paÌÂn ava runddhe

Page 123: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 123 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sarvÀÉi chandÀÙsy anu brÂyÀd bahuyÀjinaÏsarvÀÉi vÀ etasya chandÀÙsy avarunddhÀni yo bahuyÀjÁ |aparimitam anu brÂyÀt |aparimitasyÀvaruddhyai ||

[[2-5-11-1]]nivÁtam manuÍyÀÉÀmprÀcÁnÀvÁtam pitÃÉÀmupavÁtaÎ devÀnÀmupa vyayatedevalakÍmam eva tat kurutetiÍÊhann anv ÀhatiÍÊhan hy ÀÌrutataraÎ vadatitiÍÊhann anv Àhasuvargasya lokasyÀbhijityai |ÀsÁno yajati |asminn eva loke prati tiÍÊhatiyat krauÈcam anvÀhÀsuraÎ tat |yan mandram mÀnuÍaÎ tat |yad antarÀ tat sadevamantarÀnÂcyam |sadevatvÀyavidvÀÙso vai ||

[[2-5-11-2]]purÀ hotÀro 'bhÂvantasmÀd vidhÃtÀ adhvÀno 'bhÂvan na panthÀnaÏ sam arukÍan |antarvedy anyaÏ pÀdo bhavati bahirvedy anyas |athÀnv Àha |adhvanÀÎ vidhÃtyai pathÀm asaÙrohÀya |atho bhÂtaÎ caiva bhaviÍyac cÀva runddhe |atho parimitaÎ caivÀparimitaÎ cÀva runddhe |atho grÀmyÀÙÌ caiva paÌÂn ÀraÉyÀÙÌ cÀva runddhe |atho ||

[[2-5-11-3]]devalokaÎ caiva manuÍyalokaÎ cÀbhi jayatidevÀ vai sÀmidhenÁr anÂcya yajÈaÎ nÀnv apaÌyan |sa prajÀpatis tÂÍÉÁm ÀghÀram ÀghÀrayattato vai devÀ yajÈam anv apaÌyanyat tÂÍÉÁm ÀghÀram ÀghÀrayati yajÈasyÀnukhyÀtyai |atho sÀmidhenÁr evÀbhy anakti |alÂkÍo bhavati ya evaÎ veda |atho tarpayaty evainÀsprajayÀ paÌubhiÏ ||

[[2-5-11-4]]ya evaÎ vedayad ekayÀghÀrayed ekÀm prÁÉÁyÀt |yad dvÀbhyÀÎ dve prÁÉÁyÀt |yat tisÃbhir ati tad recayet |manasÀ ghÀrayati manasÀ hy anÀptam Àpyate

Page 124: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 124 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tiryaÈcam À ghÀrayaty achambaÊkÀram |vÀk ca manaÌ cÀrtÁyetÀmahaÎ devebhyo havyaÎ vahÀmÁti vÀg abravÁd ahaÎ devebhya iti manastau prajÀpatim praÌnam aitÀm |so 'bravÁt ||

[[2-5-11-5]]prajÀpatis |dÂtÁr eva tvam manaso 'si yad dhi manasÀ dhyÀyati tad vÀcÀ vadatÁtitat khalu tubhyaÎ na vÀcÀ juhavann ity abravÁttasmÀn manasÀ prajÀpataye juhvatimana iva hi prajÀpatiÏprajÀpater ÀptyaiparidhÁnt sam mÀrÍÊipunÀty evainÀntrir madhyamaÎ trayo vai prÀÉÀÏ ||

[[2-5-11-6]]ime lokÀ imÀn eva lokÀn abhi jayatitrir uttarÀrdhyaÎ trayo vai devayÀnÀÏ panthÀnas tÀn evÀbhi jayatitrir upa vÀjayati trayo vai devalokÀ devalokÀn evÀbhi jayatidvÀdaÌa sam padyante dvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsaram eva prÁÉÀti |atho saÎvatsaram evÀsmÀ upa dadhÀtisuvargasya lokasya samaÍÊyai |ÀghÀram À ghÀrayatitira iva ||

[[2-5-11-7]]vai suvargo lokaÏsuvargam evÀsmai lokam pra rocayati |Ãjum À ghÀrayaty Ãjur iva hi prÀÉaÏsaÎtatam À ghÀrayati prÀÉÀnÀm annÀdyasya saÎtatyai |atho rakÍasÀm apahatyaiyaÎ kÀmayetapramÀyukaÏ syÀd iti jihmaÎ tasyÀ ghÀrayetprÀÉam evÀsmÀj jihmaÎ nayatitÀjak pra mÁyateÌiro vÀ etad yajÈasya yad ÀghÀra ÀtmÀ dhruvÀ ||

[[2-5-11-8]]ÀghÀram ÀghÀrya dhruvÀÙ sam anakti |Àtmann eva yajÈasya ÌiraÏ prati dadhÀti |agnir devÀnÀÎ dÂta ÀsÁd daivyo 'surÀÉÀm |tau prajÀpatim praÌnam aitÀm |sa prajÀpatir brÀhmaÉam abravÁt |etad vi brÂhÁti |À ÌrÀvayetÁdaÎ devÀÏ ÌÃÉuteti vÀva tad abravÁd agnir devo hotetiya eva devÀnÀÎ tam avÃÉÁtatato ||

[[2-5-11-9]]

Page 125: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 125 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

abhavan parÀsurÀs |yasyaivaÎ viduÍaÏ pravaram pravÃÉate bhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatiyad brÀhmaÉaÌ cÀbrÀhmaÉaÌ ca praÌnam eyÀtÀm brÀhmaÉÀyÀdhi brÂyÀt |yad brÀhmaÉÀyÀdhyÀhÀtmane 'dhy Àhayad brÀhmaÉam parÀhÀtmanam parÀhatasmÀd brÀhmaÉo na parocyaÏ ||

[[2-5-12-1]]ÀyuÍ Êe |ÀyurdÀ agne |À pyÀyasvasaÎ te |ava te heËas |ud uttamampra Éo devÁ |À no divas |agnÀviÍÉÂagnÀviÍÉÂimaÎ me varuÉatat tvÀ yÀmi |ud u tyam |citramapÀÎ napÀd À hy asthÀd upasthaÎ jihmÀnÀm Ârdhvo vidyutaÎ vasÀnaÏ | tasyajyeÍÊham mahimÀnaÎ vahantÁr hiraÉyavarÉÀÏ pari yanti yahvÁÏsam ||

[[2-5-12-2]]anyÀ yanty upa yanty anyÀÏ samÀnam ÂrvaÎ nadyaÏ pÃÉanti | tam  ÌuciÙ ÌucayodÁdivÀÙsam apÀÎ napÀtam pari tasthur ÀpaÏ ||tam asmerÀ yuvatayo yuvÀnam marmÃjyamÀnÀÏ pari yanty ÀpaÏ | sa ÌukreÉaÌikvanÀ revad agnir dÁdÀyÀnidhmo ghÃtanirÉig apsu ||indrÀvaruÉayor ahaÙ samrÀjor ava À vÃÉe | tÀ no mÃdÀta ÁdÃÌe ||indrÀvarunÀ yuvam adhvarÀya naÏ ||

[[2-5-12-3]]viÌe janÀya mahi Ìarma yachatam | dÁrghaprayajyum ati yo vanuÍyati vayaÎ jayemapÃtanÀsu dÂËhyaÏ ||À no mitrÀvaruÉÀpra bÀhavÀtvaÎ no agne varuÉasya vidvÀn devasya hedo 'va yÀsisÁÍÊhÀÏ | yajiÍÊho vahnitamaÏÌoÌucÀno viÌvÀ dveÍÀÙsi pra mumugdhy asmatsa tvaÎ no agne 'vamo bhavotÁ nediÍÊho asyÀ uÍaso vyuÍÊau | ava yakÍva novaruÉam ||

[[2-5-12-4]]rarÀÉo vÁhi mÃËÁkaÙ suhavo na edhipraprÀyam agnir bharatasya ÌÃÉve vi yat sÂryo na rocate bÃhad bhÀÏ | abhi yaÏpÂrum pÃtanÀsu tasthau dÁdÀya daivyo atithiÏ Ìivo naÏpra te yakÍi pra ta iyarmi manma bhuvo yathÀ vandyo no haveÍu | dhanvann ivaprapÀ asi tvam agna iyakÍave pÂrave pratna rÀjan ||

[[2-5-12-5]]

Page 126: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 126 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vi pÀjasÀvi jyotiÍÀsa tvam agne pratÁkena praty oÍa yÀtudhÀnyaÏ | urukÍayeÍu dÁdyattaÙ supratÁkaÙ sudÃÌaÙ svaÈcam avidvÀÙso viduÍÊaraÙ sapema | sa yakÍad viÌvÀvayunÀni vidvÀn pra havyam agnir amÃteÍu vocat ||aÙhomuceviveÍa yan mÀvi na indra |indra kÍatramindriyÀÉi Ìatakratoanu te dÀyi ||

[[2-6-1-1]]samidho yajati vasantam evartÂnÀm ava runddhetanÂnapÀtaÎ yajati grÁÍmam evÀva runddhe |iËo yajati varÍÀ evÀva runddhebarhir yajati Ìaradam evÀva runddhesvÀhÀkÀraÎ yajati hemantam evÀva runddhe tasmÀt svÀhÀkÃtÀ heman paÌavo 'vasÁdantisamidho yajaty uÍasa eva devatÀnÀm ava runddhetanÂnapÀtaÎ yajati yajÈam evÀva runddhe ||

[[2-6-1-2]]iËo yajati paÌÂn evÀva runddhebarhir yajati prajÀm evÀva runddhesamÀnayata upabhÃtastejo vÀ Àjyam prajÀ barhiÏprajÀsv eva tejo dadhÀtisvÀhÀkÀraÎ yajativÀcam evÀva runddhedaÌa sam padyantedaÌÀkÍarÀvirÀjaivÀnnÀdyam ava runddhesamidho yajaty asminn eva loke prati tiÍÊhatitanÂnapÀtaÎ yajati ||

[[2-6-1-3]]yajÈa evÀntarikÍe prati tiÍÊhati |iËo yajati paÌuÍv eva prati tiÍÊhatibarhir yajati ya eva devayÀnÀÏ panthÀnas teÍv eva prati tiÍÊhatisvÀhÀkÀraÎ yajati suvarga eva loke prati tiÍÊhati |etÀvanto vai devalokÀs teÍv eva yathÀpÂrvam prati tiÍÊhatidevÀsurÀ eÍu lokeÍv aspardhantate devÀÏ prayÀjair ebhyo lokebhyo 'surÀn prÀÉudantatat prayÀjÀnÀm ||

[[2-6-1-4]]prayÀjatvam |yasyaivaÎ viduÍaÏ prayÀjÀ ijyante praibhyo lokebhyo bhrÀtÃvyÀn nudate |abhikrÀmaÎ juhoti |abhijityaiyo vai prayÀjÀnÀm mithunaÎ veda pra prajayÀ paÌubhir mithunair jÀyate

Page 127: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 127 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

samidho bahvÁr iva yajatitanÂnapÀtam ekam ivamithunaÎ tat |iËo bahvÁr iva yajati barhir ekam ivamithunaÎ tat |etad vai prayÀjÀnÀm mithunam |ya evaÎ veda pra ||

[[2-6-1-5]]prajayÀ paÌubhir mithunair jÀyatedevÀnÀÎ vÀ aniÍÊÀ devatÀ Àsan |athÀsurÀ yajÈam ajighÀÙsante devÀ gÀyatrÁÎ vy auhanpaÈcÀkÍarÀÉi prÀcÁnÀni trÁÉi pratÁcÁnÀnitato varma yajÈÀyÀbhavad varma yajamÀnÀyayat prayÀjÀnÂyÀjÀ ijyante varmaiva tad yajÈÀya kriyate varma yajamÀnÀyabhrÀtÃvyÀbhibhÂtyaitasmÀd varÂtham purastÀd varÍÁyaÏ paÌcÀd dhrasÁyas |devÀ vai purÀ rakÍobhyaÏ ||

[[2-6-1-6]]iti svÀhÀkÀreÉa prayÀjeÍu yajÈaÙ saÙsthÀpyam apaÌyantaÙ svÀhÀkÀreÉa prayÀjeÍu sam asthÀpayanvi vÀ etad yajÈaÎ chindanti yat svÀhÀkÀreÉa prayÀjeÍu saÙsthÀpayantiprayÀjÀn iÍÊvÀ havÁÙÍy abhi ghÀrayati yajÈasya saÎtatyai |atho havir evÀkaratho yathÀpÂrvam upaitipitÀ vai prayÀjÀÏ prajÀnÂyÀjÀs |yat prayÀjÀn iÍÊvÀ havÁÙÍy abhighÀrayati pitaiva tat putreÉa sÀdhÀraÉam ||

[[2-6-1-7]]kurutetasmÀd Àhur yaÌ caivaÎ veda yaÌ ca nakathÀ putrasya kevalaÎ kathÀ sÀdhÀraÉam pitur iti |askannam eva tad yat prayÀjeÍv iÍÊeÍu skandatigÀyatry eva tena garbhaÎ dhattesÀ prajÀm paÌÂn yajamÀnÀya pra janayati ||

[[2-6-2-1]]cakÍuÍÁ vÀ ete yajÈasya yad ÀjyabhÀgauyad ÀjyabhÀgau yajati cakÍuÍÁ eva tad yajÈasya prati dadhÀtipÂrvÀrdhe juhotitasmÀt pÂrvÀrdhe cakÍuÍÁprabÀhug juhotitasmÀt prabÀhuk cakÍuÍÁdevalokaÎ vÀ agninÀ yajamÀno 'nu paÌyati pitÃlokaÙ somena |uttarÀrdhe 'gnaye juhoti dakÍiÉÀrdhe somÀya |evam iva hÁmau lokÀv anayor lokayor anukhyÀtyairÀjÀnau vÀ etau devatÀnÀm ||

[[2-6-2-2]]yad agnÁÍomau |

Page 128: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 128 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

antarÀ devatÀ ijyete devatÀnÀÎ vidhÃtyaitasmÀd rÀjÈÀ manuÍyÀ vidhÃtÀs |brahmavÀdino vadantikiÎ tad yajÈe yajamÀnaÏ kurute yenÀnyatodataÌ ca paÌÂn dÀdhÀro 'bhayatodataÌceti |Ãcam anÂcyÀjyabhÀgasya juÍÀÉena yajati tenÀnyatodato dÀdhÀra |Ãcam anÂcya haviÍa ÃcÀ yajati tenobhayatodato dÀdhÀramÂrdhanvatÁ puro'nuvÀkyÀ bhavati mÂrdhÀnam evainaÙ samÀnÀnÀÎ karoti ||

[[2-6-2-3]]niyutvatyÀ yajati bhrÀtÃvyasyaiva paÌÂn ni yuvatekeÌinaÙ ha dÀrbhyaÎ keÌÁ sÀtyakÀmir uvÀcasaptapadÀÎ te ÌakvarÁÙ Ìvo yajÈe prayoktÀse yasyai vÁryeÉa pra jÀtÀn bhrÀtÃvyÀnnudate prati janiÍyamÀnÀn yasyai vÁryeÉobhayor lokayor jyotir dhatte yasyai vÁryeÉapÂrvÀrdhenÀnaËvÀn bhunakti jaghanÀrdhena dhenur itipurastÀllakÍmÀ puro'nuvÀkyÀ bhavati jÀtÀn eva bhrÀtÃvyÀn pra Éudate |upariÍÊÀllakÍmÀ ||

[[2-6-2-4]]yÀjyÀ janiÍyamÀÉÀn eva prati nudatepurastÀllakÍmÀ puro'nuvÀkyÀ bhavaty asminn eva loke jyotir dhatte |upariÍÊÀllakÍmÀ yÀjyÀmuÍminn eva loke jyotir dhattejyotiÍmantÀv asmÀ imau lokau bhavato ya evaÎ vedapurastÀllakÍmÀ puro'nuvÀkyÀ bhavati tasmÀt pÂrvardhenÀnaËvÀn bhunakti |upariÍÊÀllakÍmÀ yÀjyÀ tasmÀj jaghanÀrdhena dhenus |ya evaÎ veda bhuÇkta enam etauvajra ÀjyaÎ vajra ÀjyabhÀgau ||

[[2-6-2-5]]vajro vaÍaÊkÀrastrivÃtam eva vajraÙ sambhÃtya bhrÀtÃvyÀya pra haraty achambaÊkÀramapagÂrya vaÍaÊ karoti stÃtyaigÀyatrÁ puro'nuvÀkyÀ bhavati triÍÊug yÀjyÀbrahmann eva kÍatram anvÀrambhayatitasmÀd brÀhmaÉo mukhyas |mukhyo bhavati ya evaÎ vedapraivainam puro'nuvÀkyayÀhapra Éayati yÀjyayÀgamayati vaÍaÊkÀreÉa |aivainam puro'nuvÀkyayÀ dattepra yachati yÀjyayÀprati ||

[[2-6-2-6]]vaÍaÊkÀreÉa sthÀpayatitripadÀ puro'nuvÀkyÀ bhavatitraya ime lokÀs |eÍv eva lokeÍu prati tiÍÊhaticatuÍpadÀ yÀjyÀcatuÍpada eva paÌÂn ava runddhedvyakÍaro vaÍaÊkÀro dvipÀd yajamÀnaÏ paÌuÍv evopariÍÊÀt prati tiÍÊhatigÀyatrÁ puro'nuvÀkyÀ bhavati triÍÊug yÀjyÀ |

Page 129: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 129 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

eÍÀ vai saptapadÀ ÌakvarÁyad vÀ etayÀ devÀ aÌikÍan tad aÌaknuvanya evaÎ veda Ìaknoty eva yac chikÍati ||

[[2-6-3-1]]prajÀpatir devebhyo yajÈÀn vyÀdiÌat sa Àtmann Àjyam adhatta taÎ devÀ abruvanneÍa vÀva yajÈo yad Àjyam apy eva notrÀstv iti so 'bravÁd yajÀn va Àjya bhÀgÀv upastÃÉÀn abhi ghÀrayÀn iti tasmÀd yajanty ÀjyabhÀgÀv upa stÃÉanty abhi ghÀrayantibrahmavÀdino vadanti kasmÀt satyÀd yÀtayÀmÀny anyÀni havÁÙÍy ayÀtayÀmamÀjyam iti prÀjÀpatyam iti brÂyÀd ayÀtayÀmÀ hi devÀnÀm prajÀpatir itichandÀÙsi devebhyo 'pÀkrÀman na vo 'bhÀgÀni havyaÎ vakÍyÀma iti tebhya etaccaturavattam adhÀrayan puro'nuvÀkyÀyai yÀjyÀyai devatÀyai vaÍaÊkÀrÀya yaccaturavattaÎ juhoti chandÀÙsy eva tat prÁÉÀti tÀny asya prÁtÀni devebhyo havyaÎvahanti |aÇgiraso vÀ ita uttamÀÏ suvargaÎ lokam Àyan tad ÃÍayo yajÈavÀstv abhyavÀyan te ||

[[2-6-3-2]]apaÌyan puroËÀÌaÎ kÂrmam bhÂtaÙ sarpantaÎ tam abruvann indrÀya dhriyasvabÃhaspataye dhriyasva viÌvebhyo devebhyo dhriyasveti sa nÀdhriyata tam abruvannagnaye dhriyasveti so 'gnaye 'dhriyata yad Àgneyo 'ÍÊÀkapÀlo 'mÀvÀsyÀyÀÎ capaurÉamÀsyÀÎ cÀcyuto bhavati suvargasya lokasyÀbhijityaitam abruvan kathÀhÀsthÀ ity anupÀkto 'bhÂvam ity abravÁd yathÀkÍo 'nupÀktaÏ ||

[[2-6-3-4]]avÀrchaty evam avÀram ity upariÍÊÀd abhyajyÀdhastÀd upÀnakti suvargasya lokasyasamaÍÊyaisarvÀÉi kapÀlÀny abhi prathayati tÀvataÏ puroËÀÌÀn amuÍmiÎlloke 'bhi jayatiyo vidagdhaÏ sa nairÃto yo 'ÌÃtaÏ sa raudro yaÏ ÌÃtaÏ sa sadevas tasmÀd avidahatÀÌÃtaÎkÃtyaÏ sadevatvÀyabhasmanÀbhi vÀsayati tasmÀn mÀÙÌenÀsthi channaÎ vedenÀbhi vÀsayati tasmÀt ||

[[2-6-3-5]]keÌaiÏ ÌiraÌ channampracyutaÎ vÀ etad asmÀl lokÀd agataÎ devalokaÎ yac chÃtaÙ havir anabhighÀritamabhighÀryod vÀsayati devatraivainad gamayatiyady ekaÎ kapÀlaÎ naÌyed eko mÀsaÏ saÎvatsarasyÀnavetaÏ syÀd atha yajamÀnaÏpra mÁyeta yad dve naÌyetÀÎ dvau mÀsau saÎvatsarasyÀnavetau syÀtÀm athayajamÀnaÏ pra mÁyeta saÎkhyÀyod vÀsayati yajamÀnasya ||

[[2-6-3-6]]gopÁthÀyayadi naÌyed ÀÌvinaÎ dvikapÀlaÎ nir vaped dyÀvÀpÃthivyÀm ekakapÀlam aÌvinau vaidevÀnÀm bhiÍajau tÀbhyÀm evÀsmai bheÍajaÎ karotidyÀvÀpÃthivya ekakapÀlo bhavaty anayor vÀ etan naÌyati yan naÌyaty anayorevainad vindati pratiÍÊhityai ||

[[2-6-4-1]]devasya tvÀ savituÏ prasava iti sphyam À datte prasÂtyai |aÌvinor bÀhubhyÀm ity ÀhÀÌvinau hi devÀnÀm adhvary ÀstÀmpÂÍÉo hastÀbhyÀm ity Àha yatyai |ÌatabhÃÍÊir asi vÀnaspatyo dviÍato vadha ity Àha vajram eva tat saÙ ÌyatibhrÀtÃvyÀya prahariÍyant |

Page 130: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 130 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

stambayajur haraty etÀvatÁ vai pÃthivÁ yÀvatÁ vedis tasyÀ etÀvata eva bhrÀtÃvyaÎ nirbhajati ||

[[2-6-4-2]]tasmÀn nÀbhÀgaÎ nir bhajanti |trir harati traya ime lokÀ ebhya evainaÎ lokebhyo nir bhajatitÂÍÉÁÎ caturthaÙ haraty aparimitÀd evainaÎ nirbhajati |ud dhanti yad evÀsyÀ amedhyaÎ tad apa hanti |ud dhanti tasmÀd oÍadhayaÏ parÀ bhavantimÂlaÎ chinatti bhrÀtÃbyasyaiva mÂlaÎ chinattipitÃdevatyÀtikhÀteyatÁÎ khanati prajÀpatinÀ ||

[[2-6-4-3]]yajÈamukhena sammitÀmÀ pratiÍÊhÀyai khanati yajamÀnam eva pratiÍÊhÀÎ gamayatidakÍiÉato varÍÁyasÁÎ karoti devayajanasyaiva rÂpam akaÏpurÁÍavatÁÎ karoti prajÀ vai paÌavaÏ purÁÍam prajayaivainam paÌubhiÏpurÁÍavantaÎ karoti |uttaram parigrÀham pari gÃhÉÀty etÀvatÁ vai pÃthivÁ yÀvatÁ vedis tasyÀ etÀvata evabhrÀtÃvyaÎ nirbhajyÀtmana uttaram parigrÀham pari gÃhÉÀtikrÂram iva vai ||

[[2-6-4-4]]etat karoti yad vediÎ karotidhÀ asi svadhÀ asÁti yoyupyate ÌÀntyaiprokÍaÉÁr À sÀdayaty Àpo vai rakÍoghnÁ rakÍasÀm apahatyaisphyasya vartmant sÀdayati yajÈasya saÎtatyaiyaÎ dviÍyÀt taÎ dhyÀyec chucaivainam arpayati ||

[[2-6-5-1]]brahmavÀdino vadanti |adbhir havÁÙÍi praukÍÁÏ kenÀpa itibrahmaÉeti brÂyÀt |adbhir hy eva havÁÙÍi prokÍati brahmaÉÀpas |idhmÀbarhiÏ prokÍatimedhyam evainat karotivedim prokÍati |ÃkÍÀ vÀ eÍÀlomakÀmedhyÀ yad vedis |medhyÀm evainÀÎ karotidive tvÀntarikÍÀya tvÀ pÃthivyai tveti barhir ÀsÀdya pra ||

[[2-6-5-2]]ukÍati |ebhya evainal lokebhyaÏ prokÍatikrÂram iva vÀ etat karoti yat khanati |apo ni nayati ÌÀntyaipurastÀt prastaraÎ gÃhÉÀti mukhyam evainaÎ karoti |iyantaÎ gÃhÉÀti prajÀpatinÀ yajÈamukhena sammitambarhi stÃÉÀtiprajÀ vai barhiÏ pÃthivÁ vediÏprajÀ eva pÃthivyÀm prati ÍÊhÀpayati |anatidÃÌnaÙ stÃÉÀti

Page 131: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 131 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajayaivainam paÌubhir anatidÃÌnaÎ karoti ||

[[2-6-5-3]]uttaram barhiÍaÏ prastaraÙ sÀdayatiprajÀvai barhir yajamÀnaÏ prastaras |yajamÀnam evÀyajamÀnÀd uttaraÎ karotitasmÀd yajamÀno 'yajamÀnÀd uttaras |antar dadhÀtivyÀvÃttyai |anaktihaviÍkÃtam evainaÙ suvargaÎ lokaÎ gamayatitredhÀnaktitraya ime lokÀs |ebhya evainaÎ lokebhyo 'naktina prati ÌÃÉÀtiyat pratiÌÃÉÁyÀd anÂrdhvambhÀvukaÎ yajamÀnasya syÀt |uparÁva pra harati ||

[[2-6-5-4]]uparÁva hi suvargo lokas |ni yachativÃÍÊim evÀsmai ni yachatinÀtyagram pra haret |yad atyagram prahared atyÀsÀriÉy adhvaryor nÀÌukÀ syÀt |na purastÀt praty asyet |yat purastÀt pratyasyÀt suvargÀl lokÀd yajamÀnam prati nudetprÀÈcam pra haratiyajamÀnam eva suvargaÎ lokaÎ gamayatina viÍvaÈcaÎ vi yuyÀt |yad viÍvaÈcaÎ viyuyÀt ||

[[2-6-5-5]]stry asya jÀyeta |Ârdhvam ud yauti |Ârdhvam iva hi puÙsaÏ pumÀn evÀsya jÀyateyat sphyena vopaveÍeÉa vÀ yoyupyeta stÃtir evÀsya sÀhastena yoyupyate yajamÀnasya gopÁthÀyabrahmavÀdino vadantikiÎ yajÈasya yajamÀna itiprastara ititasya kva suvargo loka iti |ÀhavanÁya iti brÂyÀt |yat prastaram ÀhavanÁye praharati yajamÀnam eva ||

[[2-6-5-6]]suvargaÎ lokaÎ gamayativi vÀ etad yajamÀno liÌate yat prastaraÎ yoyupyantebarhir anu praharati ÌÀntyai |anÀrambhaÉa iva vÀ etarhy adhvaryuÏsa ÁÌvaro vepano bhavitos |dhruvÀsÁtÁmÀm abhi mÃÌati |iyaÎ vai dhruvÀ |

Page 132: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 132 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

asyÀm eva prati tiÍÊhatina vepano bhavati |agÀ3n agnÁd ity Àhayad brÂyÀt |agann agnir ity agnÀv agniÎ gamayen nir yajamÀnaÙ suvargÀl lokÀd bhajet |agann ity eva brÂyÀd yajamÀnam eva suvargaÎ lokaÎ gamayati ||

[[2-6-6-1]]agnes trayo jyÀyÀÙso bhrÀtara Àsan te devebhyo havyaÎ vahantaÏ prÀmÁyantaso 'gnir abibhed itthaÎ vÀva sya Àrtim ÀriÍyatÁti sa nilÀyata so 'paÏ prÀviÌat taÎdevatÀÏ praiÍam aichantam matsyaÏ prÀbravÁt tam aÌapad dhiyÀdhiyÀ tvÀ vadhyÀsur yo mÀ prÀvoca ititasmÀn matsyaÎ dhiyÀdhiyÀ ghnanti ÌaptaÏ ||

[[2-6-6-2]]hitam anv avindan tam abruvann upa na À vartasva havyaÎ no vahetiso 'bravÁd varaÎ vÃÉai yad eva gÃhÁtasyÀhutasya bahiÏparidhi skandÀt tan mebhrÀtÃÉÀm bhÀgadheyam asad iti tasmÀd yad gÃhÁtasyÀhutasya bahiÏparidhiskandati teÍÀÎ tad bhÀgadheyaÎ tÀn eva tena prÁÉÀtiparidhÁn pari dadhÀti rakÍasÀm apahatyaisaÙ sparÌayati ||

[[2-6-6-3]]rakÍasÀm ananvavacÀrÀyana purastÀt pari dadhÀty Àdityo hy evodyan purastÀd rakÍÀÙsy apahanti |Ârdhve samidhÀv À dadhÀty upariÍÊÀd eva rakÍÀÙsy apa hantiyajuÍÀnyÀÎ tÂÍÉÁm anyÀm mithuna tvÀyadve À dadhÀti dvipÀd yajamÀnaÏ pratiÍÊhityaibrahmavÀdino vadantisa tvai yajeta yo yajÈasyÀrtyÀ vasÁyant syÀd itibhÂpataye svÀhÀ bhuvanapataye svÀhÀ bhÂtÀnÀm ||

[[2-6-6-4]]pataye svÀheti skannam anu mantrayetayajÈasyaiva tad ÀrtyÀ yajamÀno vasÁyÀn bhavati bhÂyasÁr hi devatÀÏ prÁÉÀtijÀmi vÀ etad yajÈasya kriyate yad anvaÈcau puroËÀÌau |upÀÙÌuyÀjam antarÀ yajaty ajÀmitvÀyÀtho mithunatvÀya |agnir amuÍmiÎlloka ÀsÁd yamo 'sminte devÀ abruvann etemau vi pary ÂhÀmeti |annÀdyena devÀ agnim ||

[[2-6-6-5]]upÀmantrayanta rÀjyena pitaro yamaÎ tasmÀd agnir devÀnÀm annÀdo yamaÏpitÃÉÀÙ rÀjÀya evaÎ veda pra rÀjyam annÀdyam ÀpnotitasmÀ etad bhÀgadheyam prÀyachan yad agnaye sviÍÊakÃte 'vadyantiyad agnaye sviÍÊakÃte 'vadyati bhÀgadheyenaiva tad rudraÙ sam ardhayatisakÃtsakÃd ava dyati sakÃd iva hi rudras |uttarÀrdhÀd ava dyaty eÍÀ vai rudrasya ||

[[2-6-6-6]]

Page 133: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 133 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dik svÀyÀm eva diÌi rudraÎ niravadayatedvir abhi ghÀrayati caturavattasyÀptyaipaÌavo vai pÂrvÀ Àhutayas |eÍa rudro yad agnis |yat pÂrvÀ ÀhutÁr abhi juhuyÀd rudrÀya paÌÂn api dadhyÀt |apaÌur yajamÀnaÏ syÀt |atihÀya pÂrvÀ ÀhutÁr juhoti paÌÂnÀÎ gopÁthÀya ||

[[2-6-7-1]]manuÏ pÃthivyÀ yajÈiyam aichatsa ghÃtaÎ niÍiktam avindatso 'bravÁtko 'syeÌvaro yajÈe 'pi kartor ititÀv abrÂtÀm mitrÀvaruÉaugor evÀvam ÁÌvarau kartoÏ sva ititau tato gÀÙ sam airayatÀm |sÀ yatrayatra nyakrÀmat tato ghÃtam apÁËyatatasmÀd ghÃtapady ucyatetad asyai janma |upahÂtaÙ rathaÎtaraÙ saha pÃthivyety Àha ||

[[2-6-7-2]]iyaÎ vai rathaÎtaramimÀm eva sahÀnnÀdyenopa hvayate |upahÂtaÎ vÀmadevyaÙ sahÀntarikÍeÉety ÀhapaÌavo vai vÀmadevyampaÌÂn eva sahÀntarikÍeÉopa hvayate |upahÂtam bÃhat saha divety Àha |airaÎ vai bÃhat |irÀm eva saha divopa hvayate |upahÂtÀ dhenuÏ ||

[[2-6-7-3]]saharÍabhety Àhamithunam evopa hvayate |upahÂto bhakÍaÏ sakhety ÀhasomapÁtham evopa hvayate |upahÂtÀ3Ù ho ity Àha |ÀtmÀnam evopa hvayate |ÀtmÀ hy upahÂtÀnÀÎ vasiÍÊhas |iËÀm upa hvayatepaÌavo vÀ iËÀpaÌÂn evopa hvayatecatur upa hvayatecatuÍpÀdo hi paÌavas |mÀnavÁty Àha manur hy etÀm ||

[[2-6-7-4]]agre 'paÌyat |ghÃtapadÁty Àha yad evÀsyai padÀd ghÃtam apÁËyata tasmÀd evam ÀhamaitrÀvaruÉÁty Àha mitrÀvaruÉau hy enÀÙ samairayatÀmbrahma devakÃtam upahÂtam ity Àha

Page 134: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 134 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bramaivopa hvayatedaivyÀ adhvaryava upahÂtÀ upahÂtÀ manuÍyÀ ity ÀhadevamanuÍyÀn evopa hvayateya imaÎ yajÈam avÀn ye yajÈapatiÎ vardhÀn ity Àha ||

[[2-6-7-5]]yajÈÀya caiva yajamÀnÀya cÀÌiÍam À ÌÀste |upahÂte dyÀvÀpÃthivÁ ity ÀhadyÀvÀpÃthivÁ evopa hvayatepÂrvaje ÃtÀvarÁ ity Àha pÂrvaje hy ete ÃtÀvarÁdevÀ devaputre ity Àha devÁ hy ete devaputreupahÂto 'yaÎ yajamÀna ity ÀhayajamÀnam evopa hvayate |uttarasyÀÎ devayajyÀyÀm upahÂto bhÂyasi haviÍkaraÉa upahÂto divye dhÀmannupahÂtaÏ ||

[[2-6-7-6]]ity ÀhaprajÀ vÀ uttarÀ devayajyÀ paÌavo bhÂyo haviÍkaraÉaÙ suvargo loko divyaÎ dhÀma |idam asÁdam asÁty eva yajÈasya priyaÎ dhÀmopa hvayateviÌvam asya priyam upahÂtam ity Àha |achambaÊkÀram evopa hvayate ||

[[2-6-8-1]]paÌavo vÀ iËÀ svayam À datte kÀmam evÀtmanÀ paÌÂnÀm À datte na hy anyaÏkÀmam paÌÂnÀm prayachativÀcas pataye tvÀ hutam prÀÌnÀmÁty Àha vÀcam eva bhÀgadheyena prÁÉÀti sadasaspataye tvÀ hutam prÀÌnÀmÁty Àha svagÀkÃtyaicaturavattam bhavati havir vai caturavattam paÌavaÌ caturavattam |yad dhotÀ prÀÌnÁyÀd dhotÀ ||

[[2-6-8-2]]Àrtim Àrched yad agnau juhuyÀd rudrÀya paÌÂn api dadhyÀd apaÌur yajamÀnaÏ syÀt|vÀcas pataye tvÀ hutam prÀÌnÀmÁty Àha paro'kÍam evainaj juhoti sadasas pataye tvÀhutam prÀÌnÀmÁty Àha svagÀkÃtyaiprÀÌnanti tÁrtha eva prÀÌnanti dakÍiÉÀÎ dadÀti tÁrtha eva dakÍiÉÀÎ dadÀtivi vÀ etad yajÈam ||

[[2-6-8-3]]chindanti yan madhyataÏ prÀÌnanty adbhir mÀrjayanta Àpo vai sarvÀ devatÀdevatÀbhir eva yajÈaÙ saÎ tanvantidevÀ vai yajÈÀd rudram antar Àyant sa yajÈam avidhyat taÎ devÀ abhi samagachantakalpatÀÎ na idam iti te 'bruvant sviÍÊaÎ vai na idam bhaviÍyati yad imaÙrÀdhayiÍyÀma iti tat sviÍÊakÃtaÏ sviÍÊakÃttvam |tasyÀviddhaÎ niÏ ||

[[2-6-8-4]]akÃntan yavena sammitaÎ tasmÀd yavamÀtram ava dyed yaj jyÀyo 'vadyed ropayettad yajÈasya yad upa ca stÃÉÁyÀd abhi ca ghÀrayed ubhayataÏsaÙÌvÀyi kuryÀt |avadÀyÀbhi ghÀrayati dviÏ sam padyate dvipÀd yajamÀnaÏ pratiÍÊhityai

Page 135: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 135 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yat tiraÌcÁnam atihared anabhividdhaÎ yajÈasyÀbhi vidhyet |agreÉa pari harati tÁrthenaiva pari harati tat pÂÍÉe pary aharantat ||

[[2-6-8-5]]pÂÍÀ prÀÌya dato 'ruÉat tasmÀt pÂÍÀ prapiÍÊabhÀgo 'dantako hitaÎ devÀ abruvanvi vÀ ayam ardhy aprÀÌitriyo vÀ ayam abhÂd ititad bÃhaspataye pary aharant so 'bibhed bÃhaspatir itthaÎ vÀva sya Àrtim ÀriÍyatÁtisa etam mantram apaÌyat sÂryasya tvÀ cakÍuÍÀ prati paÌyÀmÁty abravÁn na hisÂryasya cakÍuÏ ||

[[2-6-8-6]]kiÎ cana hinastiso 'bibhet pratigÃhÉantam mÀ hiÙsiÍyatÁti devasya tvÀ savituÏ prasave 'ÌvinorbÀhubhyÀm pÂÍÉo hastÀbhyÀm prati gÃhÉÀmÁty abravÁt savitÃprasÂta evainadbrahmaÉÀ devatÀbhiÏ praty agÃhÉÀtso 'bibhet prÀÌnantam mÀ hiÙsiÍyatÁty agnes tvÀsyena prÀÌnÀmÁty abravÁn na hyagner ÀsyaÎ kiÎ cana hinastiso 'bibhet ||

[[2-6-8-7]]prÀÌitam mÀ hiÙsiÍyatÁti brÀhmaÉasyodareÉety abravÁn na hi brÀhmaÉasyodaraÎkiÎ cana hinasti bÃhaspater brahmaÉeti sa hi brahmiÍÊhas |apa vÀ etasmÀt prÀÉÀÏ krÀmanti yaÏ prÀÌitram prÀÌnÀti |adbhir mÀrjayitvÀ prÀÉÀnt sam mÃÌate |amÃtaÎ vai prÀÉÀ amÃtam ÀpaÏ prÀÉÀn eva yathÀsthÀnam upa hvayate ||

[[2-6-9-1]]agnÁdha À dadhÀty agnimukhÀn evartÂn prÁÉÀtisamidham À dadhÀty uttarÀsÀm ÀhutÁnÀm pratiÍÊhityÀ atho samidvaty eva juhotiparidhÁnt sam mÀrÍÊi punÀty evainÀnt sakÃtsakÃt sam mÀrÍÊi parÀÇ iva hy etarhiyajÈas |catuÏ sam padyate catuÍpÀdaÏ paÌavaÏ paÌÂn evÀva runddhebrahman pra sthÀsyÀma ity ÀhÀtra vÀ etarhi yajÈaÏ ÌritaÏ ||

[[2-6-9-2]]yatra brahmÀ yatraiva yajÈaÏ Ìritas tata evainam À rabhateyad dhastena pramÁved vepanaÏ syÀd yac chÁrÍÉÀ ÌÁrÍaktivÀnt syÀd yat tÂÍÉÁmÀsÁtÀsampratto yajÈaÏ syÀtpra tiÍÊhety eva brÂyÀdvÀci vai yajÈaÏ Ìrito yatraiva yajÈaÏ Ìritas tata evainaÙ sam pra yachatideva savitar etat te pra ||

[[2-6-9-3]]Àhety Àha prasÂtyaibÃhaspatir brahmety Àha sa hi brahmiÍÊhaÏsa yajÈam pÀhi sa yajÈapatim pÀhi sa mÀm pÀhÁty ÀhayajÈÀya yajamÀnÀyÀtmane tebhya evÀÌiÍam À ÌÀste 'nÀrtyÀÀÌrÀvyÀhadevÀn yajeti

Page 136: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 136 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahmavÀdino vadantÁÍÊÀ devatÀ atha katama ete devÀ iti chandÀÙsÁti brÂyÀdgÀyatrÁÎ triÍÊubham ||

[[2-6-9-4]]jagatÁm ityatho khalv ÀhurbrÀhmaÉÀ vai chandÀÙsÁtitÀn eva tad yajatidevÀnÀÎ vÀ iÍÊÀ devatÀ Àsann athÀgnir nod ajvalat taÎ devÀ ÀhutÁbhir anÂyÀjeÍvanv avindanyad anÂyÀjÀn yajati |agnim eva tat sam inddhe |etadur vai nÀmÀsura ÀsÁtsa etarhi yajÈasyÀÌiÍam avÃÇktayad brÂyÀd etat ||

[[2-6-9-5]]u dyÀvÀpÃthivÁ bhadram abhÂd ity etadum evÀsuraÎ yajÈasyÀÌiÍaÎ gamayedidaÎ dyÀvÀpÃthivÁ bhadram abhÂd ity eva brÂyÀd yajamÀnam eva yajÈasyÀÌiÍamgamayatyÀrdhma sÂktavÀkam uta namovÀkam ity Àhedam arÀtsmeti vÀvaitad Àha |upaÌrito divaÏ pÃthivyor ity Àha dyÀvÀpÃthivyor hi yajÈa upaÌritas |omanvatÁ te 'smin yajÈe yajamÀna dyÀvÀpÃthivÁ ||

[[2-6-9-6]]stÀm ity ÀhÀÌiÍam evaitÀm À ÌÀsteyad brÂyÀt sÂpÀvasÀnÀ ca svadhyavasÀnÀ ceti pramÀyuko yajamÀnaÏ syÀd yadÀ hipramÁyate |athemÀm upÀvasyatisÂpacaraÉÀ ca svadhicaraÉÀ cety eva brÂyÀd varÁyasÁm evÀsmai gavyÂtim À ÌÀste napramÀyuko bhavatitayo Àvidy agnir idaÙ havir ajuÍatety Àha yÀ ayÀkÍma ||

[[2-6-9-7]]devatÀs tÀ arÁradhÀmeti vÀvaitad Àhayan na nirdiÌet prativeÌaÎ yajÈasyÀÌÁr gachedÀ ÌÀste 'yaÎ yajamÀno 'sÀv ity Àha nirdiÌyaivainaÙ suvargaÎ lokaÎ gamayati |Àyur À ÌÀste suprajÀstvam À ÌÀsta ity ÀhÀÌiÍam evaitÀm À ÌÀstesajÀtavanasyÀm À ÌÀsta ity Àha prÀÉÀ vai sajÀtÀÏ prÀÉÀn eva ||

[[2-6-9-8]]nÀntar etitad agnir devo devebhyo vanate vayam agner mÀnuÍÀ ity ÀhÀgnir devebhyo vanutevayam manuÍyebhya iti vÀvaitad Àha |iha gatir vÀmasyedaÎ ca namo devebhya ity Àha yÀÌ caiva devatÀ yajati yÀÌ ca natÀbhya evobhyayÁbhyo namas karoty Àtmano 'nÀrtyai ||

[[2-6-10-1]]devÀ vai yajÈasya svagÀkartÀraÎ nÀvindante Ìamyum bÀrhaspatyam abruvan |imaÎ no yajÈaÙ svagÀ kurv itiso 'bravÁt |

Page 137: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 137 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

varaÎ vÃÉai yad evÀbrÀhmaÉokto 'ÌraddadhÀno yajÀtai sÀ me yajÈasyÀÌÁr asad ititasmÀd yad abrÀhmaÉokto 'ÌraddadhÀno yajate Ìamyum eva tasya bÀrhaspatyaÎyajÈasyÀÌÁr gachati |etan mamety abravÁt kim me prajÀyÀÏ ||

[[2-6-10-2]]itiyo 'pagurÀtai Ìatena yÀtayÀt |yo nihanat sahasreÉa yÀtayÀt |yo lohitaÎ karavad yÀvataÏ praskadya pÀÙsÂnt saÎgÃhÉÀt tÀvataÏ saÎvatsarÀnpitÃlokaÎ na pra jÀnÀd ititasmÀd brÀhmaÉÀya nÀpa gureta na ni hanyÀn na lohitaÎ kuryÀt |etÀvatÀ hainasÀ bhavatitac chamyor À vÃÉÁmaha ity ÀhayajÈam eva tat svagÀ karotitat ||

[[2-6-10-3]]Ìamyor À vÃÉÁmaha ity ÀhaÌamyum eva bÀrhaspatyam bhÀgadheyena sam ardhayatigÀtuÎ yajÈÀya gÀtuÎ yajÈapataya ity Àha |ÀÌiÍam evaitÀm À ÌÀstesomaÎ yajati reta eva tad dadhÀtitvaÍÊÀraÎ yajati reta eva hitaÎ tvaÍÊÀ rÂpÀÉi vi karotidevÀnÀm patnÁr yajati mithunatvÀya |agniÎ gÃhapatiÎ yajati pratiÍÊhityaijÀmi vÀ etad yajÈasya kriyate ||

[[2-6-10-4]]yad Àjyena prayÀjÀ ijyanta Àjyena patnÁsaÎyÀjÀs |Ãcam anÂcya patnÁsaÎyÀjÀnÀm ÃcÀ yajati |ajÀmitvÀyÀtho mithunatvÀyapaÇktiprÀyaÉo vai yajÈaÏ paÇktyudayanaÏpaÈca prayÀjÀ ijyantecatvÀraÏ patnÁsaÎyÀjÀÏ samiÍÊayajuÏ paÈcamampaÇktim evÀnu prayanti paÇktim yanti ||

[[2-6-11-1]]yukÍvÀ devahÂtamÀÙ aÌvÀÙ agne rathÁr iva | ni hotÀ pÂrvyaÏ sadaÏ ||uta no deva devÀÙ achÀ voco viduÍÊaraÏ | Ìrad viÌvÀ vÀryÀ kÃdhi ||tvaÙ ha yad yaviÍÊhya sahasaÏ sÂnav Àhuta | ÃtÀvÀ yajÈiyo bhuvaÏ ||ayam agniÏ sahasriÉo vÀjasya Ìatinas patiÏ | mÂrdhÀ kavÁ rayÁÉÀm ||taÎ nemim Ãbhavo yathÀ namasva sahÂtibhiÏ | nedÁyo yajÈam ||

[[2-6-11-2]]aÇgiraÏ ||tasmai nÂnam abhidyave vÀcÀ virÂpa nityayÀ | vÃÍÉe codasva suÍÊutim ||kam u Ívid asya senayÀgner apÀkacakÍasaÏ | paÉiÎ goÍu starÀmahe ||mÀ no devÀnÀÎ viÌaÏ prasnÀtÁr ivosrÀÏ | kÃÌaÎ na hÀsur aghniyÀÏ ||mÀ naÏ samasya dÂËhyaÏ paridveÍaso aÙhatiÏ Ârmir na nÀvam À vadhÁt ||namas te agna ojase gÃÉanti deva kÃÍÊayaÏ | amaiÏ ||

Page 138: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 138 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[2-6-11-3]]amitram ardaya ||kuvit su no gaviÍÊaye 'gne saÎveÍiÍo rayim | urukÃd uru Éas kÃdhi ||mÀ no asmin mahÀdhane parÀ varg bhÀrabhÃd yathÀ | saÎvargaÙ saÙ rayiÙ jaya ||anyam asmad bhiyÀ iyam agne siÍaktu duchunÀ | vardhÀ no amavac chavaÏ ||yasyÀjuÍan namasvinaÏ ÌamÁm adurmakhasya vÀ | taÎ ghed agnir vÃdhÀvati ||parasyÀ adhi ||

[[2-6-11-4]]saÎvato 'varÀÙ abhy À tara | yatrÀham asmi tÀÙ ava ||vidmÀ hi te purÀ vayam agne pitur yathÀvasaÏ | adhÀ te sumnam Ámahe |ya ugra iva ÌaryahÀ tigmaÌÃÇgo na vaÙsagaÏ | agne puro rurojitha ||sakhÀyaÏ saÎ vaÏ samyaÈcam iÍaÙ stomaÎ cÀgnaye | varÍiÍÊhÀya kÍitÁnÀm Ârjonaptre sahasvate ||saÙsam id yuvase vÃÍann agne viÌvÀny arya À | iËas pade sam idhyase sa no vasÂnyÀ bhara ||prajÀpatesa vedasomÀpÂÍaÉÀ |imau devau ||

[[2-6-12-1]]uÌantas tvÀ havÀmaha uÌantaÏ sam idhÁmahi | uÌann uÌata À vaha pitÅn haviÍeattave ||tvaÙ soma pracikito manÁÍÀ tvaÙ rajiÍÊham anu neÍi panthÀm | tava praÉÁtÁ pitaro naindo deveÍu ratnam abhajanta dhÁrÀÏ ||tvayÀ hi naÏ pitaraÏ soma pÂrve karmÀÉi cakruÏ pavamÀna dhÁrÀÏ | vanvann avÀtaÏparidhÁÙr aporÉu vÁrebhir aÌvair maghavÀ bhava ||

[[2-6-12-2]]naÏ ||tvaÙ soma pitÃbhiÏ saÎvidÀno 'nu dyÀvÀpÃthivÁ À tatantha | tasmai ta indo haviÍÀvidhema vayaÙ syÀma patayo rayÁÉÀm ||agniÍvÀttÀÏ pitara eha gachata sadaÏsadaÏ sadata supraÉÁtayaÏ | attÀ havÁÙÍiprayatÀni barhiÍy athÀ rayiÙ sarvavÁraÎ dadhÀtana ||barhiÍadaÏ pitara Âty arvÀg imÀ vo havyÀ cakÃmÀ juÍadhvam | ta À gatÀvasÀÌaÎtamenÀthÀsmabhyam ||

[[2-6-12-3]]ÌaÎ yor arapo dadhÀta ||Àham pitÅnt suvidatrÀÙ avitsi napÀtaÎ ca vikramaÉaÎ ca viÍÉoÏ | barhiÍado yesvadhayÀ sutasya bhajanta pitvas ta ihÀgamiÍÊhÀÏ ||upahÂtÀÏ pitaraÏ somyÀso barhiÍyeÍu nidhiÍu priyeÍu | ta À gamantu ta iha Ìruvantvadhi bruvantu te avantv asmÀn ||ud ÁratÀm avara ut parÀsa un madhyamÀÏ pitaraÏ somyÀsaÏ | asum ||

[[2-6-12-4]]ya Áyur avÃkÀ ÃtajÈÀs te no 'vantu pitaro haveÍu ||idam pitÃbhyo namo astv adya ye pÂrvÀso ya uparÀs ÁyuÏ | ye pÀrthive rajasy ÀniÍattÀ ye vÀ nÂnaÙ suvÃjanÀsu vikÍu ||adhÀ yathÀ naÏ pitaraÏ parÀsaÏ pratnÀso agna Ãtam ÀÌuÍÀÉÀÏ | ÌucÁd ayan dÁdhitimukthaÌÀsaÏ kÍÀmÀ bhindanto aruÉÁr apa vran ||

Page 139: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 139 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad agne ||

[[2-6-12-5]]kavyavÀhana pitÅn yakÍy ÃtÀvÃdhaÏ | pra ca havyÀni vakÍyasi devebhyaÌ ca pitÃbhyaÀ ||tvam agna ÁËito jÀtavedo 'vÀË ËhavyÀni surabhÁÉi kÃtvÀ | prÀdÀÏ pitÃbhyaÏ svadhayÀte akÍann addhi tvaÎ deva prayatÀ havÁÙÍi ||mÀtalÁ kavyair yamo aÇgirobhir bÃhaspatir Ãkvabhir vÀvÃdhÀnaÏ | yÀÙÌ ca devÀvÀvÃdhur ye ca devÀnt svÀhÀnye svadhayÀnye madanti ||

[[2-6-12-6]]imaÎ yama prastaram À hi sÁdÀÇgirobhiÏ pitÃbhiÏ saÎvidÀnaÏ | À tvÀ mantrÀÏkaviÌastÀ vahantv enÀ rÀjan haviÍÀ mÀdayasva ||aÇgirobhir À gahi yajÈiyebhir yama vairÂpair iha mÀdayasva | vivasvantaÙ huve yaÏpitÀ te 'smin yajÈe barhiÍy À niÍadya ||aÇgiraso naÏ pitaro navagvÀ atharvÀÉo bhÃgavaÏ somyÀsaÏ | teÍÀÎ vayaÙ sumatauyajÈiyÀnÀm api bhadre saumanase syÀma ||

[[3-1-1-1]]prajÀpatir akÀmayata prajÀÏ sÃjeyetisa tapo 'tapyata sa sarpÀn asÃjataso 'kÀmayata prajÀÏ sÃjeyetisa dvitÁyam atapyata sa vayÀÙsy asÃjataso 'kÀmayata prajÀÏ sÃjeyetisa tÃtÁyam atapyata sa etaÎ dÁkÍitavÀdam apaÌyat tam avadat tato vai sa prajÀasÃjatayat tapas taptvÀ dÁkÍitavÀdaÎ vadati prajÀ eva tad yajamÀnaÏ ||

[[3-1-1-2]]sÃjateyad vai dÁkÍito 'medhyam paÌyaty apÀsmÀd dÁkÍÀ krÀmati nÁlam asya haro vy eti |abaddham mano daridraÎ cakÍuÏ sÂryo jyotiÍÀÙ ÌreÍÊho dÁkÍe mÀ mÀ hÀsÁs |ity ÀhanÀsmÀd dÁkÍÀpa krÀmati nÀsya nÁlaÎ na haro vy etiyad vai dÁkÍitam abhivarÍati divyÀ Àpo 'ÌÀntÀ ojo balaÎ dÁkÍÀm ||

[[3-1-1-3]]tapo 'sya nir ghnanti |undatÁr balaÎ dhattaujo dhatta balaÎ dhatta mÀ me dÁkÍÀm mÀ tapo nir vadhiÍÊa |ity Àha |etad eva sarvam Àtman dhattenÀsyaujo balaÎ na dÁkÍÀÎ na tapo nir ghnanti |agnir vai dÁkÍitasya devatÀso 'smÀd etarhi tira iva yarhi yÀti tam ÁÌvaraÙ rakÍÀÙsi hantoÏ ||

[[3-1-1-4]]bhadrÀd abhi ÌreyaÏ prehi bÃhaspatiÏ puraetÀ te astv ity Àha brahma vai devÀnÀmbÃhaspatis tam evÀnvÀrabhate sa enaÙ sam pÀrayati |edam aganma devayajanam pÃthivyÀ ity ÀhadevayajanaÙ hy eÍa pÃthivyÀ Àgachati yo yajateviÌve devÀ yad ajuÍanta pÂrva ity Àha viÌve hy etad devÀ joÍayante yad brÀhmaÉÀÃkÍÀmÀbhyÀÎ yajuÍÀ saÎtaranta ity Àha |

Page 140: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 140 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÃksÀmÀbhyÀÙ hy eÍa yajuÍÀ saÎtarati yo yajaterÀyas poÍeÉa sam iÍÀ mademety ÀhÀÌiÍam evaitÀm À ÌÀste ||

[[3-1-2-1]]eÍa te gÀyatro bhÀga iti me somÀya brÂtÀt |eÍa te traiÍÊubho jÀgato bhÀga iti me somÀya brÂtÀt |chandomÀnÀÙ sÀmrÀjyaÎ gacheti me somÀya brÂtÀt |yo vai somaÙ rÀjÀnaÙ sÀmrÀjyaÎ lokaÎ gamayitvÀ krÁÉÀti gachati svÀnÀÙsÀmrÀjyaÎ chandÀÙsi khalu vai somasya rÀjÈaÏ sÀmrÀjyo lokaÏpurastÀt somasya krayÀd evam abhi mantrayetasÀmrÀjyam eva ||

[[3-1-2-2]]enaÎ lokaÎ gamayitvÀ krÁÉÀti gachati svÀnÀÙ sÀmrÀjyamyo vai tÀnÂnaptrasya pratiÍÊhÀÎ veda praty eva tiÍÊhatibrahmavÀdino vadantina prÀÌnanti na juhvaty atha kva tÀnÂnaptram prati tiÍÊhatÁti prajÀpatau manasÁtibrÂyÀttrir ava jighretprajÀpatau tvÀ manasi juhomi |ity eÍÀ vai tÀnÂnaptrasya pratiÍÊhÀ ya evaÎ veda praty eva tiÍÊhatiyaÏ ||

[[3-1-2-3]]vÀ adhvaryoÏ pratiÍÊhÀÎ veda praty eva tiÍÊhatiyato manyetÀnabhikramya hoÍyÀmÁti tat tiÍÊhann À ÌrÀvayeteÍÀ vÀ adhvaryoÏ pratiÍÊhÀ ya evaÎ veda praty eva tiÍÊhatiyad abhikramya juhuyÀt pratiÍÊhÀyÀ iyÀt tasmÀt samÀnatra tiÍÊhatÀ hotavyampratiÍÊhityaiyo vÀ adhvaryoÏ svaÎ veda svavÀn eva bhavatisrug vÀ asya svaÎ vÀyavyam asya ||

[[3-1-2-4]]svaÎ camaso 'sya svaÎ yad vÀyavyaÎ vÀ camasaÎ vÀnanvÀrabhyÀÌrÀvayet svÀdiyÀt tasmÀd anvÀrabhyÀÌrÀvyaÙ svÀd eva naitiyo vai somam apratiÍÊhÀpya stotram upÀkaroty apratiÍÊhitaÏ somo bhavatyapratiÍÊhitaÏ stomo 'pratiÍÊhitÀny ukthÀny apratiÍÊhito yajamÀno 'pratiÍÊhito'dhvaryus |vÀyavyaÎ vai somasya pratiÍÊhÀ camaso 'sya pratiÍÊhÀ somaÏ stomasya stomaukthÀnÀÎ grahaÎ vÀ gÃhÁtvÀ camasaÎ vonnÁya stotram upÀkuryÀtpraty eva somaÙ sthÀpayati prati stomam praty ukthÀni prati yajamÀnas tiÍÊhatipraty adhvaryuÏ ||

[[3-1-3-1]]yajÈaÎ vÀ etat sam bharanti yat somakrayaÉyai padam |yajÈamukhaÙ havirdhÀneyarhi havirdhÀne prÀcÁ pravartayeyus tarhi tenÀkÍam upÀÈjyÀt |yajÈamukha eva yajÈam anu saÎ tanotiprÀÈcam agnim pra haranty ut patnÁm À nayanty anv anÀÙsi pra vartayanti |atha vÀ asyaiÍa dhiÍÉiyo hÁyate so 'nu dhyÀyati sa ÁÌvaro rudro bhÂtvÀ ||

[[3-1-3-2]]

Page 141: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 141 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajÀm paÌÂn yajamÀnasya Ìamayitos |yarhi paÌum ÀprÁtam udaÈcaÎ nayanti tarhi tasya paÌuÌrapaÉaÙ haret tenaivainambhÀginaÎ karotiyajamÀno vÀ ÀhavanÁyas |yajamÀnaÎ vÀ etad vi karÍante yad ÀhavanÁyÀt paÌuÌrapaÉaÙ harantisa vaiva syÀn nirmanthyaÎ vÀ kuryÀd yajamÀnasya sÀtmatvÀyayadi paÌor avadÀnaÎ naÌyed Àjyasya pratyÀkhyÀyam ava dyetsaiva tataÏ prÀyaÌcittis |ye paÌuÎ vimathnÁran yas tÀn kÀmayeta |Àrtim Àrcheyur iti kuvid aÇgeti namovÃktivatyarcÀgnÁdhre juhuyÀt |namovÃktim evaiÍÀÎ vÃÇkte tÀjag Àrtim Àrchanti ||

[[3-1-4-1]]prajÀpater jÀyamÀnÀÏ prajÀ jÀtÀÌ ca yÀ imÀÏ | tasmai prati pra vedaya cikitvÀÙ anumanyatÀm ||imam paÌum paÌupate te adya badhnÀmy agne sukÃtasya madhye | anu manyasvasuyajÀ yajÀma juÍÊaÎ devÀnÀm idam astu havyam ||prajÀnantaÏ prati gÃhÉanti pÂrve prÀÉam aÇgebhyaÏ pary Àcarantam | suvargaÎyÀhi pathibhir devayÀnair oÍadhÁÍu prati tiÍÊhÀ ÌarÁraiÏ ||yeÍÀm ÁÌe ||

[[3-1-4-2]]paÌupatiÏ paÌÂnÀÎ catuÍpadÀm uta ca dvipadÀm | niÍkrÁto 'yaÎ yajÈiyam bhÀgametu rÀyas poÍÀ yajamÀnasya santu ||ye badhyamÀnam anu badhyamÀnÀ abhyaikÍanta manasÀ cakÍuÍÀ ca | agnis tÀÙagre pra mumoktu devaÏ prajÀpatiÏ prajayÀ saÎvidÀnaÏ ||ya ÀraÉyÀÏ paÌavo viÌvarÂpÀ virÂpÀÏ santo bahudhaikarÂpÀÏ | vÀyus tÀÙ agre pramumoktu devaÏ prajÀpatiÏ prajayÀ saÎvidÀnaÏ ||pramuÈcamÀnÀÏ ||

[[3-1-4-3]]bhuvanasya reto gÀtuÎ dhatta yajamÀnÀya devÀÏ | upÀkÃtaÙ ÌaÌamÀnaÎ yad asthÀjjÁvaÎ devÀnÀm apy etu pÀthÀÏ ||nÀnÀ prÀÉo yajamÀnasya paÌunÀ yajÈo devebhiÏ saha devayÀnaÏ | jÁvaÎ devÀnÀmapy etu pÀthaÏ satyÀÏ santu yajamÀnasya kÀmÀÏ ||yat paÌur mÀyum akÃtoro vÀ padbhir Àhate | agnir mÀ tasmÀd enaso viÌvÀn muÈcatvaÙhasaÏ ||ÌamitÀra upetana yajÈam ||

[[3-1-4-4]]devebhir invitam | pÀÌÀt paÌum pra muÈcata bandhÀd yajÈapatim pari ||aditiÏ pÀÌam pra mumoktv etaÎ namaÏ paÌubhyaÏ paÌupataye karomi | arÀtÁyantamadharaÎ kÃÉomi yaÎ dviÍmas tasmin prati muÈcÀmi pÀÌam ||tvÀm u te dadhire havyavÀhaÙ ÌÃtaÎkartÀram uta yajÈiyaÎ ca | agne sadakÍaÏsatanur hi bhÂtvÀtha havyÀ jÀtavedo juÍasva ||jÀtavedo vapayÀ gacha devÀn tvaÙ hi hotÀ prathamo babhÂtha | ghÃtena tvaÎtanuvo vardhayasva svÀhÀkÃtaÙ havir adantu devÀÏ ||svÀhÀ devebhyo devebhyaÏ svÀhÀ ||

[[3-1-5-1]]pÀjÀpatyÀ vai paÌavas teÍÀÙ rudro 'dhipatis |yad etÀbhyÀm upÀkaroti tÀbhyÀm evainam pratiprocyÀ labhata Àtmano 'nÀvraskÀya

Page 142: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 142 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dvÀbhyÀm upÀkarotidvipÀd yajamÀnaÏpratiÍÊhityai |upÀkÃtya paÈca juhotipÀÇktÀÏ paÌavaÏpaÌÂn evÀva runddhemÃtyave vÀ eÍa nÁyate yat paÌustaÎ yad anvÀrabheta pramÀyuko yajamÀnaÏ syÀt |nÀnÀ prÀÉo yajamÀnasya paÌunety Àha vyÀvÃttyai ||

[[3-1-5-2]]yat paÌur mÀyum akÃteti juhoti ÌÀntyaiÌamitÀra upetanety ÀhayathÀyajur evaitat |vapÀyÀÎ vÀ ÀhriyamÀÉÀyÀm agner medho 'pa krÀmatitvÀm u te dadhire havyavÀham iti vapÀm abhi juhoti |agner eva medham ava runddhe |atho ÌÃtatvÀyapurastÀtsvÀhÀkÃtayo vÀ anye devÀ 'nyesvÀhÀ devebhyo devebhyaÏ svÀhety abhito vapÀÎ juhotitÀn evobhayÀn prÁÉÀti ||

[[3-1-6-1]]yo vÀ ayathÀdevataÎ yajÈam upacaraty À devatÀbhyo vÃÌcyate pÀpÁyÀn bhavati yoyathÀdevataÎ na devatÀbhya À vÃÌcyate vasÁyÀn bhavati |ÀgneyyarcÀgnÁdhram abhi mÃÌed vaiÍÉavyÀ havirdhÀnam ÀgneyyÀ sruco vÀyavyayÀvÀyavyÀny aindriyÀ sado yathÀdevatam eva yajÈam upa carati na devatÀbhya ÀvÃÌcyate vasÁyÀn bhavatiyunajmi te pÃthivÁÎ jyotiÍÀ saha yunajmi vÀyum antarikÍeÉa ||

[[3-1-6-2]]te saha yunajmi vÀcaÙ saha sÂryeÉa te yunajmi tisro vipÃcaÏ sÂryasya teagnir devatÀ gÀyatrÁ chanda upÀÙÌoÏ pÀtram asi somo devatÀ triÍÊup chando'ntaryÀmasya pÀtram asÁndro devatÀ jagatÁ chanda indravÀyuvoÏ pÀtram asibÃhaspatir devatÀnuÍÊup chando mitrÀvaruÉayoÏ pÀtram asy aÌvinau devatÀ paÇktiÌchando 'ÌvinoÏ pÀtram asi sÂryo devatÀ bÃhatÁ ||

[[3-1-6-3]]chandaÏ Ìukrasya pÀtram asi candramÀ devatÀ satobÃhatÁ chando manthinaÏpÀtram asi viÌve devÀ devatoÍÉihÀ chanda ÀgrayaÉasya pÀtram asÁndro devatÀkakuc chanda ukthÀnÀm pÀtram asi pÃthivÁ devatÀ virÀÊ chando dhruvasya pÀtramasi ||

[[3-1-7-1]]iÍÊargo vÀ adhvaryur yajamÀnasyeÍÊargaÏ khalu vai pÂrvo 'rÍÊuÏ kÍÁyate |ÀsanyÀn mÀ mantrÀt pÀhi kasyÀÌ cid abhiÌastyÀs |iti purÀ prÀtaranuvÀkÀj juhuyÀd Àtmana eva tad adhvaryuÏ purastÀc charmanahyate 'nÀrtyaisaÎveÌÀya tvopaveÌÀya tvÀ gÀyatriyÀs tiriÍÊubho jagatyÀ abhibhÂtyai svÀhÀprÀÉÀpÀnau mÃtyor mÀ pÀtam prÀÉÀpÀnau mÀ mÀ hÀsiÍÊaÎ devatÀsu vÀ eteprÀÉÀpÀnayoÏ ||

Page 143: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 143 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[3-1-7-2]]vyÀyachante yeÍÀÙ somaÏ samÃchatesaÎveÌÀya tvopaveÌÀya tvÀ |ity Àha chandÀÙsi vai saÎveÌa upaveÌaÌ chandobhir evÀsya chandÀÙsi vÃÇktepretivanty ÀjyÀni bhavanty abhijityai marutvatÁÏ pratipado vijityai |ubhe bÃhadrathantare bhavatas |iyaÎ vÀva rathaÎtaram asau bÃhad ÀbhyÀm evainam antar eti |adya vÀva rathaÎtaraÙ Ìvo bÃhad adyÀÌvÀd evainam antar etibhÂtam ||

[[3-1-7-3]]vÀva rathaÎtaram bhaviÍyad bÃhad bhÂtÀÌ caivainam bhaviÍyataÌ cÀntar etiparimitaÎ vÀva rathaÎtaram aparimitam bÃhat parimitÀc caivainam aparimitÀccantar etiviÌvÀmitrajamadagnÁ vasiÍÊhenÀspardhetÀÙ sa etaj jamadagnir vihavyam apaÌyattena vai sa vasiÍÊhasyendriyaÎ vÁryam avÃÇktayad vihavyaÙ Ìsyata indriyam eva tad vÁryaÎ yajamÀno bhrÀtÃvyasya vÃÇkteyasya bhÂyÀÙso yajÈakratava ity ÀhuÏsa devatÀ vÃÇkta itiyady agniÍÊomaÏ somaÏ parastÀt syÀd ukthyaÎ kurvÁta yady ukthyaÏ syÀdatirÀtraÎ kurvÁta yajÈakratubhir evÀsya devatÀ vÃÇkte vasÁyÀn bhavati ||

[[3-1-8-1]]nigrÀbhyÀ stha devaÌruta Àyur me tarpayata prÀÉam me tarpayatÀpÀnam metarpayata vyÀnam me tarpayata cakÍur me tarpayata Ìrotram me tarpayata manome tarpayata vÀcam me tarpayatÀtmÀnam me tarpayatÀÇgÀni me tarpayata prajÀmme tarpayata paÌÂn me tarpayata gÃhÀn me tarpayata gaÉÀn me tarpayatasarvagaÉam mÀ tarapayata tarpayata mÀ ||

[[3-1-8-2]]gaÉÀ me mÀ vi tÃÍan |oÍadhayo vai somasya viÌo viÌaÏ khalu vai rÀjÈaÏ pradÀtor ÁÌvarÀ aindraÏ somas |avÁvÃdhaÎ vo manasÀ sujÀtÀ ÃtaprajÀtÀ bhaga id vaÏ syÀma | indreÉa devÁr vÁrudhaÏsaÎvidÀnÀ anu manyantÀÙ savanÀya somamity ÀhauÍadhÁbhya evainaÙ svÀyai viÌaÏ svÀyai devatÀyai niryÀcyÀbhi ÍuÉotiyo vai somasyÀbhiÍÂyamÀÉasya ||

[[3-1-8-3]]prathamo 'ÙÌu skandati sa ÁÌvara indriyaÎ vÁryam prajÀm paÌÂn yajamÀnasyanirhantos tam abhi mantrayeta |À mÀskÀnt saha prajayÀ saha rÀyas poÍeÉendriyam me vÁryam mÀ nir vadhÁs |ity ÀÌiÍam evaitÀm À ÌÀsta indriyasya vÁryasya prajÀyai paÌÂnÀm anirghÀtÀyadrapsaÌ caskanda pÃthivÁm anu dyÀm imaÎ ca yonim anu yaÌ ca pÂrvaÏ | tÃtÁyaÎyonim anu saÎcarantaÎ drapsaÎ juhomy anu sapta hotrÀÏ ||

[[3-1-9-1]]yo vai devÀn devayaÌasenÀrpayati manuÍyÀn manuÍyayaÌasena devayaÌasy evadeveÍu bhavati manuÍyayaÌasÁ manuÍyeÍuyÀn prÀcÁnam ÀgrayaÉÀd grahÀn gÃhÉÁyÀt tÀn upÀÙÌu gÃhÉÁyÀd yÀn ÂrdhvÀÙs tÀnupabdimato devÀn eva tad devayaÌasenÀrpayati manuÍyÀn manuÍyayaÌasenadevayaÌasy eva deveÍu bhavati manuÍyayaÌasÁ manuÍyeÍu |

Page 144: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 144 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agniÏ prÀtaÏsavane pÀtv asmÀn vaiÌvÀnaro mahinÀ viÌvaÌambhÂÏ | sa naÏ pÀvakodraviÉaÎ dadhÀtu ||

[[3-1-9-2]]ÀyuÍmantaÏ sahabhakÍÀÏ syÀma ||viÌve devÀ maruta indro asmÀn asmin dvitÁye savane na jahyuÏ | ÀyuÍmantaÏ priyameÍÀÎ vadanto vayaÎ devÀnÀÙ sumatau syÀma ||idaÎ tritÁyaÙ savanaÎ kavÁnÀm Ãtena ye camasam airayanta | te saudhanvanÀÏsuvar ÀnaÌÀnÀÏ sviÍÊiÎ no abhi vasÁyo nayantu ||ÀyatanavatÁr vÀ anyÀ Àhutayo hÂyante 'nÀyatanÀ anyÀs |yÀ ÀghÀravatÁs tÀ ÀyatanavatÁr yÀÏ ||

[[3-1-9-3]]saumyÀs tÀ anÀyatanÀ aindravÀyavam ÀdÀyÀghÀram À ghÀrayet |adhvaro yajÈo 'yam astu devÀ oÍadhÁbhyaÏ paÌave no janÀya viÌvasmaibhÂtÀyÀdhvaro 'si sa pinvasva ghÃtavad deva soma |itisaumyÀ eva tad ÀhutÁr ÀyatanavatÁÏ karoty ÀyatanavÀn bhavati ya evaÎ veda |atho dyÀvÀpÃthivÁ eva ghÃtena vy unattite vyunatte upajÁvÀnÁye bhavata upavÁvanÁyo bhavati ||

[[3-1-9-4]]ya evaÎ veda |eÍa te rudra bhÀgo yaÎ nirayÀcathÀs taÎ juÍasva vider gaupatyaÙ rÀyas suvÁryaÙsaÎvatsarÁÉÀÙ svastimmanuÏ putrebhyo dÀyaÎ vy abhajat sa nÀbhÀnediÍÊham brahmacaryaÎ vasantaÎnir abhajat sa Àgachat so 'bravÁtkathÀ mÀ nir abhÀg itina tvÀ nir abhÀkÍam ity abravÁd aÇgirasa ime sattam Àsate te ||

[[3-1-9-5]]suvargaÎ lokaÎ na pra jÀnanti tebhya idam brÀhmaÉam brÂhi te suvargaÎ lokamyanto ya eÍÀm paÌavas tÀÙs te dÀsyantÁtitad ebhyo 'bravÁt te suvargaÎ lokaÎ yanto ya eÍÀm paÌava Àsan tÀn asmÀ adadustam paÌubhiÌ carantaÎ yajÈavÀstau rudra Àgachat so 'bravÁn mama vÀ ime paÌavaity adur vai ||

[[3-1-9-6]]mahyam imÀn ity aravÁn na vai tasya ta ÁÌata ity abravÁd yad yajÈavÀstau hÁyatemama vai tad iti tasmÀd yajÈavÀstu nÀbhyavetyam |so 'bravÁd yajÈe mÀ bhajÀtha te paÌÂn nÀbhi maÙsya ititasmÀ etam manthinaÏ saÙsrÀvam ajuhot tato vai tasya rudraÏ paÌÂn nÀbhyamanyatayatraitam evaÎ vidvÀn manthinaÏ saÙsrÀvaÎ juhoti na tatra rudraÏ paÌÂn abhimanyate ||

[[3-1-10-1]]juÍÊo vÀco bhÂyÀsaÎ juÍÊo vÀcas pataye devi vÀk | yad vÀco madhumat tasmin mÀdhÀÏ svÀhÀ sarasvatyai ||ÃcÀ stomaÙ sam ardhaya gÀyatreÉa rathaÎtaram | bÃhad gÀyatravartani ||yas te drapsa skandati yas te aÙÌur bÀhucyuto dhiÍaÉayor upasthÀt | adhvaryor vÀpari yas te pavitrÀt svÀhÀkÃtam indrÀya taÎ juhomi ||

Page 145: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 145 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yo drapso aÙÌuÏ patitaÏ prathivyÀm parivÀpÀt ||

[[3-1-10-2]]puroËÀÌÀt karambhÀt | dhÀnÀsomÀn manthina indra ÌukrÀt svÀhÀkÃtam indrÀya taÎjuhoti ||yas te drapso madhumÀÙ indriyÀvÀnt svÀhÀkÃtaÏ punar apyeti devÀn | divaÏpÃthivyÀÏ pary antarikÍÀt svÀhÀkÃtam indrÀya taÎ juhomi ||adhvaryur vÀ ÃtvijÀm prathamo yujyate tena stomo yoktavyas |ity Àhus |vÀg agregÀ agra etv ÃjugÀ devebhyo yaÌo mayi dadhatÁ prÀÉÀn paÌuÍu prajÀm mayi ||

[[3-1-10-3]]ca yajamÀne ca |ity Àha vÀcam eva tad yajÈamukhe yunaktivÀstu vÀ etad yajÈasya kriyate yad grahÀn gÃhÁtvÀ bahiÍpavamÀnaÙ sarpantiparÀÈco hi yanti parÀcÁbhi stuvate vaiÍÉavyarcÀ punar etyopa tiÍÊhate yajÈo vaiviÍÉur yajÈam evÀkarviÍÉo tvaÎ no antamaÏ Ìarma yacha sahantya | pra te dhÀrÀ madhuÌcuta utsaÎduhrata akÍitamity Àha yad evÀsya ÌayÀnasyopaÌuÍyati tad evÀsyaitenÀ pyÀyyati ||

[[3-1-11-1]]agninÀ rayim aÌnavat poÍam eva divedive | yaÌasaÎ vÁravattamam ||gomÀÙ agne 'vimÀÙ aÌvÁ yajÈo nÃvatsakhÀ sadam id apramÃÍyaÏ | iËÀvÀÙ eÍo asuraprajÀvÀn dÁrgho rayiÏ pÃthubudhnaÏ sabhÀvÀn ||À pyÀyasvasaÎ te ||iha tvaÍÊÀram agriyaÎ viÌvarÂpam upa hvaye | asmÀkam astu kevalaÏ ||tan nas turÁpam adha poÍayitnu deva tvaÍÊar vi rarÀÉaÏ syasva | yato vÁraÏ ||

[[3-1-11-2]]karmaÉyaÏ sudakÍo yuktagrÀvÀ jÀyate devakÀmaÏ ||Ìivas tvaÍÊar ihÀ gahi vibhuÏ poÍa uta tmanÀ | yajÈeyajÈe na ud ava ||piÌaÎgarÂpaÏ subharo vayodhÀÏ ÌruÍÊÁ vÁro jÀyate devakÀmaÏ | prajÀÎ tvaÍÊÀ viÍyatu nÀbhim asme athÀ devÀnÀm apy etu pÀthaÏ ||pra Éo devÁ |À no divaÏ ||pÁpivÀÙsaÙ sarasvata stanaÎ yo viÌvadarÌataÏ | dhukÍÁmahi prajÀm iÍam ||

[[3-1-11-3]]ye te sarasva Ârmayo madhumanto ghÃtaÌcutaÏ | teÍÀÎ te sumnam Ámahe ||yasya vratam paÌavo yanti sarve yasya vratam upatiÍÊhanta ÀpaÏ | yasya vratepuÍÊipatir niviÍÊas taÙ sarasvantam avase huvema ||divyaÙ suparÉaÎ vayasam bÃhantam apÀÎ garbhaÎ vÃÍabham oÍadhÁnÀm |abhÁpato vÃÍÊyÀ tarpayantaÎ taÙ sarasvantam avase huvema ||sinÁvÀli pÃthuÍÊuke yÀ devÀnÀm asi svasÀ | juÍasva havyam ||

[[3-1-11-4]]Àhutam prajÀÎ devi didiËËhi naÏ ||yÀ supÀÉiÏ svaÇguriÏ suÍÂmÀ bahusÂvarÁ | tasyai viÌpatniyai haviÏ sinÁvÀlyaijuhotana ||indraÎ vo viÌvatas pari |

Page 146: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 146 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indraÎ naraÏ ||asitavarÉÀ harayaÏ suparÉÀ miho vasÀnÀ divam ut patanti | ta ÀvavÃtrant sadanÀnikÃtvÀd it pÃthivÁ ghÃtair vy udyate ||hiraÉyakeÌo rajaso visÀre 'hir dhunir vÀta iva dhrajÁmÀn | ÌucibhrÀjÀ uÍasaÏ ||

[[3-1-11-5]]navedÀ yaÌasvatÁr apasyuvo na satyÀÏ ||À te supraÉÀ aminanta evaiÏ kÃÍÉo nonÀva vÃÍabho yadÁdam | ÌivÀbhir nasmayamÀnÀbhir ÀgÀt patanti miha stanayanty abhrÀ ||vÀÌreva vidyun mimÀti vatsaÎ na mÀtÀ siÍakti | yad eÍÀÎ vÃÍÊir asarji ||parvataÌ cin mahi vÃddho bibhÀya divaÌ cit sÀnu rejata svane vaÏ | yat krÁËathamarutaÏ ||

[[3-1-11-6]]ÃÍÊimanta Àpa iva sadhriyaÈco dhavadhve ||abhi kranda stanaya garbham À dhÀ udanvatÀ pari dÁyÀ rathena | dÃtiÙ su karÍaviÍitaÎ nyaÈcaÙ samÀ bhavantÂdvatÀ nipÀdÀÏ ||tvaÎ tyÀ cid acyutÀgne paÌur na yavase | dhÀmÀ ha yat te ajara vanÀ vÃÌcantiÌikvasaÏ ||agne bhÂrÁÉi tava jÀtavedo deva svadhÀvo 'mÃtasya dhÀma | yÀÌ ca ||

[[3-1-11-7]]mÀyÀ mÀyinÀÎ viÌvaminva tve pÂrvÁÏ saÎdadhuÏ pÃÍÊabandho ||divo no vÃÍÊim maruto rarÁdhvam pra pinvata vÃÍÉo aÌvasya dhÀrÀÏ | arvÀÇ etenastanayitnutehy apo niÍiÈcann asuraÏ pitÀ naÏ ||pinvanty apo marutaÏ sudÀnavaÏ payo ghÃtavad vidatheÍv ÀbhuvaÏ | atyaÎ na mihevi nayanti vÀjinam utsaÎ duhanti stanayantam akÍitam ||udapruto marutas tÀÙ iyarta vÃÍÊim ||

[[3-1-11-8]]ye viÌve maruto junanti | kroÌÀti gardÀ kanyeva tunnÀ peruÎ tuÈjÀnÀ patyeva jÀyÀ ||ghÃtena dyÀvÀpÃthivÁ madhunÀ sam ukÍata payasvatÁÏ kÃÉutÀpa oÍadhÁÏ | ÂrjaÎ catatra sumatiÎ ca pinvatha yatrÀ naro marutaÏ siÈcathÀ madhu ||ud u tyam |citram ||aurvabhÃguvac chucim apnavÀnavad À huve | agniÙ samudravÀsasam ||À savaÙ savitur yathÀ bhagasyeva bhujiÙ huve | agniÙ samudravÀsasam ||huve vÀtasvanaÎ kavim parjanyakrandyaÙ sahaÏ | agniÙ samudravÀsasam ||

[[3-2-1-1]]yo vai pavamÀnÀnÀm anvÀrohÀn vidvÀn yajate 'nu pavamÀnÀn À rohati napavamÀnebhyo 'va chidyateÌyeno 'si gÀyatrachandÀ anu tvÀ rabhe svasti mÀ sam pÀrayasuparÉo 'si triÍÊupchandÀ anu tvÀ rabhe svasti mÀ sam pÀrayasaghÀsi jagatÁchandÀ anu tvÀ rabhe svasti mÀ sam pÀraya |ity Àha |ete ||

[[3-2-1-2]]vai pavamÀnÀnÀm anvÀrohÀstÀn ya evaÎ vidvÀn yajate 'nu pavamÀnÀn À rohati na pavamÀnebhyo 'va chidyate

Page 147: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 147 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yo vai pavamÀnasya saÎtatiÎ veda sarvam Àyur eti na purÀyuÍaÏ pra mÁyatepaÌumÀn bhavati vindate prajÀmpavamÀnasya grahÀ gÃhyante |atha vÀ asyaite 'gÃhÁtÀ droÉakalaÌa ÀdhavanÁyaÏ pÂtabhÃt tÀn yad agÃhÁtvopÀkuryÀtpavamÀnaÎ vi ||

[[3-2-1-3]]chindyÀt taÎ vichidyamÀnam adhvaryoÏ prÀÉo 'nu vi chidyeta |upayÀmagÃhÁto 'si prajÀpataye tvÀ |iti droÉakalaÌam abhi mÃÌet |indrÀya tvÀ |ity ÀdhavanÁyam |viÌvebhyas tvÀ devebhyas |iti pÂtabhÃtam pavamÀnam eva tat saÎ tanoti sarvam Àyur eti na purÀyuÍaÏ pramÁyate paÌumÀn bhavati vindate prajÀm ||

[[3-2-2-1]]trÁÉi vÀva savanÀyi |atha tÃtÁyaÙ savanam ava lumpanty anaÙÌu kurvanta upÀÙÌuÙ hutvopÀÙÌupÀtre'ÙÌum avÀsya taÎ tÃtÁyasavane 'pisÃjyÀbhi ÍuÉuyÀd yad ÀpyÀyayati tenÀÙÌumadyad abhiÍuÉoti tenarjÁÍisarvÀÉy eva tat savanÀny aÙÌumanti Ìukravanti samÀvadvÁryÀÉi karotidvau samudrau vitatÀv ajÂryau paryÀvartete jaÊhareva pÀdÀÏ | tayoÏ paÌyanto atiyanty anyam apaÌyantaÏ ||

[[3-2-2-2]]setunÀti yanty anyam ||dve dradhasÁ satatÁ vasta ekaÏ keÌÁ viÌvÀ bhuvanÀni vidvÀn | tirodhÀyaity asitaÎvasÀnaÏ Ìukram À datte anuhÀya jÀryai ||devÀ vai yad yajÈe 'kurvata tad asurÀ akurvatate devÀ etam mahÀyajÈam apaÌyantam atanvata |agnihotraÎ vratam akurvatatasmÀd dvivrataÏ syÀt |dvir hy agnihotraÎ juhvatipaurÉamÀsaÎ yajÈam agnÁÍomÁyam ||

[[3-2-2-3]]paÌum akurvatadÀrÌyaÎ yajÈam Àgneyam paÌum akurvatavaiÌvadevam prÀtaÏsavanam akurvatavaruÉapraghÀsÀn mÀdhyaÎdinaÙ savanaÙ sÀkamedhÀn pitÃyajÈaÎ tryambakÀÙstÃtÁyasavanam akurvatatam eÍÀm asurÀ yajÈam anvavajigÀÙsan taÎ nÀnvavÀyante 'bruvann adhvartavyÀ vÀ ime devÀ abhÂvann ititad adhvarasyÀdhvaratvam |tato devÀ abhavan parÀsurÀs |ya evaÎ vidvÀnt somena yajate bhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati ||

[[3-2-3-1]]paribhÂr agnim paribhÂr indram paribhÂr viÌvÀn devÀn paribhÂr mÀÙ sahabrahmavarcasena sa naÏ pavasva ÌaÎ gave ÌaÎ janÀya Ìam arvate ÌaÙ rÀjann

Page 148: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 148 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

oÍadhÁbhyo 'chinnasya te rayipate suvÁryasya rÀyas poÍasya daditÀraÏ syÀma | tasyame rÀsva tasya te bhakÍÁya tasya ta idam un mÃje ||prÀÉÀya me varcodÀ varcase pavasva |apÀÉÀyavyÀnÀyavÀce ||

[[3-2-3-2]]dakÍakratubhyÀm |cakÍurbhyÀm me varcodau varcase pavethÀm |ÌrotrÀya |Àtmane |aÇgebhyas |ÀyuÍevÁryÀyaviÍÉos |indrasyaviÌveÍÀÎ devÀnÀÎ jaÊharam asi varcodÀ me varcase pavasvako 'si ko nÀma kasmai tvÀ kÀya tvÀ yaÎ tvÀ somenÀtÁtÃpaÎ yaÎ tvÀsomenÀmÁmadaÙ suprajÀÏ prajayÀ bhÂyÀsaÙ suvÁro vÁraiÏ suvarcÀ varcasÀ supoÍaÏpoÍairviÌvebhyo me rÂpebhyo varcodÀÏ ||

[[3-2-3-3]]varcase pavasva tasya me rÀsva tasya te bhakÍÁya tasya ta idam un mÃje ||bubhÂÍann avekÍetaiÍa vai pÀtriyaÏ prajÀpatir yajÈaÏ prajÀpatis tam eva tarpayatisa enaÎ tÃpto bhÂtyÀbhipavatebrahmavarcasakÀmo 'vekÍetaiÍa vai pÀtriyaÏ prajÀpatir yajÈaÏ prajÀpatis tam evatarpayati sa enaÎ tÃpto brahmavarcasenÀbhi pavataÀmayÀvÁ ||

[[3-2-3-4]]avekÍetaiÍa vai pÀtriyaÏ prajÀpatir yajÈaÏ prajÀpatis tam eva tarpayati sa enaÎtÃpta ÀyuÍÀbhi pavate |abhicarann avekÍetaiÍa vai pÀtriyaÏ prajÀpatir yajÈaÏ prajÀpatis tam eva tarpayatisa enaÎ tÃptaÏ prÀÉÀpÀnÀbhyÀÎ vÀco dakÍakratubhyÀÎ cakÍurbhyÀÙ ÌrotrÀbhyÀmÀtmano 'Çgebhya ÀyuÍo 'ntar eti tÀjak pra dhanvati ||

[[3-2-4-1]]sphyaÏ svastir vighanaÏ svastiÏ parÌur vediÏ paraÌur naÏ svastiÏ | yajÈiyÀ yajÈakÃtastha te mÀsmin yajÈa upa hvayadhvamupa mÀ dyÀvÀpÃthivÁ hvayetÀm upÀstÀvaÏ kalaÌaÏ somo agnir upa devÀ upa yajÈaupa mÀ hotrÀ upahave hvayantÀmnamo 'gnaye makhaghne makhasya mÀ yaÌo 'ryÀt |ity ÀhavanÁyam upa tiÍÊhate yajÈo vai makhaÏ ||

[[3-2-4-2]]yajÈaÎ vÀva sa tad ahan tasmÀ eva namaskÃtya sadaÏ pra sarpaty Àtmano 'nÀrtyainamo rudrÀya makhaghne namaskÃtyÀ mÀ pÀhi |ity ÀgnÁdhraÎ tasmÀ eva namaskÃtya sadaÏ pra sarpaty Àtmano 'nÀrtyainama indrÀya makhaghna indriyam me vÁryam mÀ nir vadhÁs |iti hotrÁyam ÀÌiÍam evaitÀm À ÌÀsta indriyasya vÁryasyÀnirghÀtÀya

Page 149: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 149 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yÀ vai ||

[[3-2-4-3]]devatÀÏ sadasy Àrtim Àrpayanti yas tÀ vidvÀn prasarpati na sadasy Àrtim Àrchatinamo 'gnaye makhaghne |ity ÀhaitÀ vai devatÀÏ sadasy Àrtim ÀrchatidÃdhe sthaÏ Ìithire samÁcÁ mÀÙhasas pÀtam |sÂryo mÀ devo divyÀd aÙhasas pÀtu vÀyur antarikÍÀt ||

[[3-2-4-4]]agniÏ pÃthivyÀ yamaÏ pitÃbhyaÏ sarasvatÁ manuÍyebhyas |devÁ dvÀrau mÀ mÀ saÎ tÀptamnamaÏ sadase namaÏ sadasas pataye namaÏ sakhÁnÀÎ purogÀÉÀÎ cakÍuÍe namodive namaÏ pÃthivyai |ahe daidhiÍavyod atas tiÍÊhÀnyasya sadane sÁda yo 'smat pÀkataras |un nivata ud udvataÌ ca geÍampÀtam mÀ dyÀvÀpÃthivÁ adyÀhnaÏsado vai prasarpantam ||

[[3-2-4-5]]pitaro 'nu pra sarpanti ta enam ÁÌvarÀ hiÙsitoÏ sadaÏ prasÃpya dakÍiÉÀrdhamparekÍeta |Àganta pitaraÏ pitÃmÀn ahaÎ yuÍmÀbhir bhÂyÀsaÙ suprajaso mayÀ yÂyam bhÂyÀsta|iti tebhya eva namaskÃtya sadaÏ pra sarpaty Àtmano 'nÀrtyai ||

[[3-2-5-1]]bhakÍehi mÀ viÌa dÁrghÀyutvÀya ÌaÎtanutvÀya rÀyas poÍÀya varcasesuprajÀstvÀyehi vaso purovaso priyo me hÃdo 'si |aÌvinos tvÀ bÀhubhyÀÙ saghyÀsam |nÃcakÍasaÎ tvÀ deva soma sucakÍÀ ava khyeÍammandrÀbhibhÂtiÏ ketur yajÈÀnÀÎ vÀg juÍÀÉÀ somasya tÃpyatu mandrÀ svarvÀcyaditir anÀhataÌÁrÍÉÁ vÀg juÍÀÉÀ somasya tÃpyatu |ehi vaÌvacarÍaÉe ||

[[3-2-5-2]]ÌambhÂr mayobhÂÏ svasti mÀ harivarÉa pra cara kratve dakÍÀya rÀyas poÍÀyasuvÁratÀyaimÀ mÀ rÀjan vi bÁbhiÍo mÀ me hÀrdi tviÍÀ vadhÁÏ | vÃÍaÉe ÌuÍmÀyÀyuÍe varcase ||vasumadgaÉasya soma deva te matividaÏ prÀtaÏsavanasya gÀyatrachandasaindrapÁtasya narÀÌaÙsapÁtasya pitÃpÁtasya madhumata upahÂtasyopahÂtobhakÍayÀmirudravadgaÉasya soma deva te mativido mÀdhyaÎdinasya savanasyatÃÍÊupchandasa indrapÁtasya narÀÌaÙsapÁtasya ||

[[3-2-5-3]]pitÃpÁtasya madhumata upahÂtasyopahÂto bhakÍayÀmi |ÀdityavadgaÉasya soma deva te matividas tÃtÁyasya savanasya jagatÁchandasaindrapÁtasya narÀÌaÙsapÁtasya pitÃpÁtasya madhumata upahÂtasyopahÂtobhakÍayÀmi ||À pyÀyasva sam etu te viÌvataÏ soma vÃÍÉiyam | bhavÀ vÀjasya saÎgathe ||

Page 150: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 150 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

hinva me gÀtrÀ harivo gaÉÀn me mÀ vi tÁtÃÍaÏ | Ìivo me saptarÍÁn upa tiÍÊhasva mÀmevÀÇ nÀbhim ati ||

[[3-2-5-4]]gÀÏ ||apÀma somam amÃtÀ abhÂmÀdarÌma jyotir avidÀma devÀn | kim asmÀn kÃÉavadarÀtiÏ kim u dhÂrtir amÃta martyasya ||yan ma Àtmano mindÀbhÂd agnis tat punar ÀhÀr jÀtavedÀ vicarÍaÉiÏ | punar agniÌcakÍur adÀt punar indro bÃhaspatiÏ | punar me aÌvinÀ yuvaÎ cakÍur À dhattamakÍyoÏ ||iÍÊayajuÍas te deva soma stutastomasya ||

[[3-2-5-5]]Ìastokthasya harivata indrapÁtasya madhumata upahÂtasyopahÂto bhakÍayÀmi ||ÀpÂryÀ sthÀ mÀ pÂrayata prajayÀ ca dhanena ca ||etat te tata ye ca tvÀm anv etat te pitÀmaha prapitÀmaha ye ca tvÀm anu |atra pitaro yathÀbhÀgam mandadhvam |namo vaÏ pitaro rasÀya namo vaÏ pitaraÏ ÌuÍmÀya namo vaÏ pitaro jÁvÀya namo vaÏpitaraÏ ||

[[3-2-5-6]]svadhÀyai namo vaÏ pitaro manyave namo vaÏ pitaro ghorÀya pitaro namo vas |ya etasmiÎlloke stha yuÍmÀÙs te 'nu ye 'smiÎlloke mÀÎ te 'nuya etasmiÎlloke stha yÂyaÎ teÍÀÎ vasiÍÊhÀ bhÂyÀsta ye 'smiÎlloke 'haÎ teÍÀÎvasiÍÊho bhÂyÀsamprajÀpate na tvad etÀny anyo viÌvÀ jÀtÀni pari tÀ babhÂva ||

[[3-2-5-7]]yatkÀmÀs te juhumas tan no astu vayaÙ syÀma patayo rayÁÉÀm ||devakÃtasyainaso 'vayajanam asi manuÍyakÃtasyainaso 'vayajanam asipitÃkÃtasyainaso 'vayajanam asi |apsu dhautasya soma deva te nÃbhiÏ sutasyeÍÊayajuÍa stutastomasya Ìastokthasyayo bhakÍo aÌvasanir yo gosanis tasya te pitÃbhir bhakÍaÎkÃtasyopahÂtasyopahÂtobhakÍayÀmi ||

[[3-2-6-1]]mahÁnÀm payo 'si viÌveÍÀÎ devÀnÀÎ tanÂr ÃdhyÀsam adya pÃÍatÁnÀÎ grahampÃÍatÁnÀÎ graho 'si viÍÉor hÃdayam asy ekam iÍa viÍÉus tvÀnu vi cakrame bhÂtirdadhnÀ ghÃtena vardhatÀÎ tasya meÍÊasya vÁtasya draviÉam À gamyÀj jyotir asivaiÌvÀnaram pÃÌniyai dugdham |yÀvatÁ dyÀvÀpÃthivÁ mahitvÀ yÀvac ca sapta sindhavo vitasthuÏ | tÀvantam indra te ||

[[3-2-6-2]]grahaÙ sahorjÀ gÃhÉÀmy astÃtam ||yat kÃÍÉaÌakunaÏ pÃÍadÀjyam avapÃÌec chÂdrÀ asya pramÀyukÀÏ syur yacchvÀvamÃÌec catuÍpÀdo 'sya paÌavaÏ pramÀyukÀÏ syur yat skanded yajamÀnaÏpramÀyukaÏ syÀtpaÌavo vai pÃÍadÀjyam paÌavo vÀ etasya skandanti yasya pÃÍadÀjyaÙ skandati yatpÃÍadÀjyam punar gÃhÉÀti paÌÂn evÀsmai punar gÃhÉÀtiprÀÉo vai pÃÍadÀjyam prÀÉo vai ||

[[3-2-6-3]]

Page 151: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 151 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

etasya skandati yasya pÃÍadÀjyaÙ skandati yat pÃÍadÀjyam punar gÃhÉÀti prÀÉamevÀsmai punar gÃhÉÀtihiraÉyam avadhÀya gÃhÉÀty amÃtaÎ vai hiraÉyam prÀÉaÏ pÃÍadÀjyam amÃtamevÀsya prÀÉe dadhÀtiÌatamÀnam bhavati ÌatÀyuÏ puruÍaÏ Ìatendriya ÀyuÍy evendriye prati tiÍÊhati |aÌvam ava ghrÀpayati prÀjÀpatyo vÀ aÌvaÏ prÀjÀpatyaÏ prÀÉaÏ svÀd evÀsmai yoneÏprÀÉaÎ nir mimÁtevi vÀ etasya yajÈaÌ chidyate yasya pÃÍadÀjyaÙ skandati vaiÍÉavyarcÀ punar gÃhÉÀtiyajÈo vai viÍÉur yajÈenaiva yajÈaÙ saÎ tanoti ||

[[3-2-7-1]]deva savitar etat te prÀha tat pra ca suva pra ca yajabÃhaspatir brahmÀ |ÀyuÍmatyÀ Ãco mÀgÀta tanÂpÀt sÀmnaÏsatyÀ va ÀÌiÍaÏ santu satyÀ ÀkÂtayas |ÃtaÎ ca satyaÎ ca vadatastuta devasya savituÏ prasavestutasya stutam asy Ârjam mahyaÙ stutaÎ duhÀm À mÀ stutasya stutaÎ gamyÀt |Ìastrasya Ìastram ||

[[3-2-7-2]]asy Ârjam mahyaÙ ÌastraÎ duhÀm À mÀ Ìastrasya ÌastraÎ gamyÀt |indriyÀvanto vanÀmahe dhukÍÁmahi prajÀm iÍam |sÀ me satyÀÌÁr deveÍu bhÂyÀt |brahmavarcasam mÀgamyÀt ||yajÈo babhÂva sa À babhÂva sa pra jajÈe sa vÀvÃdhe | sa devÀnÀm adhipatir babhÂvaso asmÀÙ adhipatÁn karotu vayaÙ syÀma patayo rayÁÉÀm ||yajÈo vÀ vai ||

[[3-2-7-3]]yajÈapatiÎ duhe yajÈapatir vÀ yajÈaÎ duhesa ya stutaÌastrayor doham avidvÀn yajate taÎ yajÈo duhe sa iÍÊvÀ pÀpÁyÀn bhavatiya enayor dohaÎ vidvÀn yajate sa yajÈaÎ duhe sa iÍÊvÀ vasÁyÀn bhavatistutasya stutam asy Ârjam mahyaÙ stutaÎ duhÀm À mÀ stutasya stutaÎ gamyÀcchastrasya Ìastram asy Ârjam mahyaÙ ÌastraÎ duhÀm À mÀ Ìastrasya ÌastraÎgamyÀd ity ÀhaiÍa vai stutaÌastrayo dohas taÎ ya evaÎ vidvÀn yajate duha evayajÈam iÍÊvÀ vasÁyÀn bhavati ||

[[3-2-8-1]]ÌyenÀya patvane svÀhÀ vaÊ svayamabhigÂrtÀya namo viÍÊambhÀya dharmaÉe svÀhÀvaÊ svayamabhigÂrtÀya namo paridhaye janaprathanÀya svÀhÀ vaÊsvayamabhigÂrtÀya nama Ârje hotrÀÉÀÙ svÀhÀ vaÊ svayamabhigÂrtÀya namaÏpayase hotrÀÉÀÙ svÀhÀ vaÊ svayamabhigÂrtÀya namaÏ prajÀpataye manave svÀhÀvaÊ svayamabhigÂrtÀya nama Ãtam ÃtapÀÏ suvarvÀÊ svÀhÀ vaÊ svayamabhigÂrtÀyanamastÃmpantÀÙ hotrÀ madhor ghÃtasyayajÈapatim ÃÍaya enasÀ ||

[[3-2-8-2]]ÀhuÏ prajÀ nirbhaktÀ anutapyamÀnÀ madhavyau stokÀv apa tau rarÀdha saÎ nastÀbhyÀÙ sÃjatu viÌvakarmÀ

Page 152: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 152 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ghorÀ ÃÍayo namo astv ebhyaÏ | cakÍuÍa eÍÀm manasaÌ ca saÎdhau bÃhaspatayemahi Íad dyuman namaÏ | namo viÌvakarmaÉe sa u pÀtv asmÀnananyÀnt somapÀn manyamÀnaÏ | prÀÉasya vidvÀnt samare na dhÁra enaÌ cakÃvÀnmahi baddha eÍÀm | taÎ viÌvakarman ||

[[3-2-8-3]]pra muÈcÀ svastayeye bhakÍayanto na vasÂny ÀnÃhuÏ | yÀn agnayo 'nvatapyanta dhiÍÉiyÀ iyaÎ teÍÀmavayÀ duriÍÊyai sviÍÊiÎ nas tÀÎ kÃÉotu viÌvakarmÀnamaÏ pitÃbhyo abhi ye no akhyan yajÈakÃto yajÈakÀmÀÏ sudevÀ akÀmÀ vodakÍiÉÀÎ na nÁnima mÀ nas tasmÀd enasaÏ pÀpayiÍÊayÀvanto vai sadasyas te sarve dakÍiÉyas tebhyo yo dakÍiÉÀÎ na ||

[[3-2-8-4]]nayed aibhyo vÃÌcyeta yad vaiÌvakarmaÉÀni juhoti sadasyÀn eva tat prÁÉÀti |asme devÀso vapuÍe cikitsata yam ÀÌirÀ dampatÁ vÀmam aÌnutaÏ | pumÀn putrojÀyate vindate vasv atha viÌve arapÀ edhate gÃhaÏ ||ÀÌÁrdÀyÀ dampatÁ vÀmam aÌnutÀm ariÍÊo rÀyaÏ sacatÀÙ samoksÀ | ya ÀsicatsaÎdugdhaÎ kumbhyÀ saheÍÊena yÀmann amatiÎ jahÀtu saÏ ||sarpirgrÁvÁ ||

[[3-2-8-5]]pÁvary asya jÀyÀ pÁvÀnaÏ putrÀ akÃÌÀso asya | saha jÀnir yaÏ sumakhasyamÀnaindrÀyÀÌiraÙ saha kumbhyÀdÀt ||ÀÌÁr ma Ârjam uta suprajÀstvam iÍaÎ dadhÀtu draviÉaÙ savarcasam | saÎjayankÍetrÀÉi sahasÀham indra kÃÉvÀno anyÀÙ adharÀnt sapatnÀn ||bhÂtam asi bhÂte ma dhÀ mukham asi mukham bhÂyÀsam |dyÀvÀpÃthivÁbhyÀÎ tvÀ pari gÃhÉÀmiviÌve tvÀ devÀ vaiÌvÀnarÀÏ ||

[[3-2-8-6]]pra cyÀvayantudivi devÀn dÃÙhÀntarikÍe vayÀÙsi pÃthivyÀm pÀrthivÀndhruvaÎ dhruveÉa haviÍÀva somaÎ nayÀmasi | yathÀ naÏ sarvam ij jagadayakÍmaÙ sumanÀ asat ||yathÀ na indra id viÌaÏ kevalÁÏ sarvÀÏ samanasaÏ karat | yathÀ naÏ sarvÀ id diÌo'smÀkaÎ kevalÁr asan ||

[[3-2-9-1]]yad vai hotÀdhvaryum abhyÀhvayate vajram enam abhi pra vartayati |ukthaÌÀ ity Àha prÀtaÏsavanam pratigÁrya trÁÉy etÀny akÍarÀÉi tripadÀ gÀyatrÁgÀyatram prÀtaÏsavanaÎ gÀyatriyaiva prÀtaÏsavane vajram antar dhatte |ukthaÎ vÀcÁty Àha mÀdhyaÎdinaÙ savanam pratigÁrya catvÀry etÀny akÍarÀÉicatuÍpadÀ triÍÊup traiÍÊubham mÀdhyaÎdinaÙ savanaÎ triÍÊubhaiva mÀdhyaÎdinesavane vajram antar dhatte ||

[[3-2-9-2]]ukthaÎ vÀcÁndrÀyety Àha tÃtÁyasavanam pratigÁrya saptaitÀny akÍarÀÉi saptapadÀÌakvarÁ ÌÀkvaro vajro vajreÉaiva tÃtÁyasavane vajram antar dhattebrahmavÀdino vadantisa tvÀ adhvaryuÏ syÀd yo yathÀsavanam pratigare chandÀÙsi sampÀdayet tejaÏprÀtaÏsavana Àtman dadhÁtendriyam mÀdhyaÎdine savane paÌÂÙs tÃtÁyasavana iti |

Page 153: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 153 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ukthaÌÀ ity Àha prÀtaÏsavanam pratigÁrya trÁÉy etÀny akÍarÀÉi ||

[[3-2-9-3]]tripadÀ gÀyatrÁ gÀyatram prÀtaÏsavanam prÀtaÏsavana eva pratigare chandÀÙsisam pÀdayati |atho tejo vai gÀyatrÁ tejaÏ prÀtaÏsavanaÎ teja eva prÀtaÏsavana Àtman dhatte |ukthaÎ vÀcÁty Àha mÀdhyaÎdinaÙ savanam pratigÁrya catvÀry etÀny akÍarÀÉicatuÍpadÀ triÍÊup traiÍÊubham mÀdhyaÎdinaÙ savanam mÀdhyaÎdina eva savanepratigare chandÀÙsi sam prÀdayati |atho indriyaÎ vai triÍÊug indriyam mÀdhyaÎdinaÙ savanam ||

[[3-2-9-4]]indriyam eva mÀdhyaÎdine savana Àtman dhatte |ukthaÎ vÀcÁndrÀyety Àha tÃtÁyasavanam pratigÁrya saptaitÀny akÍarÀÉi saptapadÀÌakvarÁ ÌÀkvarÀÏ paÌavo jÀgataÎ tÃtÁyasavanaÎ tÃtÁyasavana eva pratigarechandÀÙsi sam pÀdayati |atho paÌavo vai jagatÁ paÌavas tÃtÁyasavanam paÌÂn eva tÃtÁyasavana Àtman dhatteyad vai hotÀdhvaryum abhyÀhvayata Àvyam asmin dadhÀti tad yan na ||

[[3-2-9-5]]apahanÁta purÀsya saÎvatsarÀd gÃha À vevÁran |ÌoÙsÀ moda iveti pratyÀhvayate tenaiva tad apa hateyathÀ vÀ ÀyatÀm pratÁkÍata evam adhvaryuÏ pratigaram pratÁkÍateyad abhipratigÃÉÁyÀd yathÀyatayÀ samÃchate tÀdÃg eva tat |yad ardharcÀl lupyeta yathÀ dhÀvadbhyo hÁyate tÀdÃg eva tatprabÀhug vÀ ÃtvijÀm udgÁthÀ udgÁtha evodgÀtÃÉÀm ||

[[3-2-9-6]]ÃcaÏ praÉava ukthaÌaÙsinÀm pratigaro 'dhvaryÂÉÀm |ya evaÎ vidvÀn pratigÃÉÀty annÀda eva bhavaty Àsya prajÀyÀÎ vÀjÁ jÀyate |iyam vai hotÀsÀv adhvaryus |yad ÀsÁnaÏ ÌaÙsaty asyÀ eva tad dhotÀ naity Àsta iva hÁyam atho imÀm eva tenayajamÀno duheyat tiÍÊhan pratigriÉÀty amuÍyÀ eva tad adhvaryur naiti ||

[[3-2-9-7]]tiÍÊhatÁva hy asÀv atho amÂm eva tena yajamÀno duheyad ÀsÁnaÏ ÌaÙsati tasmÀd itaÏpradÀnaÎ devÀ upa jÁvanti yat tiÍÊhan pratigÃÉÀtitasmÀd amutaÏpradÀnam manuÍyÀ upa jÁvantiyat prÀÇ ÀsÁnaÏ ÌaÙsati pratyaÇ tiÍÊhan pratigÃÉÀti tasmÀt prÀcÁnaÙ reto dhÁyatepratÁcÁÏ prajÀ jÀyanteyad vai hotÀdhvaryum abhyÀhvayate vajram enam abhi pra vartayati parÀÇ À vartatevajram eva tan ni karoti ||

[[3-2-10-1]]upayÀmagÃhÁto 'si vÀkÍasad asi vÀkpÀbhyÀÎ tvÀ kratupÀbhyÀm asya yajÈasyadhruvasyÀdhyakÍÀbhyÀÎ gÃhÉÀmi |upayÀmagÃhÁto 'sy Ãtasad asi cakÍuÍpÀbhyÀÎ tvÀ kratupÀbhyÀm asya yajÈasyadhruvasyÀdhyakÍÀbhyÀÎ gÃhÉÀmi |upayÀmagÃhÁto 'si Ìrutasad asi ÌrotrapÀbhyÀÎ tvÀ kratupÀbhyÀm asya yajÈasyadhruvasyÀdhyakÍÀbhyÀÎ gÃhÉÀmidevebhyas tvÀ

Page 154: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 154 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

viÌvadevebhyas tvÀviÌvebhyas tvÀ devebhyas |viÍÉav urukramaiÍa te somas taÙ rakÍasva ||

[[3-2-10-2]]taÎ te duÌcakÍÀ mÀva khyat |mayi vasuÏ purovasur vÀkpÀ vÀcam me pÀhimayi vasur vidadvasuÌ cakÍuÍpÀÌ cakÍur me pÀhimayi vasuÏ saÎyadvasuÏ ÌrotrapÀÏ Ìrotram me pÀhibhÂr asi ÌreÍÊho raÌmÁnÀm prÀÉapÀÏ prÀÉam me pÀhidhÂr asi ÌreÍÊho raÌmÁnÀm apÀnapÀ apÀnam me pÀhiyo na indravÀyÂmitrÀvaruÉau |aÌvinÀv abhidÀsati bhrÀtÃvya utpipÁte Ìubhas patÁ idam ahaÎ tam adharampÀdayÀmi yathendrÀham uttamaÌ cetayÀni ||

[[3-2-11-1]]pra so agne tavotibhiÏ suvÁrÀbhis tarati vÀjakarmabhiÏ | yasya tvaÙ sakhyam Àvitha||pra hotre pÂrvyaÎ vaco 'gnaye bharatÀ bÃhat | vipÀÎ jyotÁÙÍi bibhrate na vedhase ||agne trÁ te vÀjinÀ trÁ ÍadhasthÀ tisras te jihvÀ ÃtajÀta pÂrvÁÏ | tisra u te tanuvodevavÀtÀs tÀbhir naÏ pÀhi giro aprayuchan ||saÎ vÀÎ karmaÉÀ sam iÍÀ ||

[[3-2-11-2]]hinomÁndrÀviÍÉÂ apasas pÀre asya | juÍethÀÎ yajÈaÎ draviÉaÎ ca dhattam ariÍÊairnaÏ pathibhiÏ pÀrayantÀ ||ubhÀ jigyathur na parÀ jayethe na parÀ jigye kataraÌ canainoÏ | indraÌ ca viÍÉo yadapaspÃdhethÀÎ tredhÀ sahasraÎ vi tad airayethÀm ||trÁÉy ÀyÂÙÍi tava jÀtavedas tisra ÀjÀnÁr uÍasas te agne | tÀbhir devÀnÀm avo yakÍividvÀn atha ||

[[3-2-11-3]]bhava yajamÀnÀya ÌaÎ yoÏ ||agnis trÁÉi tridhÀtÂny À kÍeti vidathÀ kaviÏ | sa trÁÙr ekÀdaÌÀÙ iha | yakÍac capiprayac ca no vipro dÂtaÏ pariÍkÃtaÏ | nabhantÀm anyake same ||indrÀviÍÉÂ dÃÙhitÀÏ Ìambarasya nava puro navatiÎ ca ÌnathiÍÊam | ÌataÎ varcinaÏsahasraÎ ca sÀkaÙ hatho apraty asurasya vÁrÀn ||uta mÀtÀ mahiÍam anv avenad amÁ tvÀ jahati putra devÀÏ | athÀbravÁd vÃtram indrohaniÍyant sakhe viÍÉo vitaraÎ vi kramasva ||

[[3-3-1-1]]agne tejasvin tejasvÁ tvaÎ deveÍu bhÂyÀs tejasvantam mÀm ÀyuÍmantaÎvarcasvantam manuÍyeÍu kuru dÁkÍÀyai ca tvÀ tapasaÌ ca tejase juhomitejovid asi tejo mÀ mÀ hÀsÁn mÀhaÎ tejo hÀsiÍam mÀ mÀÎ tejo hÀsÁt |indraujasvinn ojasvÁ tvaÎ deveÍu bhÂyÀ ojasvantam mÀm ÀyuÍmantaÎvarcasvantam manuÍyeÍu kuru brahmaÉaÌ ca tvÀ kÍatrasya ca ||

[[3-3-1-2]]ojase juhomi |ojovid asy ojo mÀ mÀ hÀsÁn mÀham ojo hÀsiÍam mÀ mÀm ojo hÀsÁt

Page 155: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 155 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sÂrya bhrÀjasvin bhrÀjasvÁ tvaÎ deveÍu bhÂyÀ bhrÀjasvantam mÀm ÀyuÍmantaÎvarcasvantam manuÍyeÍu kuru vÀyoÌ ca tvÀpÀÎ ca bhrÀjase juhomisuvarvid asi suvar mÀ mÀ hÀsÁn mÀhaÙ suvar hÀsiÍam mÀ mÀÙ suvar hÀsÁt |mayi medhÀm mayi prajÀm mayy agnis tejo dadhÀtu mayi medhÀm mayi prajÀmmayÁndra indriyaÎ dadhÀtu mayi medhÀm mayi prajÀm mayi sÂryo bhrÀjo dadhÀtu ||

[[3-3-2-1]]vÀyur hiÎkartÀgniÏ prastotÀ prajÀpatiÏ sÀma bÃhaspatir udgÀtÀ viÌve devÀupagÀtÀro marutaÏ pratihartÀra indro nidhanaÎ te devÀÏ prÀÉabhÃtaÏ prÀÉam mayidadhatu |etad vai sarvam adhvaryur upÀkurvann udgÀtÃbhya upÀkaroti te devÀÏ prÀÉabhÃtaÏprÀÉam mayi dadhatv ity Àhaitad eva sarvam Àtman dhatte |iËÀ devahÂr manur yajÈanÁs |bÃhaspatir ukthÀmadÀni ÌaÙsiÍat |viÌve devÀÏ ||

[[3-3-2-2]]suktavÀcas |pÃthivi mÀtar mÀ mÀ hiÙsÁs |madhu maniÍye madhu janiÍye madhu vakÍyÀmi madhu vadiÍyÀmi madhumatÁÎdevebhyo vÀcam udyÀsaÙ ÌuÌrÂÍeÉyÀm manuÍyebhyastam mÀ devÀ avantu ÌobhÀyai pitaro 'nu madantu ||

[[3-3-3-1]]vasavas tvÀ pra bÃhantu gÀyatreÉa chandasÀgneÏ priyam pÀtha upehirudrÀs tvÀ pra bÃhantu traiÍÊubhena chandasendrasya priyam pÀtha upehi |ÀdityÀs tvÀ pra bÃhantu jÀgatena chandasÀ viÌveÍÀÎ devÀnÀm priyam pÀtha upehimÀndÀsu te Ìukra Ìukram À dhunomibhandanÀsukotanÀsunÂtanÀsureÌÁÍumeÍÁÍuvÀÌÁÍuviÌvabhÃtsumÀdhvÁÍukakuhÀsuÌakvarÁÍu ||

[[3-3-3-2]]ÌukrÀsu te Ìukra Ìukram À dhÂnomiÌukraÎ te ÌukreÉa gÃhÉÀmy ahno rÂpeÉa sÂryasya raÌmibhiÏ |Àsminn ugrÀ acucyavur divo dhÀrÀ asaÌcatakakuhaÙ rÂpaÎ vÃÍabhasya rocate bÃhat somaÏ somasya purogÀÏ ÌukraÏ ÌukrasyapurogÀÏ |yat te somÀdÀbhyaÎ nÀma jÀgÃvi tasmai te soma somÀya svÀhÀ |uÌik tvaÎ deva soma gÀyatreÉa chandasÀgneÏ ||

[[3-3-3-3]]priyam patho apÁhivaÌÁ tvaÎ deva soma traiÍÊubhena chandasendrasya priyam pÀtho apÁhi |

Page 156: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 156 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

asmatsakhÀ tvaÎ deva soma jÀgatena chandasÀ viÌveÍÀÎ devÀnÀm priyam pÀthoapÁhi |À naÏ prÀÉa etu parÀvata ÀntarikÍÀd divas pari | ÀyuÏ pÃthivyÀ adhy amÃtam asiprÀÉÀya tvÀ |indrÀgnÁ me varcaÏ kÃÉutÀÎ varcaÏ somo bÃhaspatiÏ | varco me viÌve devÀ varco medhattam aÌvinÀ ||dadhanve vÀ yad Ám anu vocad brahmÀÉi ver u tat | pari viÌvÀni kÀvyÀ nemiÌ cakramivÀbhavat ||

[[3-3-4-1]]etad vÀ apÀÎ nÀmadheyaÎ guhyaÎ yad ÀdhÀvÀs |mÀndÀsu te Ìukra Ìukram À dhÂnomÁty Àha |apÀm eva nÀmadheyena guhyena divo vÃÍÊim ava runddheÌukraÎ te ÌukreÉa gÃhÉÀmÁty Àha |etad vÀ ahno rÂpaÎ yad rÀtriÏsÂryasya raÌmayo vÃÍÊyÀ ÁÌate |ahna eva rÂpeÉa sÂryasya raÌmibhir divo vÃÍÊiÎ cyÀvayati |Àsminn ugrÀÏ ||

[[3-3-4-2]]acucyavur ity ÀhayathÀyajur evaitatkakuhaÙ rÂpaÎ vÃÍabhasya rocate bÃhad ity Àha |etad vÀ asya kakuhaÙ rÂpaÎ yad vÃÍÊis |rÂpeÉaiva vÃÍÊim ava runddheyat te somÀdÀbhyaÎ nÀma jÀgÃvÁty Àha |eÍa ha vai haviÍÀ havir yajati yo 'dÀbhyaÎ gÃhÁtvÀ somÀya juhotiparÀ vÀ etasyÀyuÏ prÀÉa eti ||

[[3-3-4-3]]yo 'ÙÌuÎ gÃhÉÀti |À naÏ prÀÉa etu parÀvata ity Àha |Àyur eva prÀÉam Àtman dhatte |amÃtam asi prÀÉÀya tveti hiraÉyam abhi vy aniti |amÃtaÎ vai hiraÉyam ÀyuÏ prÀÉas |amÃtenaivÀyur Àtman dhatteÌatamÀnam bhavatiÌatÀyuÏ puruÍaÏ Ìatendriyas |ÀyuÍy evendriye prati tiÍÊhati |apa upa spÃÌatibheÍajaÎ vÀ Àpas |bheÍajam eva kurute ||

[[3-3-5-1]]vÀyur asi prÀÉo nÀma savitur Àdhipatye 'pÀnam me dÀs |cakÍur asi ÌrotraÎ nÀma daÏtur Àdhipatya Àyur me dÀs |rÂpam asi varÉo nÀma bÃhaspater Àdhipatye prajÀm me dÀs |Ãtam asi satyaÎ nÀmendrasyÀdhipatye kÍatram me dÀs |bhÂtam asi bhavyaÎ nÀm apitÃÉÀm Àdhipatye 'pÀm oÍadhÁnÀÎ garbhaÎ dhÀs |Ãtasya tvÀ vyomane |Ãtasya ||

Page 157: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 157 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[3-3-5-2]]tvÀ vibhÂmane |Ãtasya tvÀ vidharmaÉe |Ãtasya tvÀ satyÀya |Ãtasya tvÀ jyotiÍeprajÀpatir virÀjam apaÌyat tayÀ bhÂtaÎ ca bhavyaÎ cÀsÃjata tÀm ÃÍibhyas tiro'dadhÀt tÀÎ jamadagnis tapasÀpaÌyat tayÀ vai sa pÃÌnÁn kÀmÀn asÃjata tat pÃÌnÁnÀmpÃÌnitvam |yat pÃÌnayo gÃhyante pÃÌnÁn eva taiÏ kÀmÀn yajamÀno 'va runddhevÀyur asi prÀÉaÏ ||

[[3-3-5-3]]nÀmety Àha prÀÉÀpÀnÀv evÀva runddhecakÍur asi ÌrotraÎ nÀmety ÀhÀyur evÀva runddherÂpam asi varÉo nÀmety Àha prajÀm evÀva runddhe |Ãtam asi satyaÎ nÀmety Àha kÍatram evÀva runddhebhÂtam asi bhavyaÎ nÀmety Àha paÌavo vÀ apÀm oÍadhÁnÀÎ garbhaÏ paÌÂn eva ||

[[3-3-5-4]]ava runddhe |etÀvad vai puruÍam paritas tad evÀva runddhe |Ãtasya tvÀ vyomana ity ÀheyaÎ vÀ Ãtasya vyomemÀm evÀbhi jayati |Ãtasya tvÀ vibhÂmana ity ÀhÀntarikÍam vÀ Ãtasya vibhÂmÀntarikÍam evÀbhi jayati |Ãtasya tvÀ vidharmaÉa ity Àha dyaur vÀ Ãtasya vidharma divam evÀbhi jayati |Ãtasya ||

[[3-3-5-5]]tvÀ satyÀyety Àha diÌo vÀ Ãtasya satyaÎ diÌa evÀbhi jayati |Ãtasya tvÀ jyotiÍa ity Àha suvargo vai loka Ãtasya jyotiÏ suvargam eva lokam abhijayati |etÀvanto vai devalokÀs tÀn evÀbhi jayatidaÌa sam padyante daÌÀkÍarÀ virÀË annaÎ virÀË virÀjy evÀnnÀdye prati tiÍÊhati ||

[[3-3-6-1]]devÀ vai yad yajÈena nÀvÀrundhata tat parair avÀrundhatatat parÀÉÀm paratvam |yat pare gÃhyante yad eva yajÈena nÀvarunddhe tasyÀvaruddhyaiyam prathamaÎ gÃhÉÀtÁmam eva tena lokam abhi jayatiyaÎ dvitÁyam antarikÍaÎ tenayaÎ tÃtÁyam amum eva tena lokam abhi jayatiyad ete gÃhyanta eÍÀÎ lokÀnÀm abhijityai ||

[[3-3-6-2]]uttareÍv ahaÏsv amuto 'rvÀÈco gÃhyante |abhijityaivemÀÎllokÀn punar imaÎ lokam pratyavarohantiyat pÂrveÍv ahaÏsv itaÏ parÀÈco gÃhyante tasmÀd itaÏ parÀÈca ime lokÀs |yad uttareÍv ahaÏsv amuto 'rvÀÈco gÃhyante tasmÀd amuto 'rvÀÈca ime lokÀstasmÀd ayÀtayÀmno lokÀn manuÍyÀ upa jÁvantibrahmavÀdino vadantikasmÀt satyÀd adbhya oÍadhayaÏ sam bhavanty oÍadhayaÏ ||

[[3-3-6-3]]

Page 158: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 158 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

manuÍyÀÉÀm annam prajÀpatim prajÀ anu pra jÀyanta itiparÀn anv iti brÂyÀt |yad gÃhÉÀti |adbhyas tvauÍadhÁbhyo gÃhÉÀmÁti tasmÀd adbhya oÍadhayaÏ sam bhavantiyad gÃhÉÀti |oÍadhÁbhyas tvÀ prajÀbhyo gÃhÉÀmÁti tasmÀd oÍadhayo manuÍyÀÉÀm annam |yadprajÀbhyas tvÀ prajÀpataye gÃhÉÀmÁti tasmÀt prajÀpatim prajÀ anu pra jÀyante ||

[[3-3-7-1]]prajÀpatir devÀsurÀn asÃjatatad anu yajÈo 'sÃjyata yajÈaÎ chandÀÙsite viÍvaÈco vy akrÀman |so 'surÀn anu yajÈo 'pÀkrÀmad yajÈaÎ chandÀÙsite devÀ amanyanta |amÁ vÀ idam abhÂvan yad vayaÙ sma itite prajÀpatim upÀdhÀvan |so 'bravÁt prajÀpatis |chandasÀÎ vÁryam ÀdÀya tad vaÏ pra dÀsyÀmÁtisa chandasÀÎ vÁryam ||

[[3-3-7-2]]ÀdÀya tad ebhyaÏ prÀyachattad anu chandÀÙsy apÀkrÀmaÈ chandÀÙsi yajÈastato devÀ abhavan parÀsurÀs |ya evaÎ chandasÀÎ vÁryaÎ vedÀ ÌrÀvayÀstu ÌrauÍaË yaja ye yajamÀhe vaÍaÊkÀrobhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatibrahmavÀdino vadantikasmai kam adhvaryur À ÌrÀvayatÁtichandasÀÎ vÁryÀyeti brÂyÀt |etad vai ||

[[3-3-7-3]]chandasÀÎ vÁryam À ÌrÀvayÀstu ÌrauÍaË yaja ye yajÀmahe vaÍaÊkÀras |ya evaÎ veda savÁryair eva chandobhir arcati yat kiÎ cÀrcatiyad indro vÃtram ahann amedhyaÎ tad yad yatÁn apÀvapad amedhyaÎ tad athakasmÀd aindro yajÈa À saÙsthÀtor ity ahus |indrasya vÀ eÍÀ yajÈiyÀ tanÂr yad yajÈastÀm eva tad yajantiya evaÎ vedopainaÎ yajÈo namati ||

[[3-3-8-1]]ÀyurdÀ agne haviÍo juÍÀÉo ghÃtaprathÁko ghÃtayonir edhi | ghÃtam pÁtvÀ madhu cÀrugavyam piteva putram abhi rakÍatÀd imam ||À vÃÌcyate vÀ etad yajamÀno 'gnibhyÀÎ yad enayoÏ ÌÃtaÎkÃtyÀthÀnyatrÀvabhÃthamavaiti |ÀyurdÀ agne haviÍo juÍÀÉa ity avabhÃtham avaiÍyaÈ juhuyÀd ÀhutyaivainauÌamayatinÀrtim Àrchati yajamÀnas |yat kusÁdam ||

[[3-3-8-2]]

Page 159: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 159 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

apratÁttam mayi yena yamasya balinÀ carÀmi | ihaiva san niravadaye tad etat tadagne anÃÉo bhavÀmi ||viÌvalopa viÌvadÀvasya tvÀsaÈ juhomy agdhÀd eko 'hutÀd ekaÏ samasanÀd ekaÏ | tenaÏ kÃÉvantu bheÍajaÙ sadaÏ saho vareÉyam ||ayaÎ no nabhasÀ puraÏ saÙsphÀno abhi rakÍatu | gÃhÀÉÀm asamartyai bahavo nogÃhÀ asan ||sa tvaÎ naÏ ||

[[3-3-8-3]]nabhasas pata ÂrjaÎ no dhehi bhadrayÀ | punar no naÍÊam À kÃdhi punar no rayim ÀkÃdhideva saÙsphÀna sahasrapoÍasyeÌiÍe sa no rÀsvÀjyÀniÙ rÀyas poÍaÙ suvÁraÙsaÎvatsarÁÉÀÙ svastim ||agnir vÀva yama iyaÎ yamÁkusÁdaÎ vÀ etad yamasya yajamÀna À datte yad oÍadhÁbhir vediÙ stÃÉÀtiyad anupauÍya prayÀyÀd grÁvabaddham enam ||

[[3-3-8-4]]amuÍmiÎlloke nenÁyeranyat kusÁdam apratÁttam mayÁty upauÍatÁhaiva san yamaÎ kusÁdaÎ niravadÀyÀnÃÉaÏsuvargaÎ lokam etiyadi miÌram iva cared aÈjalinÀ saktÂn pradÀvye juhuyÀt |eÍa vÀ agnir vaiÌvÀnaro yat pradÀvyaÏ sa evainaÙ svadayati |ahnÀÎ vidhÀnyÀm ekÀÍÊakÀyÀm apÂpaÎ catuÏÌarÀvam paktvÀ prÀtar etena kakÍamupauÍet |yadi ||

[[3-3-8-5]]dahati puÉyasamam bhavati yadi na dahati pÀpasamametena ha sma vÀ ÃÍayaÏ purÀ vijÈÀnena dÁrghasattram upa yantiyo vÀ upadraÍÊÀram upaÌrotÀram anukhyÀtÀraÎ vidvÀn yajate sam amuÍmiÎllokaiÍÊÀpurtena gachate |agnir vÀ upadraÍÊÀ vayur upaÌrotÀdityo 'nukhyÀtÀtÀn ya evaÎ vidvÀn yajate sam amuÍmiÎlloka iÍÊÀpÂrtena gachate |ayaÎ no nabhasÀ puraÏ ||

[[3-3-8-6]]itya ahÀgnir vai nabhasÀ puro 'gnim eva tad Àha |etan me gopÀyetisa tvaÎ no nabhasas pata ity ÀhavÀyur vai nabhasas patir vÀyum eva tad Àhaetan me gopÀyetideva saÙsphÀnety Àhaasau vÀ Àdityo devaÏ saÙsphÀna Àdityam eva tad Àhaetan me gopÀyeti ||

[[3-3-9-1]]etaÎ yuvÀnam pari vo dadÀmi tena krÁËantÁÌ carata priyeÉa | mÀ naÏ ÌÀpta januÍÀsubhÀgÀ rÀyas poÍeÉa sam iÍÀ madema ||namo mahimna uta cakÍuÍe te marutÀm pitas tad ahaÎ gÃÉÀmi | anu manyasvasuyajÀ yajÀma juÍÊaÎ devÀnÀm idam astu havyam ||

Page 160: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 160 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devÀnÀm eÍa upanÀha ÀsÁd apÀÎ garbha oÍadhÁÍu nyaktaÏ | somasya drapsamavÃÉÁta pÂÍÀ ||

[[3-3-9-2]]bÃhann adrir abhavat tad eÍÀm ||pitÀ vatsÀnÀm patir aghniyÀnÀm atho pitÀ mahatÀÎ gargarÀÉÀm | vatso jarÀyupratidhuk pÁyÂÍa ÀmikÍÀ mastu ghÃtam asya retaÏ ||tvÀÎ gÀvo 'vÃÉata rÀjyÀya tvÀÙ havanta marutaÏ svarkÀÏ | varÍman kÍatrasyakakubhi ÌiÌriyÀÉas tato na ugro vi bhajÀ vasÂni ||vyÃddhena vÀ eÍa paÌunÀ yajate yasyaitÀni na kriyanta eÍa ha tvai samÃddhenayajate yasyaitÀni kriyante ||

[[3-3-10-1]]sÂryo devo diviÍadbhyo dhÀtÀ kÍatrÀya vÀyuÏ prajÀbhyaÏ | bÃhaspatis tvÀprajÀpataye jyotiÍmatÁÎ juhotu ||yasyÀs te harito garbho 'tho yonir hiraÉyayÁ | aÇgÀny ahrutÀ yasyai tÀÎ devaiÏ samajÁgamam ||À vartana vartaya ni nivartana vartayendra nardabuda | bhÂmyÀÌ catasraÏ pradiÌastÀbhir À vartayÀ punaÏ ||vi te bhinadmi takarÁÎ vi yoniÎ vi gavÁnyau | vi ||

[[3-3-10-2]]mÀtaraÎ ca putraÎ ca vi garbhaÎ ca jarÀyu ca |bahis te astu bÀl iti |urudrapso viÌvarÂpa induÏ pavamÀno dhÁra ÀnaÈja garbhamekapadÁ dvipadÁ tripadÁ catuÍpadÁ paÈcapadÁ ÍaÊpadÁ saptapady aÍÊÀpadÁ bhuvanÀnuprathatÀÙ svÀhÀmahÁ dyauÏ pÃthivÁ ca na imaÎ yajÈam mimikÍatÀm | pipÃtÀÎ no bharÁmabhiÏ ||

[[3-3-11-1]]idaÎ vÀm Àsye haviÏ priyam indrÀbÃhaspatÁ | uktham madaÌ ca Ìasyate ||ayaÎ vÀm pari Íicyate soma indrÀbÃhaspatÁ | cÀrur madÀya pÁtaye ||asme indrÀbÃhaspatÁ rayiÎ dhattaÙ Ìatagvinam | aÌvÀvantaÙ sahasriÉam ||bÃhaspatir naÏ pari pÀtu paÌcÀd utottarasmÀd adharÀd aghÀyoÏ | indraÏ purastÀduta madhyato naÏ sakhÀ sakhibhyo varivaÏ kÃÉotu ||vi te viÍvag vÀtajÂtÀso agne bhÀmÀsaÏ ||

[[3-3-11-2]]Ìuce ÌucayaÌ caranti | tuvimrakÍÀso divyÀ navagvÀ vanÀ vananti dhÃÍatÀ rujantaÏ ||tvÀm agne mÀnuÍÁr ÁËate viÌo hotrÀvidaÎ viviciÙ ratnadhÀtamam | guhÀ santaÙsubhaga viÌvadarÌataÎ tuviÍmaÉasaÙ suyajaÎ ghÃtaÌriyam ||dhÀtÀ dadÀtu no rayim ÁÌÀno jagatas patiÏ | sa naÏ pÂrÉena vÀvanat ||dhÀtÀ prajÀyÀ uta rÀya ÁÌe dhÀtedaÎ viÌvam bhuvanaÎ jajÀna | dhÀtÀ putraÎyajamÀnÀya dÀtÀ ||

[[3-3-11-3]]tasmÀ u havyaÎ ghÃtavad vidhema ||dhÀtÀ dadÀtu no rayim prÀcÁÎ jÁvÀtum akÍitÀm | vayaÎ devasya dhÁmahi sumatiÙsatyarÀdhasaÏ ||dhÀtÀ dadÀtu dÀÌuÍe vasÂni prajÀkÀmÀya mÁËhuÍe duroÉe | tasmai devÀ amÃtÀÏ saÎvyayantÀÎ viÌve devÀso aditiÏ sajoÍÀÏ ||

Page 161: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 161 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

anu no 'dyÀnumatir yajÈaÎ deveÍu manyatÀm | agniÌ ca havyavÀhano bhavatÀÎdÀÌuÍe mayaÏ ||anv id anumate tvam ||

[[3-3-11-4]]manyÀsai ÌaÎ ca naÏ kÃdhi | kratve dakÍÀya no hinu pra Éa ÀyÂÙÍi tÀriÍaÏ ||anu manyatÀm anumanyamÀnÀ prajÀvantaÙ rayim akÍÁyamÀÉam | tasyai vayaÙheËasi mÀpi bhÂma sÀ no devÁ suhavÀ Ìarma yachatu ||yasyÀm idam pradiÌi yad virocate 'numatim prati bhÂÍanty ÀyavaÏ | yasyÀ upasthaurv antarikÍaÙ sÀ no devÁ suhavÀ Ìarma yachatu ||

[[3-3-11-5]]rÀkÀm ahaÙ suhavÀÙ suÍÊutÁ huve ÌÃÉotu naÏ subhagÀ bodhatu tmanÀ | sÁvyatvapaÏ sÂcyÀchidyamÀnayÀ dadÀtu vÁraÙ ÌatadÀyam ukthyam ||yÀs te rÀke sumatayaÏ supeÌaso yÀbhir dadÀsi dÀÌuÍe vasÂni | tÀbhir no adyasumanÀ upÀgahi sahasrapoÍaÙ subhage rarÀÉÀ ||sinÁvÀliyÀ supÀÉiÏ |kuhÂm ahaÙ subhagÀÎ vidmanÀpasam asmin yajÈe suhavÀÎ johavÁmi | sÀ nodadÀtu ÌravaÉam pitÃÉÀÎ tasyÀs te devi haviÍÀ vidhema ||kuhÂr devÀnÀm amÃtasya patnÁ havyÀ no asya haviÍaÌ ciketu | saÎ dÀÌuÍe kiratubhÂri vÀmaÙ rÀyas poÍaÎ cikituÍe dadhÀtu ||

[[3-4-1-1]]vi vÀ etasya yajÈa Ãdhyate yasya havir atiricyatesÂryo devo diviÍadbhya ity ÀhabÃhaspatinÀ caivÀsya prajÀpatinÀ ca yajÈasya vyÃddham api vapatirakÍÀÙsi vÀ etat paÌuÙ sacante yad ekadevatya Àlabdho bhÂyÀn bhavatiyasyÀs te harito garbha ity ÀhadevatraivainÀÎ gamayati rakÍasÀm apahatyai |À vartana vartayety Àha ||

[[3-4-1-2]]brahmaÉaivainam À vartayativi te bhinadmi takarÁm ity ÀhayathÀyajur evaitat |urudrapso viÌvarÂpa indur ity ÀhaprajÀ vai paÌava induÏprajayaivainam paÌubhiÏ sam ardhayatidivaÎ vai yajÈasya vyÃddhaÎ gachatipÃthivÁm atiriktam |tad yan na Ìamayed Àrtim Àrched yajamÀnas |mahÁ dyauÏ pÃthivÁ ca na iti ||

[[3-4-1-3]]ÀhadyÀvÀpÃthivÁbhyÀm eva yajÈasya vyÃddhaÎ cÀtiriktaÎ ca Ìamayati nÀrtim ÀrchatiyajamÀnas |bhasmanÀbhi sam Âhati svagÀkÃtyai |atho anayor vÀ eÍa garbho 'nayor evainaÎ dadhÀtiyad avadyed ati tad recayet |yan nÀvadyet paÌor Àlabdhasya nÀva dyet

Page 162: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 162 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

purastÀn nÀbhyÀ anyad avadyed upariÍÊÀd anyatpurastÀd vai nÀbhyai ||

[[3-4-1-4]]prÀÉa upariÍÊÀd apÀnas |yÀvÀn eva paÌus tasyÀva dyativiÍÉave ÌipiviÍÊÀya juhotiyad vai yajÈasyÀtiricyate yaÏ paÌor bhÂmÀ yÀ puÍÊis tad viÍÉuÏ ÌipiviÍÊas |atirikta evÀtiriktaÎ dadhÀty atiriktasya ÌÀntyai |aÍÊÀprÂË ËhiraÉyaÎ dakÍiÉÀ |aÍÊÀpadÁ hy eÍÀ |ÀtmÀ navamaÏpaÌor Àptyai |antarakoÌa uÍÉÁÍeÉÀviÍÊitam bhavati |evam iva hi paÌur ulbam iva carmeva mÀÙsam ivÀsthÁvayÀvÀn eva paÌus tam ÀptvÀva runddheyasyaiÍÀ yajÈe prÀyaÌcittiÏ kriyata iÍÊvÀ vasÁyÀn bhavati ||

[[3-4-2-1]]À vÀyo bhÂÍa ÌucipÀ upa naÏ sahasraÎ te niyuto viÌvavÀra | upo te andho madyamayÀmi yasya deva dadhiÍe pÂrvapeyam ||ÀkÂtyai tvÀ kÀmÀya tvÀ samÃdhe tvÀ kikkiÊÀ te manaÏ prajÀpataye svÀhÀ kikkiÊÀ teprÀÉaÎ vÀyave svÀhÀ kikkiÊÀ te cakÍuÏ sÂryÀya svÀhÀ kikkiÊÀ te ÌrotraÎdyÀvÀpÃthivÁbhyÀÙ svÀhÀ kikkiÊÀ te vÀcaÙ sarasvatyai svÀhÀ ||

[[3-4-2-2]]tvaÎ turÁyÀ vaÌinÁ vaÌÀsi sakÃd yat tvÀ manasÀ garbha ÀÌayat | vaÌÀ tvaÎ vaÌinÁgacha devÀnt satyÀÏ santu yajamÀnasya kÀmÀÏ ||ajÀsi rayiÍÊhÀ pÃthivyÀÙ sÁdordhvÀntarikÍam upa tiÍÊhasva divi te bÃhad bhÀÏ |tantuÎ tanvan rajaso bhÀnum anv ihi jyotiÍmataÏ patho rakÍa dhiyÀ kÃtÀn |anulbaÉaÎ vayata jognvÀm apo manur bhava janayÀ daivyaÎ janam ||manaso havir asi prajÀpater varÉo gÀtrÀÉÀÎ te gÀtrabhÀjo bhÂyÀsma ||

[[3-4-3-1]]ime vai sahÀstÀm |te vÀyur vy avÀtte garbham adadhÀtÀm |taÙ somaÏ prÀjanayad agnir agrasatasa etam prajÀpatir Àgneyam aÍÊÀkapÀlam apaÌyattaÎ nir avapattenaivainÀm agner adhi nir akrÁÉÀttasmÀd apy anyadevatyÀm ÀlabhamÀna Àgneyam aÍÊÀkapÀlam purastÀn nir vapet |agner evainÀm adhi niÍkrÁyÀ labhateyat ||

[[3-4-3-2]]vÀyur vyavÀt tasmÀd vÀyavyÀyad ime garbham adadhÀtÀÎ tasmÀd dyÀvÀpÃthivyÀyat somaÏ prÀjanayad agnir agrasata tasmÀd agnÁÍomÁyÀyad anayor viyatyor vÀg avadat tasmÀt sÀrasvatÁyat prajÀpatir agner adhi nirakrÁÉÀt tasmÀt prÀjÀpatyÀsÀ vÀ eÍÀ sarvadevatyÀ yad ajÀ vaÌÀ

Page 163: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 163 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀyavyÀm À labheta bhÂtikÀmas |vÀyur vai kÍepiÍÊhÀ devatÀvÀyum eva svena ||

[[3-4-3-3]]bhÀgadheyenopa dhÀvatisa evainam bhÂtiÎ gamayatidyÀvÀpÃthivyÀm À labheta kÃÍamÀÉaÏ pratiÍÊhÀkÀmas |diva evÀsmai parjanyo varÍati vy asyÀm oÍadhayo rohanti samardhukam asyasasyam bhavati |agnÁÍomÁyÀm À labheta yaÏ kÀmayeta |annavÀn annÀdaÏ syÀm iti |agninaivÀnnam ava runddhe somenÀnnÀdyamannavÀn evÀnnÀdo bhavatisÀrasvatÁm À labheta yaÏ ||

[[3-4-3-4]]ÁÌvaro vÀco vaditoÏ san vÀcaÎ na vadet |vÀg vai sarasvatÁsarasvatÁm eva svena bhÀgadheyenopa dhÀvatisaivÀsmin vÀcaÎ dadhÀtiprÀjÀpatyÀm À labheta yaÏ kÀmayeta |anabhijitam abhi jayeyam itivÀyavyayopÀkarotivÀyor evainÀm avarudhyÀ labhate |ÀkÂtyai tvÀ kÀmÀya tvÀ ||

[[3-4-3-5]]ity ÀhayathÀyajur evaitatkikkiÊÀkÀraÎ juhotikikkiÊÀkÀreÉa vai grÀmyÀÏ paÌavo ramante prÀraÉyÀÏ patantiyat kikkiÊÀkÀraÎ juhoti grÀmyÀÉÀm paÌÂnÀÎ dhÃtyaiparyagnau kriyamÀÉe juhotijÁvantÁm evainÀÙ suvargaÎ lokam gamayatitvaÎ turÁyÀ vaÌinÁ vaÌÀsÁty ÀhadevatraivainÀÎ gamayatisatyÀÏ santu yajamÀnasya kÀmÀ ity Àha |eÍa vai kÀmaÏ ||

[[3-4-3-6]]yajamÀnasya yad anÀrta udÃcaÎ gachatitasmÀd evam Àha |ajÀsi rayiÍÊhety Àha |eÍv evainÀÎ lokeÍu prati ÍÊhÀpayatidivi te bÃhad bhÀ ity Àhasuvarga evÀsmai loke jyotir dadhÀtitantuÎ tanvan rajaso bhÀnum anv ihÁty Àha |imÀn evÀsmai lokÀÈ jyotiÍmataÏ karoti |anulbaÉaÎ vayata joguvÀm apa iti ||

[[3-4-3-7]]

Page 164: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 164 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

Àhayad eva yajÈa ulbaÉaÎ kriyate tasyaivaiÍÀ ÌÀntis |manur bhava jaÈayÀ daivyaÎ janam ity ÀhamÀnavyo vai prajÀs tÀ evÀdyÀÏ kurutemanaso havir asÁty ÀhasvagÀkÃtyaigÀtrÀÉÀÎ te gÀtrabhÀjo bhÂyÀsmety Àha |ÀÌiÍam evaitÀm À ÌÀstetasyai vÀ etasyÀ ekam evÀdevayajanaÎ yad ÀlabdhÀyÀm abhraÏ ||

[[3-4-3-8]]bhavatiyad ÀlabdhÀyÀm abhraÏ syÀd apsu vÀ praveÌayet sarvÀÎ vÀ prÀÌnÁyÀt |yad apsu praveÌayed yajÈaveÌasaÎ kuryÀtsarvÀm eva prÀÌnÁyÀd indriyam evÀtman dhattesÀ vÀ eÍa trayÀÉÀm evÀvaruddhÀ saÎvatsarasadaÏ sahasrayÀjino gÃhamedhinasta evaitayÀ yajeranteÍÀm evaiÍÀptÀ ||

[[3-4-4-1]]cittaÎ ca cittiÌ cÀkÂtaÎ cÀkÂtiÌ ca vijÈÀtaÎ ca vijÈÀnaÎ ca manaÌ ca ÌakvarÁÌ cadarÌaÌ ca pÂrÉamÀsaÌ ca bÃhac ca rathaÎtaraÎ caprajÀpatir jayÀn indrÀya vÃÍÉe prÀyachad ugraÏ pÃtanÀjyeÍu tasmai viÌaÏ samanamanta sarvÀÏ sa ugraÏ sa hi havyo babhÂvadevÀsurÀÏ saÎyattÀ Àsant sa indraÏ prajÀpatim upÀdhÀvat tasmÀ etÀÈ jayÀnprÀyachat tÀn ajuhottato vai devÀ asurÀn ajayanyad ajayan taj jayÀnÀÎ jayatvam |spardhamÀnenaite hotavyÀ jayaty eva tÀm pÃtanÀm ||

[[3-4-5-1]]agnir bhÂtÀnÀm adhipatiÏ sa mÀvatv indro jyeÍÊhÀnÀÎ yamaÏ pÃthivyÀ vÀyurantarikÍasya sÂryo divaÌ candramÀ nakÍatrÀÉÀm bÃhaspatir brahmaÉo mitraÏsatyÀnÀÎ varuÉo 'pÀÙ samudraÏ srotyÀnÀm annaÙ sÀmrÀjyÀnÀm adhipati tanmÀvatu soma oÍadhÁnÀÙ savitÀ prasavÀnÀÙ rudraÏ paÌÂnÀÎ tvaÍÊÀ rÂpÀÉÀÎviÍÉuÏ parvatÀnÀm maruto gaÉÀnÀm adhipatayas te mÀvantupitaraÏ pitÀmahÀÏ pare 'vare tatÀs tatÀmahÀ iha mÀvata |asmin brahmann asmin kÍatre 'syÀm ÀÌiÍy asyÀm purodhÀyÀm asmin karmannasyÀÎ devahÂtyÀm ||

[[3-4-6-1]]devÀ vai yad yajÈe 'kurvata tad asurÀ akurvatate devÀ etÀn abhyÀtÀnÀn apaÌyantÀn abhyÀtanvatayad devÀnÀÎ karmÀsÁd Àrdhyata tat |yad asurÀÉÀÎ na tad Àrdhyatayena karmaÉertset tatra hotavyÀs |Ãdhnoty eva tena karmaÉÀyad viÌve devÀÏ samabharan tasmÀd abhyÀtÀnÀ vaiÌvadevÀs |yad prajÀpatir jayÀn prÀyachat tasmÀj jayÀÏ prÀjÀpatyÀÏ ||

[[3-4-6-2]]

Page 165: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 165 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad rÀÍÊrabhÃdbhÁ rÀÍÊram Àdadata tad rÀÍÊrabhÃtÀÙ rÀÍÊrabhÃttvam |te devÀ abhyÀtÀnair asurÀn abhyÀtanvata jayair ajayan rÀÍÊrabhÃdbhÁ rÀÍÊramÀdadatayad devÀ abhyÀtÀnair asurÀn abhyÀtanvata tad abhyÀtÀnÀnÀm abhyÀtÀnatvam |yaj jayair ajayan taj javÀnÀÎ jayatvam |yad rÀÍÊrabhÃdbhÁ rÀÍÊram Àdadata tad rÀÍÊrabhÃtÀÙ rÀÍÊrabhÃttvam |tato devÀ abhavan parÀsurÀs |yo bhrÀtÃvyavÀnt syÀt sa etÀÈ juhuyÀt |abhyÀtÀnair eva bhrÀtÃvyÀn abhyÀtanute jayair jayati rÀÍÊrabhÃdbhÁ rÀÍÊram À dattebhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati ||

[[3-4-7-1]]ÃtÀÍÀË ÃtadhÀmÀgnir gandharvas tasyauÍadhayo 'psarasa Ârjo nÀma sa idam brahmakÍatram pÀtu tÀ idam brahma kÍatram pÀntu tasmai svÀhÀ tÀbhyaÏ svÀhÀsaÙhito viÌvasÀmÀ sÂryo gandharvas tasya marÁcayo 'psarasa ÀyuvaÏsuÍumnaÏ sÂryaraÌmiÌ candramÀ gandharvas tasya nakÍatrÀÉy apsaraso bekurayas|bhujyuÏ suparÉo yajÈo gandharvas tasya dakÍiÉÀ apsarasa stavÀÏprajÀpatir viÌvakarmÀ manaÏ ||

[[3-4-7-2]]gandharvas tasyarksÀmÀny apsaraso vahnayas |iÍiro viÌvavyacÀ vÀto gandharvas tasyÀpo 'psaraso mudÀs |bhuvanasya pate yasya ta upari gÃhÀ iha ca | sa no rÀsvÀjyÀniÙ rÀyas poÍaÙsuvÁryaÙ saÎvatsarÁÉÀÙ svastimparameÍÊhy adhipatir mÃtyur gandharvas tasya viÌvam apsaraso bhuvaÏsukÍitiÏ subhÂtir bhadrakÃt suvarvÀn parjanyo gandharvas tasya vidyuto 'psarasorucas |dÂrehetir amÃËayaÏ ||

[[3-4-7-3]]mÃtyur gandharvas tasya prajÀ apsaraso bhÁruvas |cÀruÏ kÃpaÉakÀÌÁ kÀmo gandharvas tasyÀdhayo 'psarasaÏ ÌocayantÁr nÀma sa idambrÀhma kÍatram pÀtu tÀ idam brahma kÍatram pÀntu tasmai svÀha tÀbhyaÏ svÀhÀsa no bhuvanasya pate yasya ta upari gÃhÀ iha ca | uru brahmaÉe 'smai kÍatrÀyamahi Ìarma yacha ||

[[3-4-8-1]]rÀÍÊrakÀmÀya hotavyÀ rÀÍÊraÎ vai rÀÍÊrabhÃto rÀÍÊreÉaivÀsmai rÀÍÊram ava runddherÀÍÊram eva bhavati |Àtmane hotavyÀ rÀÍÊraÎ vai rÀÍÊrabhÃto rÀÍÊram prajÀ rÀÍÊram paÌavo rÀÍÊraÎ yacchreÍÊho bhavati rÀÍÊreÉaiva rÀÍÊram ava runddhe vasiÍÊhaÏ samÀnÀnÀm bhavatigrÀmakÀmÀya hotavyÀ rÀÍÊraÎ vai rÀÍÊrabhÃto rÀÍÊraÙ sajÀtÀ rÀÍÊreÉaivÀsmairÀÍÊraÙ sajÀtÀn ava runddhe grÀmÁ ||

[[3-4-8-2]]eva bhavati |adhidevane juhoty adhidevana evÀsmai sajÀtÀn ava runddhe ta enam avaruddhÀupa tiÍÊhanterathamukha ojaskÀmasya hotavyÀ ojo vai rÀÍÊrabhÃta ojo ratha ojasaivÀsmÀ ojo 'varunddha ojasvy eva bhavati

Page 166: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 166 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yo rÀÍÊrÀd apabhÂtaÏ syÀt tasmai hotavyÀ yÀvanto 'sya rathÀÏ syus tÀn brÂyÀdyuÇgdhvam iti rÀÍÊram evÀsmai yunakti ||

[[3-4-8-3]]Àhutayo vÀ etasyÀkÆptÀ yasya rÀÍÊraÎ na kalpate svarathasya dakÍiÉaÎ cakrampravÃhya nÀËÁm abhi juhuyÀd ÀhutÁr evÀsya kalpayati tÀ asya kalpamÀnÀ rÀÍÊramanu kalpatesaÎgrÀme saÎyatte hotavyÀ rÀÍÊraÎ vai rÀÍÊrabhÃto rÀÍÊre khalu vÀ etevyÀyachante ye saÎgrÀmaÙ saÎyanti yasya pÂrvasya juhvati sa eva bhavati jayatitaÎ saÎgrÀmaÎ mÀndhuka idhmaÏ ||

[[3-4-8-4]]bhavaty aÇgÀrÀ eva prativeÍÊamÀnÀ amitrÀÉÀm asya senÀm prati veÍÊayantiya unmÀdyet tasmai hotavyÀ gandharvÀpsaraso vÀ etam un mÀdayanti yaunmÀdyaty ete khalu vai gandharvÀpsaraso yad rÀÍÊrabhÃtas tasmai svÀhÀ tÀbhyaÏsvÀheti juhoti tenaivainÀÈ chamayatinaiyagrodha audumbara ÀÌvatthaÏ plÀkÍa itÁdhmo bhavaty ete vaigandharvÀpsarasÀÎ gÃhÀÏ sva evainÀn ||

[[3-4-8-5]]Àyatane Ìamayati |abhicaratÀ pratilomaÙ hotavyÀÏ prÀÉÀn evÀsya pratÁcaÏ prati yauti taÎ tato yenakena ca stÃÉutesvakÃta iriÉe juhoti pradare vaitad vÀ asyai nirÃtigÃhÁtaÎ nirÃtigÃhÁta evainaÎ nirÃtyÀgrÀhayati yad vÀcaÏ krÂram tena vaÍaÊ karoti vÀca evainaÎ krÂreÉa pra vÃÌcati tÀjagÀrtim Àrchatiyasya kÀmayetÀnnÀdyam ||

[[3-4-8-6]]À dadÁyeti tasya sabhÀyÀm uttÀno nipadya bhuvanasya pata iti tÃÉÀni saÎ gÃhÉÁyÀtprajÀpatir vai bhuvanasya patiÏ prajÀpatinaivÀsyÀnnÀdyam À datta idam ahamamuÍyÀmuÍyÀyaÉasyÀnnÀdyaÙ harÀmÁty ÀhÀnnÀdyam evÀsya harati ÍaËbhir haratiÍaË vÀ ÃtavaÏ prajÀpatinaivÀsyÀnnÀdyam ÀdÀyartavo 'smÀ anu pra yachanti ||

[[3-4-8-7]]yo jyeÍÊhabandhur apabhÂtaÏ syÀt taÙ sthale 'vasÀyya brahmaudanaÎcatuÏÌarÀvam paktvÀ tasmai hotavyÀ varÍma vai rÀÍÊrabhÃto varÍma sthalaÎvarÍmaÉaivainaÎ varÍma samÀnÀnÀÎ gamayati catuÏÌarÀvo bhavati dikÍv eva pratitiÍÊhati kÍÁre bhavati rucaÎ evÀsmin dadhÀty ud dharati ÌÃtatvÀya sarpiÍvÀn bhavatimedhyatvÀya catvÀra ÀrÍeyÀÏ prÀÌnanti diÌÀm eva jyotiÍi juhoti ||

[[3-4-9-1]]devikÀ nir vapet prajÀkÀmaÌ chandÀÙsi vai devikÀÌ chandÀÙsÁva khalu vai prajÀÌchandobhir evÀsmai prajÀÏ pra janayatiprathamaÎ dhÀtÀraÎ karoti mithunÁ eva tena karoty anv evÀsmÀ anumatir manyaterÀte rÀkÀ pra sinÁvalÁ janayati prajÀsv eva prajÀtÀsu kuhvÀ vÀcaÎ dadhÀti |etÀ eva nir vapet paÌukÀmaÌ chandÀÙsi vai devikÀÌ chandÀÙsi ||

[[3-4-9-2]]iva khalu vai paÌavaÌ chandobhir evÀsmai paÌÂn pra janayati prathamaÎ dhÀtÀraÎkaroti praiva tena vÀpayaty anv evÀsmÀ anumatir manyate rÀte rÀkÀ pra sinÁvÀlÁjanayati paÌÂn eva prajÀtÀn kuhvÀ prati ÍÊhÀpayati |

Page 167: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 167 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

etÀ eva nir vaped grÀmakÀmaÌ chandÀÙsi vai devikÀÌ chandÀÙsÁva khalu vaigrÀmaÌ chandobhir evÀsmai grÀmam ||

[[3-4-9-3]]ava runddhe madhyato dhÀtÀraÎ karoti madhyata evainaÎ grÀmasya dadhÀti |etÀ eva nir vapej jyogÀmayÀvÁ chandÀÙsi vai devikÀÌ chandÀÙsi khalu vÀ etam abhimanayante yasya jyog Àmayati chandobhir evainam agadaÎ karoti madhyatodhÀtÀraÎ karoti madhyato vÀ etasyÀkÆptaÎ yasya jyog Àmayati madhyata evÀsyatena kalpayati |etÀ eva niÏ ||

[[3-4-9-4]]vaped yaÎ yajÈo nopanamec chandÀÙsi vai devikÀÌ chandÀÙsi khalu vÀ etaÎ nopanamanti yaÎ yajÈo nopanamati prathamaÎ dhÀtÀraÎ karoti mukhata evÀsmaichandÀÙsi dadhÀty upainaÎ yajÈo namati |etÀ eva nir vaped ÁjÀnaÌ chandÀÙsi vai devikÀ yÀtayÀmÀnÁva khalu vÀ etasyachandÀÙsi ya ÁjÀna uttamaÎ dhÀtÀraÎ karoti ||

[[3-4-9-5]]upariÍÊÀd evÀsmai chandÀÙsy ayÀtayÀmÀny ava runddha upainam uttaro yajÈonamati |etÀ eva nir vaped yam medhÀ nopanamec chandÀÙsi vai devikÀÌ chandÀÙsi khaluvÀ etaÎ nopa namanti yam medhÀ nopanamati prathamaÎ dhÀtÀraÎ karotimukhata evÀsmai chandÀÙsi dadhÀty upainam medhÀ namati |etÀ eva nir vapet ||

[[3-4-9-6]]rukkÀmaÌ chandÀÙsi vai devikÀÌ chandÀÙsÁva khalu vai ruk chandobhir evÀsminrucaÎ dadhÀti kÍÁre bhavanti rucam evÀsmin dadhati madhyato dhÀtÀraÎ karotimadhyata evainaÙ ruco dadhÀtigÀyatrÁ vÀ anumatis tÃÍÊug rÀkÀ jagatÁ sinÁvÀly anuÍÊup kuhÂr dhÀtÀ vaÍaÊkÀraÏpÂrvapakÍo rÀkÀparapakÍaÏ kuhÂr amÀvÀsyÀ sinÁvalÁ paurÉamÀsy anumatiÌcandramÀ dhÀtÀ |aÍÊau ||

[[3-4-9-7]]vasavo 'ÍÊÀkÍarÀ gÀyatry ekÀdaÌa rudrÀ ekÀdaÌÀkÍarÀ triÍÊub dvÀdaÌÀdityÀdvÀdaÌÀkÍarÀ jagatÁ prajÀpatir anuÍÊub dhÀtÀ vaÍaÊkÀras |etad vai devikÀÏ sarvÀÉi ca chandÀÙsi sarvÀÌ ca devatÀ vaÍaÊkÀras tÀ yat saha sarvÀnirvaped ÁÌvarÀ enam pradaho dve prathame nirupya dhÀtus tÃtÁyaÎ nir vapet tathoevottare nir vapet tathainaÎ na pra dahanty atho yasmai kÀmÀya nirupyante tamevÀbhir upÀpnoti ||

[[3-4-10-1]]vÀstoÍ pate prati jÀnÁhy asmÀnt svÀveÌo anamÁvo bhavÀ naÏ | yat tvemahe prati tanno juÍasva ÌaÎ na edhi dvipade ÌaÎ catuÍpade ||vÀstoÍ pate ÌagmayÀ saÙsadÀ te sakÍÁmahi raÉvayÀ gÀtumatyÀ | ÀvaÏ kÍema utayoge varaÎ no yÂyam pÀta svastibhiÏ sadÀ naÏ ||yat sÀyamprÀtar agnihotraÎ juhoty ÀhutÁÍÊakÀ eva tÀ upa dhatte ||

[[3-4-10-2]]

Page 168: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 168 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajamÀno 'horÀtrÀÉi vÀ etasyeÍÊakÀ ya ÀhitÀgnir yat sÀyamprÀtar juhoty ahorÀtrÀÉyevÀptveÍÊakÀÏ kÃtvopa dhattedaÌa samÀnatra juhoti daÌÀkÍarÀ virÀË virÀjam evÀptveÍÊakÀÎ kÃtvopa dhatte |atho virÀjy eva yajÈam Àpnoti cityaÌcityo 'sya bhavati tasmÀd yatra daÌoÍitvÀprayÀti tad yajÈavÀstv avÀstv eva tad yat tato 'rvÀcÁnam ||

[[3-4-10-3]]rudraÏ khalu vai vÀstoÍpatir yad ahutvÀ vÀstoÍpatÁyam prayÀyÀd rudra enambhÂtvÀgnir anÂtthÀya hanyÀd vÀstoÍpatÁyaÎ juhoti bhÀgadheyenaivainaÙ ÌamayatinÀrtim Àrchati yajamÀnas |yad yukte juhuyÀd yathÀ prayÀte vÀstÀv ÀhutiÎ juhoti tÀdÃg eva tad yad ayuktejuhuyÀd yathÀ kÍema ÀhutiÎ juhoti tÀdÃg eva tad ahutam asya vÀstoÍpatÁyaÙ syÀt ||

[[3-4-10-4]]dakÍiÉo yukto bhavati savyo 'yuktas |atha vÀstoÍpatÁyaÎ juhoty ubhayam evÀkar aparivargam evainaÙ Ìamayatiyad ekayÀ juhuyÀd darvihomaÎ kuryÀt puro'nuvÀkyÀm anÂcya yÀjyayÀ juhotisadevatvÀyayad dhuta ÀdadhyÀd rudraÎ gÃhÀn anvÀrohayed yad avakÍÀÉÀny asamprakÍÀpyaprayÀyÀd yathÀ yajÈaveÌasaÎ vÀdahanaÎ vÀ tÀdÃg eva tat |ayaÎ te yonir Ãtviya ity araÉyoÏ samÀrohayati ||

[[3-4-10-5]]eÍa vÀ agner yoniÏ sva evainaÎ yonau samÀrohayati |atho khalv Àhur yad araÉyoÏ samÀrÂËho naÌyed ud asyÀgniÏ sÁdet punarÀdheyaÏsyÀd itiyÀ te agne yajÈiyÀ tanÂs tayehy À rohety Àtmant samÀrohayateyajamÀno vÀ agner yoniÏ svÀyÀm evainaÎ yonyÀÙ samÀrohayate ||

[[3-4-11-1]]tvam agne bÃhad vayo dadhÀsi deva dÀÌuÍe | kavir gÃhapatir yuvÀ ||havyavÀË agnir ajaraÏ pitÀ no vibhur vibhÀvÀ sudÃÌÁko asme | sugÀrhapatyÀÏ samiÍo didÁhy asmadriyak sam mimÁhi ÌravÀÙsi ||tvaÎ ca soma no vaÌo jÁvÀtuÎ na marÀmahe | priyastotro vanaspatiÏ ||brahmÀ devÀnÀm padavÁÏ kavÁnÀm ÃÍir viprÀÉÀm mahiÍo mÃgÀÉÀm | ÌyenogÃdhrÀÉÀÙ svadhitir vanÀnÀÙ somaÏ ||

[[3-4-11-2]]pavitram aty eti rebhan ||À viÌvadevaÙ satpatiÙ sÂktair adyÀ vÃÉÁmahe | satyasavaÙ savitÀram ||À satyena rajasÀ vartamÀno niveÌayann amÃtam martyaÎ ca | hirÉyayena savitÀrathenÀ devo yÀti bhuvanÀ vipaÌyan ||yathÀ no aditiÏ karat paÌve nÃbhyo yathÀ gave | yathÀ tokÀya rudriyam ||mÀ nas toke tanaye mÀ na ÀyuÍi mÀ no goÍu mÀ ||

[[3-4-11-3]]no aÌveÍu rÁriÍaÏ | vÁrÀn mÀ no rudra bhÀmito vadhÁr haviÍmanto namasÀ vidhema te||udapruto na vayo rakÍamÀÉÀ vÀvadato abhriyasyeva ghoÍÀÏ | giribhrajo normayomadanto bÃhaspatim abhy arkÀ anÀvan ||haÙsair iva sakhibhir vÀvadadbhir aÌmanmayÀni nahanÀ vyasyan | bÃhaspatirabhikanikradad gÀ uta prÀstaud uc ca vidvÀn agÀyat ||

Page 169: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 169 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

endra sÀnasiÙ rayim ||

[[3-4-11-4]]sajitvÀnaÙ sadÀsaham | varÍiÍÊham Âtaye bhara ||pra sasÀhiÍe puruhÂta ÌatrÂÈ jyeÍÊhas te ÌuÍma iha rÀtir astu | indrÀ bhavadakÍiÉenÀ vasÂni patiÏ sindhÂnÀm asi revatÁnÀm ||tvaÙ sutasya pÁtaye sadyo vÃddho ajÀyathÀÏ | indra jyaiÍÊhyÀya sukrato ||bhuvas tvam indra brahmaÉÀ mahÀn bhuvo viÌveÍu savaneÍu yajÈiyaÏ | bhuvo nÅÙÌcyautno viÌvasmin bhare jyeÍÊhaÌ ca mantraÏ ||

[[3-4-11-5]]viÌvacarÍaÉe ||mitrasya carÍaÉÁdhÃtaÏ Ìravo devasya sÀnasim | satyaÎ citraÌravastamam ||mitro janÀn yÀtayati prajÀnan mitro dÀdhÀra pÃthivÁm uta dyÀm | mitraÏ kÃÍÊÁranimiÍÀbhi caÍÊe satyÀya havyaÎ ghÃtavad vidhema ||pra sa mitra marto astu prayasvÀn yas ta Àditya ÌikÍati vratena | na hanyate najÁyate tvoto nainam aÙho aÌnoty antito na dÂrÀt ||yat ||

[[3-4-11-6]]cid dhi te viÌo yathÀ pra deva varuÉa vratam | mimÁmasi dyavidyavi ||yat kiÎ cedaÎ varuÉa daivye jane 'bhidroham manuÍyÀÌ carÀmasi | acittÁ yat tavadharmÀ yuyopima mÀ nas tasmÀd enaso deva rÁriÍaÏ ||kitavÀso yad riripur na dÁvi yad vÀ ghÀ satyam uta yan na vidma | sarvÀ tÀ vi ÍyaÌithireva devÀthÀ te syÀma varuÉa priyÀsaÏ ||

[[3-5-1-1]]pÂrÉÀ paÌcÀd uta pÂrÉÀ purastÀd un madhyataÏ paurÉamÀsÁ jigÀya | tasyÀÎ devÀadhi saÎvasanta uttame nÀka iha mÀdayantÀm ||yat te devÀ adadhur bhÀgadheyam amÀvÀsye saÎvasanto mahitvÀ | sÀ no yajÈampipÃhi viÌvavÀre rayiÎ no dhehi subhage suvÁram ||niveÌanÁ saÎgamanÁ vasÂnÀÎ viÌvÀ rÂpÀÉi vasÂny ÀveÌayantÁ | sahasrapoÍaÙsubhagÀ rarÀÉÀ sÀ na À gan varcasÀ | saÎvidÀnÀ ||

[[3-5-1-2]]agnÁÍomau prathamau vÁryeÉa vasÂn rudrÀn ÀdityÀn iha jinvatam | mÀdhyaÙ hipaurÉamÀsaÎ juÍethÀm brahmaÉÀ vÃddhau sukÃtena sÀtÀv athÀsmabhyaÙsahavÁrÀÙ rayiÎ ni yachataÎ ||ÀdityÀÌ cÀÇgirasaÌ cÀgnÁn Àdadhata te darÌapÂrÉamÀsau paripsanteÍÀm aÇgirasÀÎ niruptaÙ havir ÀsÁd athÀdityÀ etau homÀv apaÌyan tÀv ajuhavustato vai te darÌapÂrÉamÀsau ||

[[3-5-1-3]]pÂrva ÀlabhantadarÌapÂrÉamÀsÀv ÀlabhamÀna etau homau purastÀj juhuyÀt sÀkÍÀd evadarÌapÂrÉamÀsÀv À labhatebrahmavÀdino vadantisa tvai darÌapÂrÉamÀsÀv Àlabheta ya enayor anulomaÎ ca pratilomaÎ ca vidyÀd iti |amÀvÀsyÀyÀ ÂrdhvaÎ tad anulomam paurÉamÀsyai pratÁcÁnaÎ tat pratilomam |yat paurÉamÀsÁm pÂrvÀm Àlabheta pratilomam enÀv À labhetÀmum apakÍÁyamÀÉamanv apa ||

Page 170: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 170 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[3-5-1-4]]kÍÁyetasÀrasvatau homau purastÀj juhuyÀd amÀvÀsyÀ vai sarasvaty anulomam evainÀv Àlabhate 'mum ÀpyÀyamÀnam anv À pyÀyate |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlam purastÀn nir vapet sarasvatyai caruÙ sarasvate dvÀdaÌakapÀlam |yad Àgneyo bhavaty agnir vai yajÈamukhaÎ yajÈamukham evarddhim purastÀddhatteyad vaiÍÉavo bhavati yajÈo vai viÍÉur yajÈam evÀrabhya pra tanutesarasvatyai carur bhavati sarasvate dvÀdaÌakapÀlo 'mÀvÀsyÀ vai sarasvatÁpÂrÉamÀsaÏ sarasvÀn tÀv eva sÀkÍÀd À rabhata Ãdhnoty ÀbhyÀm |dvÀdaÌakapÀlaÏ sarasvate bhavati mithunatvÀya prajÀtyaimithunau gÀvau dakÍiÉÀ samÃddhyai ||

[[3-5-2-1]]ÃÍayo vÀ indram pratyakÍaÎ nÀpaÌyantaÎ vasiÍÊhaÏ pratyakÍam paÌyatso 'bravÁd brÀhmaÉaÎ te vakÍyÀmi yathÀ tvatpurohitÀÏ prajÀÏ prajaniÍyante 'thametarebhya ÃÍibhyo mÀ pra voca ititasmÀ etÀnt stomabhÀgÀn abravÁttato vasiÍÊhapurohitÀÏ prajÀÏ prÀjÀyantatasmÀd vÀsiÍÊho brahmÀ kÀryaÏ praiva jÀyateraÌmir asi kÍayÀya tvÀ kÍayaÎ jinveti ||

[[3-5-2-2]]Àha devÀ vai kÍayo devebhya eva yajÈam prÀhapretir asi dharmÀya tvÀ dharmaÎ jinvety Àha manuÍyÀ vai dharmo manuÍyebhyaeva yajÈam prÀhÀnvitir asi dive tvÀ divaÎ jinvety Àhaibhya eva lokebhyo yajÈamprÀhaviÍÊambho 'si vÃÍÊyai tvÀ vÃÍÊiÎ jinvety Àha vÃÍÊiÎ evÀva ||

[[3-5-2-3]]runddhepravÀsy anuvÀsÁty Àha mithunatvÀya |uÌig asi vasubhyas tvÀ vasÂÈ jinvety ÀhÀÍÊau vasava ekÀdaÌa rudrÀ dvÀdaÌÀdityÀetÀvanto vai devÀs tebhya eva yajÈam prÀha |ojo 'si pitÃbhyas tvÀ pitÅÈ jinvety Àha devÀn eva pitÅn anu saÎ tanotitantur asi prajÀbhyas tvÀ prajÀ jinva ||

[[3-5-2-4]]ity Àha pitÅn eva prajÀ anu saÎ tanotipÃtanÀÍÀË asi paÌubhyas tvÀ paÌÂÈ jinvety Àha prajÀ eva paÌÂn anu saÎ tanotirevad asy oÍadhÁbhyas tvauÍadhÁr jinvety ÀhauÍadhÁÍv eva paÌÂn prati ÍÊhÀpayati |abhijid asi yuktagrÀvendrÀya tvendraÎ jinvety ÀhÀbhijityÀ adhipatir asi prÀÉÀya tvÀprÀÉam ||

[[3-5-2-5]]jinvety Àha prajÀsv eva prÀÉÀn dadhÀtitrivÃd asi pravÃd asÁty Àha mithunatvÀyasaÙroho 'si nÁroho 'sÁty Àha prajÀtyaivasuko 'si veÍaÌrir asi vasyaÍÊir asÁty Àha pratiÍÊhityai ||

Page 171: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 171 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[3-5-3-1]]agninÀ devena pÃtanÀ jayÀmi gÀyatreÉa chandasÀ tÃvÃtÀ stomena rathaÎtareÉasÀmnÀ vaÍaÊkÀreÉa vajreÉa pÂrvajÀn bhrÀtÃvyÀn adharÀn pÀdayÀmy avainÀn bÀdhepraty enÀn nude 'smin kÍaye 'smin bhÂmiloke yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍmoviÍÉoÏ krameÉÀty enÀn krÀmÀmi |indreÉa devena pÃtanÀ jayÀmi traiÍÊubhena chandasÀ paÈcadaÌena stomena bÃhatÀsÀmnÀ vaÍaÊkÀreÉa vajreÉa ||

[[3-5-3-2]]sahajÀnviÌvebhir devebhiÏ pÃtanÀ jayÀmi jÀgatena chandasÀ saptadaÌena stomenavÀmadevyena sÀmnÀ vaÍaÊkÀreÉa vajreÉÀparajÀnindreÉa sayujo vayaÙ sÀsahyÀma pÃtanyataÏ | ghnanto vÃtrÀÉy apratiyat te agne tejas tenÀhaÎ tejasvÁ bhÂyÀsaÎ yat te agne varcas tenÀhaÎ vacasvÁbhÂyÀsaÎ yat te agne haras tenÀhaÙ harasvÁ bhÂyÀsam ||

[[3-5-4-1]]ye devÀ yajÈahano yajÈamuÍaÏ pÃthivyÀm adhy Àsate | agnir mÀ tebhyo rakÍatugachema sukÃto vayam ||Àganma mitrÀvaruÉÀ vareÉyÀ rÀtrÁÉÀm bhÀgo yuvayor yo asti | nÀkaÎ gÃhÉÀnÀÏsukÃtasya loke tÃtÁye pÃÍÊhe adhi rocane divaÏ ||ye devÀ yajÈahano yajÈamuÍo 'ntarikÍe 'dhy Àsate | vÀyur mÀ tebhyo rakÍatugachema sukÃto vayam ||yÀs te rÀtrÁÏ savitaÏ ||

[[3-5-4-2]]devayÀnÁr antarÀ dyÀvÀpÃthivÁ viyanti | gÃhaiÌ ca sarvaiÏ prajayÀ nv agre suvoruhÀÉÀs taratÀ rajÀÙsi ||ye devÀ yajÈahano yajÈamuÍo divy adhy Àsate | sÂryo mÀ tebhyo rakÍatu gachemasukÃto vayam ||yenendrÀya samabharaÏ payÀÙsy uttamena haviÍÀ jÀtavedaÏ | tenÀgne tvam utavardhayemaÙ sajÀtÀnÀÙ ÌraiÍÊhya À dhehy enam ||yajÈahano vai devÀ yajÈamuÍaÏ ||

[[3-5-4-3]]santi ta eÍu lokeÍv Àsata ÀdadÀna vimathnÀnÀ yo dadÀti yo yajate tasya | ye devÀyajÈahanaÏ pÃthivyÀm adhy Àsate ye antarikÍe ye divÁty ÀhemÀn eva lokÀÙs tÁrtvÀsagÃhaÏ sapaÌuÏ suvargaÎ lokam eti |apa vai somenejÀnÀd devatÀÌ ca yajÈaÌ ca krÀmanty Àgneyam paÈcakapÀlamudavasÀnÁyaÎ nir vaped agniÏ sarvÀ devatÀÏ ||

[[3-5-4-4]]pÀÇkto yajÈo devatÀÌ caiva yajÈaÎ cÀva runddhegÀyatro vÀ agnir gÀyatrachandÀs taÎ chandasÀ vy ardhayati yat paÈcakapÀlaÎkaroty aÍÊÀkapÀlaÏ kÀryo 'ÍÊÀkÍarÀ gÀyatrÁ gÀyatro 'gnir gÀyatrachandÀÏsvenaivainaÎ chandasÀ sam ardhayatipaÇktyau yÀjyÀnuvÀkye bhavataÏ pÀÇkto yajÈas tenaiva yajÈÀn naiti ||

[[3-5-5-1]]sÂryo mÀ devo devebhyaÏ pÀtu vÀyur antarikÍÀd yajamÀno 'gnir mÀ pÀtu cakÍuÍaÏ |sakÍa ÌÂÍa savitar viÌvacarÍaÉa etebhiÏ soma nÀmabhir vidhema te tebhiÏ somanÀmabhir vidhema te |

Page 172: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 172 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

aham parastÀd aham avastÀd ahaÎ jyotiÍÀ vi tamo vavÀra | yad antarikÍaÎ tad u mepitÀbhÂd ahaÙ sÂryam ubhayato dadarÌÀham bhÂyÀsam uttamaÏ samÀnÀnÀm ||

[[3-5-5-2]]À samudrÀd ÀntarikÍÀt prajÀpatir udadhiÎ cyÀvayÀtÁndraÏ pra snautu marutovarÍayantu |un nambhaya pÃthivÁm bhinddhÁdaÎ divyaÎ nabhaÏ | udno divyasya no dehÁÌÀno visÃjÀ dÃtim ||paÌavo vÀ ete yad Àditya eÍa rudro yad agnir oÍadhÁÏ prÀsyÀgnÀv ÀdityaÎ juhotirudrÀd eva paÌÂn antar dadhÀty atho oÍadhÁÍv eva paÌÂn ||

[[3-5-5-3]]prati ÍÊhÀpayatikavir yajÈasya vi tanoti panthÀÎ nÀkasya pÃÍÊhe adhi rocane divaÏ | yena havyaÎvahasi yÀsi dÂta itaÏ pracetÀ amutaÏ sanÁyÀn ||yÀs te viÌvÀÏ samidhaÏ santy agne yÀÏ pÃthivyÀm barhiÍi sÂrye yÀÏ | tÀs tegachantv ÀhutiÎ ghÃtasya devÀyate yajamÀnÀya Ìarma ||ÀÌÀsÀnaÏ suvÁryaÙ rÀyas poÍaÙ svaÌviyam | bÃhaspatinÀ rÀyÀ svagÀkÃto mahyaÎyajamÀnÀya tiÍÊha ||

[[3-5-6-1]]saÎ tvÀ nahyÀmi payasÀ ghÃtena saÎ tvÀ nahyÀmy apa oÍadhÁbhiÏ | saÎ tvÀnahyÀmi prajayÀham adya sÀ dÁkÍitÀ sanavo vÀjam asme ||praitu brahmaÉas patnÁ vediÎ varÉena sÁdatu |athÀham anukÀminÁ sve loke viÌÀ iha |suprajasas tvÀ vayaÙ supatnÁr upa sedima | agne sapatnadambhanam adabdhÀsoadÀbhyam ||imaÎ vi ÍyÀmi varuÉasya pÀÌam ||

[[3-5-6-2]]yam abadhnÁta svitÀ suketaÏ | dhÀtuÌ ca yonau sukÃtasya loke syonam me sahapatyÀ karomi ||prehy udehy Ãtasya vÀmÁr anv agnis te 'graÎ nayatv aditir madhyaÎ dadatÀÙrudrÀvasÃÍÊÀsi yuvÀ nÀma mÀ mÀ hiÙsÁs |vasubhyo rudrebhya Àdityebhyo viÌvebhyo vo devebhyaÏ pannejanÁr gÃhÉÀmiyajÈÀya vaÏ pannejanÁÏ sÀdayÀmiviÌvasya te viÌvÀvato vÃÍÉiyÀvataÏ ||

[[3-5-6-3]]tavÀgne vÀmÁr anu saÎdÃÌi viÌvÀ retÀÙsi dhiÍÁya |agan devÀn yajÈo ni devÁr devebhyo yajÈam aÌiÍann asmint sunvati yajamÀna ÀÌiÍaÏsvÀhÀkÃtÀÏ samudreÍÊhÀ gandharvam À tiÍÊhatÀnu | vÀtasya patmann iËa ÁËitÀÏ ||

[[3-5-7-1]]vaÍaÊkÀro vai gÀyatriyai Ìiro 'chinat tasyai rasaÏ parÀpatat sa pÃthivÁm prÀviÌat sakhadiro 'bhavad yasya khÀdiraÏ sruvo bhavati chandasÀm eva rasenÀva dyati sarasÀasyÀhutayo bhavantitÃtÁyasyÀm ito divi soma ÀsÁt taÎ gÀyatry Àharat tasya praÉam achidyata tat parÉo'bhavat tat parÉasya praÉatvaÎ yasya praÉamayÁ juhÂÏ ||

[[3-5-7-2]]bhavati saumyÀ asyÀhutayo bhavanti juÍante 'sya devÀ ÀhutÁs |

Page 173: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 173 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devÀ vai brahmann avadanta tat parÉa upÀÌÃÉot suÌravÀ vai nÀma yasya parÉamayÁjuhÂr bhavati na pÀpaÙ ÌlokaÙ ÌÃÉotibrahma vai parÉo viÉ maruto 'nnaÎ viÉ mÀruto 'Ìvattho yasya parÉamayÁ juhÂrbhavaty ÀÌvatthy upabhÃd brahmaÉaivÀnnam ava runddhe 'tho brahma ||

[[3-5-7-3]]eva viÌy adhy ÂhatirÀÍÊraÎ vai parÉo viË aÌvattho yat parÉamayÁ juhÂr bhavaty ÀÌvatthy upabhÃdrÀÍÊram eva viÌy adhy ÂhatiprajÀpatir vÀ ajuhot sÀ yatrÀhutiÏ pratyatiÍÊhat tato vikaÇkata ud atiÍÊhat tataÏprajÀ asÃjata yasya vaikaÇkatÁ dhruvÀ bhavati praty evÀsyÀhutayas tiÍÊhanty athopraiva jÀyate |etad vai sruvÀÙ rÂpaÎ yasyaivaÙrÂpÀÏ sruco bhavanti sarvÀÉy evainaÙ rÂpÀÉipaÌÂnÀm upa tiÍÊhante nÀsyÀparÂpam ÀtmaÈ jÀyate ||

[[3-5-8-1]]upayÀmagÃhÁto 'si prajÀpataye tvÀ jyotiÍmate jyotiÍmantaÎ gÃhÉÀmi dakÍÀyadakÍavÃdhe rÀtaÎ devebhyo 'gnijihvebhyas tvartÀyubhya indrajyeÍÊhebhyovaruÉarÀjabhyo vÀtÀpibhyaÏ parjanyÀtmabhyo dive tvÀntarikÍÀya tvÀ pÃthivyai tvÀ |apendra dviÍato mano 'pa jijyÀsato jahy apa yo no 'rÀtÁyati taÎ jahiprÀÉÀya tvÀpÀnÀya tvÀ vyÀnÀya tvÀ sate tvÀsate tvÀdbhyas tvauÍadhÁbhyoviÌvebhyas tvÀ bhutebhyo yataÏ prajÀ 1 ajÀyanta tasmai tvÀ prajÀpatayevibhÂdÀvne jyotiÍmate jyotiÍmantaÎ juhomi ||

[[3-5-9-1]]yÀÎ vÀ adhvaryuÌ ca yajamÀnaÌ ca devatÀm antaritas tasyÀ À vÃÌcyeteprÀjÀpatyaÎ dadhigrahaÎ gÃhÉÁyÀtprajÀpatiÏ sarvÀ devatÀs |devatÀbhya eva ni hnuvÀtejyeÍÊho vÀ eÍa grahÀÉÀm |yasyaiÍa gÃhyate jyaiÍÊhyam eva gachatisarvÀsÀÎ vÀ etad devatÀnÀÙ rÂpaÎ yad eÍa grahas |yasyaiÍa gÃhyate sarvÀÉy evainaÙ rÂpÀÉi paÌÂnÀm upa tiÍÊhante |upayÀmagÃhÁtaÏ ||

[[3-5-9-2]]asi prajÀpataye tvÀ jyotiÍmate jyotiÍmantaÎ gÃhÉÀmÁty Àhajyotir evainaÙ samÀnÀnÀÎ karoti |agnijihvebhyas tvartÀyubhya ity Àha |etÀvatÁr vai devatÀstÀbhya evainaÙ sarvÀbhyo gÃhÉÀti |apendra dviÍato mana ity ÀhabhrÀtÃvyÀpanuttyaiprÀÉÀya tvÀpÀnÀya tvety ÀhaprÀÉÀn eva yajamÀne dadhÀtitasmai tvÀ prajÀpataye vibhÂdÀvne jyotiÍmate jyotiÍmantaÎ juhomi ||

[[3-5-9-3]]ity ÀhaprajÀpatiÏ sarvÀ devatÀÏsarvÀbhya evainaÎ devatÀbhyo juhoti |ÀjyagrahaÎ gÃhÉÁyÀt tejaskÀmasya

Page 174: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 174 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tejo vÀ Àjyam |tejasvy eva bhavatisomagrahaÎ gÃhÉÁyÀd brahmavarcasakÀmasyabrahmavarcasaÎ vai somas |brahmavarcasy eva bhavatidadhigrahaÎ gÃhÉÁyÀt paÌukÀmasya |Ârg vai dadhi |Ârk paÌavas |ÂrjaivÀsmÀ Ârjam paÌÂn ava runddhe ||

[[3-5-10-1]]tve kratum api vÃÈjanti viÌve dvir yad ete trir bhavanty ÂmÀÏ | svÀdoÏ svÀdÁyaÏsvÀdunÀ sÃjÀ sam ata  Íu madhu madhunÀbhi yodhi ||upayÀmagÃhÁto 'si prajÀpataye tvÀ juÍÊaÎ gÃhÉÀmy eÍa te yoniÏ prajÀpataye tvÀ |prÀÉagrahÀn gÃhÉÀty etÀvad vÀ asti yÀvad ete grahÀ stomÀÌ chandÀÙsi pÃÍÊhÀnidiÌo yÀvad evÀsti tat ||

[[3-5-10-2]]ava runddhejyeÍÊhÀ vÀ etÀn brÀhmaÉÀÏ purÀ vidvÀm akran tasmÀt teÍÀÙ sarvÀ diÌo 'bhijitÀabhÂvan yasyaite gÃhyante jyaiÍÊhyam eva gachaty abhi diÌo jayatipaÈca gÃhyante paÈca diÌaÏ sarvÀsv eva dikÍv Ãdhnuvantinavanava gÃhyante nava vai puruÍe prÀÉÀÏ prÀÉÀn eva yajamÀneÍu dadhatiprÀyaÉÁye codayanÁye ca gÃhyante prÀÉÀ vai prÀÉagrahÀÏ ||

[[3-5-10-3]]prÀÉair eva prayanti prÀÉair ud yantidaÌame 'han gÃhyante prÀÉÀ vai prÀÉagrahÀÏ prÀÉebhyaÏ khalu vÀ etat prajÀ yantiyad vÀmadevyaÎ yoneÌ cyavate daÌame 'han vÀmadevyaÎ yoneÌ cyavate yaddaÌame 'han gÃhyante prÀÉebhya eva tat prajÀ na yanti ||

[[3-5-11-1]]pra devaÎ devyÀ dhiyÀ bharatÀ jÀtavedasam | havyÀ no vakÍad ÀnuÍak ||ayam u Íya pra devayur hotÀ yajÈÀya nÁyate | ratho na yor abhÁvÃto ghÃÉÁvÀn cetatitmanÀ ||ayam agnir uruÍyaty amÃtÀd iva janmanaÏ | sahasaÌ cit sahÁyÀn devo jÁvÀtave kÃtaÏ ||iËÀyÀs tvÀ pade vayaÎ nÀbhÀ pÃthivyÀ adhi | jÀtavedo ni dhÁmahy agne havyÀyavoËhave ||

[[3-5-11-2]]agne viÌvebhiÏ svanÁka devair ÂrÉÀvantam prathamaÏ sÁda yonim | kulÀyinaÎghÃtavantaÙ savitre yajÈaÎ naya yajamÀnÀya sÀdhu ||sÁda hotaÏ sva u loke cikitvÀnt sÀdayÀ yajÈaÙ sukÃtasya yonau | devÀvÁr devÀnhaviÍÀ yajÀsy agne bÃhad yajamÀne vayo dhÀÏ ||ni hotÀ hotÃÍadane vidÀnas tveÍo dÁdivÀÙ asadat sudakÍaÏ | adabdhavratapramatirvasiÍÊhaÏ sahasrambharaÏ Ìucijihvo agniÏ ||tvaÎ dÂtas tvam ||

[[3-5-11-3]]u naÏ paraspÀs tvaÎ vasya À vÃÍabha praÉetÀ | agne tokasya nas tane tanÂnÀmaprayuchan dÁdyad bodhi gopÀÏ ||abhi tvÀ deva savitar ÁÌÀnaÎ vÀryÀÉÀm | sadÀvan bhÀgam Ámahe ||

Page 175: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 175 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mahÁ dyauÏ pÃthivÁ ca na imaÎ yajÈam mimikÍatÀm | pipÃtÀÎ no bharÁmabhiÏ ||tvÀm agne puÍkarÀd adhy atharvÀ nir amanthata | mÂrdhno viÌvasya vÀghataÏ ||tam u ||

[[3-5-11-4]]tvÀ dadhyaÇÇ ÃÍiÏ putra Ádhe atharvaÉaÏ | vÃtrahaÉam puraÎdaram ||tam u tvÀ pÀthyo vÃÍÀ sam Ádhe dasyuhantamam dhanaÎjayaÙ raÉeraÉe ||uta bruvantu jantava ud agnir vÃtrahÀjani | dhanaÎjayo raÉeraÉe ||À yaÙ haste na khÀdinaÙ ÌiÌuÎ jÀtaÎ na bibhrati | viÌÀm agniÙ svadhvaram ||pra devaÎ devavÁtaye bharatÀ vasuvittamam | À sve yonau ni ÍÁdatu ||À ||

[[3-5-11-5]]jÀtaÎ jÀtavedasi priyaÙ ÌiÌÁtÀtithim | syona À gÃhapatim ||agninÀgniÏ sam idhyate kavir gÃhapatir yuvÀ | havyavÀË juhvÀsyaÏ ||tvaÙ hy agne agninÀ vipro vipreÉa sant satÀ | sakaÏ sakhyÀ samidhyase ||tam marjayanta sukratum puroyÀvÀnam ÀjiÍu | sveÍu kÍayeÍu vÀjinam ||yajÈena yajÈam ayajanta devÀs tÀni dharmÀÉi prathamÀny Àsan | te ha nÀkammahimÀnaÏ sacante yatra pÂrve sÀdhyÀÏ santi devÀÏ ||

[[4-1-1-1]]yuÈjÀnaÏ prathamam manas tatvÀya savitÀ dhiyaÏ | agniÎ jyotir nicÀyya pÃthivyÀadhy Àbharat ||yuktvÀya manasÀ devÀnt suvar yato dhiyÀ divam | bÃhaj jyotiÏ kariÍyataÏ savitÀ prasuvati tÀn ||yuktena manasÀ vayaÎ devasya savituÏ save | suvargeyÀya Ìaktyai ||yuÈjate mana uta yuÈjate dhiyo viprÀ viprasya bÃhato vipaÌcitaÏ | vi hotrÀ dadhevayuÉÀvid eka it ||

[[4-1-1-2]]mahÁ devasya savituÏ pariÍÊutiÏ ||yuje vÀm brahma pÂrvyaÎ namobhir vi ÌlokÀ yanti pathyeva sÂrÀÏ | ÌÃÉvanti viÌveamÃtasya putrÀ À ye dhÀmÀni divyÀni tasthuÏ ||yasya prayÀÉam av anya id yayur devÀ devasya mahimÀnam arcataÏ | yaÏ pÀrthivÀnivimame sa etaÌo rajÀÙsi devaÏ savitÀ mahitvanÀ ||deva savitaÏ pra suva yajÈam pra suva ||

[[4-1-1-3]]yajÈapatim bhagÀya divyo gandharvaÏ ketapÂÏ ketaÎ naÏ punÀtu vÀcas patirvÀcam adya svadÀti naÏ ||imaÎ no deva savitar yajÈam pra suva devÀyuvaÙ sakhividaÙ satrÀjitaÎdhanajitaÙ suvarjitam ||ÃcÀ stomaÙ sam ardhaya gÀyatreÉa rathaÎtaram | bÃhad gÀyatravartani ||devasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm gÀyatreÉachandasÀ dade 'Çgirasvat |abhrir asi nÀriÏ ||

[[4-1-1-4]]asi pÃthivyÀÏ sadhasthÀd agnim purÁÍyam aÇgirasvad À bhara traiÍÊubhena tvÀchandasÀ dade 'Çgirasvat |babhrir asi nÀrir asi tvayÀ vayaÙ sadhastha ÀgniÙ Ìakema khanitum purÁÍyaÎjÀgatena tvÀ chandasÀ dade 'Çgirasvat |

Page 176: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 176 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

hasta ÀdhÀya savitÀ bibhrad abhriÙ hiraÉyayÁm | tayÀ jyotir ajasram id agniÎ khÀtvÁna À bharÀnuÍÊubhena tvÀ chandasÀ dade 'Çgirasvat ||

[[4-1-2-1]]imÀm agÃbhÉan raÌanÀm Ãtasya pÂrva ÀyuÍi vidatheÍu kavyÀ | tayÀ devÀÏ sutam ÀbabhÂvur Ãtasya sÀmant saram ÀrapantÁ ||pratÂrtaÎ À drava variÍÊhÀm anu saÎvatam | divi te janma paramam antarikÍenÀbhiÏ pÃthivyÀm adhi yoniÏ ||yuÈjÀthÀÙ rÀsabhaÎ yuvam asmin yÀme vÃÍaÉvas | agnim bharantam asmayum ||yogeyoge tavastaraÎ vÀjevÀje havÀmahe | sakhÀya indram Âtaye ||pratÂrvan ||

[[4-1-2-2]]ehy avakrÀmann aÌastÁ rudrasya gÀÉapatyÀn mayobhÂr ehi | urv antarikÍam anv ihisvastigavyÂtir abhayÀni kÃÉvan ||pÂÍÉÀ sayujÀ saha pÃthivyÀÏ sadhasthÀd agnim puriÍyam aÇgirasvad achehi |agnim purÁÍyam aÇgirasvad achemas |agnim purÁÍyam aÇgirasvad bhariÍyÀmas |agnim purÁÍyam aÇgirasvad bharÀmaÏ |anv agnir uÍasÀm agram akhyad anv ahÀni prathamo jÀtavedÀÏ | anu sÂryasya ||

[[4-1-2-3]]purutrÀ ca raÌmÁn anu dyÀvÀpÃthivÁ À tatÀna ||Àgatya vÀjy adhvanaÏ sarvÀ mÃdho vi dhÂnute | agniÙ sadhasthe mahati cakÍuÍÀ nicikÁÍate ||Àkramya vÀjin pÃthivÁm agnim icha rucÀ tvam | bhÂyÀ vÃtvÀya no brÂhi yataÏkhanÀma taÎ vayam ||dyaus te pÃÍÊham pÃthivÁ sadhastham ÀtmÀntarikÍaÙ samudras te yoniÏ | vikhyÀyacakÍuÍÀ tvam abhi tiÍÊha ||

[[4-1-2-4]]pÃtanyataÏ ||ut krÀma mahate saubhagÀyÀsmÀd ÀsthÀnÀd draviÉodÀ vÀjin | vayaÙ syÀmasumatau pÃthivyÀ agniÎ khaniÍyanta upasthe asyÀÏ ||ud akramÁd draviÉodÀ vÀjy arvÀkaÏ sa lokaÙ sukÃtam pÃthivyÀÏ | tataÏ khanemasupratÁkam agniÙ suvo ruhÀÉÀ adhi nÀka uttame ||devÁr upa sÃja madhumatÁr ayakÍmÀya prajÀbhyaÏ | tÀsÀÙ sthÀnÀd uj jihatÀmoÍadhayaÏ supippalÀÏ ||jigharmi ||

[[4-1-2-5]]agnim manasÀ ghÃtena pratikÍyantam bhuvanÀni viÌvÀ | pÃthuÎ tiraÌcÀ vayasÀbÃhantaÎ vyaciÍÊham annaÙ rabhasaÎ vidÀnam ||À tvÀ jigharmi vacasÀ ghÃtenÀrakÍasÀ manasÀ taj juÍasva | maryaÌrÁ spÃhayadvarÉoagnir nÀbhimÃÌe tanuvÀ jarhÃÍÀÉaÏ ||pari vÀjapatiÏ kavir agnir havyÀny akramÁt | dadhad ratnÀni dÀÌuÍe ||pari tvÀgne puraÎ vayaÎ vipraÙ sahasya dhÁmahi | dhÃÍadvarÉaÎ divedivebhettÀram bhaÇgurÀvataÏ ||tvam agne dyubhis tvam ÀÌuÌukÍaÉis tvam adbhyas tvam aÌmanasa pari | tvaÎvanebhyas tvam oÍadhÁbhyas tvaÎ nÃÉÀÎ nÃpate jÀyase ÌuciÏ ||

[[4-1-3-1]]

Page 177: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 177 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm pÃthivyÀÏsadhasthe 'gnim purÁÍyam aÇgirasvat khanÀmi ||jyotiÍmantaÎ tvÀgne supratÁkam ajasreÉa bhÀnunÀ dÁdyÀnam | Ìivam prajÀbhyo'hiÙsantam pÃthivyÀÏ sadhasthe 'gnim purÁÍyam aÇgirasvat khanÀmi ||apÀm pÃÍÊham asi saprathÀ urv agnim bhariÍyad aparÀvapiÍÊham | vardhamÀnammaha À ca puÍkaraÎ divo mÀtrayÀ variÉÀ prathasva ||Ìarma ca sthaÏ ||

[[4-1-3-2]]varma ca stho achidre bahule ubhe | vyacasvatÁ saÎ vasÀthÀm bhartam agnimpurÁÍyam ||saÎ vasÀthÀÙ suvarvidÀ samÁcÁ urasÀ tmanÀ | agnim antar bhariÍyantÁ jyotiÍmantamajasram it ||purÁÍyo 'si viÌvabharÀÏ | atharvÀ tvÀ prathamo nir amanthad agnetvÀm agne puÍkarÀd adhy atharvÀ nir amanthata | mÂrdhno viÌvasya vÀghataÏ ||tam u tvÀ dadhyaÇÇ ÃÍiÏ putra Ádhe ||

[[4-1-3-3]]atharvaÉaÏ | vÃtrahaÉam puraÎ daram ||tam u tvÀ pÀthyo vÃÍÀ sam Ádhe dasyuhantamam | dhanaÎjayaÙ raÉeraÉe ||sÁda hotaÏ sva u loke cikitvÀnt sÀdayÀ yajÈaÙ sukÃtasya yonau | devÀvÁr devÀnhaviÍÀ yajÀsy agne bÃhad yajamÀne vayo dhÀÏ ||ni hotÀ hotÃÍadane vidÀnas tveÍo dÁdivÀÙ asadat sudakÍaÏ | adabdhavratapramatirvasiÍÊhaÏ sahasrambharaÏ Ìucijihvo agniÏ ||saÙ sÁdasva mahÀÙ asi Ìocasva ||

[[4-1-3-4]]devavÁtamaÏ | vi dhÂmam agne aruÍam miyedhya sÃja praÌasta darÌatam ||janiÍvÀ hi jenyo agre ahnÀm hito hiteÍv aruÍo vaneÍu | damedame sapta ratnÀdadhÀno 'gnir hotÀ ni ÍasÀdÀ yajÁyÀn ||

[[4-1-4-1]]saÎ te vÀyur mÀtariÌvÀ dadhÀtÂttÀnÀyai hÃdayaÎ yad viliÍÊam | devÀnÀÎ yaÌ caratiprÀÉathena tasmai ca devi vaÍaË astu tubhyam ||sujÀto jyotiÍÀ saha Ìarma varÂtham ÀsadaÏ suvaÏ | vÀso agne viÌvarÂpaÙ saÎvyayasva vibhÀvaso ||ud u tiÍÊha svadhvarÀvÀ no devyÀ kÃpÀ | dÃÌe ca bhÀsÀ bÃhatÀ suÌukvanir Àgne yÀhisuÌastibhiÏ ||

[[4-1-4-2]]Ârdhva  Íu Éa Âtaye tiÍÊhÀ devo na savitÀ | Ârdhvo vÀjasya sanitÀ yad aÈjibhirvÀghadbhir vihvayÀmahe ||sa jÀto garbho asi rodasyor agne cÀrur vibhÃta oÍadhÁÍu | citraÏ ÌiÌuÏ pari tamÀÙsyaktaÏ pra mÀtÃbhyo adhi kanikradad gÀÏ ||sthiro bhava vÁËvaÇga ÀÌur bhava vÀjy arvan | pÃthur bhava suÍadas tvam agneÏpurÁÍavÀhanaÏ ||Ìivo bhava ||

[[4-1-4-3]]prajÀbhyo mÀnuÍÁbhyas tvam aÇgiraÏ | mÀ dyÀvÀpÃthivÁ abhi ÌÂÌuco mÀntarikÍammÀ vanaspatÁn ||

Page 178: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 178 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

praitu vÀjÁ kanikradan nÀnadad rÀsabhaÏ patvÀ | bharann agnim purÁÍyam mÀ pÀdyÀyuÍaÏ purÀ ||rÀsabho vÀÎ kanikradat suyukto vÃÍaÉÀ rathe | sa vÀm agnim purÁÍyam ÀÌur dÂtovahÀd itaÏ ||vÃÍÀgniÎ vÃÍaÉam bharann apÀÎ garbhaÙ samudriyam | agna À yÀhi ||

[[4-1-4-4]]vÁtaya ÃtaÙ satyam ||oÍadhayaÏ prati gÃhÉÁtÀgnim etaÙ Ìivam Àyantam abhy atra yuÍmÀn | vyasyan viÌvÀamatÁr arÀtÁr niÍÁdan no apa durmatiÙ hanat ||oÍadhayaÏ prati modadhvam enam puÍpÀvatÁÏ supippalÀÏ | ayaÎ vo garbha ÃtviyaÏpratnaÙ sadhastham Àsadat ||

[[4-1-5-1]]vi pÀjasÀ pÃthunÀ ÌoÌucÀno bÀdhasva dviÍo rakÍaso amÁvÀÏ | suÌarmaÉo bÃhataÏÌarmaÉi syÀm agner ahaÙ suhavasya praÉÁtau ||Àpo hi ÍÊhÀ mayobhuvas tÀ na Ârje dadhÀtana | mahe raÉÀya cakÍase ||yo vaÏ Ìivatamo rasas tasya bhÀjayate 'ha naÏ | uÌatÁr iva mÀtaraÏ ||tasmÀ araÎ gamÀma vo yasya kÍayÀya jinvatha | Àpo janayathÀ ca naÏ ||mitraÏ ||

[[4-1-5-2]]saÙsÃjya pÃthivÁm bhÂmiÎ ca jyotiÍÀ saha | sujÀtaÎ jÀtavedasam agniÎvaiÌvÀnaraÎ vibhum ||ayakÍmÀya tvÀ saÙ sÃjÀmi prajÀbhyaÏ | viÌve tvÀ devÀ vaiÌvÀnarÀÏ saÙ sÃjantvÀnuÍÊubhena chandasÀÇgirasvat ||rudrÀÏ sambhÃtya pÃthivÁm bÃhaj jyotiÏ sam Ádhire | teÍÀm bhÀnur ajasra ic chukrodeveÍu rocate ||saÙsÃÍÊÀÎ vasubhÁ rudrair dhÁraiÏ karmaÉyÀm mÃdam | hastÀbhyÀm mÃdvÁÎ kÃtvÀsinÁvÀlÁ karotu ||

[[4-1-5-3]]tÀm ||sinÁvalÁ sukapardÀ sukrÁrÀ svaupaÌÀ | sÀ tubhyam adite maha okhÀÎ dadhÀtuhastayoÏ ||ukhÀÎ karotu ÌaktyÀ bÀhubhyÀm aditir dhiyÀ | mÀtÀ putraÎ yathopasthe sÀgnimbibhartu garbha À ||makhasya Ìiro 'siyajÈasya pade sthaÏ |vasavas tvÀ kÃÉvantu gÀyatreÉa chandasÀÇgirasvat pÃthivy asi rudrÀs tvÀ kÃÉvantutraiÍÊubhena chandasÀÇgirasvad antarikÍam asi ||

[[4-1-5-4]]ÀdityÀs tvÀ kÃÉvantu jÀgatena chandasÀÇgirasvad dyaur asi viÌve tvÀ devÀvaiÌvÀnarÀÏ kÃÉvantv ÀnuÍÊubhena chandasÀÇgirasvad diÌo 'si dhruvÀsi dhÀrayÀmayi prajÀÙ rÀyas poÍaÎ gaupatyaÙ surÁryaÙ sajÀtÀn yajamÀnÀya |adityai rÀsnÀsi |aditis te bilaÎ gÃhÉÀtu pÀÇktena chandasÀÇgirasvat |kÃtvÀya sÀ mahÁm ukhÀm mÃnmayÁÎ yonim agnaye | tÀm putrebhyaÏ sam prÀyachadaditiÏ ÌrapayÀn iti ||

[[4-1-6-1]]

Page 179: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 179 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vasavas tvÀ dhÂpayantu gÀyatreÉa chandasÀÇgirasvad rudrÀs tvÀ dhÂpayantutraiÍÊubhena chandasÀÇgirasvad ÀdityÀs tvÀ dhÂpayantu jÀgatenachandasÀÇgirasvad viÌve tvÀ devÀ vaiÌvÀnarÀ dhÂpayantv ÀnuÍÊubhenachandasÀÇgirasvad indras tvÀ dhÂpayatv aÇgirasvad viÍÉus tvÀ dhÂpayatvaÇgirasvad varuÉas tvÀ dhÂpayatv aÇgirasvat |aditis tvÀ devÁ viÌvadevyÀvatÁ pÃthivyÀÏ sadhasthe 'Çgirasvat khanatv avaÊadevÀnÀÎ tvÀ patnÁÏ ||

[[4-1-6-2]]devÁr viÌvadevyÀvatÁÏ pÃthivyÀÏ sadhasthe 'Çgirasvad dadhatÂkhedhiÍaÉÀs tvÀ devÁr viÌvadevyÀvatÁÏ pÃthivyÀÏ sadhasthe 'Çgirasvad abhÁndhatÀmukhe gnÀs tvÀ devÁr viÌvadevyÀvatÁÏ pÃthivyÀÏ sadhasthe 'ÇgirasvacchrapayantÂkhe varÂtrayo janayas tvÀ devÁr viÌvadevyÀvatÁÏ pÃthivyÀÏ sadhasthe'Çgirasvat pacantÂkhe |mitraitÀm ukhÀm pacaiÍÀ mÀ bhedi |etÀÎ te pari dadÀmy abhittyaiabhÁmÀm ||

[[4-1-6-3]]mahinÀ divam mitro babhÂva saprathÀÏ | uta ÌravasÀ pÃthivÁm ||mitrasya carÍaÉÁdhÃtaÏ Ìravo devasya sÀnasim | dyumnaÎ citraÌravastamam ||devas tvÀ savitod vapatu supÀÉiÏ svaÇguriÏ | subÀhur uta ÌaktyÀ ||apadyamÀnÀ pÃthivy ÀÌÀ diÌa À pÃÉa | ut tiÍÊha bÃhatÁ bhavordhvÀ tiÍÊha dhruvÀtvam ||vasavas tvÀ chÃndantu gÀyatreÉa chandasÀÇgirasvad rudrÀs tvÀ chÃndantutraiÍÊubhena chandasÀÇgirasvad ÀdityÀs tvÀ chÃndantu jÀgatena chandasÀÇgirasvadviÌve tvÀ devÀ vaiÌvÀnarÀ À chÃndantv ÀnuÍÊubhena chandasÀÇgirasvat ||

[[4-1-7-1]]samÀs tvÀgna Ãtavo vardhayantu saÎvatsarÀ ÃÍayo yÀni satyÀ | saÎ divyena dÁdihirocanena viÌvÀ À bhÀhi pradiÌaÏ pÃthivyÀÏ ||saÎ cedhyasvÀgne pra ca bodhayainam uc ca tiÍÊha mahate saubhagÀya | mÀ caÃÍad upasattÀ te agne brahmÀÉas te yaÌasaÏ santu mÀnye ||tvÀm agne vÃÉate brÀhmaÉÀ ime Ìivo agne ||

[[4-1-7-2]]saÎvaraÉe bhavÀ naÏ | sapatnahÀ no abhimÀtijic ca sve gaye jÀgÃhy aprayuchan ||ihaivÀgne adhi dhÀrayÀ rayim mÀ tvÀ ni kran pÂrvacito nikÀriÉaÏ | kÍatram agnesuyamam astu tubhyam upasattÀ vardhatÀÎ te aniÍÊÃtaÏ ||kÍatreÉÀgne svÀyuÏ saÙ rabhasva mitreÉÀgne mitradheye yatasva | sajÀtÀnÀmmadhyamasthÀ edhi rÀjÈÀm agne vihavyo dÁdihÁha ||ati ||

[[4-1-7-3]]nibo ati sridho 'ty acittim aty arÀtim agne | viÌvÀ hy agne duritÀsahasvÀthÀsmabhyaÙ sahavÁrÀÙ rayiÎ dÀÏ ||anÀdhÃÍyo jÀtavedÀ aniÍÊÃto virÀË agne kÍatrabhÃd dÁdihÁha | viÌvÀ ÀÌÀÏ pramuÈcanmÀnuÍÁr bhiyaÏ ÌivÀbhir adya pari pÀhi no vÃdhe ||bÃhaspate savitar bodhayainaÙ saÙÌitaÎ cit saÎtarÀÙ saÙ ÌiÌÀdhi | vardhayainammahate saubhagÀya ||

[[4-1-7-4]]

Page 180: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 180 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

viÌva enam anu madantu devÀÏ ||amutrabhÂyÀd adha yad yamasya bÃhaspate abhiÌaster amuÈcaÏ | praty auhatÀmaÌvinÀ mÃtyum asmÀd devÀnÀm agne bhiÍajÀ ÌacÁbhiÏ ||ud vayaÎ tamasas pari paÌyanto jyotir uttaram | devaÎ devatrÀ sÂryam aganmajyotir uttamam ||

[[4-1-8-1]]ÂrdhvÀ asya samidho bhavanty ÂrdhvÀ ÌukrÀ ÌocÁÙÍy agneÏ | dyumattamÀsupratÁkasya sÂnoÏ ||tanÂnapÀd asuro viÌvavedÀ devo deveÍu devaÏ | patha Ànakti madhvÀ ghÃtena ||madhvÀ yajÈaÎ nakÍase prÁÉÀno narÀÌaÙso agne | sukÃd devaÏ savitÀ viÌvavÀraÏ ||achÀyam eti ÌavasÀ ghÃteneËÀno vahnir namasÀ | agniÙ sruco adhvareÍu prayatsu ||sa yakÍad asya mahimÀnam agneÏ saÏ ||

[[4-1-8-2]]Á mandrÀsu prayasaÏ | vasuÌ cetiÍÊho vasudhÀtamaÌ ca ||dvÀro devÁr anv asya viÌve vratÀ dadante agneÏ | uruvyacaso dhÀmnÀ patyamÀnÀÏ ||te asya yoÍaÉe divye na yonÀv uÍÀsÀnaktÀ | imaÎ yajÈam avatÀm adhvaraÎ naÏ ||daivyÀ hotÀrÀv Ârdhvam adhvaraÎ no 'gner jihvÀm abhi gÃÉÁtam | kÃÉutaÎ naÏsviÍÊim ||tisro devÁr barhir edaÙ sadantv iËÀ sarasvatÁ ||

[[4-1-8-3]]bhÀratÁ mahÁ gÃÉÀnÀ ||tan nas turÁpam adbhutam purukÍu tvaÍÊÀ suvÁram | rÀyas poÍaÎ vi Íyatu nÀbhimasme ||vanaspate 'va sÃjÀ rarÀÉas tmanÀ deveÍu | agnir havyaÙ ÌamitÀ sÂdayÀti ||agne svÀhÀ kÃÉuhi jÀtaveda indrÀya havyam | viÌve devÀ havir idaÎ juÍantÀm ||hiraÉyagarbhaÏ sam avartatÀgre bhÂtasya jÀtaÏ patir eka ÀsÁt | sa dÀdhÀra pÃthivÁÎdyÀm ||

[[4-1-8-4]]utemÀÎ kasmai devÀya haviÍÀ vidhema ||yaÏ prÀÉato nimiÍato mahitvaika id rÀjÀ jagato babhÂva | ya ÁÌe asya dvipadaÌcatuÍpadaÏ kasmai devÀya haviÍÀ vidhema ||ya ÀtmadÀ baladÀ yasya viÌva upÀsate praÌiÍaÎ yasya devÀÏ | yasya chÀyÀmÃtaÎyasya mÃtyuÏ kasmai devÀya haviÍÀ vidhema ||yasyeme hima vanto mahitvÀ yasya samudraÙ rasayÀ saha ||

[[4-1-8-5]]ÀhuÏ | yasyemÀÏ pradiÌo yasya bÀh kasmai devÀya baviÍÀ vidhema ||yaÎ krandasÁ avasÀ tastabhÀne abhyaikÍetÀm manasÀ rejamÀne | yatrÀdhi sÂrauditau vyeti kasmai devÀya haviÍÀ vidhema ||yena dyaur ugrÀ pÃthivÁ ca dÃËhe yena suva stabhitaÎ yena nÀkaÏ | yo antarikÍerajaso vimÀnaÏ kasmai devÀya haviÍÀ vidhema ||Àpo ha yan mahatÁr viÌvam ||

[[4-1-8-6]]Àyan dakÍaÎ dadhÀnÀ janayantÁr agnim | tato devÀnÀÎ nir avartatÀsur ekaÏ kasmaidevÀya haviÍÀ vidhema ||yaÌ cid Àpo mahinÀ paryapaÌyad dakÍaÎ dadhÀnÀ janayantÁr agnim | yo deveÍv adhideva eka ÀsÁt kasmai devÀya haviÍÀ vidhema ||

Page 181: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 181 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-1-9-1]]ÀkÂtim agnim prayujaÙ svÀhÀ mano medhÀm agnim prayujaÙ svÀhÀ cittaÎvijÈÀtam agnim prayujaÙ svÀhÀ vÀco vidhÃtim agnim prayujaÙ svÀhÀ prajÀpatayemanave svÀhÀgnaye vaiÌvÀnarÀya svÀhÀviÌve devasya netur marto vÃÉÁta sakhyaÎ viÌve rÀya iÍudhyasi dyumnaÎ vÃÉÁtapuÍyase svÀhÀmÀ su bhitthÀ mÀ su riÍo dÃÙhasva vÁËayasva su | amba dhÃÍÉu vÁrayasva ||

[[4-1-9-2]]agniÌ cedaÎ kariÍyathaÏ ||dÃÙhasva devi pÃthivi svastaya ÀsurÁ mÀyÀ svadhayÀ kÃtÀsi | juÍÊaÎ devÀnÀÎ idamastu havyam ariÍÊÀ tvam ud ihi yajÈe asmin ||mitraitÀm ukhÀÎ tapaiÍÀ mÀ bhedi |etÀm te pari dadÀmy abhittyai |drvannaÏ sarpirÀsutiÏ pratno hotÀ vareÉyaÏ | sahasas putro adbhutaÏ ||parasyÀ adhi saÎvato 'varÀÙ abhy À ||

[[4-1-9-3]]tara | yatrÀham asmi tÀÙ ava ||paramasyÀÏ parÀvato rhidaÌva ihÀ gahi | purÁÍyaÏ purupriyo 'gne tvaÎ tarÀ mÃdhaÏ||sÁda tvam mÀtur asyÀ upasthe viÌvÀny agne vayunÀni vidvÀn | mainÀm arciÍÀ mÀtapasÀbhi ÌÂÌuco 'ntar asyÀÙ Ìukrajyotir vi bhÀhi ||antar agne rucÀ tvam ukhÀyai sadane sve | tasyÀs tvaÙ harasÀ tapaÇ jÀtavedaÏ Ìivobhava ||Ìivo bhÂtvÀ mahyam agne 'tho sÁda Ìivas tvam | ÌivÀÏ kÃtvÀ diÌaÏ sarvÀÏ svÀÎyonim ihÀsadaÏ ||

[[4-1-10-1]]yad agne yÀni kÀni cÀ te dÀrÂÉi dadhmasi | tad astu tubhyam id ghÃtaÎ taj juÍasvayaviÍÊhya ||yad atty upajihvikÀ yad vamro atisarpati | sarvaÎ tad astu te ghÃtaÎ taj juÍasvayaviÍÊhya ||rÀtriÙrÀtrim aprayÀvam bharatno 'ÌvÀyeva tiÍÊhate ghÀsam asmai | rÀyas poÍeÉasam iÍÀ madanto 'gne mÀ te prativeÌÀ riÍÀma ||nÀbhÀ ||

[[4-1-10-2]]pÃthivyÀÏ samidhÀnam agniÙ rÀyas poÍÀya bÃhate havÀmahe | irammadambÃhadukthaÎ yajatraÎ jetÀram agnim pÃtanÀsu sÀsahim ||yÀÏ senÀ abhÁtvarÁr ÀvyÀdhinÁr ugaÉÀ uta | ye stenÀ ye ca taskarÀs tÀÙs te agne 'pidadhÀmy Àsye ||daÙÍÊrÀbhyÀm malimlÂÈ jambhyais taskarÀÙ uta | hanÂbhyÀÙ stenÀn bhagavastÀÙs tvaÎ khÀda sukhÀditÀn ||ye janeÍu malimlava stenÀsas taskarÀ vane | ye ||

[[4-1-10-3]]kakÍeÍv aghÀyavas tÀÙs te dadhÀmi jambhayoÏ ||yo asmabhyam arÀtÁyÀd yaÌ ca no dveÍate janaÏ | nindÀd yo asmÀn dipsÀc ca sarvaÎtam masmasÀ kuru ||

Page 182: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 182 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saÙÌitam me brahma saÙÌitaÎ vÁryam balam | saÙÌitam kÍatraÎ jiÍÉu yasyÀhamasmi purohitaÏ ||ud eÍÀm bÀh atiram ud varca ud  balam | kÍiÉomi brahmaÉÀmitrÀn un nayÀmi ||

[[4-1-10-4]]svÀÙ aham |dÃÌÀno rukma urvyÀ vy adyaud durmarÍam ÀyuÏ Ìriye rucÀnaÏ | agnir amÃtoabhavad vayobhir yad enaÎ dyaur ajanayat suretÀÏ ||viÌvÀ rÂpÀÉi prati muÈcate kaviÏ prÀsÀvÁd bhadraÎ dvipade catuÍpade | vi nÀkamakhyat savitÀ vareÉyo 'nu prayÀÉam uÍaso vi rÀjati ||naktoÍÀsÀ samanasÀ virÂpe dhÀpayete ÌiÌum ekaÙ samÁcÁ | dyÀvÀ kÍÀmÀ rukmaÏ ||

[[4-1-10-5]]antar vi bhÀti devÀ agniÎ dhÀrayan draviÉodÀÏ ||suparÉo 'si garutmÀn trivÃt te Ìiro gÀyatraÎ cakÍu stoma ÀtmÀ sÀma te tanÂrvÀmadevyam bÃhadrathantare pakÍau yajÈÀyajÈiyam puchaÎ chandÀÙsy aÇgÀnidhiÍÉiyÀÏ ÌaphÀ yajÂÙÍi nÀma |suparÉo 'si garutmÀn divaÎ gacha suvaÏ pata ||

[[4-1-11-1]]agne yaÎ yajÈam adhvaraÎ viÌvataÏ paribhÂr asi | sa id deveÍu gachati ||soma yÀs te mayobhuva ÂtayaÏ santi dÀÌuÍe | tÀbhir no 'vitÀ bhava ||agnir mÂrdhÀbhuvaÏ |tvaÎ naÏ somayÀ te dhÀmÀni |tat savitur vareÉyam bhargo devasya dhÁmahi | dhiyo yo naÏ pracodayÀt ||acittÁ yac cakÃmÀ daivye jane dÁnair dakÍaiÏ prabhÂtÁ pÂruÍatvatÀ ||

[[4-1-11-2]]deveÍu ca savitar mÀnuÍeÍu ca tvaÎ no atra suvatÀd anÀgasaÏ ||codayitrÁ sÂnÃtÀnÀÎ cetantÁ sumatÁnÀm | yajÈaÎ dadhe sarasvatÁ ||pÀvÁravÁ kanyÀ citrÀyuÏ sarasvatÁ vÁrapatnÁ dhiyaÎ dhÀt | gnÀbhir achidraÙ ÌaraÉaÙsajoÍÀ durÀdharÍaÎ gÃÉate Ìarma yaÙsat ||pÂÍÀ gÀ anv etu naÏ pÂÍÀ rakÍatv arvataÏ | pÂÍÀ vÀjaÙ sanotu naÏ ||ÌukraÎ te anyad yajataÎ te anyat ||

[[4-1-11-3]]viÍurÂpe ahanÁ dyaur ivÀsi | viÌvÀ hi mÀyÀ avasi svadhÀvo bhadrÀ te pÂÍann iha rÀtirastu ||te 'vardhanta svatavaso mahitvanÀ nÀkaÎ tasthur uru cakrire sadaÏ | viÍÉur yaddhÀvad vÃÍaÉam madacyutaÎ vayo na sÁdann adhi barhiÍi priye |pra citram arkaÎ gÃÉate turÀya mÀrutÀya svatavase bharadhvam | ye sahÀÙsisahasÀ sahante ||

[[4-1-11-4]]rejate agne pÃthivÁ makhebhyaÏ ||viÌve devÀs |viÌve devÀÏ |dyÀvÀ naÏ pÃthivÁ imaÙ sidhram adya divispÃÌam | yajÈaÎ deveÍu yachatÀm ||pra pÂrvaje pitarÀ navyasÁbhir gÁrbhiÏ kÃÉudhvaÙ sadane Ãtasya | À no dyÀvÀpÃthivÁdaivyena janena yÀtam mahi vÀÎ varÂtham ||

Page 183: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 183 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agniÙ stomena bodhaya samidhÀno amartyam | havyÀ deveÍu no dadhat ||sa havyavÀË amartya uÌig dÂtaÌ canohitaÏ | agnir dhiyÀ sam ÃÉvati ||ÌaÎ no bhavantuvÀjevÀje ||

[[4-2-1-1]]viÍÉoÏ kramo 'sy abhimÀtihÀ gÀyatraÎ chanda À roha pÃthivÁm anu vi kramasvanirbhaktaÏ sa yaÎ dviÍmo viÍÉoÏ kramo 'sy abhiÌastihÀ traiÍÊubhaÎ chanda ÀrohÀntarikÍam anu vi kramasva nirbhaktaÏ sa yaÎ dviÍmo viÍÉoÏ kramo 'syarÀtÁyato hantÀ jÀgataÎ chanda À roha divam anu vi kramasva nirbhaktaÏ sa yaÎdviÍmo viÍÉoÏ ||

[[4-2-1-2]]kramo 'si ÌatrÂyato hantÀnuÍÊubhaÎ chanda À roha diÌo 'nu vi kramasva nirbhaktaÏsa yaÎ dviÍmaÏ |akrandad agni stanayann iva dyauÏ kÍÀmÀ rerihad vÁrudhaÏ samaÈjan | sadyojajÈÀno vi hÁm iddho akhyad À rodasÁ bhÀnunÀ bhÀty antaÏ ||agne 'bhyÀvartinn abhi na À vartasvÀyuÍÀ varcasÀ sanyÀ medhayÀ prajayÀ dhanena||agne ||

[[4-2-1-3]]aÇgiraÏ ÌataÎ te santv ÀvÃtaÏ sahasraÎ ta upÀvÃtaÏ | tÀsÀm poÍasya poÍeÉa punarno naÍÊam À kÃdhi punar no rayim ÀkÃdhi ||punar ÂrjÀ ni vartasva punar agna iÍÀyuÍÀ | punar naÏ pÀhi viÌvataÏ ||saha rayyÀ ni vartasvÀgne pinvasva dhÀrayÀ | viÌvapsniyÀ viÌvatas pari ||ud uttamaÎ varuÉa pÀÌam asmad avÀdhamam ||

[[4-2-1-4]]vi madhyamaÙ ÌrathÀya | athÀ vayam Àditya vrate tavÀnÀgaso aditaye syÀma ||À tvÀhÀrÍam antar abhÂr dhruvas tiÍÊhÀvicÀcaliÏ | viÌas tvÀ sarvÀ vÀÈchantv asminrÀÍÊram adhi Ìraya ||agre bÃhann uÍasÀm Ârdhvo asthÀn nirjagmivÀn tamaso jyotiÍÀgÀt | agnir bhÀnunÀruÌatÀ svaÇga À jÀto viÌvÀ sadmÀny aprÀÏ ||sÁda tvam mÀtur asyÀÏ ||

[[4-2-1-5]]upasthe viÌvÀny agne vayunÀni vidvÀn | mainÀm arciÍÀ mÀ tapasÀbhi ÌÂÌuco 'ntarasyÀÙ Ìukrajyotir vi bhÀhi ||antar agne rucÀ tvam ukhÀyai sadane sve | tasyÀs tvaÙ harasÀ tapaÈ jÀtavedaÏ Ìivobhava ||Ìivo bhÂtvÀ mahyam agne 'tho sÁda Ìivas tvam | ÌivÀÏ kÃtvÀ diÌaÏ sarvÀÏ svÀÎyonim ihÀsadaÏ ||haÙsaÏ ÌuciÍad vasur antarikÍasad dhotÀ vediÍad atithir duroÉasat | nÃÍad varasadvyomasad abjÀ gojÀ ÃtajÀ adrijÀ Ãtam bÃhat ||

[[4-2-2-1]]divas pari prathamaÎ jajÈe agnir asmad dvitÁyam pari jÀtavedÀÏ | tÃtÁyam apsunÃmaÉÀ ajasram indhÀna enaÎ jarate svÀdhÁÏ ||vidmÀ te agne tredhÀ trayÀÉi vidmÀ te sadma vibhÃtam purutrÀ | vidmÀ te nÀmaparamaÎ guhÀ yad vidmÀ tam utsaÎ yata Àjagantha ||samudre tvÀ nÃmaÉÀ apsv antar nÃcakÍÀ Ádhe divo agna Âdhan | tÃtÁye tvÀ ||

Page 184: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 184 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-2-2-2]]rajasi tasthivÀÙsam Ãtasya yonau mahiÍÀ ahinvan ||akrandad agni stanayann iva dyauÏ kÍÀmÀ rerihad vÁrudhaÏ samaÈjan | sadyojajÈÀno vi hÁm iddho akhyad À rodasÁ bhÀnunÀ bhÀty antaÏ ||uÌik pÀvako aratiÏ sumedhÀ marteÍv agnir amÃto nidhÀyi | iyarti dhÂmam aruÍambharibhrad uc chukreÉa ÌociÍÀ dyÀm inakÍat ||viÌvasya ketur bhuvanasya garbha À ||

[[4-2-2-3]]rodasÁ apÃÉÀj jÀyamÀnaÏ | vÁËuÎ cid adrim abhinat parÀyaÈ janÀ yad agnim ayajantapaÈca ||ÌrÁÉÀm udÀro dharuÉo rayÁÉÀm mahÁÍÀÉÀm prÀrpaÉaÏ somagopÀÏ | vasoÏ sÂnuÏsahaso apsu rÀjÀ vi bhÀty agra uÍasÀm idhÀnaÏ ||yas te adya kÃÉavad bhadraÌoce 'pÂpaÎ deva ghÃtavantam agne | pra taÎ nayapratarÀÎ vasyo achÀbhi dyumnaÎ devabhaktaÎ yaviÍÊha ||À ||

[[4-2-2-4]]tam bhaja sauÌravaseÍv agna ukthauktha À bhaja ÌasyamÀne | priyaÏ sÂrye priyoagnÀ bhavÀty uj jÀtena bhinadad uj janitvaiÏ ||tvÀm agne yajamÀnÀ anu dyÂn viÌvÀ vasÂni dadhire vÀryÀÉi | tvayÀ saha draviÉamichamÀnÀ vrajaÎ gomantam uÌijo vi vavruÏ ||dÃÌÀno rukma urvyÀ vy adyaud durmarÍam ÀyuÏ Ìriye rucÀnaÏ | agnir amÃtoabhavad vayobhir yad enaÎ dyaur ajanayat suretÀÏ ||

[[4-2-3-1]]annapate 'nnasya no dehy anamÁvasya ÌuÍmiÉaÏ | pra pradÀtÀraÎ tÀriÍa ÂrjaÎ nodhehi dvipade catuÍpade ||ud u tvÀ viÌve devÀ agne bharantu cittibhiÏ | sa no bhava ÌivatamaÏ supratÁkovibhÀvasuÏ ||pred agne jyotiÍmÀn yÀhi Ìivebhir arcibhis tvam | bÃhadbhir bhÀnubhir bhÀsan mÀhiÙsÁs tanuvÀ prajÀÏ ||samidhÀgniÎ duvasyata ghÃtair bodhayatÀtithim | À ||

[[4-2-3-2]]asmin havyÀ juhotana ||praprÀyam agnir bharatasya ÌÃÉve vi yat sÂryo na rocate bÃhad bhÀÏ | abhi yaÏpÂrum pÃtanÀsu tasthau dÁdÀya daivyo atithiÏ Ìivo naÏ ||Àpo devÁÏ prati gÃhÉÁta bhasmaitat syone kÃÉudhvaÙ surabhÀv u loke | tasmainamantÀÎ janayaÏ supatnÁr mÀteva putram bibhÃtÀ sv enam ||apsv agne sadhiÍ Êava ||

[[4-2-3-3]]sauÍadhÁr anu rudhyase | garbhe saÈ jÀyase punaÏ ||garbho asy oÍadhÁnÀÎ garbho vanaspatÁnÀÎ | garbho viÌvasya bhÂtasyÀgne garbhoapÀm asi ||prasadya bhasmanÀ yonim apaÌ ca pÃthivÁm agne | saÙsÃjya mÀtÃbhis tvaÎjyotiÍmÀn punar ÀsadaÏ ||punar Àsadya sadanam apaÌ ca pÃthivÁm agne | ÌeÍe mÀtur yathopasthe 'ntar asyÀÙÌivatamaÏ ||punar ÂrjÀ ||

Page 185: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 185 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-2-3-4]]ni vartasva punar agna iÍÀyuÍÀ | punar naÏ pÀhi viÌvataÏ ||saha rayyÀ ni vartasvÀgne pinvasva dhÀrayÀ | viÌvapsniyÀ viÌvatas pari ||punas tvÀdityÀ rudrÀ vasavaÏ sam indhatÀm punar brahmÀÉo vasunÁtha yajÈaiÏ |ghÃtena tvaÎ tanuvo vardhayasva satyÀÏ santu yajamÀnasya kÀmÀÏ ||bodhÀ no asya vacaso yaviÍÊha maÙhiÍÊhasya prabhÃtasya svadhÀvaÏ | pÁyati tvoanu tvo gÃÉÀti vandÀrus te tanuvaÎ vande agne ||sa bodhi sÂrir maghavÀ vasudÀvÀ vasupatiÏ | yuyodhy asmad dveÍÀÙsi ||

[[4-2-4-1]]apeta vÁta vi ca sarpatÀto ye 'tra stha purÀÉÀ ye ca nÂtanÀÏ | adÀd idaÎ yamo'vasÀnam pÃthivyÀ akrann imam pitaro lokam asmai ||agner bhasmÀsy agneÏ purÁÍam asisaÎjÈÀnam asi kÀmadharaÉam mayi te kÀmadharaÉam bhÂyÀtsaÎ yÀ vaÏ priyÀs tanuvaÏ sam priyÀ hÃdayÀni vaÏ | ÀtmÀ vo astu ||

[[4-2-4-2]]sampriyaÏ sampriyÀs tanuvo mama ||ayaÙ so agnir yasmint somam indraÏ sutaÎ dadhe jaÊhare vÀvaÌÀnaÏ | sahasriyaÎvÀjam atyaÎ na saptiÙ sasavÀnt sant stÂyase jÀtavedaÏ ||agne divo arÉam achÀ jigÀsy achÀ devÀÙ ÂciÍe dhiÍÉiyÀ ye | yÀÏ parastÀd rocanesÂryasya yÀÌ cÀvastÀd upatiÍÊhanta ÀpaÏ ||agne yat te divi varcaÏ pÃthivyÀÎ yad oÍadhÁÍu ||

[[4-2-4-3]]apsu vÀ yajatra | yenÀntarikÍam urv Àtatantha tveÍaÏ sa bhÀnur arÉavo nÃcakÍÀÏ ||purÁÍyÀso agnayaÏ prÀvaÉebhiÏ sajoÍasaÏ | juÍantÀÙ havyam Àhutam anamÁvÀ iÍomahÁÏ ||iËÀm agne purudaÙsaÙ saniÎ goÏ ÌaÌvattamaÙ havamÀnÀya sÀdha | syÀn naÏsunus tanayo vijÀvÀgne sÀ te sumatir bhÂtv asme ||ayaÎ te yonir Ãtviyo yato jÀto arocathÀÏ | taÎ jÀnan ||

[[4-2-4-4]]agna À rohÀthÀ no vardhayÀ rayim ||cid asi tayÀ devatayÀÇgiravad dhruvÀ sÁdaparicid asi tayÀ devatayÀÇgirasvad dhruvÀ sÁdalokam pÃÉa chidram pÃÉÀtho sÁda ÌivÀ tvam | indrÀgnÁ tvÀ bÃhaspatir asmin yonÀvasÁÍadan ||tÀ asya sÂdadohasaÏ somaÙ ÌrÁÉanti pÃÌnayaÏ | janman devÀnÀÎ viÌas triÍv Àrocane divaÏ ||

[[4-2-5-1]]sam itaÙ saÎ kalpethÀÙ sampriyau rociÍÉÂ sumanasyamÀnau | iÍam Ârjam abhisaÎvasÀnau ÌaÎ vÀm manÀÙsi saÎ vratÀ sam u cittÀny Àkaram ||agne purÁÍyÀdhipÀ bhavÀ tvaÎ naÏ | iÍam ÂrjaÎ yajamÀnÀya dhehi ||purÁÍyas tvam agne rayimÀn puÍÊimÀÙ asi | ÌivÀÏ kÃtvÀ diÌaÏ sarvÀÏ svÀÎ yonimihÀsadaÏ ||bhavataÎ naÏ samanasau samokasau ||

[[4-2-5-2]]

Page 186: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 186 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

arepasau | mÀ yajÈaÙ hiÙsiÍÊam mÀ yajÈapatiÎ jÀtavedasau Ìivau bhavatam adyanaÏ ||mÀteva putram pÃthivÁ purÁÍyam agniÙ sve yonÀv abhÀr ukhÀ | tÀÎ viÌvair devairÃtubhiÏ saÎvidÀnaÏ prajÀpatir viÌvakarmÀ vi muÈcatu ||yad asya pÀre rajasaÏ ÌukraÎ jyotir ajÀyata | tan naÏ parÍad ati dviÌo 'gnevaiÌvÀnara svÀhÀ ||namaÏ su te nirÃte viÌvarÂpe ||

[[4-2-5-3]]ayasmayaÎ vi cÃtÀ bandham etam | yamena tvaÎ yamyÀ saÎvidÀnottamaÎ nÀkamadhi rohayemam ||yat te devÁ nirÃtir Àbabandha dÀma grÁvÀsv avicartyam | idaÎ te tad vi ÍyÀmy ÀyuÍona madhyÀd athÀ jÁvaÏ pitum addhi pramuktaÏ ||yasyÀs te asyÀÏ krÂra ÀsaÈ juhomy eÍÀm bandhÀnÀm avasarjanÀya | bhÂmir iti tvÀjanÀ vidur nirÃtiÏ ||

[[4-2-5-4]]iti tvÀham pari veda viÌvataÏ ||asunvantam ayajamÀnam icha stenasyetyÀÎ taskarasyÀnv eÍi | anyam asmad ichaÍa ta ityÀ namo devi nirÃte tubhyam astu ||devÁm ahaÎ nirÃtiÎ vandamÀnaÏ piteva putraÎ dasaye vacobhiÏ | viÌvasya yÀjÀyamÀnasya veda ÌiraÏÌiraÏ prati sÂrÁ vi caÍÊe ||niveÌanaÏ saÎgamano vasÂnÀÎ viÌvÀ rÂpÀbhi caÍÊe ||

[[4-2-5-5]]ÌacÁbhiÏ | deva iva savitÀ satyadharmendro na tasthau samare pathÁnÀm ||saÎ varatrÀ dadhÀtana nir ÀhÀvÀn kÃÉotana | siÈcÀmahÀ avaÊam udriÉaÎ vayaÎviÌvÀhÀdastam akÍitam ||niÍkÃtÀhÀvam avaÊaÙ suvaratraÙ suÍecanam | udriÉaÙ siÈce akÍitam ||sÁrÀ yuÈjanti kavayo yugÀ vi tanvate pÃthak | dhÁrÀ deveÍu sumnayÀyunakta sÁrÀ vi yugÀ tanota kÃte yonau vapateha ||

[[4-2-5-6]]bÁjam | girÀ ca ÌruÍÊiÏ sabharÀ asan no nedÁya it sÃÉyÀ pakvam Àyat ||lÀÇgalam pavÁravaÙ suÌevaÙ sumatitsaru | ud it kÃÍati gÀm avim prapharvayaÎ capÁvarÁm | prasthÀvad rathavÀhanam ||ÌunaÎ naÏ phÀlÀ vi tudantu bhÂmiÙ ÌunaÎ kÁnÀÌÀ abhi yantu vÀhÀn | Ìunamparjanyo madhunÀ payobhiÏ ÌunÀsÁrÀ Ìunam asmÀsu dhattam ||kÀmaÎ kÀmadughe dhukÍva mitrÀya varuÉÀya ca | indrÀyÀgnaye pÂÍÉaoÍadhÁbhyaÏ prajÀbhyaÏ ||ghÃtena sÁtÀ madhunÀ samaktÀ viÌvair devair anumatÀ marudbhiÏ | ÂrjasvatÁ payasÀpinvamÀnÀsmÀnt sÁte payasÀbhyÀvavÃtsva ||

[[4-2-6-1]]yÀ jÀtÀ oÍadhayo devebhyas triyugam purÀ | mandÀmi babhrÂÉÀm ahaÙ ÌataÎdhÀmÀni sapta ca ||ÌataÎ vo amba dhÀmÀni sahasram uta vo ruhaÏ | athÀ Ìatakratvo yÂyam imam meagadaÎ kÃta ||puÍpÀvatÁÏ prasÂvatÁÏ phalinÁr aphalÀ uta | aÌvÀ iva sajitvarÁr vÁrudhaÏ pÀrayiÍÉavaÏ||oÍadhÁr iti mÀtaras tad vo devÁr upa bruve | rapÀÙsi vighnatÁr ita rapaÏ ||

Page 187: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 187 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-2-6-2]]cÀtayamÀnÀÏ ||aÌvatthe vo niÍadanam parÉe vo vasatiÏ kÃtÀ | gobhÀja it kilÀsatha yat sanavathapÂruÍam ||yad ahaÎ vÀjayann imÀ oÍadhÁr hasta Àdadhe | ÀtmÀ yakÍmasya naÌyati purÀjÁvagÃbho yathÀ ||yad oÍadhayaÏ saÎgachante rÀjÀnaÏ samitÀv iva | vipraÏ sa ucyate bhiÍagrakÍohÀmÁvacÀtanaÏ ||niÍkÃtir nÀma vo mÀtÀthÀ yÂyaÙ stha saÎkÃtÁÏ | sarÀÏ patatriÉÁÏ ||

[[4-2-6-3]]sthana yad Àmayati niÍ kÃta ||anyÀ vo anyÀm avatv anyÀnyasyÀ upÀvata | tÀÏ sarvÀ oÍadhayaÏ saÎvidÀnÀ idamme prÀvatÀ vacaÏ ||uc chuÍmÀ oÍadhÁnÀÎ gÀvo goÍÊhÀd iverate | dhanaÙ saniÍyantÁnÀm ÀtmÀnaÎ tavapÂruÍa ||ati viÌvÀÏ pariÍÊhÀ stena iva vrajam akramuÏ | oÍadhayaÏ prÀcucyavur yat kiÎ catanuvÀÙ rapaÏ ||yÀÏ ||

[[4-2-6-4]]ta Àtasthur ÀtmÀnaÎ yÀ ÀviviÌuÏ paruÏparuÏ | tÀs te yakÍmaÎ vi bÀdhantÀm ugromadhyamaÌÁr iva ||sÀkaÎ yakÍma pra pata Ìyenena kikidÁvinÀ | sÀkaÎ vÀtasya dhrÀjyÀ sÀkaÎ naÌyanihÀkayÀ ||aÌvÀvatÁÙ somavatÁm ÂrjayantÁm udojasam | À vitsi sarvÀ oÍadhÁr asmÀ ariÍÊatÀtaye||yÀÏ phalinÁr yÀ aphalÀ apuÍpÀ yÀÌ ca puÍpiÉÁÏ | bÃhaspatiprasÂtÀs tÀ no muÈcantvaÙhasaÏ ||yÀÏ ||

[[4-2-6-5]]oÍadhayaÏ somarÀjÈÁÏ praviÍÊÀÏ pÃthivÁm anu | tÀsÀÎ tvam asy uttamÀ pra ÉojÁvÀtave suva ||avapatantÁr avadan diva oÍadhayaÏ pari | yaÎ jÁvam aÌnavÀmahai na sa riÍyÀtipÂruÍaÏ ||yÀÌ cedam upaÌÃÉvanti yÀÌ ca dÂram parÀgatÀÏ | iha saÎgatya tÀÏ sarvÀ asmai saÎdatta bheÍajam ||mÀ vo riÍat khanitÀ yasmai cÀhaÎ khanÀmi vaÏ | dvipac catuÍpad asmÀkaÙ sarvamastv anÀturam ||oÍadhayaÏ saÎ vadante somena saha rÀjÈÀ | yasmai karoti brÀhmaÉas taÙ rÀjanpÀrayÀmasi ||

[[4-2-7-1]]mÀ no hiÙsÁj janitÀ yaÏ pÃthivyÀ yo vÀ divaÙ satyadharmÀ jajÀna | yaÌ cÀpaÌ candrÀbÃhatÁr jajÀna kasmai devÀya haviÍÀ vidhema ||abhyÀvartasva pÃthivi yajÈena payasÀ saha | vapÀÎ te agnir iÍito 'va sarpatu ||agne yat te ÌukraÎ yac candraÎ yat pÂtaÎ yad yajÈiyam | tad devebhyo bharÀmasi||iÍam Ârjam aham ita À ||

[[4-2-7-2]]

Page 188: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 188 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dada Ãtasya dhÀmno amÃtasya yoneÏ | À no goÍu viÌatv auÍadhÁÍu jahÀmi sedimanirÀm amÁvÀm ||agne tava Ìravo vayo mahi bhrÀjanty arcayo vibhÀvaso | bÃhadbhÀno ÌavasÀ vÀjamukthyaÎ dadhÀsi dÀsuÍe kave ||irajyann agne prathayasva jantubhir asme rÀyo amartya | sa darÌatasya vapuÍo virÀjasi pÃÉakÍi sÀnasiÙ rayim ||Ârjo napÀj jÀtavedaÏ suÌastibhir mandasva ||

[[4-2-7-3]]dhÁtibhir hitaÏ | tve iÍaÏ saÎ dadhur bhÂriretasaÌ citrotayo vÀmajÀtÀÏ ||pÀvakavarcÀÏ ÌukravarcÀ anÂnavarcÀ ud iyarÍi bhÀnunÀ | putraÏ pitarÀ vicarannupÀvasy ubhe pÃÉakÍi rodasÁ ||ÃtÀvÀnam mahiÍaÎ viÌvacarÍaÉim agniÙ sumnÀya dadhire puro janÀÏ | ÌrutkarÉaÙsaprathastamam tvÀ girÀ daivyam mÀnuÍÀ yugÀ ||niÍkartÀram adhvarasya pracetasaÎ kÍayantaÙ rÀdhase mahe | rÀtim bhÃgÂÉÀmuÌijaÎ kavikratum pÃÉakÍi sÀnasim ||

[[4-2-7-4]]rayim ||cita stha paricita ÂrdhvacitaÏ ÌrayadhvaÎ tayÀ devatayÀÇgirasvad dhruvÀÏ sÁdata ||À pyÀyasva sam etu te viÌvataÏ soma vÃÍÉiyam | bhavÀ vÀjasya saÎgathe ||saÎ te payÀÙsi sam u yantu vÀjÀÏ saÎ vÃÍÉiyÀny abhimÀtiÍÀhaÏ | ÀpyÀyamÀnoamÃtÀya soma divi ÌravÀnsy uttamÀni dhiÍva ||

[[4-2-8-1]]abhy asthÀd viÌvÀÏ pÃtanÀ arÀtÁs tad agnir Àha tad u soma Àha | bÃhaspatiÏ savitÀtan ma Àha puÍÀ mÀdhÀt sukÃtasya loke ||yad akrandaÏ prathamaÎ jÀyamÀna udyant samudrÀd uta vÀ purÁÍÀt | ÌyenasyapakÍÀ hariÉasya bÀh upastutaÎ janima tat te arvan ||apÀm pÃÍÊham asi yonir agneÏ samudram abhitaÏ pinvamÀnam | vardhamÀnammahaÏ ||

[[4-2-8-2]]À ca puÍkaraÎ divo mÀtrayÀ varÉÀ prathasva ||brahma jajÈÀnam prathamam purastÀd vi sÁmataÏ suruco vena ÀvaÏ | sa budhniyÀupamÀ asya viÍÊhÀÏ sataÌ ca yonim asataÌ ca vivaÏ ||hiraÉyagarbhaÏ sam avartatÀgre bhÂtasya jÀtaÏ patir eka ÀsÁt | sa dÀdhÀra pÃthivÁÎdyÀm utemÀÎ kasmai devÀya haviÍÀ vidhema ||drapsaÌ caskanda pÃthivÁm anu ||

[[4-2-8-3]]dyÀm imaÎ ca yonim anu yaÌ ca pÂrvaÏ | tÃtÁyaÎ yonim anu saÎcarantaÎ drapsaÎjuhomy anu sapta hotrÀÏ ||namo astu sarpebhyo ye ke ca pÃthivÁm anu | ye antarikÍe ye divi tebhyaÏ sarpebhyonamaÏ ||ye 'do rocane divo ye vÀ sÂryasya raÌmiÍu | yeÍÀm apsu sadaÏ kÃtaÎ tebhyaÏsarpebhyo namaÏ ||yÀ iÍavo yÀtudhÀnÀnÀÎ ye vÀ vanaspatÁÙr anu | ye vÀvaÊeÍu Ìerate tebhyaÏsarpebhyo namaÏ ||

[[4-2-9-1]]

Page 189: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 189 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dhruvÀsi dharuÉÀstÃtÀ viÌvakarmaÉÀ sukritÀ | mÀ tvÀ samudra ud vadhÁn mÀsuparÉo 'vyathamÀnÀ pÃthivÁÎ dÃÙha ||prajÀpatis tvÀ sÀdayatu pÃthivyÀÏ pÃÍÊhe vyacasvatÁm prathasvatÁm pratho 'sipÃthivy asi bhÂr asi bhÂmir asy aditir asi viÌvadhÀyÀ viÌvasya bhuvanasya dhartrÁpÃthivÁÎ yacha pÃthivÁÎ dÃÙha pÃthivÁm mÀ hiÙsÁr viÌvasmai prÀÉÀyavyÀnÀyodÀnÀya pratiÍÊhÀyai ||

[[4-2-9-2]]caritrÀyÀgnis tvÀbhi pÀtu mahyÀ svastyÀ chardiÍÀ ÌaÎtamena tayÀdevatayÀÇgirasvad dhruvÀ sÁdakÀÉËÀtkÀÉËÀt prarohantÁ paruÍaÏparuÍaÏ pari | evÀ no dÂrve pra tanu sahasreÉaÌatena ca ||yÀ Ìatena pratanoÍi sahasreÉa virohasi tasyÀs te devÁÍÊake vidhema haviÍÀ vayam ||aÍÀËhÀsi sahamÀnÀ sahasvÀrÀtÁÏ sahasvÀrÀtÁyataÏsahasva pÃtanÀÏ sahasva pÃtanyataÏ sahasravÁryÀ ||

[[4-2-9-3]]asi sÀ mÀ jinva ||madhu vÀtÀ ÃtÀyate madhu kÍaranti sindhavaÏ | mÀdhvÁr naÏ santv oÍadhÁÏ ||madhu naktam utoÍasi madhumat pÀrthivaÙ rajaÏ | madhu dyaur astu naÏ pitÀ ||madhumÀn no vanaspatir madhumÀÙ astu sÂryaÏ | mÀdhvÁr gÀvo bhavantu naÏ ||mahÁ dyauÏ pÃthivÁ ca na imaÎ yajÈam mimikÍatÀm | pipÃtÀÎ no bharÁmabhiÏ ||tad viÍÉoÏ paramam ||

[[4-2-9-4]]padaÙ sadÀ paÌyanti sÂrayaÏ | divÁva cakÍur Àtatam ||dhruvÀsi pÃthivi sahasva pÃtanyataÏ | syÂtÀ devebhir amÃtenÀgÀÏ ||yÀs te agne sÂrye ruca udyato divam Àtanvanti raÌmibhiÏ | tÀbhiÏ sarvÀbhÁ rucejanÀya nas kÃdhi ||yÀ vo devÀÏ sÂrye ruco goÍv aÌveÍu yÀ rucaÏ | indrÀgnÁ tÀbhiÏ sarvÀbhÁ rucaÎ nodhatta bÃhaspatevirÀÊ ||

[[4-2-9-5]]jyotir adhÀrayat samrÀË jyotir adhÀrayat svarÀË jyotir adhÀrayatagne yukÍvÀ hi ye tavÀÌvÀso deva sÀdhavaÏ | araÎ vahanty ÀÌavaÏ ||yukÍvÀ hi devahÂtamÀÙ aÌvÀÙ agne rathÁr iva | ni hotÀ pÂrvyaÏ sadaÏ ||drapsaÌ caskanda pÃthivÁm anu dyÀm imaÎ ca yonim anu yaÌ ca pÂrvaÏ | tÃtÁyaÎyonim anu saÎcarantaÎ drapsaÎ juhomy anu sapta ||

[[4-2-9-6]]hotrÀÏ ||abhÂd idaÎ viÌvasya bhuvanasya vÀjinam agner vaiÌvÀnarasya ca | agnir jyotiÍÀjyotiÍmÀn rukmo varcasÀ varcasvÀn ||Ãce tvÀ ruce tvÀsam it sravanti sarito na dhenÀÏ | antar hÃdÀ manasÀ pÂyamÀnÀÏ | ghÃtasya dhÀrÀabhi cÀkaÌÁmi | hiraÉyayo vetaso madhya ÀsÀm ||tasmint suparÉo madhukÃt kulÀyÁ bhajann Àste madhu devatÀbhyaÏ | tasyÀsateharayaÏ sapta tÁre svadhÀÎ duhÀnÀ amÃtasya dhÀrÀm ||

[[4-2-10-1]]

Page 190: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 190 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÀdityaÎ garbham payasÀ samaÈjant sahasrasya pratimÀÎ viÌvarÂpam | pari vÃÇgdhiharasÀ mÀbhi mÃkÍaÏ ÌatÀyuÍaÎ kÃÉuhi cÁyamÀnaÏ ||imam mÀ hiÙsÁr dvipÀdam paÌÂnÀÙ sahasrÀkÍa medha À cÁyamÀnaÏ | mayumÀraÉyam anu te diÌÀmi tena cinvÀnas tanuvo ni ÍÁda ||vÀtasya dhrÀjiÎ varuÉasya nÀbhim aÌvaÎ jajÈÀnaÙ sarirasya madhye | ÌiÌuÎnadÁnÀÙ harim adribuddham agne mÀ hiÙsÁÏ ||

[[4-2-10-2]]parame vyoman ||imam mÀ hiÙsÁr ekaÌapham paÌÂnÀÎ kanikradaÎ vÀjinaÎ vÀjineÍu | gauramÀraÉyam anu te diÌÀmi tena cinvÀnas tanuvo ni ÍÁda ||ajasram indum aruÍam bhuraÉyum agnim ÁËe pÂrvacittau namobhiÏ | sa parvabhirÃtuÌaÏ kalpamÀno gÀm mÀ hiÙsÁr aditiÎ virÀjam ||imaÙ samudraÙ ÌatadhÀram utsaÎ vyacyamÀnam bhuvanasya madhye | ghÃtaÎduhÀnÀm aditiÎ janÀyÀgne mÀ ||

[[4-2-10-3]]hiÙsÁÏ parame vyoman | gavayam ÀraÉyam anu te diÌÀmi tena cinvÀnas tanuvo niÍÁda ||varÂtriÎ tvaÍÊur varuÉasya nÀbhim aviÎ jajÈÀnÀÙ rajasaÏ parasmÀt | mahÁÙsahasrÁm asurasya mayÀm agne mÀ hiÙsÁÏ parame vyoman ||imÀm ÂrÉÀyuÎ varuÉasya mÀyÀÎ tvacam paÌÂnÀÎ dvipadÀÎ catuÍpadÀm | tvaÍÊuÏprajÀnÀm prathamaÎ janitram agne mÀ hiÙsÁÏ parame vyoman | uÍÊram ÀraÉyamanu ||

[[4-2-10-4]]te diÌÀmi tena cinvÀnas tanuvo ni ÍÁda ||yo agnir agnes tapaso 'dhi jÀtaÏ ÌocÀt pÃthivyÀ uta vÀ divas pari | yena prajÀviÌvakarmÀ vyÀnaÊ tam agne heËaÏ pari te vÃÉaktu ||ajÀ hy agner ajaniÍÊa garbhÀt sÀ vÀ apaÌyaj janitÀram agre | tayÀ roham Àyann upamedhyÀsaÏ tayÀ devÀ devatÀm agra Àyan | Ìarabham ÀraÉyam Ànu te diÌÀmi tenacinvÀnas tanuvo ni ÍÁda ||

[[4-2-11-1]]indrÀgnÁ rocanÀ divaÏ pari vÀjeÍu bhÂÍathaÏ | tad vÀÎ ceti pra rÁvyam ||Ìnathad vÃtram uta sanoti vÀjam indrÀ yo agnÁ sahurÁ saparyÀt | irajyantÀ vasavyasyabhÂreÏ sahastamÀ sahasÀ vÀjayantÀ ||pra carÍaÉibhyaÏ pÃtanÀ haveÍu pra pÃthivyÀ riricÀthe divaÌ ca | pra sindhubhyaÏpra giribhyo mahitvÀ prendrÀgnÁ viÌvÀ bhuvanÀty anyÀ ||maruto yasya hi ||

[[4-2-11-2]]kÍaye pÀthÀ divo vimahasaÏ | sa sugopÀtamo janaÏ ||yajÈair vÀ yajÈavÀhaso viprasya vÀ matÁnÀm | marutaÏ ÌriÉutÀ havam ||Ìriyase kam bhÀnubhiÏ sam mimikÍire te raÌmibhis ta ÃkvabhiÏ sukhÀdayaÏ | tevÀÌÁmanta iÍmiÉo abhÁravo vidre priyasya mÀrutasya dhÀmnaÏ ||ava te heËaud uttamam |kayÀ naÌ citra À bhuvad ÂtÁ sadÀvÃdhaÏ sakhÀ | kayÀ ÌaciÍÊhayÀ vÃtÀ ||

[[4-2-11-3]]

Page 191: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 191 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ko adya yuÇkte dhuri gÀ Ãtasya ÌimÁvato bhÀmino durhÃÉÀyÂn | ÀsanniÍÂn hÃtsvasomayobhÂn ya eÍÀm bhÃtyÀm ÃÉadhat sa jÁvÀt ||agne naya |À devÀnÀm |ÌaÎ no bhavantuvÀjevÀjeapsv agne sadhiÍ Êava sauÍadhÁr anu rudhyase garbhe saÈ jÀyase punaÏ ||vÃÍÀ soma dyumÀÙ asi vÃÍÀ deva vÃÍavrataÏ | vÃÍÀ dharmÀÉi dadhiÍe ||imam me varuÉatat tvÀ yÀmitvaÎ no agnesa tvaÎ no agne ||

[[4-3-1-1]]apÀÎ tvemant sÀdayÀmy apÀÎ tvodmant sÀdayÀmy apÀÎ tvÀ bhasmant sÀdayÀmyapÀÎ tvÀ jyotiÍi sÀdayÀmy apÀÎ tvÀyane sÀdayÀmi |arÉave sadane sÁda samudre sadane sÁda salile sadane sÁdÀpÀÎ kÍaye sÁdÀpÀÙsadhiÍi sÁda |apÀÎ tvÀ sadane sÀdayÀmy apÀÎ tvÀ sadhasthe sÀdayÀmy apÀÎ tvÀ purÁÍesÀdayÀmy apÀÎ tvÀ yonau sÀdayÀmy apÀÎ tvÀ pÀthasi sÀdayÀmigÀyatrÁ chandas triÍÊup chando jagatÁ chando 'nuÍÊup chandaÏ paÇktiÌ chandaÏ ||

[[4-3-2-1]]ayam puro bhuvas tasya prÀÉo bhauvÀyano vasantaÏ prÀÉÀyano gÀyatrÁ vÀsantÁgÀyatriyai gÀyatraÎ gÀyatrÀd upÀÙÌur upÀÙÌos trivÃt trivÃto rathaÎtaraÙrathaÎtarÀd vasiÍÊha ÃÍiÏ prajÀpatigÃhÁtayÀ tvayÀ prÀÉaÎ gÃhÉÀmi prajÀbhyas |ayaÎ dakÍiÉÀ viÌvakarmÀ tasya mano vaiÌvakarmaÉaÎ grÁÍmo mÀnasas triÍÊuggraiÍmÁ triÍÊubha aiËam aiËÀd antaryÀmo 'ntaryÀmÀt paÈcadaÌaÏ paÈcadaÌÀd bÃhadbÃhato bharadvÀja ÃÍiÏ prajÀpatigÃhÁtayÀ tvayÀ manaÏ ||

[[4-3-2-2]]gÃhÉÀmi prajÀbhyas |ayam paÌcÀd viÌvavyÀcÀs tasya cakÍur vaiÌvavyacasaÎ varÍÀÉi cÀkÍuÍÀÉi jagatÁvÀrÍÁ jagatyÀ ÃkÍamam ÃkÍamÀc chukraÏ ÌukrÀt saptadaÌaÏ saptadaÌÀd vairÂpaÎvairÂpÀd viÌvÀmitra ÃÍiÏ prajÀpatigÃhÁtayÀ tvayÀ cakÍur gÃhnÀmi prajÀbhyas |idam uttarÀt suvas tasya ÌrotraÙ sauvaÙ Ìarac chrautry anuÍtÂp ÌÀradyanuÍÊubhaÏ svÀraÙ svÀrÀn manthÁ manthina ekaviÙÌa ekaviÙÌÀd vairÀjaÎ vairÀjÀjjamadagnir ÃÍiÏ prajÀpatigÃhÁtayÀ ||

[[4-3-2-3]]tvayÀ ÌrotraÎ gÃhÉÀmi prajÀbhyas |iyam upari matis tasyai vÀÇ mÀtÁ hemanto vÀcyÀyanaÏ paÇktir haimantÁ paÇktyainidhanavan nidhanavata ÀgrayaÉa ÀgrayaÉÀt triÉavatrayastriÙÌautriÉavatrayastriÙÌÀbhyÀÙ ÌÀkvararaivate ÌÀkvararaivatÀbhyÀÎ viÌvakarmarÍiÏprajÀpatigÃhÁtayÀ tvayÀ vÀcaÎ gÃhÉÀmi pr

[[4-3-3-1]]prÀcÁ diÌÀÎ vasanta ÃtÂnÀm agnir devatÀ brahma draviÉaÎ trivÃt stomaÏ sa upaÈcadaÌavartanis tryavir vayaÏ kÃtam ayÀnÀm purovÀto vÀtaÏ sÀnaga ÃÍis |daksiÉÀ diÌÀÎ grÁÍma rtÂnÀm indro devatÀ kÍatraÎ draviÉam paÈcadaÌa stomaÏ sau saptadaÌavartanir dityavÀË vayas tretÀyÀnÀÎ dakÍiÉÀdvÀto vÀtaÏ sanÀtana ÃÍiÏprÀtÁcÁ diÌÀÎ varÍÀ ÃtÂnÀÎ viÌve devÀ devatÀ viÊ ||

Page 192: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 192 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-3-3-2]]draviÉaÙ saptadaÌa stomaÏ su uv ekaviÙÌavartanis trivatso vayo dvÀparo 'yÀnÀmpaÌcÀdvÀto vÀto 'habhÂna ÃÍis |udicÁ diÌÀÙ Ìarad ÃtÂnÀm mitrÀvaruÉau devatÀ puÍÊaÎ draviÉam ekaviÙÌa stomaÏsa u triÉavavartanis turyavÀË vaya Àskando 'yÀnÀm uttarÀdvÀto vÀtaÏ pratna ÃÍis |ÂrdhvÀ diÌÀÙ hemantaÌiÌirÀv ÃtÂnÀm bÃhaspatir devatÀ varco draviÉaÎ triÉavastomaÏ sa u trayastriÙÌavartaniÏ paÍÊhavÀd vayo 'bhibhÂr ayÀnÀÎ viÍvagvÀtovÀtaÏ suparÉa ÃÍiÏpitaraÏ pitÀmahÀÏ pare 'vare te naÏ pÀntu te no 'vantv asmin brahmann asminkÍatre 'syÀm ÀÌiÍy asyÀm purodhÀyÀm asmin karmann asyÀÎ devahÂtyÀm ||

[[4-3-4-1]]dhruvakÍitir dhruvayonir dhruvÀsi dhruvÀÎ yonim À sÁda sÀdhyÀ | ukhyasya ketumprathamam purastÀd aÌvinÀdhvary sÀdayatÀm iha tvÀ ||sve dakÍe dakÍapiteha sÁda devatrÀ pÃthivÁ bÃhatÁ rarÀÉÀ | svÀsasthÀ tanuvÀ saÎviÌasva pitevaidhi sÂnava ÀsuÌevÀÌvinÀdhvary sÀdayatÀm iha tvÀ ||kulÀyinÁ vasumatÁ vayodhÀ rayiÎ no vardha bahulaÙ suvÁram ||

[[4-3-4-2]]apÀmatiÎ durmatim bÀdhamÀnÀ rÀyas poÍe yajÈapatim ÀbhajantÁ suvar dhehiyajamÀnÀya poÍam aÌvinÀdhvary sÀdayatÀm iha tvÀ ||agneÏ purÁÍam asi devayÀnÁ tÀÎ tvÀ viÌve abhi gÃÉantu devÀÏ | stomapÃÍÊhÀghÃtavatÁha sÁda prajÀvad asme draviÉÀyajasvÀÌvinÀdhvary sÀdayatÀm iha tvÀ ||divo mÂrdhÀsi pÃthivyÀ nÀbhir viÍÊambhanÁ diÌÀm abhipatnÁ bhuvanÀnÀm ||

[[4-3-4-3]]Ârmir drapso apÀm asi viÌvakarmÀ ta ÃÍir aÌvinÀdhvary sÀdayatÀm iha tvÀ ||sajÂr ÃtubhiÏ sajÂr vidhÀbhiÏ sajÂr vasubhiÏ saj rudraiÏ sajÂr ÀdityaiÏ sajÂr viÌvairdevaiÏ sajÂr devaiÏ sajÂr devair vayonÀdhair agnaye tvÀ vaiÌvÀnarÀyÀÌvinÀdhvaryÂsÀdayatÀm iha tvÀprÀÉam me pÀhy apÀnam me pÀhi vyÀnam me pÀhi cakÍur ma urvyÀ vi bhÀhiÌrotram me Ìlokaya |apas pinvauÍadhÁr jinva dvipÀt pÀhi catuÍpÀd ava divo vÃÍÊim eraya ||

[[4-3-5-1]]tryavir vayas triÍÊup chandas |dityavÀË vayo virÀÊ chandaÏpaÈcÀvir vayo gÀyatrÁ chandastrivatso vaya uÍÉihÀ chandasturyavÀË vayo 'nuÍÊup chandaÏpaÍÊhavÀd vayo bÃhatÁ chandas |ukÍÀ vayaÏ satobÃhatÁ chandas |ÃÍabho vayaÏ kakuc chandas |dhenur vayo jagatÁ chandas |anaËvÀn vayaÏ paÇktiÌ chandas |basto vayo vivalaÎ chandas |vÃÍÉir vayo viÌÀlaÎ chandaÏpuruÍo vayas tandraÎ chandas |vyÀghro vayo 'nÀdhÃÍÊaÎ chandaÏsiÙho vayaÌ chanidÌ chandas |viÍÊambho vayo 'dhipatiÌ chandaÏ

Page 193: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 193 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

kÍatraÎ vayo mayaÎdaÎ chandas |viÌvakarmÀ vayaÏ parameÍÊhÁ chandas |mÂrdhÀ vayaÏ prajÀpatiÌ chandaÏ ||

[[4-3-6-1]]indrÀgnÁ avyathamÀnÀm iÍÊakÀÎ dÃÙhataÎ yuvam | pÃÍÊhena dyÀvÀpÃthivÁantarikÍaÎ ca vi bÀdhatÀm ||viÌvakarmÀ tvÀ sÀdayatv antarikÍasya pÃÍÊhe vyacasvatÁm prathasvatÁm bhÀsvatÁÙsÂrimatÁm À yÀ dyÀm bhÀsy À pÃthivÁm orv antarikÍam antarikÍaÎ yachÀntarikÍaÎdÃÙhÀntarikÍam mÀ hiÙsÁr viÌvasmai prÀÉÀyÀpÀnÀya vyÀnÀyodÀnÀya pratiÍÊhÀyaicaritrÀya vÀyus tvÀbhi pÀtu mahyÀ svastyÀ chardiÍÀ ||

[[4-3-6-2]]ÌaÎtamena tayÀ devatayÀÇgirasvad dhruvÀ sÁda |rÀjÈy asi prÀcÁ dig virÀË asi dakÍiÉÀ dik samrÀË asipratÁcÁ dik svarÀË asy udÁcÁ digadhipatny asi bÃhatÁ |Àyur me pÀhi prÀÉam me pÀhy apÀnam me pÀhi vyÀnam me pÀhi cakÍur me pÀhiÌrotram me pÀhi mano me jinva vÀcam me pinvÀtmÀnam me pÀhi jyotir me yacha ||

[[4-3-7-1]]mÀ chandaÏ pramÀ chandaÏ pratimÀ chando 'srÁviÌ chandaÏ praÇktiÌ chanda uÍÉihÀchando bÃhatÁ chando 'nuÍÊup chando virÀÊ chando gÀyatrÁ chandas triÍÊup chandojagatÁ chandaÏ pÃthivÁ chando 'ntarikÍaÎ chando dyauÌ chandaÏ samÀÌ chandonakÍatrÀÉi chando manaÌ chando vÀk chandaÏ kÃÍiÌ chando hiraÉyaÎ chando gauÌchando 'jÀ chando 'ÌvaÌ chandaÏ |agnir devatÀ ||

[[4-3-7-2]]vÀto devatÀ sÂryo devatÀ candramÀ devatÀ vasavo devatÀ rudrÀ devatÀdityÀ devatÀviÌve devÀ devatÀ maruto devatÀ bÃhaspatir devatendro devatÀ varuÉo devatÀ |mÂrdhÀsi rÀË dhruvÀsi dharuÉÀ yantry asi yamitrÁÍe tvorje tvÀ kÃÍyai tvÀ kÍemÀyatvÀ yantrÁ rÀË dhruvÀsi dharaÉÁ dhartry asi dharitry ÀyuÍe tvÀ varcase tvaujase tvÀbalÀya tvÀ ||

[[4-3-8-1]]ÀÌus trvÃt |bhÀntaÏ paÈcadaÌas |vyoma saptadaÌaÏpratÂrtir aÍÊÀdaÌastapo navadaÌas |abhivartaÏ saviÙÌas |dharuÉa ekaviÙÌas |varco dvÀviÙÌaÏsambharaÉas trayoviÙÌas |yoniÌ caturviÙÌas |garbhÀÏ paÈcaviÙÌas |ojas triÉavaÏkratur ekatriÙÌaÏpratiÍÊhÀ trayastriÙÌas |bradhnasya viÍÊapaÎ catustriÙÌas |nÀkaÏ ÍaÊtriÙÌas |vivarto 'ÍÊÀcatvÀriÙÌas |

Page 194: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 194 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dhartraÌ catuÍÊomaÏ ||

[[4-3-9-1]]agner bhÀgo 'si dÁkÍÀyÀ Àdhipatyam brahma spÃtaÎ tÃvÃt stomas |indrasya bhÀgo 'si viÍÉor ÀdhipatyaÎ kÍatraÙ spÃtam paÈcadaÌa stomas |nÃcakÍasÀm bhÀgo 'si dhÀtur ÀdhipatyaÎ janitraÙ spÃtaÙ saptadaÌa stomas |mitrasya bhÀgo 'si varuÉasyÀdhipatyaÎ divo vÃÍÊir vÀtÀ spÃtÀ ekaviÙÌa stomas |adityai bhÀgo 'si pÂÍÉa Àdhipatyam oja spÃtaÎ triÉava stomas |vasÂnÀm bhÀgo 'si ||

[[4-3-9-2]]rudrÀÉÀm ÀdhipatyaÎ catuÍpÀt spÃtaÎ caturviÙÌa stomas |ÀdityÀnÀm bhÀgo 'si marutÀm ÀdhipatyaÎ garbhÀ spÃtÀÏ paÈcaviÙÌa stomas |devasya savitur bhÀgo 'si bÃhaspater dÀhipatyaÙ samÁcÁr diÌa spÃtÀÌ catuÍÊomastomas |yÀvÀnÀm bhÀgo 'sy ayÀvÀnÀm Àdhipatyam prajÀ spÃtÀÌ catuÌcatvÀriÙÌa stomas |ÃbhÂÉÀm bhÀgo 'si viÌveÍÀÎ devÀnÀm Àdhipatyam bhÂtaÎ niÌÀntaÙ spÃtaÎtrayastriÙÌa stomaÏ ||

[[4-3-10-1]]ekayÀstuvata prajÀ adhÁyanta prajÀpatir adhipatir ÀsÁttisÃbhir astuvata brahmÀsÃjyata brahmaÉas patir adhipatir ÀsÁtpaÈcabhir astuvata bhÂtÀny asÃjyanta bhÂtÀnÀm patir adhipatir ÀsÁtsaptabhir astuvata saptarÍayo 'sÃjyanta dhÀtÀdhipatir ÀsÁt |navabhir astuvata pitaro 'sÃjyantÀditir adhipatny ÀsÁt |ekÀdaÌabhir astuvatartavo 'sÃjyantÀrtavo 'dhipatir ÀsÁttrayodaÌabhir astuvata mÀsÀ asÃjyanta saÎvatsaro 'dhipatiÏ ||

[[4-3-10-2]]ÀsÁtpaÈcadaÌabhir astuvata kÍatram asÃjyatendro 'dhipatir ÀsÁtsaptadaÌabhir astuvata paÌavo 'sÃjyanta bÃhaspatir adhipatir ÀsÁt |navadaÌabhir astuvata ÌÂdrÀryÀv asÃjyetÀm ahorÀtre adhipatnÁ ÀstÀmekaviÙÌatyÀstuvataikaÌaphÀÏ paÌavo 'rÍjyanta varuÉo 'dhipatir ÀsÁttrayoviÙÌatyÀstuvata kÍudrÀÏ paÌavo 'sÃjyanta pÂÍÀdhipatir ÀsÁtpaÈcaviÙÌatyÀstuvatÀraÉyÀÏ paÌavo 'sÃjyanta vÀyur adhipatir ÀsÁtsaptaviÙÌatyÀstuvata dyÀvÀpÃthivÁ vi ||

[[4-3-10-3]]aitÀÎ vasavo rudrÀ ÀdityÀ anu vy Àyan teÍÀm Àdhipatyam ÀsÁt |navaviÙÌatyÀstuvata vanaspatayo 'sÃjyanta somo 'dhipatir ÀsÁt |ekatriÙÌatÀstuvata prajÀ asÃjyanta yÀvÀnÀÎ cÀyÀvÀnÀÎ cÀdhipatyam ÀsÁttrayastriÙÌatÀstuvata bhÂtÀny aÌÀmyan prajÀpatiÏ parameÍÊhy adhipatir ÀsÁt ||

[[4-3-11-1]]iyam eva sÀ yÀ prathamÀ vyauchad antar asyÀÎ carati praviÍÊÀ | vadhÂr jajÀnanavagaj janitrÁ traya enÀm mahimÀnaÏ sacante ||chandasvatÁ uÍasÀ pepiÌÀne samÀnaÎ yonim anu saÎcaratnÁ | sÂryapatnÁ vi carataÏprajÀnatÁ ketuÎ kÃÉvÀne ajare bhÂriretasÀ ||Ãtasya panthÀm anu tisra Àgus trayo gharmÀso anu yotiÍÀguÏ | prajÀm ekÀ rakÍatyÂrjam ekÀ ||

Page 195: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 195 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-3-11-2]]vratam ekÀ rakÍati devayÂnÀm ||catuÍÊomo abhavad yÀ turÁyÀ yajÈasya pakÍÀv ÃÍayo bhavantÁ | gÀyatrÁÎ triÍÊubhaÎjagatÁm anuÍÊubham bÃhad arkaÎ yuÈjÀnÀÏ suvar Àbharann idam ||paÈcabhir dhÀtÀ vi dadhÀv idaÎ yat tÀsÀÙ svasÅr ajanayat paÈcapaÈca | tÀsÀm uyanti prayaveÉa paÈca nÀnÀ rÂpÀÉi kratavo vasÀnÀÏ ||triÙÌat svasÀra upa yanti niÍkÃtaÙ samÀnaÎ ketum pratimuÈcamÀnÀÏ ||

[[4-3-11-3]]ÃtÂÙs tanvate kavayaÏ prajÀnatÁr madhyechandasaÏ pari yanti bhÀsvatÁÏ ||jyotiÍmatÁ prati muÈcate nabho rÀtrÁ devÁ sÂryasya vratÀni | vi paÌyanti paÌavojÀyamÀnÀ nÀnÀrÂpÀ mÀtur asyÀ upasthe ||ekÀÍÊakÀ tapasÀ tapyamÀnÀ jajÀna garbham mahimÀnam indram | tena dasyÂn vyasahanta devÀ hantÀsurÀÉÀm abhavac chacÁbhiÏ ||anÀnujÀm anujÀm mÀm akarta satyaÎ vadanty anv icha etat | bhÂyÀsam ||

[[4-3-11-4]]asya sumatau yathÀ yÂyam anyÀ vo anyÀm ati mÀ pra yukta ||abhÂn mama sumatau viÌvavedÀ ÀÍÊa pratiÍÊhÀm avidad dhi gÀdham | bhÂyÀsamasya sumatau yathÀ yÂyam anyÀ vo anyÀm ati mÀ pra yukta ||paÈca vyuÍÊÁr anu paÈca dohÀ gÀm paÈcanÀmnÁm Ãtavo 'nu paÈca | paÈca diÌaÏpaÈcadaÌena kÆptÀÏ samÀnamÂrdhnÁr abhi lokam ekam ||

[[4-3-11-5]]Ãtasya garbhaÏ prathamÀ vyÂÍuÍy apÀm ekÀ mahimÀnam bibharti | sÂryasyaikÀcarati niÍkÃteÍu gharmasyaikÀ savitaikÀÎ ni yachati ||yÀ prathamÀ vyauchat sÀ dhenur abhavad yame | sÀ naÏ payasvatÁdhukÍvottarÀmuttarÀÙ samÀm ||ÌukrarÍabhÀ nabhasÀ jyotiÍÀgÀd viÌvarÂpÀ ÌabalÁr agniketuÏ | samÀnam arthaÙsvapasyamÀnÀ bibhratÁ jarÀm ajara uÍa ÀgÀÏ ||ÃtÂnÀm patnÁ prathameyam ÀgÀd ahnÀÎ netrÁ janitrÁ prajÀnÀm | ekÀ satÁ bahudhoÍovy uchasy ajÁrÉÀ tvaÎ jarayasi sarvam anyat ||

[[4-3-12-1]]agne jÀtÀn pra ÉudÀ naÏ sapatnÀn praty ajÀtÀÈ jÀtavedo nudasva | asme dÁdihisumanÀ aheËan tava syÀÙ Ìarman trivarÂtha udbhit ||sahasÀ jÀtÀn pra ÉudÀ naÏ sapatnÀn praty ajÀtÀÈ jÀtavedo nudasva | adhi no brÂhisumanasyamÀno vayaÙ syÀma pra ÉudÀ naÏ sapatnÀn ||catuÌcatvÀriÙÌa stomo varco draviÉam |ÍoËaÌa stoma ojo dravinampÃthivyÀÏ purÁÍam asi ||

[[4-3-12-2]]apso nÀma |evaÌ chando varivaÌ chandaÏ ÌambhÂÌ chandaÏ paribhÂÌ chanda Àchac chandomanaÌ chando vyacaÌ chandaÏ sindhuÌ chandaÏ samudraÎ chandaÏ salilaÎchandaÏ saÎyac chando viyac chando bÃhac chando rathaÎtaraÎ chando nikÀyaÌchando vivadhaÌ chando giraÌ chando bhrajaÌ chandaÏ saÍÊup chando 'nuÍÊupchandaÏ kakuc chandas trikakuc chandaÏ kÀvyaÎ chando 'ÇkupaÎ chandaÏ ||

[[4-3-12-3]]

Page 196: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 196 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

padapaÇktiÌ chando 'kÍarapaÇktiÌ chando viÍÊÀrapaÇktiÌ chandaÏ kÍuro bhÃjvÀÈchandaÏ prachac chandaÏ pakÍaÌ chanda evaÌ chando varivaÌ chando vayaÌ chandovayaskÃc chando viÌÀlaÎ chando viÍpardhÀÌ chandaÌ chandiÌ chando dÂrohaÉaÎchandas tandraÎ chando 'ÇkÀÇkaÎ chandaÏ ||

[[4-3-13-1]]agnir vÃtrÀÉi jaÇghanad draviÉasyur vipanyayÀ | samiddhaÏ Ìukra ÀhutaÏ ||tvaÙ somÀsi satpatis tvaÙ rÀjota vÃtrahÀ | tvam bhadro asi kratuÏ ||bhadrÀ te agne svanÁka saÎdÃg ghorasya sato viÍuÉasya cÀruÏ | na yat te ÌocistamasÀ varanta na dhvasmÀnas tanuvi repa À dhuÏ ||bhadraÎ te agne sahasinn anÁkam upÀka À rocate sÂryasya ||

[[4-3-13-2]]ruÌad dÃÌe dadÃÌe naktayÀ cid arÂkÍitaÎ dÃÌa À rÂpe annam ||sainÀnÁkena suvidatro asme yaÍÊÀ devÀÙ ÀyajiÍÊhaÏ svasti | adabdho gopÀ uta naÏparaspÀ agne dyumad uta revad didÁhi ||svasti no divo agne pÃthivyÀ viÌvÀyur dhehi yajathÀya deva | yat sÁmahi divijÀtapraÌastaÎ tad asmÀsu draviÉaÎ dhehi citram ||yathÀ hotar manuÍaÏ ||

[[4-3-13-3]]devatÀtÀ yajÈebhiÏ sÂno sahaso yajÀsi | evÀno adya samanÀ samÀnÀn uÌann agnauÌato yakÍi devÀn ||agnim ÁËe purohitaÎ yajÈasya devam Ãtvijam | hotÀraÙ ratnadhÀtamam ||vÃÍÀ soma dyumÀÙ asi vÃÍÀ deva vÃÍavrataÏ | vÃÍÀ dharmÀÉi dadhiÍe ||sÀÎtapanÀ idaÙ havir marutas taj jujuÍÊana | yuÍmÀkotÁ riÌÀdasaÏ ||yo no marto vasavo durhÃÉÀyus tiraÏ satyÀni marutaÏ ||

[[4-3-13-4]]jighÀÙsÀt | druhaÏ pÀÌam prati sa mucÁÍÊa tapiÍÊhena tapasÀ hantanÀ tam ||saÎvatsarÁÉÀ marutaÏ svarkÀ urukÍayÀÏ sagaÉÀ mÀnuÍeÍu | te 'smat pÀÌÀn pramuÈcantv aÙhasaÏ sÀÎtapanÀ madirÀ mÀdayiÍÉavaÏ ||piprÁhi devÀÙ uÌato yaviÍÊha vidvÀÙ ÃtÂÙr Ãtupate yajeha | ye daivyÀ Ãtvijas tebhiragne tvaÙ hotÃÉÀm asy ÀyajiÍÊhaÏ ||agne yad adya viÌo adhvarasya hotaÏ pÀvaka ||

[[4-3-13-5]]Ìoce veÍ ÊvaÙ hi yajvÀ | ÃtÀ yajÀsi mahinÀ vi yad bhÂr havyÀ vaha yaviÍÊha yÀ teadya ||agninÀ rayim aÌnavat poÍam eva divedive | yaÌasaÎ vÁravattamam ||gayasphÀno amÁvahÀ vasuvit puÍÊivardhanaÏ | sumitraÏ soma no bhava ||gÃhamedhÀsa À gata maruto mÀpa bhÂtana | pramuÈcanto no aÙhasaÏ ||pÂrvÁbhir hi dadÀÌima Ìaradbhir maruto vayam | mahobhiÏ ||

[[4-3-13-6]]carÍaÉÁnÀm ||pra budhniyÀ Árate vo mahÀÙsi pra ÉÀmÀni prayajyavas tiradhvam | sahasriyaÎdamyam bhÀgam etaÎ gÃhamedhÁyam maruto juÍadhvam ||upa yam eti yuvatiÏ sudakÍaÎ doÍÀ vastor haviÍmatÁ ghÃtÀcÁ | upa svainam aramatirvasÂyuÏ ||imo agne vÁtatamÀni havyÀjasro vakÍi devatÀtim acha | prati na ÁÙ surabhÁÉi viyantukrÁËaÎ vaÏ Ìardho mÀrutam anarvÀÉaÙ ratheÌubham ||

Page 197: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 197 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-3-13-7]]kaÉvÀ abhi pra gÀyata ||atyÀso na ye marutaÏ svaÈco yakÍadÃÌo na Ìubhayanta maryÀÏ | te harmyeÍÊhÀÏÌiÌavo na ÌubhrÀ vatsÀso na prakrÁËinaÏ payodhÀÏ ||praiÍÀm ajmeÍu vithureva rejate bhÂmir yÀmeÍu yad dha yuÈjate Ìubhe | te krÁËayodhunayo bhrÀjadÃÍÊayaÏ svayam mahitvam panayanta dhÂtayaÏ ||upahvareÍu yad acidhvaÎ yayiÎ vaya iva marutaÏ kena ||

[[4-3-13-8]]cit pathÀ | Ìcotanti koÌÀ upa vo ratheÍv À ghÃtam ukÍatÀ madhuvarÉam arcate ||agnimagniÙ havÁmabhiÏ sadÀ havanta viÌpatim | havyavÀham purupriyam ||taÙ hi ÌaÌvanta ÁËate srucÀ devaÎ ghÃtaÌcutÀ | agniÙ havyÀya voËhave ||indrÀgnÁ rocanÀ divaÏÌnathad vÃtramindraÎ vo viÌvatas pari |indraÎ naras |viÌvakarman haviÍÀ vÀvÃdhÀnas |viÌvakarman haviÍÀ vardhanena ||

[[4-4-1-1]]raÌmir asi kÍayÀya tvÀ kÍayaÎ jinva pretir asi dharmÀya tvÀ dharmaÎ jinvÀnvitir asidive tvÀdivaÎ jinva saÎdhir asy antarikÍÀya tvÀntarikÍaÎ jinva pratidhir asipÃthivyai tvÀ pÃthivÁÎ jinva viÍÊambho 'si vÃÍÊyai tvÀ vÃÍÊiÎ jinva pravÀsy ahnetvÀhar jinva |anuvÀsi rÀtriyai tvÀ rÀtriÎ jinvoÌig asi ||

[[4-4-1-2]]vasubhyas tvÀ vasÂÈ jinva tantur asi prajÀbhyas tvÀ prajÀ jinva pÃtanÀÍÀË asipaÌubhyas tvÀ paÌÂÈ jinvarevad asy oÍadhÁbhyas tvauÍadhÁr jinvÀbhijid asi yuktagrÀvendrÀya tvendraÎjinvÀdhipatir asi prÀÉÀya ||

[[4-4-1-3]]tvÀ prÀÉaÎ jinva yantÀsy apÀnÀya tvÀpÀnaÎ jinva saÙsarpo 'si cakÍuÍe tvÀ cakÍurjinva vayodhÀ asi ÌrotrÀya tvÀ ÌrotraÎ jinva trivÃd asipravÃd asi saÎvÃd asi vivÃd asi saÙroho 'si nÁdroho 'si praroho 'si anuroho 'sivasuko 'si veÍaÌrir asi vasyaÍÊir asi ||

[[4-4-2-1]]rÀjÈy asi prÀcÁ dig vasavas te devÀ adhipatayo 'gnir hetÁnÀm pratidhartÀ trivÃt tvÀstomaÏ pÃthivyÀÙ Ìrayatv Àjyam uktham avyathayat stabhnÀtu rathaÎtaraÙ sÀmapratiÍÊhityaivirÀË asi dakÍiÉÀ dig rudrÀs te devÀ adhipataya indro hetÁnÀm pratidhartÀpaÈcadaÌas tvÀ stomaÏ pÃthivyÀÙ Ìrayatu praugam uktham avyathayat stabhnÀtubÃhat sÀma pratiÍÊhityaisamrÀË asi prÀcÁcÁ dik ||

[[4-4-2-2]]ÀdityÀs te devÀ adhipatayaÏ somo hetÁnÀm pratidhartÀ saptadaÌas tvÀ stomaÏpÃthivyÀÙ Ìrayatu marutvatÁyam uktham avyathayat stabhnÀtu vairÂpaÙ sÀmapratiÍÊhityai

Page 198: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 198 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

svarÀË asy udÁcÁ dig viÌve te devÀ adhipatayo varuÉo hetÁnÀm pratidhartaikaviÙÌastvÀ stomaÏ pÃthivyÀÙ Ìrayatu niÍkevalyam uktham avyathayat stabhnÀtu vairÀjaÙsÀma pratiÍÊhityai |adhipatny asi bÃhatÁ diÇ marutas te devÀ adhipatayaÏ ||

[[4-4-2-3]]bÃhaspatir hetÁnÀm pratidhartÀ triÉavatrayastriÙÌau tvÀ stomau pÃthivyÀÙÌrayatÀÎ vaiÌvadevÀgnimÀrute ukthe avyathayantÁ stabhnÁtÀÙ ÌÀkvararaivatesÀmanÁ pratiÍÊhityai |antarikÍÀyarÍayas tvÀ prathamajÀ deveÍu divo mÀtrayÀ variÉÀ prathantu vidhartÀcÀyam adhpatiÌ ca te tvÀ sarve saÎvidÀnÀ nÀkasya pÃÍÊhe suvarge loke yajamÀnaÎca sÀdayantu ||

[[4-4-3-1]]ayam puro harikeÌaÏ sÂryaraÌmis tasya rathagÃtsaÌ ca rathaujÀÌ casenÀnigrÀmaÉyau puÈjikasthalÀ ca kÃtasthalÀ cÀpsarasau yÀtudhÀnÀ hetÁ rakÍÀÙsiprahetis |ayaÎ dakÍiÉÀ viÌvakarmÀ tasya rathasvanaÌ ca rathecitraÌ ca senÀnigrÀmaÉyaumenakÀ ca sahajanyÀ cÀpsarasau daÇkÍÉavaÏ paÌavo hetiÏ pauruÍeyo vadhaÏprahetis |ayam paÌcÀd viÌvavyacÀs tasya ratheprotaÌ cÀsamarathaÌ ca senÀnigrÀmaÉyaupramlocantÁ ca ||

[[4-4-3-2]]anumlocantÁ cÀpsarasau sarpÀ hetir vyÀghrÀÏ prahetis |ayam uttarÀt saÎyadvasus tasya senajic ca suÍeÉaÌ ca senÀnigrÀmaÉyau viÌvÀcÁ caghÃtÀcÁ cÀpsarasÀv Àpo hetir vÀtaÏ prahetis |ayam upary arvÀgvasus tasya tÀrkÍyaÌ cÀriÍÊanemiÌ ca senÀnigrÀmaÉyÀv urvaÌÁ capÂrvacittiÌ cÀpsarasau vidyud dhetir avasphÂrjan prahetistebhyo namas te no mÃËayantu te yaÎ ||

[[4-4-3-3]]dviÍmo yaÌ ca no dveÍÊi taÎ vo jambhe dadhÀmi |Àyos tvÀ sadane sÀdayÀmy avataÌ chÀyÀyÀÎ namaÏ samudrÀya namaÏ samudrasyacakÍaseparameÍÊhÁ tvÀ sÀdayatu divaÏ pÃÍÊhe vyacasvatÁm prathasvatÁÎ vibhÂmatÁmprabhÂmatÁm paribhÂmatÁÎ divaÎ yacha divaÎ dÃÙha divam mÀ hiÙsÁr viÌvasmaiprÀÉÀyÀpÀnÀya vyÀnÀyodÀnÀya pratiÍÊhÀyai caritrÀya sÂryas tvÀbhi pÀtu mahyÀsvastyÀ chardiÍÀ ÌaÎtamena tayÀ devatayÀÇgirasvad dhruvÀ sÁdaprothad aÌvo na yavase aviÍyan yadÀ mahaÏ saÎvaraÉÀd vyasthÀ | Àd asy vÀto anuvÀti Ìocir adha sma te vrajanaÎ kÃÍÉam asti ||

[[4-4-4-1]]agnir mÂrdhÀ divaÏ kakut patiÏ pÃthivyÀ ayam | apÀÙ retÀÙsi jinvati ||tvÀm agne puÍkarÀd adhy atharvÀ nir amanthata | mÂrdhno viÌvasya vÀghataÏ ||ayam agniÏ sahasriÉo vÀjasya Ìatinas patiÏ | mÂrdhÀ kavÁ rayÁÉÀm ||bhuvo yajÈasya rajasaÌ ca netÀ yatrÀ niyudbhiÏ sacase ÌivÀbhiÏ | divi mÂrdhÀnaÎdadhiÍe suvarÍÀÎ jihvÀm agne cakÃÍe havyavÀham ||abodhy agniÏ samidhÀ janÀnÀm ||

[[4-4-4-2]]

Page 199: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 199 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prati dhenum ivÀyatÁm uÍÀsam | yahvÀ iva pra vayÀm ujjihÀnÀÏ pra bhÀnavaÏ sisratenÀkam acha ||avocÀma kavaye medhyÀya vaco vandÀru vÃÍabhÀya vÃÍÉe | gaviÍÊhiro namasÀstomam agnau divÁva rukmam urvyaÈcam aÌret ||janasya gopÀ ajaniÍÊa jÀgÃvir agniÏ sudakÍaÏ suvitÀya navyase | ghÃtapratÁko bÃhatÀdivispÃÌÀ dyumad vi bhÀti bharatebhyaÏ ÌuciÏ ||tvÀm agne aÇgirasaÏ ||

[[4-4-4-3]]guhÀ hitam anv avindaÈ chiÌriyÀÉaÎ vanevane | sa jÀyase mathyamÀnaÏ sahomahat tvÀm ÀhuÏ sahasas putram aÇgiraÏ ||yajÈasya ketum prathamam putohitam agniÎ naras triÍadhasthe sam indhate |indreÉa devaiÏ sarathaÙ sa barhiÍi sÁdan ni hotÀ yajathÀya sukratuÏ ||tvÀÎ citraÌravastama havante vikÍu jantavaÏ | ÌociÍkeÌam purupriyÀgne havyÀyavoËhave ||sakhÀyaÏ saÎ vaÏ samyaÈcam iÍam ||

[[4-4-4-4]]stomaÎ cÀgnaye | varÍiÍÊhÀya kÍitÁnÀm Ârjo naptre sahasvate ||saÙsam id yuvase vÃÍann agne viÌvÀny arya À | iËas pade sam idhyase sa no vasÂnyÀ bhara ||enÀ vo agniÎ namasorjo napÀtam À huve | priyaÎ cetiÍÊham aratiÙ svadhvaraÎviÌvasya dÂtam amÃtam ||sa yojate aruÍo viÌvabhojasÀ sa dudravat svÀhutaÏ | subrahmÀ yajÈaÏ suÌamÁ ||

[[4-4-4-5]]vasÂnÀÎ devaÙ rÀdho janÀnÀm ||ud asya Ìocir asthÀd ÀjuhvÀnasya mÁËhuÍaÏ | ud dhumÀso aruÍÀso divispÃÌaÏ samagnim indhate naraÏ ||agne vÀjasya gomata ÁÌÀnaÏ sahaso yaho | asme dhehi jÀtavedo mahi ÌravaÏ ||sa idhÀno vasuÍ kavir agnir ÁËenyo girÀ | revad asmabhyam purvaÉÁka dÁdihi ||kÍapo rÀjann uta tmanÀgne vastor utoÍasaÏ | sa tigmajambha ||

[[4-4-4-6]]rakÍaso daha prati ||À te agna idhÁmahi dyumantaÎ devÀjaram | yad dha syÀ te panÁyasÁ samid dÁdayatidyavÁÍaÙ stotÃbhya À bhara ||À te agna ÃcÀ haviÏ Ìukrasya jyotiÍas tape | suÌcandra dasma viÌpate havyavÀÊtubhyaÙ hÂyata iÍaÙ stotÃbhya À bhara ||ubhe suÌcandra sarpiÍo darvÁ ÌrÁÉÁÍa Àsani | uto na ut pupÂryÀÏ ||

[[4-4-4-7]]uktheÍu Ìavasas pata iÍaÙ stotÃbhya À bhara ||agne tam adyÀÌvaÎ na stomaiÏ kratuÎ na bhadraÙ hÃdispÃÌam | ÃdhyÀmÀ ta ohaiÏ ||adhÀ hy agne krator bhadrasya dakÍasya sÀdhoÏ | rathÁr Ãtasya bÃhato babhÂtha ||ÀbhiÍ Êe adya gÁrbhir gÃÉanto 'gne dÀÌema | pra te divo na stanayanti ÌuÍmÀÏ ||ebhir no arkair bhavÀ no arvÀÈ ||

[[4-4-4-8]]suvar na jyotiÏ | agne viÌvebhiÏ sumanÀ anÁkaiÏ ||agniÙ hotÀram manye dÀsvantam vasoÏ sÂmuÙ sahaso jÀtavedasam | vipraÎ najÀtavedasam ||

Page 200: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 200 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ya ÂrdhvayÀ svadhvaro devo devÀcyÀ kÃpÀ | ghÃtasya vibhrÀÍÊim anu ÌukraÌociÍaÀjuhvÀnasya sarpiÍaÏ ||agne tvam no antamaÏ | uta trÀtÀ Ìivo bhava varÂthyaÏ ||taÎ tvÀ ÌociÍÊha dÁdivaÏ | sumnÀya nÂnam Ámahe sakhibhyaÏ ||vasur agnir vasuÌravÀÏ | achÀ nakÍi dyumattamo rayiÎ dÀÏ ||

[[4-4-5-1]]indrÀgnibhyÀÎ tvÀ sayujÀ yujÀ yunajmy ÀghÀrÀbhyÀÎ tejasÀ varcasokthebhistomebhiÌ chandobhÁ rayyai poÍÀya sajÀtÀnÀm madhyamastheyÀya mayÀ tvÀ sayujÀyujÀ yunajmi |ambÀ dulÀ nitatnir abhrayantÁ meghayantÁ varÍayantÁ cupuÉÁkÀ nÀmÀsi prajÀpatinÀtvÀ viÌvÀbhir dhÁbhir upa dadhÀmipÃthivy upapuram annena viÍÊÀ manuÍyÀs te goptÀro 'gnir viyatto 'syÀÎ tÀm ahampra padye sÀ ||

[[4-4-5-2]]me Ìarma ca varma cÀstu |adhidyaur antarikÍam brahmaÉÀ viÍÊÀ marutas te goptÀro vÀyur viyatto 'syÀÎ tÀmaham pra padye sÀ me Ìarma ca varma cÀstudyaur aparÀjitÀm Ãtena viÍÊÀdityÀs te goptÀraÏ sÂryo viyatto 'syÀÎ tÀm aham prapadye sÀ me Ìarma ca varma cÀstu ||

[[4-4-6-1]]bÃhaspatis tvÀ sÀdayatu pÃthivyÀÏ pÃÍÊhe jyotiÍmatÁÎ viÌvasmai prÀÉÀyÀpÀnÀyaviÌvaÎ jyotir yachÀgnis te 'dhipatis |viÌvakarmÀ tvÀ sÀdayatv antarikÍasya pÃÍÊhe jyotiÍmatÁÎ viÌvasmai prÀÉÀyÀpÀnÀyaviÌvaÎ jyotir yacha vÀyus te 'dhipatiÏprajÀpatis tvÀ sÀdayatu divaÏ pÃÍÊhe jyotiÍmatÁÎ viÌvasmai prÀÉÀyÀpÀnÀyaviÌvaÎjyotir yacha parameÍÊhÁ te 'dhipatiÏpurovÀtasanir asy abhrasanir asi vidyutsaniÏ ||

[[4-4-6-2]]asi stanayitnusanir asi vÃÍÊisanir asi |agner yÀny asi devÀnÀm agneyÀny asivÀyor yÀny asi devÀnÀÎ vÀyoyÀny asi |antarikÍasya yÀny asi devÀnÀm antarikÍayÀny asi |antarikÍam asy antarikÍÀya tvÀsalilÀya tvÀ sarÉÁkÀya tvÀ satÁkÀya tvÀ ketÀya tvÀ pracetase tvÀ vivasvate tvÀ divastvÀ jyotiÍa Àdityebhyas tvÀ |Ãce tvÀ ruce tvÀ dyute tvÀ bhÀse tvÀ jyotiÍe tvÀyaÌodÀÎ tvÀ yaÌasi tejodÀÎ tvÀ tejasi payodÀÎ tvÀ payasi varcodÀÎ tvÀ varcasidraviÉodÀÎ tvÀ draviÉe sÀdayÀmi tenarÍiÉÀ tena brahmaÉÀ tayÀ devatayÀÇgirasvaddhruvÀ sÁda ||

[[4-4-7-1]]bhÂyaskÃd asi varivaskÃd asi prÀcy asy ÂrdhvÀsy antarikÍasad asy antarikÍe sÁda |apsuÍad asi Ìyenasad asi gÃdhrasad asi suparÉasad asi nÀkasad asipÃthivyÀs tvÀ draviÉe sÀdayÀmy antarikÍasya tvÀ draviÉe sÀdayÀmi divas tvÀdraviÉe sÀdayÀmi diÌÀÎ tvÀ draviÉe sÀdayÀmi draviÉodÀÎ tvÀ draviÉe sÀdayÀmiprÀÉam me pÀhy apÀnam me pÀhi vyÀnam me ||

[[4-4-7-2]]

Page 201: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 201 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pÀhy Àyur me pÀhi viÌvÀyur me pÀhi sarvÀyur me pÀhi |agne yat te paraÙ hÃn nÀma tÀv ehi saÙ rabhÀvahai pÀÈcajanyeÍv apy edhy agneyÀvÀ ayÀvÀ evÀ ÂmÀÏ sabdaÏ sagaraÏ sumekaÏ ||

[[4-4-8-1]]agninÀ viÌvÀÍÀÊsÂryeÉa svarÀÊkratvÀ ÌacÁpatis |ÃÍabheÉa tvaÍÊÀyajÈena maghavÀndakÍiÉayÀ suvargas |manyunÀ vÃtrahÀsauhÀrdyena tanÂdhÀd |annena gayaÏpÃthivyÀsanot |Ãgbhir annÀdas |vaÍaÊkÀreÉarddhaÏsÀmanÀ tanÂpÀs |virÀjÀ jyotiÍmÀnbrahmaÉÀ somapÀs |gobhir yajÈaÎ dÀdhÀra kÍatreÉa manuÍyÀnaÌvena ca rathena ca vajrÁ |ÃtubhiÏ prabhuÏsaÎvatsareÉa paribhÂstapasÀnÀdhÃÍÊaÏsÂryaÏ san tanÂbhiÏ ||

[[4-4-9-1]]prajÀpatir manasÀ |andho 'chetas |dhÀtÀ dÁkÍÀyÀm |savitÀ bhÃtyÀmpÂÍÀ somakrayaÉyÀm |varuÉa upanaddhas |asuraÏ krÁyamÀÉas |mitraÏ krÁtaÏÌipiviÍÊa ÀsÀditas |naraÎdhiÍaÏ prohyamÀnas |adhipatir ÀgataÏprajÀpatiÏ praÉÁyamÀnas |agnir ÀgnÁdhrebÃhaspatir ÀgnÁdhrÀt praÉÁyamÀnas |indro havirdhÀne |aditir ÀsÀditas |viÍÉur upÀvahriyamÀÉas |atharvopottas |yamo 'bhiÍutas |apÂtapÀ ÀdhÂyamÀnas |vÀyuÏ pÂyamÀnas |mitraÏ kÍÁraÌrÁs |manthÁ saktuÌrÁs |vaiÌvadeva unnÁtas |

Page 202: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 202 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

rudra Àhutas |vÀyur ÀvÃttas |nÃcakÍÀÏ pratikhyÀtas |bhakÍa ÀgataÏpitÃÉÀÎ nÀrÀÌaÙsas |asur ÀttaÏsindhur avabhÃtham avaprayan |samudro 'vagataÏsalilaÏ praplutaÏsuvar udÃcaÎ gataÏ ||

[[4-4-10-1]]kÃttikÀ nakÍatram agnir devatÀgne ruca stha prajÀpater dhatuÏ somasyarce tvÀ rucetvÀ dyute tvÀ bhÀse tvÀ jyotiÍe tvÀrohiÉÁ nakÍatram prajÀpatir devatÀ mÃgaÌÁrÍaÎ nakÍatraÙ somo devatÀrdrÀnakÍatraÙ rudro devatÀ punarvas nakÍatram aditir devatÀ tiÍyo nakÍatrambÃhaspatir devatÀÌreÍÀ nakÍatraÙ sarpÀ devatÀ maghÀ nakÍatram pitaro devatÀphalgunÁ nakÍatram ||

[[4-4-10-2]]aryamÀ devatÀ phalgunÁ nakÍatram bhago devatÀ hasto nakÍatraÙ savitÀ devatÀcitrÀ nakÍatram indro devatÀ svÀtÁ nakÍatraÎ vÀyur devatÀ viÌÀkhe nakÍatramindrÀgnÁ devatÀ anÂrÀdhÀ nakÍatram mitro devatÀ rohiÉÁ nakÍatram indro devatÀvicÃtau nakÍatram pitaro devatÀÍÀËhÀ nakÍatram Àpo devatÀÍÀËhÀ nakÍatraÎ viÌvedevÀ devatÀ ÌroÉÀ nakÍattraÎ viÍÉur devatÀ ÌraviÍÊhÀ nakÍatraÎ vasavaÏ ||

[[4-4-10-3]]devatÀ ÌatabhiÍaÇ nakÍatram indro devatÀ proÍÊhapadÀ nakÍatram aja ekapÀddevatÀ proÍÊhapadÀ nakÍatram ahir budhniyo devatÀ revatÁ nakÍatram pÂÍÀdevatÀÌvayujau nakÍatram aÌvinau devatÀpabharaÉÁr nakÍatraÎ yamo devatÀpÂrÉÀ paÌcÀd yat te devÀ adadhuÏ ||

[[4-4-11-1]]madhuÌ ca mÀdhavaÌ ca vÀsantikÀv ÃtÂÌukraÌ ca ÌuciÌ ca graiÍmÀv ÃtÂnabhaÌ ca nabhasyaÌ ca vÀrÍikÀv ÃtÂiÍaÌ corjaÌ ca ÌÀradÀv ÃtÂsahaÌ ca sahasyaÌ ca haimantikÀv ÃtÂtapaÌ ca tapasyaÌ ca ÌaiÌirÀv ÃtÂagner antaÏÌleÍo 'si kalpetÀÎ dyÀvÀpÃthivÁ kalpantÀm Àpa oÍadhÁÏ kalpantÀmagnayaÏ pÃthaÇ mama jyaiÍÊhyÀya savratÀÏ ||

[[4-4-11-2]]ye 'gnayaÏ samanaso 'ntarÀ dyÀvÀpÃthivÁ ÌaiÌirÀv Ãt abhi kalpamÀnÀ indram ivadevÀ abhi saÎ viÌantusaÎyac ca pracetÀÌ cÀgneÏ somasya sÂryasya |ugrÀ ca bhÁmÀ ca pitÃÉÀÎ yamasyendrasyadhruvÀ ca pÃthivÁ ca devasya savitur marutÀÎ varuÉasyadhartrÁ ca dharitrÁ ca mitrÀvaruÉayor mitrasya dhÀtuÏprÀcÁ ca prÀtÁcÁ ca vasÂnÀÙ rudrÀÉÀm ||

[[4-4-11-3]]

Page 203: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 203 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÀdityÀnÀm |te te 'dhipatayas tebhyo namas te no mÃËayantu te yaÎ dviÍmo yaÌ ca no dveÍÊi taÎvo jambhe dadhÀmisahasrasya pramÀ asi sahasrasya pratimÀ asi sahasrasya vimÀ asi sahasrasyonmÀasi sÀhasro 'si sahasrÀya tvÀ |imÀ me agna iÍÊakÀ dhenavaÏ santv ekÀ ca ÌataÎ ca sahasraÎ cÀyutaÎ ca ||

[[4-4-11-4]]niyutaÎ ca prayutaÎ cÀrbudaÎ ca nyarbudaÎ ca samudraÌ ca madhyaÎ cÀntaÌ caparÀrdhaÌ cemÀ me agna iÍÊakÀ dhenavaÏ santu ÍaÍÊhiÏ sahasram ayutamakÍÁyamÀÉÀ ÃtasthÀ sthartÀvÃdho ghÃtaÌcuto madhuÌcuta ÂrjasvatÁÏ svadhÀvinÁs tÀme agna iÍÊakÀ dhenavaÏ santu virÀjo nÀma kÀmadughÀ amutrÀmuÍmiÎlloke ||

[[4-4-12-1]]samid diÌÀm ÀÌayÀ naÏ suvarvin madhor ato mÀdhavaÏ pÀtv asmÀn | agnir devoduÍÊarÁtur adÀbhya idaÎ kÍatraÙ rakÍatu pÀtv asmÀn ||rathaÎtaraÙ sÀmabhiÏ pÀtv asmÀn gÀyatrÁ chandasÀÎ viÌvarÂpÀ | trivÃn no viÍÊhayÀstomo ahnÀÙ samudro vÀta idam ojaÏ pipartu ||ugrÀ diÌÀm abhibhÂtir vayodhÀÏ ÌuciÏ Ìukre ahany ojasÁnÀ | indrÀdhipatiÏ pipÃtÀdato no mahi ||

[[4-4-12-2]]kÍatraÎ viÌvato dhÀrayedam ||bÃhat sÀma kÍatrabhÃd vÃddhavÃÍÉiyaÎ triÍÊubhaujaÏ Ìubhitam ugravÁram | indrastomena paÈcadaÌena madhyam idaÎ vÀtena sagareÉa rakÍa ||prÀcÁ diÌÀÙ sahayaÌÀ yaÌasvatÁ viÌve devÀÏ prÀvÃÍÀhnÀÙ suvarvatÁ | idaÎ kÍatraÎduÍÊaram astv ojo 'nÀdhÃÍÊaÙ sahasriyaÙ sahasvat ||vairÂpe sÀmann iha tac chakema jagatyainaÎ vikÍv À veÌayÀmaÏ | viÌve devÀÏsaptadaÌena ||

[[4-4-12-3]]varca idaÎ kÍatraÙ salilavÀtam ugram ||dhartrÁ diÌÀÎ kÍatram idaÎ dÀdhÀropasthÀÌÀnÀm mitravad astv ojaÏ | mitrÀvaruÉÀÌaradÀhnÀÎ cikitn asmai rÀÍÊrÀya mahi Ìarma yachatam ||vairÀje sÀmann adhi me manÁÍÀnuÍÊubhÀ sambhÃtaÎ vÁryaÙ sahaÏ | idaÎ kÍatrammitravad ÀrdradÀnu mitrÀvaruÉÀ rakÍatam ÀdhipatyaiÏ ||samrÀË diÌÀÙ sahasÀmnÁ sahasvaty Ãtur hemanto viÍÊhayÀ naÏ pipartu |avasyuvÀtÀÏ ||

[[4-4-12-4]]bÃhatÁr nu ÌakvarÁr imaÎ yajÈam avantu no ghÃtÀcÁÏ ||suvarvatÁ sudughÀ naÏ payasvatÁ diÌÀÎ devy avatu no ghÃtÀcÁ | tvaÎ gopÀÏpuraetota paÌcÀd bÃhaspate yÀmyÀÎ yuÇgdhi vÀcam ||ÂrdhvÀ diÌÀÙ rantir ÀÌauÍadhÁnÀÙ saÎvatsareÉa savitÀ no ahnÀm | revatsÀmÀtichandÀ u chandojÀtaÌatruÏ syonÀ no astu ||stomatrayastriÙÌe bhuvanasya patni vivasvadvÀte abhi naÏ ||

[[4-4-12-5]]gÃÉÀhi | ghÃtavatÁ savitar ÀdhipatyaiÏ payasvatÁ rantir ÀÌÀ no astu ||dhruvÀ diÌÀÎ viÍÉupatny aghorÀsyeÌÀnÀ sahaso yÀ manotÀ | bÃhaspatir mÀtariÌvotavÀyuÏ saÎdhuvÀnÀ vÀtÀ abhi no gÃÉantu ||

Page 204: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 204 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

viÍÊambho divo dharuÉaÏ pÃthivyÀ asyeÌÀnÀ jagato viÍÉupatnÁ | viÌvavyacÀ iÍayantÁsubhÂtiÏ ÌivÀ no astv aditir upasthe ||vaiÌvÀnaro na ÂtyÀpÃÍÊo divi |anu no 'dyÀnumatis |anv id anumate tvam |kayÀ naÌ citra À bhuvatko adya yuÇkte ||

[[4-5-1-1]]namas te rudra manyava uto ta iÍave namaÏ | namas te astu dhanvane bÀhubhyÀmuta te namaÏ ||yÀ ta iÍuÏ ÌivatamÀ Ìivam babhÂva te dhanuÏ | ÌivÀ ÌaravyÀ yÀ tava tayÀ no rudramÃËaya ||yÀ te rudra ÌivÀ tanÂr aghorÀpÀpakÀÌinÁ | tayÀ nas tanuvÀ ÌaÎtamayÀ giriÌantÀbhicÀkaÌÁhi ||yÀm iÍuÎ giriÌanta haste ||

[[4-5-1-2]]bibharÍy astave | ÌivÀÎ giritra tÀÎ kuru mÀ hiÙsÁÏ puruÍaÎ jagat ||Ìivena vacasÀ tvÀ giriÌÀchÀ vadÀmasi | yathÀ naÏ sarvam ij jagad ayakÍmaÙ sumanÀasat ||adhy avocad adhivaktÀ prathamo daivyo bhiÍak | ahÁÙÌ ca sarvÀÈ jambhayant sarvÀÌca yÀtu dhÀnyaÏ ||asau yas tÀmro aruÉa uta babhruÏ sumaÇgalaÏ | ye cemÀÙ rudrÀ abhito dikÍu ||

[[4-5-1-3]]ÌritÀÏ sahasraÌo 'vaiÍÀÙ heËa Ámahe ||asau yo 'vasarpati nÁlagrÁvo vilohitaÏ | utainaÎ gopÀ adÃÌann adÃÌann udahÀryaÏ |utainaÎ viÌvÀ bhÂtÀni sa dÃÍÊo mÃËayÀti naÏ ||namo astu nÁlagrÁvÀya sahasrÀkÍÀya mÁËuÍe | atho ye asya satvÀno 'haÎ tebhyo'karaÎ namaÏ ||pra muÈca dhanvanas tvam ubhayor Àrtniyor jyÀm | yÀÌ ca te hasta iÍavaÏ ||

[[4-5-1-4]]parÀ tÀ bhagavo vapa ||avatatya dhanus tvaÙ sahasrÀkÍa ÌateÍudhe | niÌÁrya ÌalyÀnÀm mukhÀ Ìivo naÏsumanÀ bhava ||vijyaÎ dhanuÏ kapardino viÌalyo bÀÉavÀÙ uta | aneÌann asyeÍava Àbhur asyaniÍaÇgathiÏ ||yÀ te hetir mÁËhuÍÊama haste babhÂva te dhanuÏ | tayÀsmÀn viÌvatas tvamayakÍamayÀ pari bhuja ||namas te astv ÀyudhÀyÀnÀtatÀya dhÃÍÉave | ubhÀbhyÀm uta te namo bÀhubhyÀÎtava dhanvane ||pari te dhanvano hetir asmÀn vÃÉaktu viÌvataÏ | atho ya iÍudhis tavÀre asman nidhehi tam ||

[[4-5-2-1]]namo hiraÉyabÀhave senÀnye diÌÀÎ ca pataye namas |namo vÃkÍebhyo harikeÌebhyaÏ paÌÂnÀm pataye namas |namaÏ saspiÈjarÀya tviÍÁmate pathÁnÀm pataye namas |namo babhluÌÀya vivyÀdhine 'nnÀnÀm pataye namas |

Page 205: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 205 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

namo harikeÌÀyopavÁtine puÍÊÀnÀm pataye namas |namo bhavasya hetyai jagatÀm pataye namas |namo rudrÀyÀtatÀvine kÍetrÀÉÀm pataye namas |namaÏ sÂtÀyÀhantyÀya vanÀnÀm pataye namas |namaÏ ||

[[4-5-2-2]]rohitÀya sthapataye vÃkÍÀÉÀm pataye namas |namo mantriÉe vÀÉijÀya kakÍÀÉÀm pataye namas |namo bhuvantaye vÀrivaskÃtÀyauÍadhÁnÀm pataye namas |nama uccairghoÍÀyÀkrandayate pattÁnÀm pataye namas |namaÏ kÃtsnavÁtÀya dhÀvate satvanÀm pataye namaÏ ||

[[4-5-3-1]]namaÏ sahamÀnÀya nivyÀdhina ÀvyÀdhinÁnÀm pataye namas |namaÏ kakubhÀya niÍaÇgiÉe stenÀnÀm pataye namas |namo niÍaÇgiÉa eÍudhimate taskarÀÉÀm pataye namas |namo vaÈcate parivaÈcate stÀyÂnÀm pataye namas |namo nicerave paricarÀyÀraÉyÀnÀm pataye namas |namaÏ sÃkÀvibhyo jighÀÙsadbhyo muÍÉatÀm pataye namas |namo 'simadbhyo ÈaktaÎ caradbhyaÏ prakÃntÀnÀm pataye namas |nama uÍÉÁÍiÉe giricarÀya kuluÈcÀnÀm pataye namas |namaÏ ||

[[4-5-3-2]]iÍumadbhyo dhanvÀvibhyaÌ ca vo namas |nama ÀtanvÀnebhyaÏ pratidadhÀnebhyaÌ ca vo namas |nama Àyachadbhyo visÃjadbhyaÌ ca vo namas |namo 'syadbhyo vidhyadbhyaÌ ca vo namas |nama ÀsÁnebhyaÏ ÌayÀnebhyaÌ ca vo namas |namaÏ svapadbhyo jÀgradbhyaÌ ca vo namas |namas tiÍÊhadbhyo dhÀvadbhyaÌ ca vo namas |namaÏ sabhÀbhyaÏ sabhÀpatibhyaÌ ca vo namas |namo aÌvebhyo 'ÌvapatibhyaÌ ca vo namaÏ ||

[[4-5-4-1]]nama ÀvyÀdhinÁbhyo vividhyantÁbhyaÌ ca vo namas |nama ugaÉÀbhyas tÃÙhatÁbhyaÌ ca vo namas |namo gÃtsebhyo gÃtsapatibhyaÌ ca vo namas |namo vrÀtebhyo vrÀtapatibhyaÌ ca vo namas |namo gaÉebhyo gaÉapatibhyaÌ ca vo namas |namo virÂpebhyo viÌvarÂpebhyaÌ ca vo namas |namo mahadbhyaÏ kÍullakebhyaÌ ca vo namas |namo rathibhyo 'rathebhyaÌ ca vo namas |namo rathebhyaÏ ||

[[4-5-4-2]]rathapatibhyaÌ ca vo namas |namaÏ senÀbhyaÏ senÀnibhyaÌ ca vo namas |namaÏ kÍattÃbhyaÏ saÎgrahÁtÃbhyaÌ ca vo namas |namas takÍabhyo rathakÀrebhyaÌ ca vo namas |namaÏ kulÀlebhyaÏ karmÀrebhyaÌ ca vo namas |

Page 206: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 206 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

namaÏ puÈjiÍÊebhyo niÍÀdebhyaÌ ca vo namas |nama iÍukÃdbhyo dhanvakÃdbhyaÌ ca vo namas |namo mÃgayubhyaÏ ÌvanibhyaÌ ca vo namas |namaÏ ÌvabhyaÏ ÌvapatibhyaÌ ca vo namaÏ ||

[[4-5-5-1]]namo bhavÀya ca rudrÀya canamaÏ ÌarvÀya ca paÌupataye canamo nÁlagrÁvÀya ca ÌitikaÉÊhÀya canamaÏ kapardine ca vyuptakeÌÀya canamaÏ sahasrÀkÍÀya ca Ìatadhanvane canamo giriÌÀya ca ÌipiviÍÊÀya canamo mÁËhuÍÊamÀya ceÍumate canamo hrasvÀya ca vÀmanÀya canamo bÃhate ca varÍÁyase canamo vÃddhÀya ca saÎvÃdhvane ca ||

[[4-5-5-2]]namo agriyÀya ca prathamÀya canama ÀÌave cÀjirÀya canamaÏ ÌÁghriyÀya ca ÌÁbhyÀya canama ÂrmyÀya cÀvasvanyÀya canamaÏ srotasyÀya ca dvÁpyÀya ca ||

[[4-5-6-1]]namo jyeÍÊhÀya ca kaniÍÊhÀya canamaÏ pÂrvajÀya cÀparajÀya canamo madhyamÀya cÀpagalbhÀya canamo jaghanyÀya ca budhniyÀya canamaÏ sobhyÀya ca pratisaryÀya canamo yÀmyÀya ca kÍemyÀya canama urvaryÀya ca khalyÀya canamaÏ ÌlokyÀya cÀvasÀnyÀya canamo vanyÀya ca kakÍyÀya canamaÏ ÌravÀya ca pratiÌravÀya ca ||

[[4-5-6-2]]nama ÀÌuÍeÉÀya cÀÌurathÀya canamaÏ ÌÂrÀya cÀvabhindate canamo varmiÉe ca varÂthine canamo bilmine ca kavacine canamaÏ ÌrutÀya ca ÌrutasenÀya ca ||

[[4-5-7-1]]namo dundubhyÀya cÀhanavyÀya canamo dhÃÍÉave ca pramÃÌÀya canamo dÂtÀya ca prahitÀya canamo niÍaÇgiÉe ceÍudhimate canamas tÁkÍÉeÍave cÀyudhine canamaÏ svÀyudhÀya ca sudhanvane canamaÏ srutyÀya ca pathyÀya canamaÏ kÀÊyÀya ca nÁpyÀya ca

Page 207: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 207 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

namaÏ sÂdyÀya ca sarasyÀya canamo nÀdyÀya ca vaiÌantÀya ca ||

[[4-5-7-2]]namaÏ kÂpyÀya cÀvaÊyÀya canamo varÍyÀya cÀvarÍyÀya canamo meghyÀya ca vidyutyÀya canama ÁdhriyÀya cÀtapyÀya canamo vÀtyÀya ca reÍmiyÀya canamo vÀstavyÀya ca vÀstupÀya ca ||

[[4-5-8-1]]namaÏ somÀya ca rudrÀya canamas tÀmrÀya cÀruÉÀya canamaÏ ÌaÎgÀya ca paÌupataye canama ugrÀya ca bhÁmÀya canamo agrevadhÀya ca dÂrevadhÀya canamo hantre ca hanÁyase canamo vÃkÍebhyo harikeÌebhyas |namas tÀrÀyanamaÏ Ìambhave ca mayobhave canamaÏ ÌaÎkarÀya ca mayaskarÀya canamaÏ ÌivÀya ca ÌivatarÀya ca ||

[[4-5-8-2]]namas tÁrthyÀya ca kÂlyÀya canamaÏ pÀryÀya cÀvÀrtyÀya canamaÏ prataraÉÀya cottaraÉÀya canama ÀtÀryÀya cÀlÀÊyÀya canamaÏ ÌaÍpyÀya ca phenyÀya canamaÏ sikatyÀya ca pravÀhyÀya ca ||

[[4-5-9-1]]nama iriÉyÀya ca prapathyÀya canamaÏ kiÙÌilÀya ca kÍayaÉÀya canamaÏ kapardine ca pulastaye canamo goÍÊhyÀya ca gÃhyÀya canamas talpyÀya ca gehyÀya canamaÏ kÀÊyÀya ca gahvareÍÊhÀya canamo hradayyÀya ca niveÍyyÀya canamaÏ pÀÙsavyÀya ca rajasyÀya canamaÏ ÌuÍkyÀya ca harityÀya canamo lopyÀya colapyÀya ca ||

[[4-5-9-2]]nama ÂrvyÀya ca sÂrmyÀya canamaÏ parÉyÀya ca parÉaÌadyÀya canamo 'paguramÀÉÀya cÀbhighnate canama Àkkhidate ca prakkhidate canamo vaÏ kirikebhyo devÀnÀÙ hÃdayebhyas |namo vikÍÁÉakebhyas |namo vicinvatkebhyas |

Page 208: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 208 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nama Ànirhatebhyas |nama ÀmÁvatkebhyaÏ ||

[[4-5-10-1]]drÀpe andhasas pate daridran nÁlalohita | eÍÀm puruÍÀÉÀm eÍÀm paÌÂnÀm mÀ bhermÀro mo eÍÀÎ kiÎ canÀmamat ||yÀ te rudra ÌivÀ tanÂÏ ÌivÀ viÌvÀhabheÍajÁ | ÌivÀ rudrasya bheÍajÁ tayÀ no mÃËa jÁvase||imÀÙ rudrÀya tavase kapardine kÍayadvÁrÀya pra bharÀmahe matim | yathÀ naÏ Ìamasad dvipade catuÍpade viÌvam puÍÊam grÀme asmin ||

[[4-5-10-2]]anÀturam ||mÃËÀ no rudrota no mayas kÃdhi kÍayadvÁrÀya namasÀ vidhema te | yac chaÎ ca yoÌca manur Àyaje pitÀ tad aÌyÀma tava rudra praÉÁtau ||mÀ no mahÀntam uta mÀ no arbhakam mÀ na ukÍantam uta mÀ na ukÍitam | mÀ novadhÁÏ pitaram mota mÀtaram priyÀ mÀ nas tanuvaÏ ||

[[4-5-10-3]]rudra rÁriÍaÏ ||mÀ nas toke tanaye mÀ na ÀyuÍi mÀ no goÍu mÀ no aÌveÍu rÁriÍaÏ | vÁrÀn mÀ no rudrabhÀmito vadhÁr haviÍmanto namasÀ vidhema te ||ÀrÀt te goghna uta pÂruÍaghne kÍayadvÁrÀya sumnam asme te astu | rakÍÀ ca noadhi ca deva brÂhy adhÀ ca naÏ Ìarma yacha dvibarhÀÏ ||stuhi ||

[[4-5-10-4]]ÌrutaÎ gartasadaÎ yuvÀnam mÃgaÎ na bhÁmam upahatnum ugram | mÃËÀ jaritrerudra stavÀno anyaÎ te asman ni vapantu senÀÏ ||pari Éo rudrasya hetir vÃÉaktu pari tveÍasya durmatir aghÀyoÏ | ava sthirÀmaghavadbhyas tanuÍva mÁËhvas tokÀya tanayÀya mÃËaya ||mÁËuÍÊama Ìivatama Ìivo naÏ sumanÀ bhava | parame vÃkÍa ÀyudhaÎ nidhÀyakÃttiÎ vasÀna À cara pinÀkam ||

[[4-5-10-5]]bibhrad À gahi ||vikirida vilohita namas te astu bhagavaÏ | yÀs te sahasraÙ hetayo 'nyam asman nivapantu tÀÏ ||sahasrÀÉi sahasradhÀÏ bÀhuvos tava hetayaÏ | tÀsÀm ÁÌÀno bhagavaÏ parÀcÁnÀmukhÀ kÃdhi ||

[[4-5-11-1]]sahasrÀÉi sahasraÌo ye rudrÀ adhi bhÂmyÀm | teÍÀÙ sahasrayojane 'va dhanvÀnitanmasi ||asmin mahaty arÉave 'ntarikÍe bhavÀ adhi |nÁlagrÁvÀÏ ÌitikaÉÊhÀÏ ÌarvÀ adhaÏ kÍamÀcarÀÏ ||nÁlagrÁvÀÏ ÌitikaÉÊhÀ divaÙ rudrÀ upaÌritÀÏ |ye vÃkÍeÍu saspiÈjarÀ nÁlagrÁvÀ vilohitÀÏ |ye bhÂtÀnÀm adhipatayo viÌikhÀsaÏ kapardinaÏ |ye anneÍu vividhyanti pÀtreÍu pibato janÀn |ye pathÀm pathirakÍaya ailabÃdÀ yavyudhaÏ |ye tÁrthÀni ||

Page 209: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 209 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-5-11-2]]pracaranti sÃkÀvanto niÍaÇgiÉaÏ |ya etÀvantaÌ ca bhÂyÀÙsaÌ ca diÌo rudrÀ vitasthire | teÍÀÙ sahasrayojane 'vadhanvÀni tanmasi ||namo rudrebhyo ye pÃthivyÀÎ ye 'ntarikÍe ye divi yeÍÀm annaÎ vÀto varÍam iÍavastebhyo daÌa prÀcÁr daÌa dakÍiÉÀ daÌa prÀtÁcÁr daÌodÁcÁr daÌordhvÀs tebhyo namas teno mÃËayantu te yaÎ dviÍmo yaÌ ca no dveÍÊi taÎ vo jambhe dadhÀmi ||

[[4-6-1-1]]aÌmann Ârjam parvate ÌiÌriyÀÉÀÎ vÀte parjanye varuÉasya ÌuÍme | adbhyaoÍadhÁbhyo vanaspatibhyo 'dhi sambhÃtÀÎ tÀÎ na iÍam ÂrjaÎ dhatta marutaÏsaÙrarÀÉÀÏ ||aÌmaÙs te kÍud amuÎ te Ìug Ãchatu yaÎ dviÍmaÏsamudrasya tvÀvÀkayÀgne pari vyayÀmasi | pÀvako asmabhyaÙ Ìivo bhava ||himasya tvÀ jarÀyuÉÀgne pari vyayÀmasi | pÀvako asmabhyaÙ Ìivo bhava ||upa ||

[[4-6-1-2]]jmann upa vetase 'vattaraÎ nadÁÍv À | agne pittam apÀm asi ||maÉËÂki tÀbhir À gahi semaÎ no yajÈam | pÀvakavarÉaÙ ÌivaÎ kÃdhi ||pÀvaka À citayantyÀ kÃpÀ | kÍÀman ruruca uÍaso na bhÀnunÀ ||tÂrvan na yÀmann etaÌasya n raÉa À yo ghÃÉe | na tatÃÍÀÉo ajaraÏ ||agne pÀvaka rociÍÀ mandrayÀ deva jihvayÀ | À devÀn ||

[[4-6-1-3]]vakÍi yakÍi ca ||sa naÏ pÀvaka dÁdivo 'gne devÀÙ ihÀ vaha | upa yajÈaÙ haviÌ ca naÏ ||apÀm idaÎ nyayanaÙ samudrasya niveÌanam | anyaÎ te asmat tapantu hetayaÏpÀvako asmabhyaÙ Ìivo bhava ||namas te harase ÌociÍe namas te astv arciÍe | anyaÎ te asmat tapantu hetayaÏpÀvako asmabhyaÙ Ìivo bhava ||nÃÍade vaÊ ||

[[4-6-1-4]]apsuÍade vaË vanasade vaË barhiÍade vaÊ suvarvide vaÊ ||ye devÀ devÀnÀÎ yajÈiyÀ yajÈiyÀnÀÙ saÎvatsarÁÉam upa bhÀgam Àsate | ahutÀdohaviÍo yajÈe asmint svayaÎ juhudhvam madhuno ghÃtasya ||ye devÀ deveÍv adhi devatvam Àyan ye brahmaÉaÏ puraetÀro asya | yebhyo nartepavate dhÀma kiÎ cana na te divo na pÃthivyÀ adhi snuÍu ||prÀÉadÀÏ ||

[[4-6-1-5]]apÀnadÀ vyÀnadÀÌ cakÍurdÀ varcodÀ varivodÀÏ | anyaÎ te asmat tapantu hetayaÏpÀvako asmabhyaÙ Ìivo bhava ||agnis tigmena ÌociÍÀ yaÙsad viÌvaÎ ny atriÉam | agnir no vaÙsate rayim ||suvidatro asme yaÍÊÀ devÀÙ ÀyajiÍÊhaÏ svasti | adabdho gopÀ uta naÏ paraspÀ agnedyumad uta revad didÁhi ||

[[4-6-2-1]]ya imÀ viÌvÀ bhuvanÀni juhvad ÃÍir hotÀ niÍasÀdÀ pitÀ naÏ | sa ÀÌiÍÀ draviÉamichamÀnaÏ paramachado vara À viveÌa ||

Page 210: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 210 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

viÌvakarmÀ manasÀ yad vihÀyÀ dhÀtÀ vidhÀtÀ paramota saÎdÃk | teÍÀm iÍÊÀni samiÍÀ madanti yatra saptarÍÁn para ekam ÀhuÏ ||yo naÏ pitÀ janitÀ yo vidhÀtÀ yo naÏ sato abhy À saj jajÀna ||

[[4-6-2-2]]yo devÀnÀÎ nÀmadhÀ eka eva taÙ sampraÌnam bhuvanÀ yanty anyÀ ||ta Àyajanta draviÉaÙ sam asmÀ ÃÍayaÏ pÂrve jaritÀro na bhÂnÀ | asÂrtÀ sÂrtÀ rajasovimÀne ye bhÂtÀni samakÃÉvann imÀni ||na taÎ vidÀtha ya idaÎ jajÀnÀnyad yuÍmÀkam antaram bhavÀti | nÁhÀreÉa prÀvÃtÀjalpyÀ cÀsutÃpa ukthaÌÀsaÌ caranti ||paro divÀ para enÀ ||

[[4-6-2-3]]pÃthivyÀ paro devebhir asurair guhÀ yat | kaÙ svid garbhaÎ prathamaÎ dadhra Àpoyatra devÀÏ samagachanta viÌve ||tam id garbham prathamaÎ dadhra Àpo yatra devÀÏ samagachanta viÌve | ajasyanÀbhÀv adhy ekam arpitam yasminn idaÎ viÌvam bhuvanam adhi Ìritam ||viÌvakarmÀ hy ajaniÍÊa deva Àd id gandharvo abhavad dvitÁyaÏ | tÃtÁyaÏ pitÀjanitauÍadhÁnÀm ||

[[4-6-2-4]]apÀÎ garbhaÎ vy adadhÀt purutrÀ ||cakÍuÍaÏ pitÀ manasÀ hi dhÁro ghÃtam ene ajanan naÎnamÀne | yaded antÀadadÃÙhanta pÂrva Àd id dyÀvÀpÃthivÁ aprathetÀm ||viÌvataÌcakÍur uta viÌvatomukho viÌvatohasta uta viÌvataspÀt | sam bÀhubhyÀÎnamati sam patatrair dyÀvÀpÃthivÁ janayan deva ekaÏ ||kiÙ svid ÀsÁd adhiÍÊhÀnam ÀrambhaÉaÎ katamat svit kim ÀsÁt | yadÁ bhÂmiÎjanayan ||

[[4-6-2-5]]viÌvakarmÀ vi dyÀm aurÉon mahinÀ viÌvacakÍÀÏ ||kiÙ svid vanaÎ ka u sa vÃkÍa ÀsÁd yato dyÀvÀpÃthivÁ niÍÊatakÍuÏ | manÁÍiÉo manasÀpÃchated u tad yad adhyatiÍÊhad bhuvanÀni dhÀrayan ||yÀ te dhÀmÀni paramÀÉi yÀvamÀ yÀ madhyamÀ viÌvakarmann utemÀ | ÌikÍÀsakhibhyo haviÍi svadhÀvaÏ svayaÎ yajasva tanuvaÎ juÍÀÉaÏ ||vÀcas patiÎ viÌvakarmÀÉam Âtaye ||

[[4-6-2-6]]manoyujaÎ vÀje adyÀ huvema | sa no nediÍÊhÀ havanÀni joÍate viÌvaÌambhÂr avasesÀdhukarmÀ ||viÌvakarman haviÍÀ vÀvÃdhÀnaÏ svayaÎ yajasva tanuvaÎ juÍÀÉaÏ | muhyantv anyeabhitaÏ sapatnÀ ihÀsmÀkam maghavÀ sÂrir astu ||viÌvakarman haviÍÀ vardhanena trÀtÀram indram akÃÉor avadhyam | tasmai viÌaÏsam anamanta pÂrvÁr ayam ugro vihavyo yathÀsat ||samudrÀya vayunÀya sindhÂnÀm pataye namaÏ | nadÁnÀÙ sarvÀsÀm pitre juhutÀviÌvakarmaÉe viÌvÀhÀmartyaÙ haviÏ ||

[[4-6-3-1]]ud enam uttarÀÎ nayÀgne ghÃtenÀhuta | rÀyas poÍeÉa saÙ sÃja prajayÀ ca dhanenaca ||indremam pratarÀÎ kÃdhi sajÀtÀnÀm asad vaÌÁ | sam enaÎ varcasÀ sÃja devebhyobhÀgadhÀ asat ||

Page 211: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 211 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yasya kurmo havir gÃhe tam agne vardhayÀ tvam | tasmai devÀ adhi bravann ayaÎca brahmaÉas patiÏ ||ud u tvÀ viÌve devÀÏ ||

[[4-6-3-2]]agne bharantu cittibhiÏ | sa no bhava ÌivatamaÏ supratÁko vibhÀvasuÏ ||paÈca diÌo daivÁr yajÈam avantu devÁr apÀmatiÎ durmatim bÀdhamÀnÀÏ | rÀyas poÍeyajÈapatim ÀbhajantÁÏ ||rÀyas poÍe adhi yajÈo asthÀt samiddhe agnÀv adhi mÀmahÀnaÏ | ukthapattra ÁËyogÃbhÁtas taptaÎ gharmam parigÃhyÀyajanta ||ÂrjÀ yad yajÈam aÌamanta devÀ daivyÀya dhartre joÍÊre | devaÌrÁÏ ÌrÁmaÉÀÏÌatapayÀÏ ||

[[4-6-3-3]]parigÃhya devÀ yajÈam Àyan ||sÂryaraÌmir harikeÌaÏ purastÀt savitÀ jyotir ud ayÀÙ ajasram | tasya pÂÍÀ prasavaÎyÀti devaÏ sampaÌyan viÌvÀ bhuvanÀni gopÀÏ ||devÀ devebhyo adhvaryanto asthur vÁtaÙ Ìamitre ÌamitÀ yajadhyai | turÁyo yajÈoyatra havyam eti tataÏ pÀvakÀ aÌiÍo no juÍantÀm ||vimÀna eÍa divo madhya Àsta ÀpaprivÀn rodasÁ antarikÍam | sa viÌvÀcÁr abhi ||

[[4-6-3-4]]caÍÊe ghÃtÀcÁr antarÀ pÂrvam aparaÎ ca ketum ||ukÍÀ samudro aruÉaÏ suparÉaÏ pÂrvasya yonim pitur À viveÌa | madhye divo nihitaÏpÃÌnir aÌmÀ vi cakrame rajasaÏ pÀty antau ||indraÎ viÌvÀ avÁvÃdhant samudravyacasaÎ giraÏ | rathÁtamaÙ rathÁnÀÎ vÀjÀnÀÙsatpatim patim ||sumnahÂr yajÈo devÀÙ À ca vakÍad yakÍad agnir devo devÀÙ À ca vakÍat |vÀjasya mÀ prasavenodgrÀbheÉod agrabhÁt | athÀ sapatnÀÙ indro menigrÀbheÉÀdharÀÙ akaÏ ||udgrÀbhaÎ ca nigrÀbhaÎ ca brahma devÀ avÁvÃdhan | athÀ sapatnÀn indrÀgnÁ meviÍÂcÁnÀn vy asyatÀm ||

[[4-6-4-1]]ÀÌuÏ ÌiÌÀno vÃÍabho na yudhmo ghanÀghanaÏ kÍobhaÉaÌ carÍaÉÁnÀm |saÎkrandano 'nimiÍa ekavÁraÏ ÌataÙ senÀ ajayat sÀkam indraÏ ||saÎkrandanenÀnimiÍeÉa jiÍÉunÀ yutkÀreÉa duÌcyavanena dhÃÍÉunÀ | tad indreÉajayata t at sahadhvaÎ yudho nara iÍuhastena vÃÍÉÀ ||sa iÍuhastaiÏ sa niÍaÇgibhir vÀÌÁ saÙsraÍÊÀ sa yudha indro gaÉena | saÙsÃÍÊajitsomapÀ bÀhuÌardhy ÂrdhvadhanvÀ pratihitÀbhir astÀ ||bÃhaspate pari dÁya ||

[[4-6-4-2]]rathena rakÍohÀmitrÀÙ apabÀdhamÀnaÏ | prabhaÈjant senÀÏ pramÃÉo yudhÀ jayannasmÀkam edhy avitÀ rathÀnÀm ||gotrabhidaÎ govidaÎ vajrabÀhuÎ jayantam ajma pramÃÉantam ojasÀ | imaÙ sajÀtÀanu vÁrayadhvam indraÙ sakhÀyo 'nu saÙ rabhadhvam ||balavijÈÀya sthaviraÏ pravÁraÏ sahasvÀn vÀjÁ sahamÀna ugraÏ | abhivÁro abhisatvÀsahojÀ jaitram indra ratham À tiÍÊha govit ||abhi gotrÀÉi sahasÀ gÀhamÀno 'dÀyaÏ ||

[[4-6-4-3]]

Page 212: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 212 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÁraÏ Ìatamanyur indraÏ | duÌcyavanaÏ pÃtanÀÍÀË ayudhyo 'smÀkaÙ senÀ avatu prayutsu ||indra ÀsÀÎ netÀ bÃhaspatir dakÍiÉÀ yajÈaÏ pura etu somaÏ | devasenÀnÀmabhibhaÈjatÁnÀÎ jayantÁnÀm maruto yantv agre ||indrasya vÃÍÉo varuÉasya rÀjÈa ÀdityÀnÀm marutÀÙ Ìardha ugram | mahÀmanasÀmbhuvanacyavÀnÀÎ ghoÍo devÀnÀÎ jayatÀm ud asthÀt ||asmÀkam indraÏ samÃteÍu dhvajeÍv asmÀkaÎ yÀ iÍavas tÀ jayantu ||

[[4-6-4-4]]asmÀkaÎ vÁrÀ uttare bhavantv asmÀn u devÀ avatÀ haveÍu ||ud dharÍaya maghavann ÀyudhÀny ut satvanÀm mÀmakÀnÀm mahÀÙsi | ud vÃtrahanvÀjinÀÎ vÀjinÀny ud rathÀnÀÎ jayatÀm etu ghoÍaÏ ||upa preta jayatÀ nara sthirÀ vaÏ santu bÀhavaÏ | indro vaÏ Ìarma yachatv anÀdhÃÍyÀyathÀsatha ||avasÃÍÊÀ parÀ pata Ìaravye brahmasaÙÌitÀ | gachÀmitrÀn pra ||

[[4-6-4-5]]viÌa maiÍÀÎ kaÎ canoc chiÍaÏ ||marmÀÉi te varmabhiÌ chÀdayÀmi somas tvÀ rÀjÀmÃtenÀbhi vastÀm | uror varÁyovarivas te astu jayantaÎ tvÀm anu madantu devÀÏ ||yatra bÀÉÀÏ sampatanti kumÀrÀ viÌikhÀ iva | indro nas tatra vÃtrahÀ viÌvÀhÀ Ìarmayachatu ||

[[4-6-5-1]]prÀcÁm anu prÀdiÌam prehi vidvÀn agner agne puroagnir bhaveha | viÌvÀ ÀÌÀ dÁdyÀnovi bhÀhy ÂrjaÎ no dhehi dvipade catuÍpade ||kramadhvam agninÀ nÀkam ukhyaÙ hasteÍu bibhrataÏ | divaÏ pÃÍÊhaÙ suvar gatvÀmiÌrÀ devebhir Àddhvam ||pÃthivyÀ aham ud antarikÍam Àruham antarikÍÀd divam Àruham | divo nÀkasyapÃÍÊhÀt suvar jyotir agÀm ||

[[4-6-5-2]]aham ||suvar yanto nÀpekÍanta À dyÀÙ rohanti rodasÁ | yajÈaÎ ye viÌvatodhÀraÙsuvidvÀÙso vitenire ||agne prehi prathamo devayatÀÎ cakÍur devÀnÀm uta martyÀnÀm | iyakÍamÀÉÀbhÃgubhiÏ sajoÍÀÏ suvar yantu yajamÀnÀÏ svasti ||naktoÍÀsÀ samanasÀ virÂpe dhÀpayete ÌiÌum ekaÙ samÁcÁ | dyÀvÀ kÍÀmÀ rukmoantar vibhÀti devÀ agniÎ dhÀrayan draviÉodÀÏ ||agne sahasrÀkÍa ||

[[4-6-5-3]]ÌatamÂrdhaÈ chataÎ te prÀÉÀÏ sahasram apÀnÀÏ | tvaÙ sÀhasrasya rÀya ÁÌiÍetasmai te vidhema vÀjÀya svÀhÀ ||suparÉo 'si garutmÀn pÃthivyÀÙ sÁda pÃÍÊhe pÃthivyÀÏ sÁda bhÀsÀntarikÍam À pÃÉajyotiÍÀ divam ut tabhÀna tejasÀ diÌa ud dÃÙha ||ÀjuhvÀnaÏ supratÁkaÏ purastÀd agne svÀÎ yonim À sÁda sÀdhyÀ | asmint sadhastheadhy uttarasmin viÌve devÀÏ ||

[[4-6-5-4]]yajamÀnaÌ ca sÁdata ||

Page 213: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 213 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

preddho agne dÁdihi puro no 'jasrayÀ sÂrmyÀ yaviÍÊha | tvÀÙ ÌaÌvanta upa yantivÀjÀÏ ||vidhema te parame janmann agne vidhema stomair avare sadhasthe | yasmÀd yonerudÀrithÀ yaje tam pra tve havÁÙÍi juhure samiddhe ||tÀÙ savitur vareÉyasya citrÀm ÀhaÎ vÃÉe sumatiÎ viÌvajanyÀm | yÀm asya kaÉvoaduhat prapÁnÀÙ sahasradhÀrÀm ||

[[4-6-5-5]]payasÀ mahÁÎ gÀm ||sapta te agne samidhaÏ sapta jihvÀÏ saptarÍayaÏ sapta dhÀma priyÀÉi | saptahotrÀÏ saptadhÀ tvÀ yajanti sapta yonÁr À pÃÉasvÀ ghÃtena ||ÁdÃÇ cÀnyÀdÃÇ caitÀdÃÇ ca pratidÃÇ ca mitaÌ ca sammitaÌ ca sabharÀÏ |ÌukrajyotiÌ ca citrajyotiÌ ca satyajyotiÌ ca jyotiÍmÀÙÌ ca satyaÌ cartapÀÌ cÀtyaÙhÀÏ||

[[4-6-5-6]]Ãtajic ca satyajic ca senajic ca suÍeÉaÌ cÀntyamitraÌ ca dÂreamitraÌ ca gaÉaÏ |ÃtaÌ ca satyaÌ ca dhruvaÌ ca dharuÉaÌ ca dhartÀ ca vidhartÀ ca vidhÀrayaÏ |ÁdÃkÍÀsa etÀdÃkÍÀsa  Íu ÉaÏ sadÃkÍÀsaÏ pratisadÃkÍÀsa etana |mitÀsaÌ ca sammitÀsaÌ ca na Âtaye sabharaso maruto yajÈe asmin |indraÎ daivÁr viÌo maruto 'nuvartmÀno yathendraÎ daivÁr viÌo maruto 'nuvartmÀnaevam imaÎ yajamÀnaÎ daivÁÌ ca viÌo mÀnuÍÁÌ cÀnuvartmÀno bhavantu ||

[[4-6-6-1]]jÁmÂtasyeva bhavati pratÁkaÎ yad varmÁ yÀti samadÀm upasthe | anÀviddhayÀtanuvÀ jaya tvaÙ sa tvÀ varmaÉo mahimÀ pipartu ||dhanvanÀ gÀ dhanvanÀjiÎ jayema dhanvanÀ tÁvrÀÏ samado jayema | dhanuÏ ÌatrorapakÀmaÎ kÃÉoti dhanvanÀ sarvÀÏ pradiÌo jayema ||vakÍyantÁved À ganÁganti karÉam priyaÙ sakhÀyam pariÍasvajÀnÀ | yoÍeva ÌiÇktevitatÀdhi dhanvan ||

[[4-6-6-2]]jyÀ iyaÙ samane pÀrayantÁ ||te ÀcarantÁ samaneva yoÍÀ mÀteva putram bibhÃtÀm upasthe | apa ÌatrÂn vidhyatÀÙsaÎvidÀne ÀrtnÁ ime viÍphurantÁ amitrÀn ||bahvÁnÀm pitÀ bahur asya putraÌ ciÌcÀ kÃÉoti samanÀvagatya | iÍudhiÏ saÇkÀÏpÃtanÀÌ ca sarvÀÏ pÃÍÊhe ninaddho jayati prasÂtaÏ ||rathe tiÍÊhan nayati vÀjinaÏ puro yatrayatra kÀmayate suÍÀrathiÏ | abhÁÌÂnÀmmahimÀnam ||

[[4-6-6-3]]panÀyata manaÏ paÌcÀd anu yachanti raÌmayaÏ ||tÁvrÀn ghoÍÀn kÃÉvate vÃÍapÀÉayo 'ÌvÀ rathebhiÏ saha vÀjayantaÏ | avakrÀmantaÏprapadair amitrÀn kÍiÉanti ÌatrÂÙr anapavyayantaÏ ||rathavÀhanaÙ havir asya nÀma yatrÀyudhaÎ nihitam asya varma | tatrÀ ratham upaÌagmaÙ sadema viÌvÀhÀ vayaÙ sumanasyamÀnÀÏ ||svÀduÍaÙsadaÏ pitaro vayodhÀÏ kÃchreÌritaÏ ÌaktÁvanto gabhÁrÀÏ | citrasenÀ iÍubalÀamÃdhrÀÏ satovÁrÀ uravo vrÀtasÀhÀÏ ||brÀhmaÉÀsaÏ ||

[[4-6-6-4]]

Page 214: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 214 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pitaraÏ somyÀsaÏ Ìive no dyÀvÀpÃthivÁ anehasÀ | pÂÍÀ naÏ pÀtu duritÀd ÃtÀvÃdhorakÍÀ mÀkir no aghaÌaÙsa ÁÌata ||suparÉaÎ vaste mÃgo asyÀ danto gobhiÏ saÎnaddhÀ patati prasÂtÀ | yatrÀ naraÏsaÎ ca vi ca dravanti tatrÀsmabhyam iÍavaÏ Ìarma yaÙsan ||ÃjÁte pari vÃÇgdhi no 'ÌmÀ bhavatu nas tanÂÏ | somo adhi bravÁtu no 'ditiÏ ||

[[4-6-6-5]]Ìarma yachatu ||À jaÇghanti sÀnv eÍÀÎ jaghanÀÙ upa jighnate | aÌvÀjani pracetaso 'ÌvÀnt samatsucodaya ||ahir iva bhogaiÏ pary eti bÀhuÎ jyÀyÀ hetim paribÀdhamÀnaÏ | hastaghno viÌvÀvayunÀni vidvÀn pumÀn pumÀÙsam pari pÀtu viÌvataÏ ||vanaspate vÁËvaÇgo hi bhÂyÀ asmatsakhÀ prataraÉaÏ suvÁraÏ | gobhiÏ saÎnaddhoasi vÁËayasvÀsthÀtÀ te jayatu jetvÀni ||divaÏ pÃthivyÀÏ pari ||

[[4-6-6-6]]oja udbhÃtaÎ vanaspatibhyaÏ pary ÀbhÃtaÙ sahaÏ | apÀm ojmÀnam pari gobhirÀvÃtam indrasya vajraÙ haviÍÀ rathaÎ yaja ||indrasya vajro marutÀm anÁkam mitrasya garbho varuÉasya nÀbhiÏ | semÀÎ nohavyadÀtiÎ juÍÀÉo deva ratha prati havyÀ gÃbhÀya ||upa ÌvÀsaya pÃthivÁm uta dyÀm purutrÀ te manutÀÎ viÍÊhitaÎ jagat | sa dundubhesajÂr indreÉa devair dÂrÀt ||

[[4-6-6-7]]davÁyo apa sedha ÌatrÂn ||À krandaya balam ojo na À dhÀ ni ÍÊanihi duritÀ bÀdhamÀnaÏ | apa protha dundubheduchunÀÙ ita indrasya muÍÊir asi vÁËayasva ||ÀmÂr aja pratyÀvartaye 'mÀÏ ketumad dundubhir vÀvadÁti | sam aÌvaparÉÀÌ carantino naro 'smÀkam indra rathino jayantu ||

[[4-6-7-1]]yad akrandaÏ prathamaÎ jÀyamÀna udyant samudrÀd uta vÀ purÁÍÀt | ÌyenasyapakÍÀ hariÉasya bÀh upastutyam mahi jÀtaÎ te arvan ||yamena dattaÎ trita enam Àyunag indra eÉam prathamo adhy atiÍÊhat | gandharvoasya raÌanÀm agÃbhÉÀt sÂrÀd aÌvaÎ vasavo nir ataÍÊa ||asi yamo asy Àdityo arvann asi trito guhyena vratena | asi somena samayÀ vipÃktaÏ ||

[[4-6-7-2]]Àhus te trÁÉi divi bandhanÀni ||trÁÉi ta Àhur divi bandhanÀni trÁÉy apsu trÁÉy antaÏ samudre | uteva me varuÉaÌchantsy arvan yatrÀ ta ÀhuÏ paramaÎ janitram ||imÀ te vÀjinn avamÀrjanÀnÁmÀ ÌaphÀnÀÙ sanitur nidhÀnÀ | atrÀ te bhadrÀ raÌanÀapaÌyam Ãtasya yÀ abhirakÍanti gopÀÏ ||ÀtmÀnaÎ te manasÀrÀd ajÀnÀm avo divÀ ||

[[4-6-7-3]]patayantam pataÎgam | Ìiro apaÌyam pathibhiÏ sugebhir areÉubhir jehamÀnampatatri ||atrÀ te rÂpam uttamam apaÌyaÎ jigÁÍamÀÉam iÍa À pade goÏ | yadÀ te marto anubhogam ÀnaË Àd id grasiÍÊha oÍadhÁr ajÁgaÏ ||

Page 215: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 215 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

anu tvÀ ratho anu maryo arvann anu gÀvo 'nu bhagaÏ kanÁnÀm | anu vrÀtÀsas tavasakhyam Áyur anu devÀ mamire vÁryam ||

[[4-6-7-4]]te ||hiraÉyaÌÃÇgo 'yo asya pÀdÀ manojavÀ avara indra ÀsÁt | devÀ id asya haviradyamÀyan yo arvantam prathamo adhyatiÍÊhat ||ÁrmÀntÀsaÏ silikamadhyamÀsaÏ saÙ ÌÂraÉÀso divyÀso atyÀÏ | haÙsÀ iva ÌreÉiÌoyatante yad ÀkÍiÍur divyam ajmam aÌvÀÏ ||tava ÌarÁram patayiÍÉv arvan tava cittaÎ vÀta iva dhrajÁmÀn | tava ÌÃÇgÀÉi viÍÊhitÀpurutrÀraÉyeÍu jarbhurÀÉÀ caranti ||upa ||

[[4-6-7-5]]prÀgÀc chasanaÎ vÀjy arvÀ devadrÁcÀ manasÀ dÁdhyÀnaÏ | ajaÏ puro nÁyate nÀbhirasyÀnu paÌcÀt kavayo yanti rebhÀÏ ||upa prÀgÀt paramaÎ yat sadhastham arvÀÙ achÀ pitaram mÀtaraÎ ca | adyÀ devÀÈjuÍÊatamo hi gamyÀ athÀ ÌÀste dÀÌuÍe vÀryÀÉi ||

[[4-6-8-1]]mÀ no mitro varuÉo aryamÀyur indra ÃbhukÍÀ marutaÏ pari khyan | yad vÀjinodevajÀtasya sapteÏ pravakÍyÀmo vidathe vÁryÀÉi ||yan nirÉijÀ rekÉasÀ prÀvÃtasya rÀtiÎ gÃbhÁtÀm mukhato nayanti | suprÀÇ ajo memyadviÌvarÂpa indrÀpÂÍÉoÏ priyam apy eti pÀthaÏ ||eÍa chÀgaÏ puro aÌvena vÀjinÀ pÂÍÉo bhÀgo nÁyate viÌvadevyaÏ | abhipriyaÎ yatpuroËÀÌam arvatÀ tvaÍÊet ||

[[4-6-8-2]]enaÙ sauÌravasÀya jinvatiyad dhaviÍyam ÃtuÌo devayÀnaÎ trir mÀnuÍÀÏ pary aÌvaÎ nayanti | atrÀ pÂÍÉaÏprathamo bhÀga eti yajÈaÎ devebhyaÏ prativedayann ajaÏ ||hotÀdhvaryur ÀvayÀ agnimindho grÀvagrÀbha uta ÌaÙstÀ suvipraÏ | tena yajÈenasvaraÎkÃtena sviÍÊena vakÍaÉÀ À pÃÉadhvam ||yÂpavraskÀ uta ye yÂpavÀhÀÌ caÍÀlaÎ ye aÌvayÂpÀya takÍati | ye cÀrvate pacanaÙsambharanty uto ||

[[4-6-8-3]]teÍÀm abhigÂrtir na invatu ||upa prÀgÀt suman me 'dhÀyi manma devÀnÀm ÀÌÀ upa vÁtapÃÍÊhaÏ | anv enaÎ viprÀÃÍayo madanti devÀnÀm puÍÊe cakÃmÀ subandhum ||yad vÀjino dÀma saÎdÀnaÎ arvato yÀ ÌÁrÍaÉyÀ raÌanÀ rajjur asya | yad vÀ ghÀsyaprabhÃtam Àsye tÃÉaÙ sarvÀ tÀ te api deveÍv astu ||yad aÌvasya kraviÍaÏ ||

[[4-6-8-4]]makÍikÀÌa yad vÀ svarau svadhitau riptam asti | yad dhastayoÏ Ìamitur yan nakheÍusarvÀ tÀ te api deveÍv astu ||yad Âvadhyam udarasyÀpavÀti ya Àmasya kraviÍo gandho asti | sukÃtÀ tacchamitÀraÏ kÃÉvantÂta medhaÙ ÌÃtapÀkam pacantu ||yat te gÀtrÀd agninÀ pacyamÀnÀd abhi ÌÂlaÎ nihatasyÀvadhÀvati | mÀ tad bhÂmyÀmÀ ÌriÍan mÀ tÃÉeÍu devebhyas tad uÌadbhyo rÀtam astu ||

Page 216: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 216 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-6-9-1]]ye vÀjinam paripaÌyanti pakvaÎ ya Ám ÀhuÏ surabhir nir hareti | ye cÀrvatomÀÙsabhikÍÀm upÀsata uto teÍÀm abhigÂrtir na invatu ||yan nÁkÍaÉam mÀÙspacanyÀ ukhÀyÀ yÀ pÀtrÀÉi yÂÍÉa ÀsecanÀni | ÂÍmaÉyÀpidhÀnÀcarÂÉÀm aÇkÀÏ sÂnÀÏ pari bhÂÍanty aÌvam ||nikramaÉaÎ niÍadanaÎ vivartanaÎ yac ca paËbÁÌam arvataÏ | yac ca papau yac caghÀsim ||

[[4-6-9-2]]jaghÀsa sarvÀ tÀ te api deveÍv astu ||mÀ tvÀgnir dhvanayid dhÂmagandhir mokhÀ bhrÀjanty abhi vikta jaghriÏ | iÍÊaÎvÁtam abhigÂrtaÎ vaÍaÊkÃtaÎ taÎ devÀsaÏ prati gÃbhÉanty aÌvam ||yad aÌvÀya vÀsa upastÃÉanty adhÁvÀsaÎ yÀ hiraÉyÀny asmai | saÎdÀnam arvantampaËbÁÌam priyÀ deveÍv À yÀmayanti ||yat te sÀde mahasÀ ÌÂkÃtasya pÀrÍÉiyÀ vÀ kaÌayÀ ||

[[4-6-9-3]]vÀ tutoda | sruceva tÀ haviÍo adhvareÍu sarvÀ tÀ te brahmaÉÀ sÂdayÀmi ||catustriÙÌad vÀjino devabandhor vaÇkrÁr aÌvasya svadhitiÏ sam eti | achidrÀ gÀtrÀvayunÀ kÃÉota paruÍparur anughuÍyÀ vi Ìasta ||ekas tvaÍÊur aÌvasyÀ viÌastÀ dvÀ yantÀrÀ bhavatas tathartuÏ | yÀ te gÀtrÀÉÀm ÃtuthÀkÃÉomi tÀtÀ piÉËÀnÀm pra juhomy agnau ||mÀ tvÀ tapat ||

[[4-6-9-4]]priya ÀtmÀpiyantam mÀ svadhitis tanuva À tiÍÊhipat te | mÀ te gÃdhnuraviÌastÀtihÀya chidrÀ gÀtrÀÉy asinÀ mith kaÏ ||na vÀ uv etan mriyase na riÍyasi devÀÙ id eÍi pathibhiÏ sugebhiÏ | harÁ te yuÈjÀpÃÍatÁ abhÂtÀm upÀsthÀd vÀjÁ dhuri rÀsabhasya ||sugavyaÎ no vÀjÁ svaÌviyam puÙsaÏ putrÀÙ uta viÌvÀpuÍaÙ rayim | anÀgÀstvaÎ noaditiÏ kÃÉotu kÍatraÎ no aÌvo vanatÀÙ haviÍmÀn ||

[[4-7-1-1]]agnÀviÍÉÂ sajoÍasemÀ vardhantu vÀÎ giraÏ | dyumnair vÀjebhir Àgatam ||vÀjaÌ ca me prasavaÌ ca me prayatiÌ ca me prasitiÌ ca me dhÁtiÌ ca me kratuÌ ca mesvaraÌ ca me ÌlokaÌ ca me ÌrÀvaÌ ca me ÌrutiÌ ca me jyotiÌ ca me suvaÌ ca meprÀÉaÌ ca me 'pÀnaÏ ||

[[4-7-1-2]]ca me vyÀnaÌ ca me 'suÌ ca me cittaÎ ca ma ÀdhÁtaÎ ca me vÀk ca me manaÌ ca mecakÍuÌ ca me ÌrotraÎ ca me dakÍaÌ ca me balaÎ ca ma ojaÌ ca me sahaÌ ca ma ÀyuÌca me jarÀ ca ma ÀtmÀ ca me tanÂÌ ca me Ìarma ca me varma ca me 'ÇgÀni ca me'sthÀni ca me parÂÙÍi ca me ÌarÁrÀÉi ca me ||

[[4-7-2-1]]jyaiÍÊhyaÎ ca ma ÀdhipatyaÎ ca me manyuÌ ca me bhÀmas ca me 'maÌ ca me'mbhaÌ ca me jemÀ ca me mahimÀ ca me varimÀ ca me prathimÀ ca me varÍmÀ came drÀghuyÀ ca me vÃddhaÎ ca me vÃddhiÌ ca me satyaÎ ca me ÌraddhÀ ca mejagac ca ||

[[4-7-2-2]]

Page 217: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 217 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

me dhanaÎ ca me vaÌaÌ ca me tviÍiÌ ca me krÁËÀ ca me modaÌ ca me jÀtaÎ ca mejaniÍyamÀÉaÎ ca me sÂktaÎ ca me sukÃtaÎ ca me vittaÎ ca me vedyaÎ ca mebhÂtaÎ ca me bhaviÍyac ca me sugaÎ ca me supathaÎ ca ma ÃddhaÎ ca ma ÃddhiÌca me kÆptaÎ ca me kÆptiÌ ca me matiÌ ca me sumatiÌ ca me ||

[[4-7-3-1]]ÌaÎ ca me mayaÌ ca me priyaÎ ca me 'nukÀmaÌ ca me kÀmaÌ ca me saumanasaÌ came bhadraÎ ca me ÌreyaÌ ca me vasyaÌ ca me yaÌaÌ ca me bhagaÌ ca me draviÉaÎca me yantÀ ca me dhartÀ ca me kÍemaÌ ca me dhÃtiÌ ca me viÌvaÎ ca ||

[[4-7-3-2]]me mahaÌ ca me saÎvic ca me jÈÀtraÎ ca me sÂÌ ca me prasÂÌ ca me sÁraÎ ca melayaÌ ca ma ÃtaÎ ca me 'mÃtaÎ ca me 'yakÍmaÎ ca me 'nÀmayac ca me jÁvÀtuÌ came dÁrghÀyutvaÎ ca me 'namitraÎ ca me 'bhayaÎ ca me sugaÎ ca me ÌayanaÎ came sÂÍÀ ca me sudinaÎ ca me ||

[[4-7-4-1]]Ârk ca me sÂnÃtÀ ca me payaÌ ca me rasaÌ ca me ghÃtaÎ ca me madhu ca mesagdhiÌ ca me ÌapÁtiÌ ca me kÃÍiÌ ca me vÃÍÊiÌ ca me jaitraÎ ca ma audbhidyaÎ came rayiÌ ca me rÀyaÌ ca me puÍÊaÎ ca me puÍÊiÌ ca me vibhu ca ||

[[4-7-4-2]]me prabhu ca me bahu ca me bhÂyaÌ ca me pÂrÉaÎ ca me pÂrÉataraÎ ca me 'kÍitiÌca me kÂyavÀÌ ca me 'nnaÎ ca me 'kÍuc ca me vrÁhayaÌ ca me yavÀÌ ca me mÀÍÀÌ came tilÀÌ ca me mudgÀÌ ca me khalvÀÌ ca me godhÂmÀÌ ca me masurÀÌ ca mepriyaÎgavaÌ ca me 'ÉavaÌ ca me ÌyÀmÀkÀÌ ca me nÁvÀrÀÌ ca me ||

[[4-7-5-1]]aÌmÀ ca me mÃttikÀ ca me girayaÌ ca me parvatÀÌ ca me sikatÀÌ ca me vanaspatayaÌca me hiraÉyaÎ ca me 'yaÌ ca me sÁsaÎ ca me trapuÌ ca me ÌyÀmaÎ ca me lohaÎ came 'gniÌ ca ma ÀpaÌ ca me vÁrudhaÌ ca ma oÍadhayaÌ ca me kÃÍÊapacyaÎ ca ||

[[4-7-5-2]]me 'kÍiÍÊapacyaÎ ca me grÀmyÀÌ ca me paÌava ÀraÉyÀÌ ca yajÈena kalpantÀm |vittaÎ ca me vittiÌ ca me bhÂtaÎ ca me bhÂtiÌ ca me vasu ca me vasatiÌ ca mekarma ca me ÌaktiÌ ca me 'rthaÌ ca ma emaÌ ca ma itiÌ ca me gatiÌ ca me ||

[[4-7-6-1]]agniÌ ca ma indraÌ ca mesomaÌ ca ma indraÌ ca mesavitÀ ca ma indraÌ ca mesarasvatÁ ca ma indraÌ ca mepÂÍÀ ca ma indraÌ ca mebÃhaspatiÌ ca ma indraÌ ca memitraÌ ca ma indraÌ ca mevaruÉaÌ ca ma indraÌ ca metvaÍÊÀ ca ||

[[4-7-6-2]]ma indraÌ ca medhÀtÀ ca ma indraÌ ca meviÍÉuÌ ca ma indraÌ ca me |

Page 218: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 218 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

aÌvinau ca ma indraÌ ca memarutaÌ ca ma indraÌ ca meviÌve ca me devÀ indraÌ ca mepÃthivÁ ca ma indraÌ ca me |antarikÍam ca ma indraÌ ca medyauÌ ca ma indraÌ ca mediÌaÌ ca ma indraÌ ca memÂrdhÀ ca ma indraÌ ca meprajÀpatiÌ ca ma indraÌ ca me ||

[[4-7-7-1]]aÙÌuÌ ca me raÌmiÌ ca me 'dÀbhyaÌ ca me 'dhipatiÌ ca ma upÀÙÌuÌ ca me'ntaryÀmaÌ ca ma aindravÀyavaÌ ca me maitrÀvaruÉaÌ ca ma ÀÌvinaÌ ca mepratiprasthÀnaÌ ca me ÌukraÌ ca me manthÁ ca ma ÀgrayaÉaÌ ca me vaiÌvadevaÌ came dhruvaÌ ca me vaiÌvÀnaraÌ ca ma ÃtugrahÀÌ ca ||

[[4-7-7-2]]me 'tigrÀhyÀÌ ca ma aindrÀgnaÌ ca me vaiÌvadevaÌ ca me marutvatÁyÀÌ ca memahendraÌ ca ma ÀdityaÌ ca me sÀvitraÌ ca me sÀrasvataÌ ca me pauÍÉaÌ ca mepÀtnÁvataÌ ca me hÀriyojanaÌ ca me ||

[[4-7-8-1]]idhmaÌ ca me barhiÌ ca me vediÌ ca me dhiÍÉiyÀÌ ca me srucaÌ ca me camasÀÌ came grÀvÀÉaÌ ca me svaravaÌ ca ma uparavÀÌ ca me 'dhiÍavaÉe ca me droÉakalaÌaÌca me vÀyavyÀni ca me pÂtabhÃc ca ma ÀdhavanÁyaÌ ca ma ÀgnÁdhraÎ ca mehavirdhÀnaÎ ca me gÃhÀÌ ca me sadaÌ ca me puroËÀÌÀÌ ca me pacantÀÌ ca me'vabhÃthaÌ ca me svagÀkÀraÌ ca me ||

[[4-7-9-1]]agniÌ ca me gharmaÌ ca me 'rkaÌ ca me sÂryaÌ ca me prÀÉaÌ ca me 'ÌvamedhaÌ came pÃthivÁ ca me 'ditiÌ ca me ditiÌ ca me dyauÌ ca me ÌakvarÁr aÇgulayo diÌaÌ ca meyajÈena kalpantÀmÃk ca me sÀma ca me stomaÌ ca me yajuÌ ca me dÁkÍÀ ca me tapaÌ ca ma ÃtuÌ ca mevrataÎ ca me 'horÀtrayor vÃÍÊyÀ bÃhadrathantare ca me yajÈena kalpetÀm ||

[[4-7-10-1]]garbhÀÌ ca me vatsÀÌ ca metryaviÌ ca me tryavÁ ca medityavÀÊ ca me dityauhÁ ca mepaÈcÀviÌ ca me paÈcÀvÁ ca metrivatsaÌ ca me trivatsÀ ca meturyavÀÊ ca me turyauhÁ ca mepaÍÊhavÀc ca me paÍÊhauhÁ ca me |ukÍÀ ca me vaÌÀ ca me |ÃÍabhaÌ ca ||

[[4-7-10-2]]me vehac c ame 'naËvÀÈ ca me dhenuÌ ca me |Àyur yajÈena kalpatÀmprÀÉo yajÈena kalpatÀmapÀno yajÈena kalpatÀm |vyÀno yajÈena kalpatÀm |

Page 219: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 219 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

cakÍur yajÈena kalpatÀm |ÌrotraÎ yajÈena kalpatÀmmano yajÈena kalpatÀm |vÀg yajÈena kalpatÀmÀtmÀ yajÈena kalpatÀm |yajÈo yajÈena kalpatÀm ||

[[4-7-11-1]]ekÀ ca me tisraÌ ca me paÈca ca me sapta ca me nava ca ma ekÀdaÌa ca metrayodaÌa ca me paÈcadaÌa ca me saptadaÌa ca me navadaÌa ca ma ekaviÙÌatiÌ came trayoviÙÌatiÌ ca me paÈcaviÙÌatiÌ ca me saptaviÙÌatiÌ ca me navaviÙÌatiÌ cama ekatriÙÌc ca me trayastriÙÌac ca ||

[[4-7-11-2]]mecatasraÌ ca me 'ÍÊau ca me dvÀdaÌa ca me ÍoËaÌa ca me viÙÌatiÌ ca mecaturviÙÌatiÌ ca me 'ÍÊÀviÙÌatiÌ ca me dvÀtriÙÌac ca me ÍaÊtriÙÌac ca mecatvÀriÙÌac ca me catuÌcatvÀriÙÌac ca me 'ÍÊÀcatvÀriÙÌac ca mevÀjaÌ ca prasavaÌ cÀpijaÌ ca kratuÌ ca suvaÌ ca mÂrdhÀ ca vyaÌniyaÌ cÀntyÀyanaÌcÀntyaÌ ca bhauvanaÌ ca bhuvanaÌ cÀdhipatiÌ ca ||

[[4-7-12-1]]vÀjo naÏ sapta pradiÌaÌ catasro vÀ parÀvataÏ | vÀjo no viÌvair devair dhanasÀtÀvihÀvatu ||viÌve adya maruto viÌva ÂtÁ viÌve bhavantv agnayaÏ samiddhÀÏ | viÌve no devÀavasÀ gamantu viÌvaÎ astu draviÉaÎ vÀjo asme ||vÀjasya prasavaÎ devÀ rathair yÀtÀ hiraÉyayaiÏ | agnir indro bÃhaspatir marutaÏsomapÁtaye ||vÀjevÀje 'vata vÀjino no dhaneÍu ||

[[4-7-12-2]]viprÀ amÃtÀ ÃtajÈÀÏ | asya madhvaÏ pibata mÀdayadhvaÎ tÃptÀ yÀta pathibhirdevayÀnaiÏ ||vÀjaÏ purastÀd uta madhyato no vÀjo devÀÙ ÃtubhiÏ kalpayÀti | vÀjasya hi prasavonaÎnamÁti viÌvÀ ÀÌÀ vÀjapatir bhaveyam ||payaÏ pÃthivyÀm paya oÍadhÁÍu payo divy antarikÍe payo dhÀm | payasvatÁÏpradiÌaÏ santu mahyam ||sam mÀ sÃjÀmi payasÀ ghÃtena sam mÀ sÃjÀmy apaÏ ||

[[4-7-12-3]]oÍadhÁbhiÏ | so 'haÎ vÀjaÙ saneyam agne ||naktoÍÀsÀ samanasÀ virÂpe dhÀpayete ÌiÌum ekaÙ samÁcÁ | dyÀvÀ kÍÀmÀ rukmoantar vi bhÀti devÀ agniÎ dhÀrayan draviÉodÀÏ ||samudro 'si nabhasvÀn ÀrdradÀnuÏ ÌambhÂr mayobhÂr abhi mÀ vÀhi svÀhÀ mÀruto'si marutÀÎ gaÉaÏ ÌambhÂr mayobhÂr abhi mÀ vÀhi svÀhÀvasyur asi duvasvÀÈchambhÂr mayobhÂr abhi mÀ vÀhi svÀhÀ ||

[[4-7-13-1]]agniÎ yunajmi ÌavasÀ ghÃtena divyaÙ suparÉaÎ vayasÀ bÃhantam | tena vayampatema bradhnasya viÍÊapaÙ suvo ruhÀÉÀ adhi nÀka uttame ||imau te pakÍÀv ajarau patatriÉo yÀbhyÀÙ rakÍÀÙsy apahaÙsy agne | tÀbhyÀmpatema sukÃtÀm u lokaÎ yatrarÍayaÏ prathamajÀ ye purÀÉÀÏ ||

Page 220: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 220 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

cid asi samudrayonir indur dakÍaÏ Ìyena ÃtÀvÀ | hiraÉyapakÍaÏ Ìakuno bhuraÉyurmahÀnt sadhasthe dhruvaÏ ||

[[4-7-13-2]]À niÍattaÏ ||namas te astu mÀ mÀ hiÙsÁr viÌvasya mÂrdhann adhi tiÍÊhasi ÌritaÏ | samudre tehÃdayam antar Àyur dyÀvÀpÃthivÁ bhuvaneÍv arpite ||udno dattodadhim bhintta divaÏ parjanyÀd antarikÍÀt pÃthivyÀs tato no vÃÍÊyÀvata |divo mÂrdhÀsi pÃthivyÀ nÀbhir Ârg apÀm oÍadhÁnÀm | viÌvÀyuÏ Ìarma saprathÀnamas pathe ||yenarÍayas tapasÀ sattram ||

[[4-7-13-3]]ÀsatendhÀnÀ agniÙ suvar ÀbharantaÏ | tasminn ahaÎ ni dadhe nÀke agnim etaÎyam Àhur manava stÁrÉabarhiÍam ||tam patnÁbhir anu gachema devÀÏ putrair bhrÀtÃbhir uta vÀ hiraÉyaiÏ | nÀkaÎgÃhÉÀnÀÏ sukÃtasya loke tÃtÁye pÃÍÊhe adhi rocane divaÏ ||À vaco madhyam aruhad bhuraÉyur ayam agniÏ satpatiÌ cekitÀnaÏ | pÃÍÊhe pÃthivyÀnihito davidyutad adhaspadaÎ kÃÉute ||

[[4-7-13-4]]ye pÃtanyavaÏ ||ayam agnir vÁratamo vayodhÀÏ sahasriyo dÁpyatÀm aprayuchan | vibhrÀjamÀnaÏsarirasya madhya upa pra yÀta divyÀni dhÀma ||sam pra cyavadhvam anu sam pra yÀtÀgne patho devayÀnÀn kÃÉudhvam | asmintsadhasthe adhy uttarasmin viÌve devÀ yajamÀnaÌ ca sÁdata ||yenÀ sahasraÎ vahasi yenÀgne sarvavedasam | tenemaÎ yajÈaÎ no vaha devayÀnoyaÏ ||

[[4-7-13-5]]uttamaÏ ||ud budhyasvÀgne prati jÀgÃhy enam iÍÊÀpÂrte saÙ sÃjethÀm ayaÎ ca | punaÏkÃÉvaÙs tvÀ pitaraÎ yuvÀnam anvÀtÀÙsÁt tvayi tantum etam ||ayaÎ te yonir Ãtviyo yato jÀto arocathÀÏ | taÎ jÀnann agna À rohÀthÀ no vardhayÀrayim ||

[[4-7-14-1]]mamÀgne varco vihaveÍv astu vayaÎ tvendhÀnÀs tanuvam puÍema | mahyaÎnamantÀm pradiÌaÌ catasras tvayÀdhyakÍeÉa pÃtanÀ jayema ||mama devÀ vihave santu sarva indrÀvanto maruto viÍÉur agniÏ | mamÀntarikÍam urugopam astu mahyaÎ vÀtaÏ pavatÀÎ kÀme asmin ||mayi devÀ draviÉam À yajantÀm mayy ÀÌÁr astu mayi devahÂtiÏ | daivyÀ hotÀrÀvaniÍanta ||

[[4-7-14-2]]pÂrveriÍÊÀÏ syÀma tanuvÀ suvÁrÀÏ ||mahyaÎ yajantu mama yÀni havyÀkÂtiÏ satyÀ manaso me astu | eno mÀ ni gÀÎkatamac canÀhaÎ viÌve devÀso adhi vocatÀ me ||devÁÏ ÍaËurvÁr uru naÏ kÃnota viÌve devÀsa iha vÁrayadhvam | mÀ hÀsmahi prajayÀmÀ tanÂbhir mÀ radhÀma dviÍate soma rÀjan ||agnir manyum pratinudan purastÀt ||

Page 221: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 221 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[4-7-14-3]]adabdho gopÀÏ pari pÀhi nas tvam | pratyaÈco yantu nigutaÏ punas te 'maiÍÀÎcittam prabudhÀ vi neÌat ||dhÀtÀ dhÀtÃÉÀm bhuvanasya yas patir devaÙ savitÀram abhimÀtiÍÀham | imaÎyajÈam aÌvinobhÀ bÃhaspatir devÀÏ pÀntu yajamÀnaÎ nyarthÀt ||uruvyacÀ no mahiÍaÏ Ìarma yaÙsad asmin have puruhÂtaÏ purukÍu | sa naÏprajÀyai haryaÌva mÃËayendra mÀ ||

[[4-7-14-4]]no rÁriÍo mÀ parÀ dÀÏ ||ye naÏ sapatnÀ apa te bhavantv indrÀgnibhyÀm ava bÀdhÀmahe tÀn | vasavo rudrÀÀdityÀ uparispÃÌam mograÎ cettÀram adhirÀjam akran ||arvÀÈcam indram amuto havÀmahe yo gojid dhanajid aÌvajid yaÏ | imaÎ no yajÈaÎvihave juÍasvÀsya kurmo harivo medinaÎ tvÀ ||

[[4-7-15-1]]agner manve prathamasya pracetaso yam pÀÈcajanyam bahavaÏ samindhate |viÌvasyÀÎ viÌi praviviÌivÀÙsam Ámahe sa no muÈcatv aÙhasaÏ ||yasyedam prÀÉan nimiÍad yad ejati yasya jÀtaÎ janamÀnaÎ ca kevalam | staumyagniÎ nÀthito johavÁmi sa no muÈcatv aÙhasaÏ ||indrasya manve prathamasya pracetaso vÃtraghna stomÀ upa mÀm upÀguÏ | yodÀÌuÍaÏ sukÃto havam upa gantÀ ||

[[4-7-15-2]]sa no muÈcatv aÙhasaÏ ||yaÏ saÎgrÀmaÎ nayati saÎ vÀÌÁ yudhe yaÏ puÍÊÀni saÙsÃjati trayÀÉi | satumÁndraÎnÀthito johavÁmi sa no muÈcatv aÙhasaÏ ||manve vÀm mitrÀvaruÉÀ tasya vittaÙ satyaujasÀ dÃÙhaÉÀ yaÎ nudethe | yÀ rÀjÀnaÙsarathaÎ yÀtha ugrÀ tÀ no muÈcatam ÀgasaÏ ||yo vÀÙ ratha ÃjuraÌmiÏ satyadharmÀ mithuÌ carantam upayÀti dÂÍayan | staumi ||

[[4-7-15-3]]mitrÀvaruÉÀ nÀthito johavÁmi tau no muÈcatam ÀgasaÏ ||vÀyoÏ savitur vidathÀni manmahe yÀv Àtmanvad bibhÃto yau ca rakÍataÏ | yauviÌvasya paribh babhÂvatus tau no muÈcatam ÀgasaÏ ||upa ÌreÍÊhÀ na ÀÌiÍo devayor dharme asthiran | staumi vÀyuÙ savitÀraÎ nÀthitojohavÁmi tau no muÈcatam ÀgasaÏ ||rathÁtamau rathÁnÀm ahva Âtaye ÌubhaÎ gamiÍÊhau suyamebhir aÌvaiÏ | yayoÏ ||

[[4-7-15-4]]vÀÎ devau deveÍv aniÌitam ojas tau no muÈcatam ÀgasaÏ ||yad ayÀtaÎ vahatuÙ sÂryÀyÀs tricakreÉa saÙsadam ichamÀnau | staumi devÀvaÌvinau nÀthito johavÁmi tau no muÈcatam ÀgasaÏ ||marutÀm manve adhi no bruvantu premÀÎ vÀcaÎ viÌvÀm avantu viÌve | ÀÌÂn huvesuyamÀn Âtaye te no muÈcantv enasaÏ ||tigmam ÀyudhaÎ vÁËitaÙ sÀhasvad divyaÙ ÌardhaÏ ||

[[4-7-15-5]]pÃtanÀsu jiÍÉu | staumi devÀn maruto nÀthito johavÁmi te no muÈcantv enasaÏ ||devÀnÀm manve adhi no bruvantu premÀÎ vÀcaÎ viÌvÀm avantu viÌve | ÀÌÂn huvesuyamÀn Âtaye te no muÈcantvenasaÏ ||

Page 222: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 222 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad idam mÀbhiÌocati pauruÍeyeÉa daivyena | satumi viÌvÀn devÀn nÀthito johavÁmite no muÈcantv enasaÏ ||anu no 'dyÀnumatis |anu ||

[[4-7-15-6]]id anumate tvam |vaiÌvÀnaro na ÂtyÀpÃÍÊo diviye aprathetÀm amitebhir ojobhir ye pratiÍÊhe abhavatÀÎ vasÂnÀm | staumidyÀvÀpÃthivÁ nÀthito johavÁmi te no muÈcatam aÙhasaÏ ||urvÁ rodasÁ varivaÏ kÃÉotaÎ kÍetrasya patnÁ adhi no brÂyÀtam | staumi dyÀvÀpÃthivÁnÀthito johavÁmi te no muÈcatam aÙhasaÏ ||yat te vayam puruÍatrÀ yaviÍÊhÀvidvÀÙsaÌ cakÃmÀ kac cana ||

[[4-7-15-7]]ÀgaÏ | kÃdhÁ sv asmÀÙ aditer anÀgÀ vy enÀÙsi ÌiÌratho viÍvag agne ||yathÀ ha tad vasavo gauryaÎ cit padi ÍitÀm amuÈcatÀ yajatrÀÏ | evÀ tvam asmat pramuÈcÀ vy aÙhaÏ prÀtÀry agne pratarÀÎ na ÀyuÏ ||

[[5-1-1-1]]sÀvitrÀÉi juhotiprasÂtyaicaturgÃhÁtena juhoticatuÍpÀdaÏ paÌavaÏpaÌÂn evÀva runddhecatasro diÌas |dikÍv eva prati tiÍÊhatichandÀÙsi devebhyo 'pÀkrÀmanna vo 'bhÀgÀni havyaÎ vakÍyÀma ititebhya etac caturgÃhÁtam adhÀrayanpuro'nuvÀkyÀyai yÀjyÀyai devatÀyai vaÍaÊkÀrÀyayac caturgÃhÁtaÎ juhoti chandÀÙsy eva tat prÁÉÀtitÀny asya prÁtÀni devebhyo havyaÎ vahantiyaÎ kÀmayeta ||

[[5-1-1-2]]pÀpÁyÀnt syÀd ity ekaikaÎ tasya juhuyÀt |ÀhutÁbhir evainam apa gÃhÉÀti pÀpÁyÀn bhavatiyaÎ kÀmayetavasÁyÀnt syÀd iti sarvÀÉi tasyÀnudrutya juhuyÀt |Àhutyaivainam abhi kramayati vasÁyÀn bhavati |atho yajÈasyaivaiÍÀbhikrÀntis |eti vÀ eÍa yajÈamukhÀd ÃddhyÀ yo 'gner devatÀyÀ eti |aÍÊÀv etÀni sÀvitrÀÉi bhavanti |aÍÊÀkÍarÀ gÀyatrÁgÀyatraÏ ||

[[5-1-1-3]]agnistenaiva yajÈamukhÀd ÃddhyÀ agner devatÀyai naiti |aÍÊau sÀvitrÀÉi bhavanty Àhutir navamÁ

Page 223: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 223 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

trivÃtam eva yajÈamukhe vi yÀtayatiyadi kÀmayetachandÀÙsi yajÈayaÌasenÀrpayeyam ity Ãcam antamÀÎ kuryÀt |chandÀÙsy eva yajÈayaÌasenÀrpayatiyadi kÀmayetayajamÀnaÎ yajÈayaÌasenÀrpayeyam iti yajur antamaÎ kuryÀt |yajamÀnam eva yajÈayaÌasenÀrpayati |ÃcÀ stomaÙ sam ardhayeti ||

[[5-1-1-4]]ÀhasamÃddhyaicaturbhir abhrim À dattecatvÀri chandÀÙsichandobhir evadevasya tvÀ savituÏ prasava ity ÀhaprasÂtyai |agnir devebhyo nilÀyatasa veÉum prÀviÌatsa etÀm Âtim anu sam acarad yad veÉoÏ suÍiram |suÍirÀbhrir bhavati sayonitvÀyasa yatrayatrÀvasat tat kÃÍÉam abhavatkalmÀsÁ bhavati rÂpasamÃddhyai |ubhayataÏkÍÉÂr bhavati |itaÌ cÀmutaÌ cÀrkasyÀvaruddhyaivyÀmamÀtrÁ bhavati |etÀvad vai puruÍe vÁryam |vÁryasammitÀ |aparimitÀ bhavati |aparimitasyÀvaruddhyaiyo vanaspatÁnÀm phalagrahiÏ sa eÍÀÎ vÁryÀvÀnphalagrahir veÉus |vaiÉavÁ bhavati vÁryasyÀvaruddhyai ||

[[5-1-2-1]]vyÃddhaÎ vÀ etad yajÈasya yad ayajuÍkeÉa kriyate |imÀm agÃbhÉan raÌanÀm Ãtasyety aÌvÀbhidhÀnÁm À datteyajuÍkÃtyai yajÈasya samÃddhyaipratÂrtaÎ vÀjinn À dravety aÌvam abhi dadhÀtirÂpam evÀsyaitan mahimÀnaÎ vyÀcaÍÊeyuÈjÀthÀÙ rÀsabhaÎ yuvam iti gardabhamasaty eva gardabham prati ÍÊhÀpayatitasmÀd aÌvÀd gardabho 'sattaras |yogeyoge tavastaram ity Àha ||

[[5-1-2-2]]yoge yoga evainaÎ yuÇktevÀjevÀje havÀmaha ity Àha |annaÎ vai vÀjas |annam evÀva runddhesakhÀya indram Âtaya ity Àha |indriyam evÀva runddhe |

Page 224: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 224 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnir devebhyo nilÀyatatam prajÀpatir anv avindatprÀjÀpatyo 'Ìvas |aÌvena sam bharaty anuvittyaipÀpavasyasaÎ vÀ etat kriyate yac chreyasÀ ca pÀpÁyasÀ ca samÀnaÎ karma kurvantipÀpÁyÀn ||

[[5-1-2-3]]hy aÌvÀd gardabhas |aÌvam pÂrvaÎ nayanti pÀpavasyasasya vyÀvÃttyaitasmÀc chreyÀÙsam pÀpÁyÀn paÌcÀd anv etibahur vai bhavato bhrÀtÃvyas |bhavatÁva khalu vÀ eÍa yo 'gnim cinutevajry aÌvaÏpratÂrvann ehy avakrÀmann aÌastÁr ity ÀhavajreÉaiva pÀpmÀnam bhrÀtÃvyam ava krÀmatirudrasya gÀÉapatyÀd ity ÀharaudrÀ vai paÌavo rudrÀd eva ||

[[5-1-2-4]]paÌÂn niryÀcyÀtmane karma kurutepÂÍÉÀ sayujÀ sahety ÀhapÂÍÀ vÀ adhvanÀÙ saÎnetÀsamaÍÊyaipurÁÍÀyatano vÀ eÍa yad agnis |aÇgiraso vÀ etam agre devatÀnÀÙ sam abharanpÃthivyÀÏ sadhasthÀd agnim purÁÍyam aÇgirasvad achehÁty ÀhasÀyatanam evainaÎ devatÀbhiÏ sam bharati |agnim purÁÍyam aÇgirasvad achema ity Àhayena ||

[[5-1-2-5]]saÎgachate vÀjam evÀsya vÃÇkteprajÀpataye pratiprocyÀgniÏ sambhÃtya ity Àhus |iyaÎ vai prajÀpatistasyÀ etac chrotraÎ yad valmÁkas |agnim purÁÍyam aÇgirasvad bhariÍyÀma iti valmÁkavapÀm upa tiÍÊhatesÀkÍÀd eva prajÀpataye pratiprocyÀgniÙ sam bharati |agnim purÁÍyam aÇgirasvad bharÀma ity Àhayena saÎgachate vÀjam evÀsya vÃÇkte |anv agnir uÍasÀm agram ||

[[5-1-2-6]]akhyad ity Àha |anukhyÀtyai |Àgatya vÀjy adhvana Àkramya vÀjin prÀthivÁm ity Àha |ichaty evainam pÂrvayÀ vindaty uttarayÀdvÀbhyÀm À kramayatipratiÍÊhityai |anurÂpÀbhyÀm |tasmÀd anurÂpÀÏ paÌavaÏ pra jÀyantedyaus te pÃÍÊham pÃthivÁ sadhastham ity Àha |

Page 225: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 225 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ebhyo vÀ etaÎ lokebhyaÏ prajÀpatiÏ sam airayat |rÂpam evÀsyaitan mahimÀnaÎ vyÀcaÍÊevajrÁ vÀ eÍa yad aÌvas |dadbhir anyatodadbhyo bhÂyÀÎllomabhir ubhayÀdadbhyas |yaÎ dviÍyÀt tam adhaspadaÎ dhyÀyet |vajreÉaivainaÙ stÃÉute ||

[[5-1-3-1]]ut krÀmod akramÁd iti dvÀbhyÀm ut kramayatipratiÍÊhityai |anurÂpÀbhyÀm |tasmÀd anurÂpÀÏ paÌavaÏ pra jÀyante |apa upa sÃjatiyatra vÀ Àpa upagachanti tad oÍadhayaÏ prati tiÍÊhanti |oÍadhÁÏ pratitiÍÊhantÁÏ paÌavo 'nu prati tiÍÊhantipaÌÂn yajÈas |yajÈaÎ yajamÀnas |yajamÀnam prajÀstasmÀd apa upa sÃjatipratiÍÊhityaiyad adhvaryur anagnÀv ÀhutiÎ juhuyÀd andho 'dhvaryuÏ ||

[[5-1-3-2]]syÀd rakÍÀÙsi yajÈaÙ hanyus |hiraÉyam upÀsya juhoti |agnivaty eva juhotinÀndho 'dhvaryur bhavati na yajÈaÙ rakÍÀÙsi ghnantijigharmy agnim manasÀ ghÃtenety ÀhamanasÀ hi puruÍo yajÈam abhigachatipratikÍyantam bhuvanÀni viÌvety ÀhasarvaÙ hy eÍa pratyaÇ kÍetipÃthuÎ tiraÌcÀ vayasa bÃhantam ity Àha |alpo hy eÍa jÀto mahÀn ||

[[5-1-3-3]]bhavativyaciÍÊham annaÙ rabhasaÎ vidÀnam ity Àha |annam evÀsmai svadayatisarvam asmai svadate ya evaÎ veda |À tvÀ jigharmi vacasÀ ghÃtenety ÀhatasmÀd yat puruÍo manasÀbhigachati tad vÀcÀ vadati |arakÍasety ÀharakÍasÀm apahatyaimartyaÌrÁ spÃhayadvarÉo agnir ity Àha |apacitim evÀsmin dadhÀti |apacitimÀn bhavati ya evaÎ ||

[[5-1-3-4]]vedamanasÀ tvai tÀm Àptum arhati yÀm adhvaryur anagnÀv ÀhutiÎ juhotimanasvatÁbhyÀÎ juhoti |Àhutyor Àptyai

Page 226: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 226 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dvÀbhyÀmpratiÍÊhityaiyajÈamukheyajÈamukhe vai kriyamÀÉe yajÈaÙ rakÍÀÙsi jighÀÙsanti |etarhi khalu vÀ etad yajÈamukhaÎ yarhy enad Àhutir aÌnutepari likhatirakÍasÀm apahatyaitisÃbhiÏ pari likhatitrivÃd vÀ agnis |yÀvÀn evÀgnis tasmÀd rakÍÀÙsy apa hanti ||

[[5-1-3-5]]gÀyatriyÀ pari likhatitejo vai gÀyatrÁtejasaivainam pari gÃhÉÀtitriÍÊubhÀ pari likhati |indriyaÎ vaiindriyeÉaivainam pari gÃhÉÀti |anuÍÊubhÀ pari likhati |anuÍÊup sarvÀÉi chandÀÙsi paribhÂÏ paryÀptyaimadhyato 'nuÍÊubhÀvÀg vÀtasmÀn madhyato vÀcÀ vadÀmas |gÀyatriyÀ prathamayÀ pari likhaty athÀnuÍÊubhÀtha triÍÊubhÀtejo vai gÀyatrÁ yajÈo 'nuÍÊug indriyaÎtejasÀ caivendriyeÉa cobhayato yajÈam pari gÃhÉÀti ||

[[5-1-4-1]]devasya tvÀ savituÏ prasava iti khanati prasÂtyÀ atho dhÂmam evaitena janayatijyotiÍmantaÎ tvÀgne supratÁkam ity Àha jyotir evaitena janayatiso 'gnir jÀtaÏ prajÀÏ ÌucÀrpayat taÎ devÀ ardharcenÀÌamayan |Ìivam prajÀbhyo 'hiÙsantam ity Àha prajÀbhya evainaÙ ÌamayatidvÀbhyÀÎ khanati pratiÍÊhityai |apÀm pÃÍÊham asÁti puÍkaraparÉam À ||

[[5-1-4-2]]haraty apÀÎ vÀ etat pÃÍÊhaÎ yat puÍkaraparÉaÙ rÂpeÉaivainad À haratipuÍkaraparÉena sam bharati yonir vÀ agneÏ puÍkaraparÉaÙ sayonim evÀgniÙ sambharatikÃÍÉÀjinena sam bharati yajÈo vai kÃÍÉÀjinaÎ yajÈenaiva yajÈaÙ sam bharatiyad grÀmyÀÉÀm paÌÂnÀÎ carmaÉÀ sambhared grÀmyÀn paÌÂÈ chucÀrpayetkÃÍÉÀjinena sam bharaty ÀraÉyÀn eva paÌÂn ||

[[5-1-4-3]]ÌucÀrpayatitasmÀt samÀvat paÌÂnÀm prajÀyamÀnÀnÀm ÀraÉyÀÏ paÌavaÏ kanÁyÀÙsaÏ ÌucÀ hyÃtÀs |lomataÏ sam bharaty ato hy asya medhyam |kÃÍÉÀjinaÎ ca puÍkaraparÉaÎ ca saÙ stÃÉÀtÁyaÎ vai kÃÍÉÀjinam asaupuÍkaraparÉam ÀbhyÀm evainam ubhayataÏ pari gÃhÉÀti |agnir devebhyo nilÀyata tam atharvÀnv apaÌyat |atharvÀ tvÀ prathamo nir amanthad agna iti ||

Page 227: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 227 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-1-4-4]]Àha ya evainam anvapaÌyat tenaivainaÙ sam bharatitvÀm agne puÍkarÀd adhÁty Àha puÍkaraparÉe hy enam upaÌritam avindattam u tvÀ dadhyaÇÇ ÃÍir ity Àha dadhyaÇ vÀ ÀtharvaÉas tejasvy ÀsÁt teja evÀsmindadhÀtitam u tvÀ pÀthyo vÃÍety Àha pÂrvam evoditam uttareÉÀbhi gÃÉÀti ||

[[5-1-4-5]]catasÃbhiÏ sam bharati catvÀri chandÀÙsi chandobhir evagÀyatrÁbhir brÀhmaÉasya gÀyatro hi brÀhmaÉastriÍÊugbhÁ rÀjanyasya traiÍÊubho hi rÀjanyoyaÎ kÀmayeta vasÁyÀnt syÀd ity ubhayÁbhis tasya sam bharet tejaÌ caivÀsmÀindriyaÎ ca samÁcÁ dadhÀtyaÍÊÀbhiÏ sam bharaty aÍÊÀkÍarÀ gÀyatrÁ gÀyatro 'gnir yÀvÀn evÀgnis taÙ sam bharatisÁda hotar ity Àha devatÀ evÀsmai saÙ sÀdayatini hoteti manuÍyÀnt saÙ sÁdasveti vayÀÙsijaniÍvÀ hi jenyo agre ahnÀm ity Àha devamanuÍyÀn evÀsmai saÙsannÀn pra janayati||

[[5-1-5-1]]krÂram iva vÀ asyÀ etat karoti yat khanati |apa upa sÃjati |Àpo vai ÌÀntÀÏÌÀntÀbhir evÀsyai ÌucaÙ ÌamayatisaÎ te vÀyur mÀtariÌvÀ dadhÀtv ity ÀhaprÀÉo vai vÀyuÏprÀÉenaivÀsyai prÀÉaÙ saÎ dadhÀtisaÎ te vayur ity ÀhatasmÀd vÀyupracyutÀ divo vÃÍÊir Ártetasmai ca devi vaÍaË astu ||

[[5-1-5-2]]tubhyam ity ÀhaÍaË vÀ Ãtavas |ÃtuÍv eva vÃÍÊiÎ dadhÀtitasmÀt sarvÀn ÃtÂn varÍatiyad vaÍaÊkuryÀd rakÍÀÙsi yajÈaÙ hanyus |vaË ity Àhaparo'kÍam eva vaÍaÊ karotinÀsya yÀtayÀmÀ vaÍaÊkÀro bhavati na yajÈaÙ rakÍÀÙsi ghanatisujÀto jyotiÍÀ sahety anuÍÊubhopa nahyati |anuÍÊup ||

[[5-1-5-3]]sarvÀÉi chandÀÙsichandÀÙsi khalu vÀ agneÏ priyÀ tanÂÏpriyayaivainaÎ tanuvÀ pari dadhÀtiveduko vÀso bhavati ya evaÎ veda vÀruÉo vÀ agnir upanaddhas |ud u tiÍÊha svadhvarordhva  Íu Éa Âtaya iti sÀvitrÁbhyÀm ut tiÍÊhatisavitÃprasÂta evÀsyordhvÀÎ varuÉa menim ut sÃjatidvÀbhyÀmpratiÍÊhityai

Page 228: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 228 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sa jÀto garbho asi ||

[[5-1-5-4]]rodasyor ity Àha |ime vai rodasÁtayor eÍa garbho yad agnistasmÀd evam Àha |agne cÀrur vibhÃta oÍadhÁÍv ity ÀhayadÀ hy etaÎ vibharanty atha cÀrutaro bhavatipra mÀtÃbhyo adhi kanikradad gÀ ity Àha |oÍadhayo vÀ asya mÀtarastÀbhya evainam pra cyÀvayatisthiro bhava vÁËvaÇga iti gardabha À sÀdayati ||

[[5-1-5-5]]saÎ nahyaty evainam etayÀ sthemnegardabhena sam bharatitasmÀd gardabhaÏ paÌÂnÀm bhÀrabhÀritamas |gardabhena sam bharatitasmÀd gardabho 'py anÀleÌety anyÀn paÌÂn medyati |annaÙ hy enenÀrkaÙ sambharantigardabhena sam bharatitasmÀd gardabho dviretÀÏ san kaniÍÊham paÌÂnÀm pra jÀyate |agnir hy asya yoniÎ nirdahatiprajÀsu vÀ eÍa etarhy ÀrÂËhaÏ ||

[[5-1-5-6]]sa ÁÌvaraÏ prajÀÏ ÌucÀ pradahaÏÌivo bhava prajÀbhya ity ÀhaprajÀbhya evainaÙ ÌamayatimÀnuÍÁbhyas tvam aÇgira ity ÀhamÀnavyo hi prajÀs |mÀ dyÀvÀpÃthivÁ abhi ÌÂÌuco mÀntarikÍam mÀ vanaspatÁn ity Àha |ebhya evainaÎ lokebhyaÏ Ìamayatipraitu vÀjÁ kanikradad ity ÀhavÀjÁ hynÀnadad rÀsabhaÏ patveti ||

[[5-1-5-7]]ÀharÀsabha iti hy etam ÅÍayo 'vadanbharann agnim purÁÍyam ity Àha |agniÙ hy eÍa bharatimÀ pÀdy ÀyuÍaÏ purety Àha |Àyur evÀsmin dadhÀtitasmÀd gardabhaÏ sarvam Àyur etitasmÀd gardabhe purÀyuÍaÏ pramÁte bibhyativÃÍÀgniÎ vÃÍaÉam bharann ity ÀhavÃÍÀ hyvÃÍÀgnis |apÀÎ garbham ||

Page 229: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 229 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-1-5-8]]samudriyam ity Àha |apÀÙ hy eÍa garbho yad agnis |agna À yÀhi vÁtaya iti vÀ imau lokau vy aitÀmagna À yÀhi vÁtaya iti yad Àha |anayor lokayor vÁtyaipracyuto vÀ eÍa ÀyatanÀd agataÏ pratiÍÊhÀm |sa etarhy adhvaryuÎ ca yajamÀnaÎ ca dhyÀyati |ÃtaÙ satyam ity Àha |iyaÎ vÀ Ãtam asau ||

[[5-1-5-9]]satyamanayor evainam prati ÍÊhÀpayati nÀrtim Àrchaty adhvaryur na yajamÀnas |varuÉo vÀ eÍa yajamÀnam abhy aiti yad agnir upanaddhas |oÍadhayaÏ prati gÃhÉÁtÀgnim etam ity ÀhaÌÀntyaivyasyan viÌvÀ amatÁr arÀtÁr ity ÀharakÍasÀm apahatyainiÍÁdan no apa durmatiÙ hanad ity ÀhapratiÍÊhityai |oÍadhayaÏ prati modadhvam ||

[[5-1-5-10]]enam ity Àha |oÍadhayo vÀ agner bhÀgadheyam |tÀbhir evainaÙ sam ardhayatipuÍpÀvatÁÏ supippalÀ ity ÀhatasmÀd oÍadhayaÏ phalaÎ gÃhÉanti |ayaÎ vo garbha ÃtviyaÏ pratnaÙ sadhastham Àsadad ity ÀhayÀbhya evainam pracyÀvayati tÀsv evainam prati ÍÊhÀpayatidvÀbhyÀm upÀvaharatipratiÍÊhityai ||

[[5-1-6-1]]vÀruÉo vÀ agnir upanaddhas |vi pÀjaseti vi sraÙsayatisavitÃprasÂta evÀsya viÍÂcÁÎ varuÉameniÎ vi sÃjati |apa upa sÃjati |Àpo vai ÌÀntÀÏÌÀntÀbhir evÀsya ÌucaÙ ÌamayatitisÃbhir upa sÃjatitrivÃd vÀ agnis |yÀvÀn evÀgnis tasya ÌucaÙ ÌamayatimitraÏ saÙsÃjya pÃthivÁm ity Àhamitro vai Ìivo devÀnÀm |tenaiva ||

[[5-1-6-2]]enaÙ saÙ sÃjatiÌÀntyaiyad grÀmyÀÉÀm pÀtrÀÉÀÎ kapÀlaiÏ saÙsÃjed grÀmyÀÉi pÀtrÀÉi ÌucÀrpayet |

Page 230: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 230 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

armakapÀlaiÏ saÙ sÃjati |etÀni vÀ anupajÁvanÁyÀnitÀny eva ÌucÀrpayatiÌarkarÀbhiÏ saÙ sÃjatidhÃtyai |atho ÌaÎtvÀya |ajalomaiÏ saÙ sÃjati |eÍÀ vÀ agneÏ priyÀ tanÂr yad ajÀpriyayaivainaÎ tanuvÀ saÙ sÃjaty atho tejasÀkÃÍÉÀjinasya lomabhiÏ sam ||

[[5-1-6-3]]sÃjatiyajÈo vai kÃÍÉÀjinam |yajÈenaiva yajÈaÙ saÙ sÃjatirudrÀÏ sambhÃtya pÃthivÁm ity Àha |etÀ vÀ etaÎ devatÀ agre sam abharantÀbhir evainaÙ sam bharatimakhasya Ìiro 'sÁty ÀhayajÈo vai makhasatasyaitac chiro yad ukhÀtasmÀd evam ÀhayajÈasya pade stha ity ÀhayajÈasya hy ete ||

[[5-1-6-4]]padeatho pratiÍÊhityaiprÀnyÀbhir yachaty anv anyair mantrayatemithunatvÀyatryuddhiÎ karoti traya ime lokÀ eÍÀÎ lokÀnÀm ÀptyaichandobhiÏ karotivÁryaÎ vai chandÀÙsivÁryeÉaivainÀÎ karotiyajuÍÀ bilaÎ karotivyÀvÃttyai |iyatÁÎ karotiprajÀpatinÀ yajÈamukhena sammitÀm |dvistanÀÎ karotidyÀvÀpÃthivyor dohÀyacatustanÀÎ karotipaÌÂnÀÎ dohÀya |aÍÊÀstanÀÎ karotichandasÀÎ dohÀyanavÀÌrim abhicarataÏ kuryÀttrivÃtam eva vajraÙ sambhÃtya bhrÀtÃvyÀya pra haratistÃtyaikÃtvÀya sa mahÁm ukhÀm iti ni dadhÀtidevatÀsv evainÀm prati ÍÊhÀpayati ||

[[5-1-7-1]]saptabhir dhÂpayati

Page 231: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 231 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏÌira etad yajÈasya yad ukhÀÌÁrÍann eva yajÈasya prÀÉÀn dadhÀtitasmÀt sapta ÌÁrÍan prÀÉÀs |aÌvaÌakena dhÂpayatiprÀjÀpatyo vÀ aÌvaÏsayonitvÀya |aditis tvety Àha |iyaÎ vÀ aditis |adityaivÀdityÀÎ khanaty asyÀ akrÂraÎkÀrÀyana hi svaÏ svaÙ hinastidevÀnÀÎ tvÀ patnÁr ity ÀhadevÀnÀm ||

[[5-1-7-2]]vÀ etÀm patnayo 'gre 'kurvantÀbhir evainÀÎ dadhÀtidhiÍaÉÀs tvety ÀhavidyÀ vai dhiÍaÉÀs |vidyÀbhir evainÀm abhÁnddhegnÀs tvety ÀhachandÀÙsi vai gnÀs |chandobhir evainÀÙ ÌrapayativarÂtrayas ttvety ÀhahotrÀ vai varÂtrayas |hotrÀbhir evainÀm pacatijanayas tvety ÀhadevÀnÀÎ vai patnÁÏ ||

[[5-1-7-3]]janayastÀbhir evainÀm pacatiÍaËbhiÏ pacatiÍaË vÀ Ãtavas |Ãtubhir evainÀm pacatidviÏ pacantv ity ÀhatasmÀd dviÏ saÎvatsarasya sasyam pacyatevÀruÉy ukhÀbhÁddhÀmaitriyopaitiÌÀntyaidevas tvÀ savitod vapatv ity ÀhasavitÃprasÂta evainÀm brahmaÉÀ devatÀbhir ud vapati |apadyamÀnÀ pÃthivy ÀÌÀ diÌa À pÃÉa ||

[[5-1-7-4]]ity ÀhatasmÀd agniÏ sarvÀ diÌo 'nu vi bhÀti |ut tiÍÊha bÃhatÁ bhavordhvÀ tiÍÊha dhruvÀ tvam ity ÀhapratiÍÊhityai |asuryam pÀtram anÀchÃÉÉamÀ chÃÉatti devatrÀkarajakÍÁreÉÀ chÃÉatti

Page 232: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 232 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paramaÎ vÀ etat payo yad ajakÍÁramparameÉaivainam payasÀ chÃÉattiyajuÍÀvyÀvÃttyaichandobhir À chÃÉattichandobhir vÀ eÍÀ kriyatechandobhir eva chandÀÙsy À chÃÉatti ||

[[5-1-8-1]]ekaviÙÌatyÀ mÀÍaiÏ puruÍaÌÁrÍam achaiti |amedhyÀ vai mÀÍÀ amedhyam puruÍaÌÁrÍamamedhyair evÀsyÀmedhyaÎ niravadÀya medhyaÎ kÃtvÀ harati |ekaviÙÌatir bhavanti |ekaviÙÌo vai puruÍaÏpuruÍasyÀptyaivyÃddhaÎ vÀ etat prÀÉair amedhyaÎ yat puruÍaÌÁrÍam |saptadhÀ vitÃÉÉÀÎ valmÁkavapÀm prati ni dadhÀtisapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏprÀÉair evainat sam ardhayatimedhyatvÀyayÀvantaÏ ||

[[5-1-8-2]]vai mÃtyubandhavas teÍÀÎ yama Àdhipatyam parÁyÀyayamagÀthÀbhiÏ pari gÀyatiyamÀd evainad vÃÇktetisÃbhiÏ pari gÀyatitraya ime lokÀs |ebhya evainal lokebhyo vÃÇktetasmÀd gÀyate na deyam |gÀthÀ hi tad vÃÇkte |agnibhyaÏ paÌÂn À labhatekÀmÀ vÀ agnayaÏkÀmÀn evÀva runddheyat paÌÂn nÀlabhetÀnavaruddhÀ asya ||

[[5-1-8-3]]paÌavaÏ syus |yat paryagnikÃtÀn utsÃjed yajÈaveÌasaÎ kuryÀt |yat saÙsthÀpayed yÀtayÀmÀni ÌÁrÍÀÉi syus |yat paÌÂn Àlabhate tenaiva paÌÂn ava runddheyat paryagnikÃtÀn utsÃjati ÌÁrÍÉÀm ayÀtayÀmatvÀyaprÀjÀpatyena saÙ sthÀpayati yajÈo vai prajÀpatir yajÈa eva yajÈam prati ÍÊhÀpayatiprajÀpatiÏ prajÀ asÃjatasa riricÀno 'manyatasa etÀ ÀprÁr apaÌyattÀbhir vai sa mukhataÏ ||

[[5-1-8-4]]ÀtmÀnam ÀprÁÉÁtayad etÀ Àpriyo bhavantiyajÈo vai prajÀpatis |

Page 233: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 233 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajÈam evaitÀbhir mukhata À prÁÉÀti |aparimitachandaso bhavanti |aparimitaÏ prajÀpatiÏprajÀpater Àptyai |ÂnÀtiriktÀ mithunÀÏprajÀtyailomaÌaÎ vai nÀmaitac chandaÏ prajÀpateÏpaÌavo lomaÌÀÏpaÌÂn evÀva runddhesarvÀÉi vÀ etÀ rÂpÀÉisarvÀÉi rÂpÀÉy agnau citye kriyantetasmÀd etÀ agneÌ cityasya ||

[[5-1-8-5]]bhavanti |ekaviÙÌatiÙ sÀmidhenÁr anv Àharug vÀ ekaviÙÌo rucam eva gachati |atho pratiÍÊhÀm eva pratiÍÊhÀ hy ekaviÙÌas |caturviÙÌatim anv ÀhacaturviÙÌatir ardhamÀsÀÏ saÎvatsaraÏsaÎvatsaro 'gnir vaiÌvÀnaraÏsÀkÍÀd eva vaiÌvÀnaram ava runddheparÀcÁr anv ÀhaparÀÇ iva hi suvargo lokaÏsamÀs tvÀgna Ãtavo vardhayantv ity ÀhasamÀbhir evÀgniÎ vardhayati ||

[[5-1-8-6]]ÃtubhiÏ saÎvatsaram |viÌvÀ À bhÀhi pradiÌaÏ pÃthivyÀ ity ÀhatasmÀd agniÏ sarvÀ diÌo 'nu vi bhÀtipraty auhatÀm aÌvinÀ mÃtyum asmÀd ity ÀhamÃtyum evÀsmÀd apa nudati |ud vayaÎ tamasas parÁty ÀhapÀpmÀ vai tamaÏpÀpmÀnam evÀsmÀd apa hanti |aganma jyotir uttamam ity Àha |asau vÀ Àdityo jyotir uttamamÀdityasyaiva sÀyujyaÎ gachatina saÎvatsaras tiÍÊhati nÀsya ÌrÁs tiÍÊhati yasyaitÀÏ kriyantejyotiÍmatÁm uttamÀm anv Àhajyotir evÀsmÀ upariÍÊÀd dadhÀtisuvargasya lokasyÀnukhyÀtyai ||

[[5-1-9-1]]ÍaËbhir dÁkÍayatiÍaË vÀ Ãtavas |Ãtubhir evainaÎ dÁkÍayatisaptabhir dÁkÍayatisapta chandÀÙsichandobhir evainaÎ dÁkÍayativiÌve devasya netur ity anuÍÊubhottamayÀ juhoti

Page 234: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 234 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀg vÀtasmÀt prÀÉÀnÀÎ vÀg uttamÀ |ekasmÀd akÍarÀd anÀptam prathamam padam |tasmÀd yad vÀco 'nÀptaÎ tan manuÍyÀ upa jÁvantipÂrÉayÀ juhotipÂrÉa iva hi prajÀpatiÏ ||

[[5-1-9-2]]prajÀpater ÀpatyainyÂnayÀ juhotinyÂnÀd dhi prajÀpatiÏ prajÀ asÃjataprajÀnÀÙ sÃÍÊyaiyad arciÍi pravÃÈjyÀd bhÂtam ava rundhÁtayad aÇgÀreÍu bhaviÍyat |aÇgÀreÍu pra vÃÉaktibhaviÍyad evÀva runddhebhaviÍyad dhi bhÂyo bhÂtÀt |dvÀbhyÀm pra vÃÉaktidvipÀd yajamÀnaÏpratiÍÊhityaibrahmaÉÀ vÀ eÍÀ yajuÍÀ sambhÃtÀ yad ukhÀsÀ yad bhidyetÀrtim Àrchet ||

[[5-1-9-3]]yajamÀno hanyetÀsya yajÈas |mitraitÀm ukhÀÎ tapety Àhabrahma vai mitras |brahmann evainÀm prati ÍÊhÀpayatinÀrtim Àrchati yajamÀno nÀsya yajÈo hanyateyadi bhidyeta tair eva kapÀlaiÏ saÙ sÃjetsaiva tataÏ prÀyaÌcittis |yo gataÌrÁÏ syÀn mathitvÀ tasyÀva dadhyÀt |bhÂto vÀsa svÀÎ ||

[[5-1-9-4]]devatÀm upaiti yo bhÂtikÀmaÏ syÀt |ya ukhÀyai sambhavet sa eva tasya syÀt |ato hy eÍa sambhavati |eÍa vai svayambhÂr nÀmabhavaty evayaÎ kÀmayetabhrÀtÃvyam asmai janayeyam ity anyatas tasyÀhÃtyÀva dadhyÀtsÀkÍÀd evÀsmai bhrÀtÃvyaÎ janayati |ambarÁÍÀd annakÀmasyÀva dadhyÀt |ambarÁÍe vÀ annam bhriyatesayony evÀnnam ||

[[5-1-9-5]]ava runddhemuÈjÀn ava dadhÀti |Ârg vai muÈjÀs |

Page 235: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 235 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

Ârjam evÀsmÀ api dadhÀti |agnir devebhyo nilÀyatasa krumukam prÀviÌatkrumukam ava dadhÀtiyad evÀsya tatra nyaktaÎ tad evÀva runddhe |Àjyena saÎ yauti |etad vÀ agneÏ priyaÎ dhÀma yad ÀjyampriyeÉaivainaÎ dhÀmnÀ sam ardhayaty atho tejasÀ ||

[[5-1-9-6]]vaikaÎkarÁm À dadhÀtibhÀ evÀva runddheÌamÁmayÁm À dadhÀtiÌÀntyaisÁda tvam mÀtur asyÀ upastha iti tisÃbhir jÀtam upa tiÍÊhatetraya ime lokÀs |eÍv eva lokeÍv ÀvidaÎ gachati |atho prÀÉÀn evÀtman dhatte ||

[[5-1-10-1]]na ha sma vai purÀgnir aparaÌuvÃkÉaÎ dahatitad asmai prayoga evarÍir asvadayat |yad agne yÀni kÀni ceti samidham À dadhÀti |aparaÌuvÃkÉam evÀsmai svadayatisarvam asmai svadate ya evaÎ veda |audumbarÁm À dadhÀti |Ârg vÀ udumbaras |Ârjam evÀsmÀ api dadhÀtiprajÀpatir agnim asÃjatataÙ sÃÍÊaÙ rakÍÀÙsi ||

[[5-1-10-2]]ajighÀÙsan |sa etad rÀkÍoghnam apaÌyattena vai sa rakÍÀÙsy apÀhatayad rÀkÍoghnam bhavaty agner eva tena jÀtÀd rakÍÀÙsy apa hanti |ÀÌvatthÁm À dadhÀti |aÌvattho vai vanaspatÁnÀÙ sapatnasÀho vijityaivaikaÇkatÁm À dadhÀtibhÀ evÀva runddheÌamÁmayÁm À dadhÀtiÌÀntyaisaÙÌitam me brahmod eÍÀm bÀh atiram ity uttame audumbarÁ ||

[[5-1-10-3]]vÀcayatibrahmaÉaiva kÍatraÙ saÙ Ìayati kÍatreÉa brahmatasmÀd brÀhmaÉo rÀjanyavÀn aty anyam brÀhmaÉaÎ tasmÀd rÀjanyo brÀhmaÉavÀnaty anyaÙ rÀjanyammÃtyur vÀ eÍa yad agnis |amÃtaÙ hiraÉyam |rukmam antaram prati muÈcate |

Page 236: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 236 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

amÃtam eva mÃtyor antar dhatte |ekaviÙÌatinirbÀdho bhavati |ekaviÙÌatir vai devalokÀ dvÀdaÌa mÀsÀÏ paÈcartavas traya ime lokÀ asÀv ÀdityaÏ ||

[[5-1-10-4]]ekaviÙÌa etÀvanto vai devalokÀstebhya eva bhrÀtÃvyam antar etinirbÀdhair vai devÀ asurÀn nirbÀdhe 'kurvatatan nirbÀdhÀnÀÎ nirbÀdhatvam |nirbÀdhÁ bhavatibhrÀtÃvyÀn eva nirbÀdhe kurutesÀvitriyÀ prati muÈcateprasÂtyainaktoÍÀsety uttarayÀ |ahorÀtrÀbhyÀm evainam ud yachatedevÀ agniÎ dhÀrayan draviÉodÀ ity ÀhaprÀÉÀ vai devÀ draviÉodÀs |ahorÀtrÀbhyÀm evainam udyatya ||

[[5-1-10-5]]prÀÉair dÀdhÀra |ÀsÁnaÏ prati muÈcatetasmÀd ÀsÁnÀÏ prajÀÏ pra jÀyantekÃÍÉÀjinam uttaram |tejo vai hiraÉyam brahma kÃÍÉÀjinam |tejasÀ caivainam brahmaÉÀ cobhayataÏ pari gÃhÉÀtiÍaËudyÀmaÙ Ìikyam bhavatiÍaË vÀ Ãtavas |Ãtubhir evainam ud yachateyad dvÀdaÌodyÀmaÙ saÎvatsareÉaivamauÈjam bhavati |Ârg vai muÈjÀs |ÂrjaivainaÙ sam ardhayatisuparÉo 'si garutmÀn ity avekÍaterÂpam evÀsyaitan mahimÀnaÎ vyÀcaÍÊedivaÎ gacha suvaÏ patety Àhasuvargam evainaÎ lokaÎ gamayati ||

[[5-1-11-1]]samiddho aÈjan kÃdaram matÁnÀÎ ghÃtam agne madhumat pinvamÀnaÏ | vÀjÁ vahanvÀjinaÎ jÀtavedo devÀnÀÎ vakÍi piryam À sadhastham ||ghÃtenÀÈjant sam patho devayÀnÀn prajÀnan vÀjy apy etu devÀn | anu tvÀ saptepradiÌaÏ sacantÀÙ svadhÀm asmai yajamÀnÀya dhehi ||ÁËyaÌ cÀsi vandyaÌ ca vÀjinn ÀÌuÌ cÀsi medhyaÌ ca sapte | agniÍ ÊvÀ ||

[[5-1-11-2]]devair vasubhiÏ sajoÍÀÏ prÁtaÎ vahniÎ vahatu jÀtavedÀÏ ||stÁrÉam barhiÏ suÍÊarÁmÀ juÍÀÉoru pÃthu prathamÀnam pÃthivyÀm | devebhir yuktamaditiÏ sajoÍÀÏ syonaÎ kÃÉvÀnÀ suvite dadhÀtu ||etÀ u vaÏ subhagÀ viÌvarÂpÀ vi pakÍobhiÏ ÌrayamÀÉÀ ud ÀtaiÏ | ÃÍvÀÏ satÁÏ kavaÍaÏÌumbhamÀnÀ dvÀro devÁÏ suprÀyaÉÀ bhavantu ||antarÀ mitrÀvaruÉÀ carantÁ mukhaÎ yajÈÀnÀm abhi saÎvidÀne | uÍÀsÀ vÀm ||

Page 237: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 237 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-1-11-3]]suhiraÉye suÌilpe Ãtasya yonÀv iha sÀdayÀmi ||prathamÀ vÀÙ sarathinÀ suvarÉÀ devau paÌyantau bhuvanÀni viÌvÀ | apiprayaÎcodanÀ vÀm mimÀnÀ hotÀrÀ jyotiÏ pradiÌÀ diÌantÀ ||Àdityair no bhÀratÁ vaÍÊu yajÈaÙ sarasvatÁ saha rudrair na ÀvÁt | iËopahÂtÀ vasubhiÏsajoÍÀ yajÈaÎ no devÁr amÃteÍu dhatta ||tvaÍÊÀ vÁraÎ devakÀmaÎ jajÀna tvaÍÊur arvÀ jÀyata ÀÌur aÌvaÏ ||

[[5-1-11-4]]tvaÍÊedaÎ viÌvam bhuvanaÎ jajÀna bahoÏ kartÀram iha yakÍi hotaÏ ||aÌvo ghÃtena tmanyÀ samakta upa devÀÙ ÃtuÌaÏ pÀtha etu | vanaspatir devalokamprajÀnann agninÀ havyÀ svaditÀni vakÍat ||prajÀpates tapasÀ vÀvÃdhÀnaÏ sadyo jÀto dadhiÍe yajÈam agne | svÀhÀkÃtena haviÍÀpurogÀ yÀhi sÀdhyÀ havir adantu devÀÏ ||

[[5-2-1-1]]viÍÉumukhÀ vai devÀÌ chandobhir imÀÎllokÀn anapajayyam abhy ajayanyad viÍÉukramÀn kramate viÍÉur eva bhÂtvÀ yajamÀnaÌ chandobhir imÀÎllokÀnanapajayyam abhi jayativiÍÉoÏ kramo 'sy abhimÀtihety ÀhagÀyatrÁ vai pÃthivÁtraiÍÊhubham antarikÍam |jÀgatÁ dyaus |ÀnuÍÊubhÁr diÌas |chandobhir evemÀÎllokÀn yathÀpÂrvam abhi jayatiprajÀpatir agnim asÃjataso 'smÀt sÃÍÊaÏ ||

[[5-2-1-2]]parÀÇ aittam etayÀnv ait |akrandat ititayÀ vai so 'gneÏ priyaÎ dhÀmÀvÀrunddhayad eÊam anvÀhÀgner evaitayÀ priyaÎ dhÀmÀva runddhe |ÁÌvaro vÀ eÍa parÀÇ pradagho yo viÍÉukramÀn kramatecatasÃbhir À vartatecatvÀri chandÀÙsichandÀÙsi khalu vÀ agneÏ priyÀ tanÂÏpriyÀm evÀsya tanuvam abhi ||

[[5-2-1-3]]paryÀvartatedakÍiÉÀ paryÀvartatesvam eva vÁryam anu paryÀvartatetasmÀd dakÍiÉo 'rdha Àtmano vÁryÀvattaras |atho ÀdityasyaivÀvÃtam anu paryÀvartateÌunaÏÌepam ÀjÁgartiÎ varuÉo 'gÃhÉÀtsa etÀm vÀruÉÁm apaÌyattayÀ vai sa ÀtmÀnaÎ varuÉapÀÌÀd amuÈcat |varuÉo vÀ etaÎ gÃhÉÀti ya ukhÀm pratimuÈcate |ud uttamaÎ varuÉa pÀÌam asmad ity Àha |

Page 238: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 238 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÀtmÀnam evaitayÀ ||

[[5-2-1-4]]varuÉapÀÌÀn muÈcati |À tvÀhÀrÍam ity Àha |À hy enaÙ haratidhruvas tiÍÊhÀvicÀcalir ity ÀhapratiÍÊhityaiviÌas tvÀ sarvÀ vÀÈchantv ity ÀhaviÌaivainaÙ sam ardhayati |asmin rÀÍÊram adhi Ìrayety ÀharÀÍÊram evÀsmin dhruvam akaryaÎ kÀmayetarÀÍÊraÙ syÀd iti tam manasÀ dhyÀyet |rÀÍÊram eva bhavati ||

[[5-2-1-5]]agre bÃhann uÍasÀm Ârdhvo asthÀd ity Àha |agram evainaÙ samÀnÀnÀÎ karotinirjagmivÀn tamasa ity Àhatama evÀsmÀd apa hantijyotiÍÀgÀd ity Àhajyotir evÀsmin dadhÀticatasÃbhiÏ sÀdayaticatvÀri chandÀÙsichandobhir eva |atichandasottamayÀvarÍma vÀ eÍa chandasÀÎ yad atichandÀs |varÍmaivainaÙ samÀnÀnÀÎ karotisadvatÁ ||

[[5-2-1-6]]bhavatisattvam evainaÎ gamayativÀtsapreÉopa tiÍÊhate |etena vai vatsaprÁr bhÀlandano 'gneÏ priyaÎ dhÀmÀvÀrunddha |agner evaitena priyaÎ dhÀmÀva runddhe |ekÀdaÌam bhavati |ekadhaiva yajamÀne vÁryaÎ dadhÀtistomena vai devÀ asmiÎlloka ÀrdhnuvaÈ chandobhir amuÍmin |stomasyeva khalu vÀ etad rÂpaÎ yad vÀtsapram |yad vÀtsapreÉopatiÍÊhate ||

[[5-2-1-7]]imam eva tena lokam abhi jayatiyad viÍÉukramÀn kramate 'mum eva tair lokam abhi jayatipÂrvedyuÏ pra krÀmaty uttaredyur upa tiÍÊhatetasmÀd yoge 'nyÀsÀm prajÀnÀm manaÏ kÍeme 'nyÀsÀm |tasmÀd yÀyÀvaraÏ kÍemyasyeÌetasmÀd yÀyÀvaraÏ kÍemyam adhyavasyatimuÍÊÁ karotivÀcaÎ yachati

Page 239: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 239 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajÈasya dhÃtyai ||

[[5-2-2-1]]annapate 'nnasya no dehÁty Àha |agnir vÀ annapatiÏsa evÀsmÀ annam pra yachati |anamÁvasya ÌuÍmiÉa ity Àha |ayakÍmasyeti vÀvaitad Àhapra pradÀtÀraÎ tÀriÍa ÂrjaÎ no dhehi dvipade catuÍpada ity Àha |ÀÌiÍam evaitÀm À ÌÀste |ud u tvÀ viÌve devÀ ity ÀhaprÀÉÀ vai viÌve devÀÏ ||

[[5-2-2-2]]prÀÉair evainam ud yachate |agne bharantu cittibhir ity ÀhayasmÀ evainaÎ cittÀyodyachate tenaivainaÙ sam ardhayaticatasÃbhir À sÀdayaticatvÀri chandÀÙsichandobhir eva |atichandasottamayÀvarÍma vÀ eÍÀ chandasÀÎ yad atichandÀvarÍmaivainaÙ samÀnÀnÀÎ karotisadvatÁ bhavatisattvam evainaÎ gamayatipred agne jyotiÍmÀn ||

[[5-2-2-3]]yÀhÁty Àhajyotir evÀsmin dadhÀti tanuvÀ vÀ eÍa hinasti yaÙ hinastimÀ hiÙsÁs tanuvÀ prajÀ ity ÀhaprajÀbhya evainaÙ ÌamayatirakÍÀÙsi vÀ etad yajÈaÙ sacante yad ana utsarjati |akrandad ity anv ÀharakÍasÀm apahatyai |anasÀ vahanti |apacitim evÀsmin dadhÀtitasmÀd anasvÁ ca rathÁ cÀtithÁnÀm apacitatamau ||

[[5-2-2-4]]apacitimÀn bhavati ya evaÎ vedasamidhÀgniÎ duvasyateti ghÃtÀnuÍiktÀm avasite samidham À dadhÀtiyathÀtithaya ÀgatÀya sarpiÍvad ÀtithyaÎ kriyate tÀdÃg eva tat |gÀyatriyÀ brÀhmaÉasya gÀyatro hi brÀhmaÉastriÍÊubhÀ rÀjanyasya traiÍÊubho hi rÀjanyas |apsu bhasma pra veÌayati |apsuyonir vÀ agniÏsvÀm evainaÎ yoniÎ gamayatitisÃbhiÏ pra veÌayatitrivÃd vai ||

[[5-2-2-5]]

Page 240: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 240 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnis |yÀvÀn evÀgnis tam pratiÍÊhÀÎ gamayatiparÀ vÀ eÍo 'gniÎ vapati yo 'psu bhasma praveÌayatijyotiÍmatÁbhyÀm ava dadhÀtijyotir evÀsmin dadhÀtidvÀbhyÀm pratiÍÊhityaiparÀ vÀ eÍa prajÀm paÌÂn vapati yo 'psu bhasma praveÌayatipunar ÂrjÀ saha rayyeti punar udaitiprajÀm eva paÌÂn Àtman dhattepunas tvÀdityÀÏ ||

[[5-2-2-6]]rudrÀ vasavaÏ sam indhatÀm ity Àha |etÀ vÀ etaÎ devatÀ agre sam aindhatatÀbhir evainaÙ sam inddhebodhÀ sa bodhÁty upa tiÍÊhatebodhayaty evainam |tasmÀt suptvÀ prajÀÏ pra budhyanteyathÀsthÀnam upa tiÍÊhatetasmÀd yataÏsthÀnam paÌavaÏ punar etyopa tiÍÊhante ||

[[5-2-3-1]]yÀvatÁ vai pÃthivÁ tasyai yama Àdhipatyam parÁyÀyayo vai yamaÎ devayajanam asyÀ aniryÀcyÀgniÎ cinute yamÀyainaÙ sa cinute |apetety adhyavasÀyayatiyamam eva devayajanam asyai niryÀcyÀtmane 'gniÎ cinute |iÍvagreÉa vÀ asyÀ anÀmÃtam ichanto nÀvindante devÀ etad yajur apaÌyan |apetetiyad etenÀdhyavasÀyayati ||

[[5-2-3-2]]anÀmÃta evÀgniÎ cinute |ud dhantiyad evÀsyÀ amedhyaÎ tad apa hanti |apo 'vokÍatiÌÀntyaisikatÀ ni vapati |etad vÀ agner vaiÌvÀnarasya rÂpam |rÂpenaiva vaiÌvÀnaram ava runddhe |ÂÍÀn ni vapatipuÍÊir vÀ eÍÀ prajananaÎ yad ÂÍÀÏpuÍÊyÀm eva prajanane 'gniÎ cinute |atho saÎjÈÀna evasaÎjÈÀnaÙ hy etat ||

[[5-2-3-3]]paÌÂnÀÎ yad ÂÍÀs |dyÀvÀpÃthivÁ sahÀstÀm |te viyatÁ abrÂtÀmastv eva nau saha yajÈiyam itiyad amuÍyÀ yajÈiyam ÀsÁt tad asyÀm adadhÀt ta ÂÍÀ abhavan

Page 241: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 241 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad asyÀ yajÈiyam ÀsÁt tad amuÍyÀm adadhÀt tad adaÌ candramasi kÃÍÉamÂÍÀn nivapann ado dhyÀyed dyÀvÀpÃthivyor eva yajÈiye 'gniÎ cinute |ayaÙ so agnir iti viÌvÀmitrasya ||

[[5-2-3-4]]sÂktam bhavati |etena vai viÌvÀmitro 'gneÏ priyaÎ dhÀmÀvÀrunddha |agner evaitena priyaÎ dhÀmÀva runddhechandobhir vai devÀÏ suvargaÎ lokamcatasraÏ prÀcÁr upa dadhÀticatvÀri chandÀÙsichandobhir eva tad yajamÀnaÏ suvargaÎ lokam etiteÍÀÙ suvargaÎ lokaÎ yatÀÎ diÌaÏ sam avlÁyantate dve purastÀt samÁcÁ upÀdadhata dve ||

[[5-2-3-5]]paÌcÀt samÁcÁtÀbhir vai te diÌo 'dÃÙhanyad dve purastÀt samÁcÁ upadadhÀti dve paÌcÀt samÁcÁdiÌÀÎ vidhÃtyai |atho paÌavo vai chandÀÙsipaÌÂn evÀsmai samÁco dadhÀti |aÍÊÀv upa dadhÀti |aÍÊÀkÍarÀ gÀyatrÁgÀyatro 'gnir yÀvÀn evÀgnis taÎ cinute |aÍÊÀv upa dadhÀti |aÍÊÀkÍarÀ gÀyatrÁgÀyatrÁ suvargaÎ lokam aÈjasÀ vedasuvargasya lokasya ||

[[5-2-3-6]]prajÈÀtyaitrayodaÌa lokampÃÉÀ upa dadhÀti |ekaviÙÌatiÏ sam padyantepratiÍÊhÀ vÀ ekaviÙÌaÏ pratiÍÊhÀ gÀrhapatyas |ekaviÙÌasyaiva pratiÍÊhÀÎ gÀrhapatyam anu prati tiÍÊhatipraty agniÎ cikyÀnas tiÍÊhati ya evaÎ vedapaÈcacitÁkaÎ cinvÁta prathamaÎ cinvÀnaÏpÀÇkto yajÈaÏpÀÇktÀÏ paÌavas |yajÈam eva paÌÂn ava runddhetricitÁkaÎ cinvÁta dvitÁyaÎ cinvÀnastraya ime lokÀs |eÍv eva lokeÍu ||

[[5-2-3-7]]prati tiÍÊhanti |ekacitÁkaÎ cinvÁta tÃtÁyaÎ cinvÀnas |ekadhÀ vai suvargo lokas |ekavÃtaiva suvargaÎ lokam etipurÁÍeÉÀbhy ÂhatitasmÀn mÀÙsenÀsthi channam |

Page 242: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 242 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

na duÌcarmÀ bhavati ya evaÎ vedapaÈca citayo bhavantipaÈcabhiÏ purÁÍair abhy ÂhatidaÌa sam padyantedasÀkÍarÀannaÎvirÀjy evÀnnÀdye prati tiÍÊhati ||

[[5-2-4-1]]vi vÀ etau dviÍÀte yaÌ ca purÀgnir yaÌ cokhÀyÀm |sam itam iti catasÃbhiÏ saÎ ni vapaticatvÀri chandÀÙsichandÀÙsi khalu vÀ agneÏ priyÀ tanÂÏpriyayaivainau tanuvÀ saÙ ÌÀstisam itam ity ÀhatasmÀd brahmaÉÀ kÍatraÙ sam etiyat saÎnyupya viharatitasmÀd brahmaÉÀ kÍatraÎ vy eti |ÃtubhiÏ ||

[[5-2-4-2]]vÀ etaÎ dÁkÍayantisa Ãtubhir eva vimucyas |mÀteva putram pÃthivÁ purÁÍyam ity Àha |Ãtubhir evainaÎ dÁkÍayaitvartubhir vi muÈcativaiÌvÀnaryÀ Ìikyam À dattesvadayaty evainad |nairÃtÁÏ kÃÍÉÀs tisras tuÍapakvÀ bhavantinirÃtyai vÀ etad bhÀgadheyaÎ yat tuÍÀ nirÃtyai rÂpaÎ kÃÍÉam |rÂpeÉaiva nirÃtiÎ niravadayate |imÀÎ diÌaÎ yanti |eÍÀ ||

[[5-2-4-3]]vai nirÃtyaisvÀyÀm eva diÌi nirÃtiÎ niravadayatesvakÃta iriÉa upa dadhÀti pradare vÀ |etad vai nirÃtyÀ Àyatanam |sva evÀyatane nirÃtiÎ niravadayateÌikyam abhy upa dadhÀtinairÃto vai pÀÌaÏsÀkÍÀd evainaÎ nirÃtipÀÌÀn muÈcatitisra upa dadhÀtitredhÀvihito vai puruÍas |yÀvÀn eva puruÍas tasmÀn nirÃtim ava yajateparÀcÁr upa ||

[[5-2-4-4]]dadhÀtiparÀcÁm evÀsmÀn nirÃtim pra Éudate |apratÁkÍam À yantinirÃtyÀ antarhityai

Page 243: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 243 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mÀrjayitvopa tiÍÊhantemedhyatvÀyagÀrhapatyam upa tiÍÊhantenirÃtiloka eva caritvÀ pÂtÀ devalokam upÀvartante |ekayopa tiÍÊhante |ekadhaiva yajamÀne vÁryaÎ dadhatiniveÌanaÏ saÎgamano vasÂnÀm ity ÀhaprajÀ vai paÌavo vasuprajayaivainam paÌubhiÏ sam ardhayanti ||

[[5-2-5-1]]puruÍamÀtreÉa vi mimÁteyajÈena vai puruÍaÏ sammitas |yajÈaparuÍaivainaÎ vi mimÁteyÀvÀn puruÍa ÂrdhvabÀhus tÀvÀn bhavati |etÀvad vai puruÍe vÁryam |vÁryeÉaivainaÎ vi mimÁtepakÍÁ bhavatina hy apakÍaÏ patitum arhati |aratninÀ pakÍau drÀghÁyÀÙsau bhavatastasmÀt pakÍapravayÀÙsi vayÀÙsivyÀmamÀtrau pakÍau ca puchaÎ ca bhavati |etÀvad vai puruÍe vÁryam ||

[[5-2-5-2]]vÁryasammitas |veÉunÀ vi mimÁte |Àgneyo vai venuÏsayonitvÀyayajuÍÀ yunaktiyajuÍÀ kÃÍativyÀvÃttyaiÍaËgavena kÃÍatiÍaË vÀ Ãtavas |Ãtubhir evainaÎ kÃÍatiyad dvÀdaÌagavena saÎvatsarenaiveyaÎ vÀ agner atidÀhÀd abibhetsaitad dviguÉam apaÌyat kÃÍÊaÎ cÀkÃÍÊaÎ catato vÀ imÀÎ nÀty adahat |yat kÃÍÊaÎ cÀkÃÍÊaÎ ca ||

[[5-2-5-3]]bhavaty asyÀ anatidÀhÀyadviguÉaÎ tvÀ agnim udyantum arhatÁty Àhus |yat kÃÍÊaÎ cÀkÃÍÊaÎ ca bhavati |agner udyatyai |etÀvanto vai paÌavo dvipÀdaÌ ca catuÍpÀdaÌ catÀn yat prÀca utsÃjed rudrÀyÀpi dadhyÀt |yad dakÍiÉÀ pitÃbhyo ni dhuvet |yat pratÁco rakÍÀÙsi hanyus |udÁca ut sÃjati |eÍÀ vai devamanuÍyÀÉÀÙ ÌÀntÀ dik ||

Page 244: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 244 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-2-5-4]]tÀm evainÀn anÂt sÃjati |atho khalv imÀÎ diÌam ut sÃjati |asau vÀ ÀdityaÏ prÀÉaÏprÀÉam evainÀn anÂt sÃjatidakÍiÉÀ paryÀvartantesvam eva vÁryam anu paryÀvartantetasmÀd dakÍiÉo 'rdha Àtmano vÁryÀvattaras |atho ÀdityasyaivÀvÃtam anu paryÀvartantetasmÀt parÀÈcaÏ paÌavo vi tiÍÊhante pratyaÈca À vartantetisrastisraÏ sÁtÀÏ ||

[[5-2-5-5]]kÃÍatitrivÃtam eva yajÈamukhe vi yÀtayati |oÍadhÁr vapatibrahmaÉÀnnam ava runddhe |arke 'rkaÌ cÁyatecaturdaÌabhir vapatisapta grÀmyÀ oÍadhayaÏ saptÀraÉyÀs |ubhayÁÍÀm avaruddhyai |annasyÀnnasya vapati |annasyÀnnasyÀvaruddhayikÃÍÊe vapatikÃÍÊe hy oÍadhayaÏ pratitiÍÊhanti |anusÁtaÎ vapatiprajÀtyaidvÀdaÌasu sÁtÀsu vapatidvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsareÉaivÀsmÀ annam pacatiyad agnicit ||

[[5-2-5-6]]anavaruddhasyÀÌnÁyÀd avaruddhena vy Ãdhyetaye vanaspatÁnÀm phalagrahayas tÀn idhme 'pi prokÍet |anavaruddhasyÀvaruddhyaidigbhyo loÍÊÀnt sam asyatidiÌÀm eva vÁryam avarudhya diÌÀÎ vÁrye 'gniÎ cinuteyaÎ dviÍyÀd yatra sa syÀt tasyai diÌo loÍÊam À haret |iÍam Ârjam aham ita À dada itÁÍam evorjaÎ tasyai diÌo 'va runddhekÍodhuko bhavati yas tasyÀÎ diÌi bhavati |uttaravedim upa vapati |uttaravedyÀÙ hy agniÌ cÁyate |atho paÌavo vÀ uttaravediÏpaÌÂn evÀva runddhe |atho yajÈaparuÍo 'nantarityai ||

[[5-2-6-1]]agne tava Ìravo vaya iti sikatÀ ni vapati |etad vÀ agner vaiÌvÀnarasya sÂktam |sÂktenaiva vaiÌvÀnaram ava runddheÍaËbhir ni vapati

Page 245: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 245 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÍaË vÀ ÃtavaÉ saÎvatsaraÏsaÎvatsaro 'gnir vaiÌvÀnaraÏsÀkÍÀd eva vaiÌvÀnaram ava runddhesamudraÎ vai nÀmaitac chandaÏsamudram anu prajÀÏ pra jÀyanteyad etena siktÀ nivapatiprajÀnÀm prajananÀya |indraÏ ||

[[5-2-6-2]]vÃtrÀya vajram prÀharatsa tredhÀ vy abhavat sphyas tÃtÁyaÙ rathas tÃtÁyaÎ yÂpas tÃtÁyam |ye 'ntaÏÌarÀ aÌÁryanta tÀÏ ÌarkarÀ abhavantac charkarÀÉÀÙ Ìarkaratvam |vajro vai ÌarkarÀÏpaÌur agnis |yac charkarÀbhir agnim pariminoti vajreÉaivÀsmai paÌÂn pari gÃhÉÀtitasmÀd vajreÉa paÌavaÏ parigÃhÁtÀstasmÀt stheyÀn astheyaso nopa haratetrisaptÀbhiÏ ||

[[5-2-6-3]]paÌukÀmasya pari minuyÀtsapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏprÀÉÀÏ paÌavaÏprÀÉair evÀsmai paÌÂn ava runddhetriÉavÀbhir bhrÀtÃvyavatastrivÃtam eva varjaÙ sambhÃtya bhrÀtÃvyÀya pra haratistÃtyai |aparimitÀbhiÏ pari minuyÀd aparimitasyÀvaruddhyaiyaÎ kÀmayetÀpaÌuÏ syÀd ity aparimitya tasya ÌarkarÀÏ sikatÀ vy Âhet |aparigÃhÁta evÀsya viÍÂcÁnaÙ retaÏ parÀ siÈcati |apaÌur eva bhavati ||

[[5-2-6-4]]yaÎ kÀmayetapaÌumÀnt syÀd iti parimitya tasya ÌarkarÀÏ siktÀ vyparigÃhÁta evÀsmai samÁcÁnaÙ retaÏ siÈcatipaÌumÀn eva bhavatisaumyÀ vy Âhatisomo vai retodhÀs |reta eva tad dadhÀtigÀyatriyÀ brÀhmaÉasya gÀyatro hi brÀhmaÉastriÍÊubhÀ rÀjanyasya traiÍÊubho hi rÀjanyaÏÌamyum bÀrhaspatyam medho nopÀnamatso 'gnim prÀviÌat ||

[[5-2-6-5]]so 'gneÏ kÃÍÉo rÂpaÎ kÃtvod Àyataso 'Ìvam prÀviÌatso 'ÌvasyÀvÀntaraÌapho 'bhavat |yad aÌvam Àkramayati ya eva medho 'Ìvam prÀviÌat tam evÀva runddhe

Page 246: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 246 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajÀpatinÀgniÌ cetavya ity ÀhuÏprÀjÀpatyo 'Ìvas |yad aÌvam Àkramayati prajÀpatinaivÀgniÎ cinutepuÍkaraparÉam upa dadhÀtiyonir vÀ agneÏ puÍkaraparÉam |sayonim evÀgniÎ cinute |apÀm pÃÍÊham asÁty upa dadhÀti |apÀÎ vÀ etat pÃÍÊhaÎ puÍkaraparÉam |rÂpeÉaivainad upa dadhÀti ||

[[5-2-7-1]]brahma jajÈÀnam iti rukmam upa dadhÀtibrahmamukhÀ vai prajÀpatiÏ prajÀ asÃjatabrahmamukhÀ eva tat prajÀ yajamÀnaÏ sÃjatebrahma jajÈÀnam ity ÀhatasmÀd brÀhmaÉo mukhyas |mukhyo bhavati ya evaÎ vedabrahmavÀdino vadantina pÃthivyÀÎ nÀntarikÍe na divy agniÌ cetavya itiyat pÃthivyÀÎ cinvÁta pÃthivÁÙ ÌucÀrpayet |nauÍadhayo na vanaspatayaÏ ||

[[5-2-7-2]]pra jÀyeranyad antarikÍe cinvÁtÀntarikÍaÙ ÌucÀrpayet |na vayÀÙsi pra jÀyeranyad divi cinvÁta divaÙ ÌucÀrpayet |na parjanyo varÍet |rukmam upa dadhÀti |amÃtaÎ vai hiraÉyamamÃta evÀgniÎ cinuteprajÀtyaihiraÉmayam puruÍam upa dadhÀtiyajamÀnalokasya vidhÃtyaiyad iÍÊakÀyÀ ÀtÃÉÉam anÂpadadhyÀt paÌÂnÀÎ ca yajamÀnasya ca prÀÉam apidadhyÀt |dakÍiÉataÏ ||

[[5-2-7-3]]prÀÈcam upa dadhÀtidÀdhÀra yajamÀnalokam |na paÌÂnÀÎ ca yajamÀnasya ca prÀÉam api dadhÀti |atho khalv iÍÊakÀyÀ ÀtÃÉÉam anÂpa dadhÀtiprÀÉÀnÀm utsÃÍÊyaidrapsaÌ caskandety abhi mÃÌatihotrÀsv evainam prati ÍÊhÀpayatisrucÀv upa dadhÀti |Àjjyasya kÀrÍmaryamayÁÎ dadhnaÏ pÂrÉÀm audumbarÁmiyaÎ vai kÀrÍmaryamayy asÀv audumbarÁ |ime evopa dhattetÂÍÉÁm upa dadhÀtina hÁme yajuÍÀptum arhati

Page 247: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 247 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dakÍiÉÀÎ kÀrÍmaryamayÁm uttarÀm audumbarÁm |tasmÀd asyÀ asÀv uttarÀ |Àjyasya pÂrÉÀÎ kÀrÍmaryamatÁm |vajro vÀ ÀjyaÎ vajraÏ kÀrÍmaryas |vajreÉaiva yajÈasya dakÍiÉato rakÍÀÙsy apa hantidadhnaÏ pÂrÉÀm audumbarÁmpaÌavo vai dadhy Ârg udumbaraÏpaÌuÍv evorjaÎ dadhÀtipÂrÉe upa dadhÀtipÂrÉe evainam ||

[[5-2-7-4]]amuÍmiÎlloka upa tiÍÊhetevirÀjy agniÌ cetavya ity ÀhuÏsrug vaiyat srucÀv upadadhÀti virÀjy evÀgniÎ cinuteyajÈamukheyajÈamukhe vai kriyamÀÉe yajÈaÙ rakÍÀÙsi jighÀÙsantiyajÈamukhaÙ rukmas |yad rukmaÎ vyÀghÀrayati yajÈamukhÀd eva rakÍÀÙsy apa hantipaÈcabhir vyÀghÀrayatipÀÇkto yajÈas |yÀvÀn eva yajÈas tasmÀd rakÍÀÙsy apa hantiakÍÉayÀ vyÀghÀrayatitasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra haranti pratiÍÊhityai ||

[[5-2-8-1]]svayamÀtÃÉÉÀm upa dadhÀti |iyaÎ vai svayamÀtÃÉÉÀ |imÀm evopa dhatte |aÌvam upa ghrÀpayatiprÀÉam evÀsyÀÎ dadhÀti |atho prÀjÀpatyo vÀ aÌvaÏprajÀpatinaivÀgniÎ cinuteprathameÍÊakopadhÁyamÀnÀ paÌÂnÀÎ ca yajamÀnasya ca prÀÉam api dadhÀtisvayamÀtÃÉÉÀ bhavatiprÀÉÀnÀm utsÃÍÊyÀ atho suvargasya lokasyÀnukhyÀtyai |agnÀv agniÌ cetavya ity Àhus |eÍa vai ||

[[5-2-8-2]]agnir vaiÌvÀnaro yad brÀhmaÉastasmai prathamÀm iÍÊakÀÎ yajuÍkÃtÀm pra yachettÀm brÀhmaÉas copa dadhyÀtÀmagnÀv eva tad agniÎ cinute |ÁÌvaro vÀ eÍa Àrtim Àrtor yo 'vidvÀn iÍÊakÀm upadadhÀtitrÁn varÀn dadyÀttrayo vai prÀÉÀÏprÀÉÀnÀÙ spÃtyaidvÀv eva deyaudvau hi prÀÉau |eka eva deyas |eko hi prÀÉaÏ

Page 248: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 248 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÌuÏ ||

[[5-2-8-3]]vÀ eÍa yad agnis |na khalu vai paÌava Àyavase ramantedÂrveÍÊakÀm upa dadhÀti paÌÂnÀÎ dhÃtyaidvÀbhyÀm pratiÍÊhityaikÀÉËÀtkÀÉËÀt prarohantÁty ÀhakÀÉËenakÀÉËena hy eÍÀ pratitiÍÊhai |evÀ no dÂrve pra tanu sahasreÉa Ìatena cety ÀhasÀhasraÏ prajÀpatiÏprajÀpater ÀptyaidevalakÍmaÎ vai tryÀlikhitÀtÀm uttaralakÍmÀÉaÎ devÀ upÀdadhatÀdharalakÍmÀÉam asurÀs |yam ||

[[5-2-8-4]]kÀmayetavasÁyÀnt syÀd ity uttaralakÍmÀÉaÎ tasyopa dadhyÀt |vasÁyÀn eva bhavatiyaÎ kÀmayetapÀpÁyÀnt syÀd ity adharalakÍmÀÉaÎ tasyopa dadhyÀt |asurayonim evainam anu parÀ bhÀvayatipÀpÁyÀn bhavatitryÀlikhitÀ bhavati |ime vai lokÀs tryÀlikhitÀ |ebhya eva lokebhyo bhrÀtÃvyam antar eti |aÇgirasaÏ suvargaÎ lokaÎ vataÏ puroËÀÌaÏ kÂrmo bhÂtvÀnu prÀsarpat ||

[[5-2-8-5]]yat kÂrmam upadadhÀti yathÀ kÍetravid aÈjasÀ nayaty evam evainaÎ kÂrmaÏsuvargaÎ lokam aÈjasÀ nayatimedho vÀ eÍa paÌÂnÀÎ yat kÂrmas |yat kÂrmam upadadhÀti svam eva medham paÌyantaÏ paÌava upa tiÍÊhanteÌmaÌÀnaÎ vÀ etat kriyate yan mÃtÀnÀm paÌÂnÀÙ ÌÁrÍÀÉy upadhÁyanteyaj jÁvantaÎ kÂrmam upadadhÀti tenÀÌmaÌÀnacit |vÀstavyo vÀ eÍa yat ||

[[5-2-8-6]]kÂrmas |madhu vÀtÀ ÃtÀyata iti dadhnÀ madhumiÌreÉÀbhy anaktisvadayaty evainam |grÀmyaÎ vÀ etad annaÎ yad dadhy ÀraÉyam madhuyad dadhnÀ madhumiÌreÉÀbhyanakty ubhayasyÀvaruddhyaimahÁ dyauÏ pÃthivÁ ca na ity Àha |ÀbhyÀm evainam ubhayataÏ pari gÃhÉÀtiprÀÈcam upa dadhÀtitasmÀt ||

[[5-2-8-7]]purastÀt pratyaÈcaÏ paÌavo medham upa tiÍÊhanteyo vÀ apanÀbhim agniÎ cinute yajamÀnasya nÀbhim anu pra viÌati

Page 249: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 249 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sa enam ÁÌvaro hiÙsitos |ulÂkhalam upa dadhÀti |eÍÀ vÀ agner nÀbhiÏsanÀbhim evÀgniÎ cinute 'hiÙsÀyai |audumbaram bhavati |Ârg vÀ udumbaras |Ârjam evÀva runddhemadhyata upa dadhÀtimadhyata evÀsmÀ ÂrjaÎ dadhÀtitasmÀn madhyata ÂrjÀ bhuÈjate |iyad bhavatiprajÀpatinÀ yajÈamukhena sammitamava hanti |annam evÀkarvaiÍÉavyarcopa dadhÀtiviÍÉur vai yajÈas |vaiÍÉavÀ vanaspatayas |yajÈa eva yajÈam prati ÍÊhÀpayati ||

[[5-2-9-1]]eÍÀÎ vÀ etal lokÀnÀÎ jyotiÏ sambhÃtaÎ yad ukhÀyad ukhÀm upadadhÀty ebhya evÀ lokebhyo jyotir ava runddhemadhyata upa dadhÀtimadhyata evÀsmai jyotir dadhÀtitasmÀn madhyato jyotir upÀsmahesikatÀbhiÏ pÂrayati |etad vÀ agner vaiÌvÀnarasya rÂpam |rÂpeÉaiva vaiÌvÀnaram ava runddheyaÎ kÀmayetakÍodhukaÏ syÀd ity ÂnÀÎ tasyopa ||

[[5-2-9-2]]dadhyÀtkÍodhuka eva bhavatiyaÎ kÀmayeta |anupadasyad annam adyÀd iti pÂrÉÀÎ tasyopa dadhyÀt |anupadasyad evÀnnam attisahasraÎ vai prati puruÍaÏ paÌÂnÀÎ yachati sahasram anye paÌavas |madhye puruÍaÌÁrÍam upa dadhÀtisavÁryatvÀya |ukhÀyÀm api dadhÀtipratiÍÊhÀm evainad gamayativyÃddhaÎ vÀ etat prÀÉair amedhyaÎ yat puruÍaÌÁrÍamamÃtaÎ khalu vai prÀÉÀÏ ||

[[5-2-9-3]]amÃtaÙ hiraÉyamprÀÉeÍu hiraÉyaÌalkÀn praty asyatipratiÍÊhÀm evainad gamayitvÀ prÀÉaiÏ sam ardhayatidadhnÀ madhumiÌreÉa pÂrayati |madhvyo 'sÀnÁtiÌÃtÀtaÇkyena medhyatvÀya

Page 250: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 250 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

grÀmyaÎ vÀ etad annaÎ yad dadhy ÀraÉyam madhuyad dadhnÀ madhumiÌreÉa pÂrayaty ubhayasyÀvaruddhyaipaÌuÌÁrÍÀÉy upa dadhÀtipaÌavo vai paÌuÌÁrÍÀÉipaÌÂn evÀva runddheyaÎ kÀmayeta |apaÌuÏ syÀd itiviÍÂcÁnÀni tasyopa dadhyÀt |viÍÂca evÀsmÀt paÌÂn dadhÀti |apaÌur eva bhavatiyaÎ kÀmayetapaÌumÀnt syÀd iti samÁcÁnÀni tasyopa dadhyÀtsamÁca evÀsmai paÌÂn dadhÀtipaÌumÀn eva bhavatipurastÀt pratÁcÁnam aÌvasyopa dadhÀti paÌcÀt prÀcÁnam ÃÍabhasya |apaÌavo vÀ anye goaÌvebhyaÏ paÌavas |goaÌvÀn evÀsmai samÁco dadhÀti |etÀvanto vai paÌavaÏ ||

[[5-2-9-4]]dvipÀdaÌ ca catuÍpÀdaÌ catÀn vÀ etad agnau pra dadhÀti yat paÌuÌÁrÍÀÉy upadadhÀti |amum ÀraÉyam anu te diÌÀmÁty ÀhagrÀmyebhya eva paÌubhya ÀraÉyÀn paÌÂÈ chucam anÂt sÃjatitasmÀt samÀvat paÌÂnÀm prajÀyamÀnÀnÀm ÀraÉyÀÏ paÌavaÏ kanÁyÀÙsaÏÌucÀ hy ÃtÀÏsarpaÌÁrÍam upa dadhÀtiyaiva sarpe tviÍis tÀm evÀva runddhe ||

[[5-2-9-5]]yat samÁcÁnam paÌuÌÁrÍair upadadhyÀd grÀmyÀn paÌÂn daÙÌukÀÏ syus |yad viÍÂcÁnam ÀraÉyÀnyajur eva vadet |ava tÀÎ tviÍiÙ runddhe yÀ sarpena grÀmyÀn paÌÂn hinasti nÀraÉyÀnatho khalÂpadheyam evayad upadadhÀti tena tÀÎ tviÍim ava runddhe yÀ sarpeyad yajur vadati tena ÌÀntam ||

[[5-2-10-1]]paÌur vÀ eÍa yad agnis |yoniÏ khalu vÀ eÍÀ paÌor vi kriyate yat prÀcÁnam aiÍÊakÀd yajuÏ kriyatereto 'pasyÀs |apasyÀ upa dadhÀtiyonÀv eva reto dadhÀtipaÈcopa dadhÀtipÀÇktÀÏ paÌavaÏpaÌÂn evÀsmai pra janayatipaÈca dakÍiÉatas |vajro vÀ apasyÀs |vajreÉaiva yajÈasya dakÍiÉato rakÍÀÙsy apa hantipaÈca paÌcÀt ||

Page 251: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 251 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-2-10-2]]prÀcÁr upa dadhÀtipaÌcÀd vai prÀcÁnaÙ reto dhÁyatepaÌcÀd evÀsmai prÀcÁnaÙ reto dadhÀtipaÈca purastÀt pratÁcÁr upa dadhÀti paÈca paÌcÀt prÀcÁstasmÀt prÀcÁnaÙ reto dhÁyate pratÁcÁÏ prajÀ jÀyantepaÈcottarataÌ chandasyÀÏpaÌavo vai chandasyÀÏpaÌÂn eva prajÀtÀnt svam Àyatanam abhi pary Âhate |iyaÎ vÀ agner atidÀhÀd abibhetsaitÀÏ ||

[[5-2-10-3]]apasyÀ apaÌyattÀ upÀdhattatato vÀ imÀÎ nÀty adahat |yad apasyÀ upadadhÀty asyÀ anatidÀhÀyauvÀca heyamadad it sa brahmaÉÀnnaÎ yasyaitÀ upadhÁyÀntai ya u cainÀ evaÎ vedad itiprÀÉabhÃta upa dadhÀtiretasy eva prÀÉÀn dadhÀtitasmÀd vadan prÀÉan paÌyaÈ chÃÉvan paÌur jÀyate |ayam puraÏ ||

[[5-2-10-4]]bhuva iti purastÀd upa dadhÀtiprÀÉam evaitÀbhir dÀdhÀra |ayaÎ dakÍiÉÀ viÌvakarmeti dakÍiÉatas |mana evaitÀbhir dÀdhÀra |ayam paÌcÀd viÌvavyacÀ iti paÌcÀt |cakÍur evaitÀbhir dÀdhÀra |idam uttarÀt suvar ity uttarataÏÌrotram evaitÀbhir dÀdhÀra |iyam upari matir ity upariÍÊÀt |vÀcam evaitÀbhir dÀdhÀradaÌadaÌopa dadhÀti savÁryatvÀya |akÍÉayÀ ||

[[5-2-10-5]]upa dadhÀtitasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra harantipratiÍÊhityaiyÀÏ prÀcÁs tÀbhir vasiÍÊha Àrdhnot |yÀ dakÍiÉÀ tÀbhir bharadvÀjas |yÀÏ prÀtÁcÁs tÀbhir viÌvÀmitras |yÀ udÁcÁs tÀbhir jamadagnis |yÀ ÂrdhvÀs tÀbhir viÌvakarmÀya evam etÀsÀm ÃddhiÎ vedardhnoty evaya ÀsÀm evam bandhutÀÎ veda bandhumÀn bhavatiya ÀsÀm evaÎ kÆptiÎ veda kalpate ||

Page 252: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 252 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-2-10-6]]asmaiya ÀsÀm evam ÀyatanaÎ vedÀyatanavÀn bhavatiya ÀsÀm evam pratiÍÊhÀÎ veda praty eva tiÍÊhatiprÀÉabhÃta upadhÀya saÎyata upa dadhÀtiprÀÉÀn evÀsmin dhitvÀ saÎyadbhiÏ saÎ yachatitat saÎyatÀÙ saÎyattvamatho prÀÉa evÀpÀnaÎ dadhÀtitasmÀt prÀÉÀpÀnau saÎ caratas |viÍÂcÁr upa dadhÀtitasmÀd viÍvaÈcau prÀÉÀpÀnauyad vÀ agner asaÎyatam ||

[[5-2-10-7]]asuvargyam asya tatsuvargyo 'gnis |yat saÎyata upadadhÀti sam evainaÎ yachati suvargyam evÀkastryavir vayaÏ kÃtam ayÀnÀm ity Àhavayobhir evÀyÀn ava runddhe |ayair vayÀÙsisarvato vÀyumatÁr bhavantitasmÀd ayaÙ sarvataÏ pavate ||

[[5-2-11-1]]gÀyatrÁ triÍÊub jagaty anuÍÊuk paÇktyÀ saha | bÃhaty uÍÉihÀ kakut sÂcÁbhiÏ ÌimyantutvÀ ||dvipadÀ yÀ catuÍpadÀ tripadÀ yÀ ca ÍaÊpadÀ | sachandÀ yÀ ca vichandÀÏ sÂcÁbhiÏÌimyantu tvÀ ||mahÀnÀmnÁ revatayo viÌvÀ ÀÌÀÏ prasÂvarÁÏ | meghyÀ vidyuto vÀcaÏ sÂcÁbhiÏÌimyantu tvÀ ||rajatÀ hariÉÁÏ sÁsÀ yujo yujyante karmabhiÏ | aÌvasya vÀjinas tvaci sÂcÁbhiÏ ÌimyantutvÀ ||nÀrÁÏ ||

[[5-2-11-2]]te patnayo loma vi cinvantu manÁÍayÀ | devÀnÀm patnÁr diÌaÏ sÂcÁbhiÏ Ìimyantu tvÀ||kuvid aÇga yavamanto yavaÎ cid yathÀ dÀnty anupÂrvaÎ viyÂya | ihehaiÍÀÎ kÃÉutabhojanÀni ye barhiÍo namovÃktiÎ na jagmuÏ ||

[[5-2-12-1]]kas tvÀ chyati kas tvÀ vi ÌÀsti kas te gÀtrÀÉi Ìimyati | ka u te ÌamitÀ kaviÏ ||Ãtavas ta ÃtudhÀ paruÏ ÌamitÀro vi ÌÀsatu | saÎvatsarasya dhÀyasÀ ÌimÁbhiÏÌimyantu tvÀ ||daivyÀ adhvaryavas tvÀ chyantu vi ca ÌÀsatu | gÀtrÀÉi parvaÌas te ÌimÀÏ kÃÉvantuÌimyantaÏ ||ardhamÀsÀÏ parÂÙÍi te mÀsÀÌ chyantu ÌimyantaÏ | ahorÀtrÀÉi maruto viliÍÊaÎ ||

[[5-2-12-2]]sÂdayantu te ||pÃthivÁ te 'ntarikÍeÉa vÀyuÌ chidram bhiÍajyatu | dyaus te nakÍatraiÏ saha rÂpaÎkÃÉotu sÀdhuyÀ ||

Page 253: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 253 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÌaÎ te parebhyo gÀtrebhyaÏ Ìam astv avarebhyaÏ | Ìam asthabhyo majjabhyaÏ Ìamu te tanuve bhuvat ||

[[5-3-1-1]]utsannayajÈo vÀ eÍa yad agniÏkiÎ vÀhaitasya kriyate kiÎ vÀ nayad vai yajÈasya kriyamÀÉasyÀntaryanti pÂyati vÀ asya tat |ÀÌvinÁr upa dadhÀti |aÌvinau vai devÀnÀm bhiÍajautÀbhyÀm evÀsmai bheÍajaÎ karotipaÈcopa dadhÀtipÀÇkto yajÈas |yÀvÀn eva yajÈas tasmai bheÍajaÎ karoti |ÃtavyÀ upa dadhÀti |ÃtÂnÀÎ kÆptyai ||

[[5-3-1-2]]paÈcopa dadhÀtipaÈca vÀ Ãtavas |yÀvanta evartavastÀn kalpayatisamÀnaprabhÃtayo bhavanti samÀnodarkÀstasmÀt samÀnÀ Ãtavas |ekena padena vyÀvartantetasmÀd Ãtavo vyÀvartanteprÀÉabhÃta upa dadhÀti |ÃtuÍv eva prÀÉÀn dadhÀtitasmÀt samÀnÀÏ santa Ãtavo na jÁryanti |atho pra janayaty evainÀneÍa vai vÀyur yat prÀÉas |yad ÃtavyÀ upadhÀya prÀÉabhÃtaÏ ||

[[5-3-1-3]]upadadhÀti tasmÀt sarvÀn ÃtÂn anu vÀyur À varÁvarttivÃÍÊisanÁr upa dadhÀtivÃÍÊim evÀva runddhe yad ekadhopadadhyÀd ekam ÃtuÎ varÍet |anuparihÀraÙ sÀdayati tasmÀt sarvÀn ÃtÂn varÍatiyat prÀÉabhÃta upadhÀya vÃÍÊisanÁr upadadhÀti tasmÀd vÀyupracyutÀ divo vÃÍÊir ÁrtepaÌavo vai vayasyÀs |nÀnÀmanasaÏ khalu vai paÌavo nÀnÀvratÀs te 'pa evÀbhi samanasaÏ ||

[[5-3-1-4]]yaÎ kÀmayeta |apaÌuÏ syÀd iti vayasyÀs tasyopadhÀyÀpasyÀ upa dadhyÀd asaÎjÈÀnam evÀsmaipaÌubhiÏ karoti |apaÌur eva bhavatiyaÎ kÀmayetapaÌumÀnt syÀd ity apasyÀs tasyopadhÀya vayasyÀ upa dadhyÀt saÎjÈÀnam evÀsmaipaÌubhiÏ karotipaÌumÀn eva bhavaticatasraÏ purastÀd upa dadhÀtitasmÀc catvÀri cakÍuÍo rÂpÀÉi dve Ìukle dve kÃÍÉe ||

Page 254: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 254 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-3-1-5]]mÂrdhanvatÁr bhavantitasmÀt purastÀn mÂrdhÀpaÈca dakÍiÉÀyÀÙ ÌroÉyÀm upa dadhÀti paÈcottarasyÀÎ tasmÀt paÌcÀd varÍÁyÀnpurastÀtpravaÉaÏ paÌus |basto vaya iti dakÍiÉe 'Ùsa upa dadhÀti vÃÍÉir vaya ity uttare |aÙsÀv eva prati dadhÀtivyÀghro vaya iti dakÍiÉe pakÍa upa dadhÀti siÙho vaya ity uttarepakÍayor eva vÁryaÎ dadhÀtipuruÍo vaya iti madhye tasmÀt puruÍaÏ paÌÂnÀm adhipatiÏ ||

[[5-3-2-1]]indrÀgnÁ avyathamÀnÀm iti svayamÀtÃÉÉÀm upa dadhÀti |indrÀgnibhyÀÎ vÀ imau lokau vidhÃtau |anayor lokayor vidhÃtyai |adhÃteva vÀ eÍÀ yan madhyamÀ citis |antarikÍam iva vÀ eÍÀ |indrÀgnÁ ity Àha |indrÀgnÁ vai devÀnÀm ojobhÃtau |ojasaivainÀm antarikÍe cinutedhÃtyaisvayamÀtÃÉÉÀm upa dadhÀti |antarikÍaÎ vai svayamÀtÃÉÉÀ |antarikÍam evopa dhatte |aÌvam upa ||

[[5-3-2-2]]ghrÀpayatiprÀÉam evÀsyÀÎ dadhÀti |atho prÀjÀpatyo vÀ aÌvaÏprajÀpatinaivÀgniÎ cinutesvayamÀtÃÉÉÀ bhavatiprÀÉÀnÀm utsÃÍÊyai |atho suvargasya lokasyÀnukhyÀtyai |devÀnÀÎ vai suvargaÎ lokaÎ yatÀÎ diÌaÏ sam avlÁyantata etÀ diÌyÀ apaÌyantÀ upÀdadhatatÀbhir vai te diÌo 'dÃÙhanyad diÌyÀ upadadhÀtidiÌaÎ vidhÃtyaidaÌa prÀÉabhÃtaÏ purastÀd upa ||

[[5-3-2-3]]dadhÀtinava vai puruÍe prÀÉÀ nÀbhir daÌamÁprÀÉÀn eva purastÀd dhattetasmÀt purastÀt prÀÉÀs |jyotiÍmatÁm uttamÀÎ upa dadhÀtitasmÀt prÀÉÀnÀÎ vÀg jyotir uttamÀs |daÌopa dadhÀtidaÌÀkÍarÀ

Page 255: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 255 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

virÀÊ chandasÀÎ jyotis |jyotr eva purastÀd dhattetasmÀt purastÀj jyotir upÀsmahechandÀÙsi paÌuÍv Àjim ayustÀn bÃhaty ud ajayattasmÀd bÀrhatÀÏ ||

[[5-3-2-4]]paÌava ucyantemÀ chanda iti dakÍiÉata upa dadhÀti tasmÀd dakÍiÉÀvÃto mÀÍÀÏpÃthivÁ chanda iti paÌcÀt pratiÍÊhityai |agnir devatety uttarata ojo vÀ agnir oja evottarato dhatte tasmÀduttarato'bhiprayÀyÁ jayatiÍaÊtriÙÌat sam padyanteÍaÊtriÙÌadakÍarÀ bÃhatÁbÀrhatÀÏ paÌavas |bÃhatyaivÀsmai paÌÂn ava runddhebÃhatÁ chandasÀÙ svÀrÀjyam parÁyÀyayasyaitÀÏ ||

[[5-3-2-5]]upadhÁyante gachti svÀrÀjyam |sapta vÀlakhilyÀÏ purastÀd upa dadhÀti sapta paÌcÀtsapta vai ÌÁrÍaÉyÀÏ prÀÉÀ dvÀv avÀÈcau prÀÉÀnÀÙ savÁryatvÀyamÂrdhÀsi rÀË iti purastÀd upa dadhÀti yantrÁ rÀË iti paÌcÀtprÀÉÀn evÀsmai samÁco dadhÀti ||

[[5-3-3-1]]devÀ vai yad yajÈe 'kurvata tad asurÀ akurvatate devÀ etÀ akÍÉayÀstomÁyÀ apaÌyantÀ anyathÀnÂcyÀnyathopÀdadhatatad asurÀ nÀnvavÀyantato devÀ abhavan parÀsurÀs |yad akÍÉayÀstomÁyÀ anyathÀnÂcyÀnyathopadadhÀti bhrÀtrivyÀbhibhÂtyaibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati |ÀÌus trivÃd iti purastÀd upa dadhÀtiyajÈamukhaÎ vai trivÃt ||

[[5-3-3-2]]yajÈamukham eva purastÀd vi yÀtayativyoma saptadaÌa iti dakÍiÉatas |annaÎ vai vyoma |annaÙ saptadaÌas |annam eva dakÍiÉato dhattetasmÀd dakÍiÉenÀnnam adyatedharuÉa ekaviÙÌa iti paÌcÀt pratiÍÊhÀ vÀ ekaviÙÌaÏpratiÍÊhityaibhÀntaÏ paÈcadaÌa ity uttaratas |ojo vai bhÀntas |ojaÏ paÈcadaÌas |oja evottarato dhattetasmÀd uttarato'bhiprayÀyÁ jayati

Page 256: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 256 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pratÂrtir aÍÊÀdaÌa iti purastÀt ||

[[5-3-3-3]]upa dadhÀtidvau trivÃtÀv abhipÂrvaÎ yajÈamukhe vi yÀtayati |abhivartaÏ saviÙÌa iti dakÍiÉatas |annaÎ vÀ abhivartas |annaÙ saviÙÌas |annam eva dakÍiÉato dhattetasmÀd dakÍiÉenÀnnam adyatevarco dvÀviÙÌa iti paÌcÀt |yad viÙÌatir dve tena virÀjauyad dve pratiÍÊhÀ tenavirÀjor evÀbhipÂrvam annÀdye prati tiÍÊhatitapo navadaÌa ity uttaratastasmÀt savyaÏ ||

[[5-3-3-4]]hastayos tapasvitaras |yoniÌ caturviÙÌa iti purastÀd upa dadhÀticaturviÙÌatyakÍarÀ gÀyatrÁgÀyatrÁ yajÈamukham |yajÈamukham eva purastÀd vi yÀtayatigarbhÀÏ paÈcaviÙÌa iti dakÍiÉatas |annaÎ vai garbhÀs |annam paÈcaviÙÌas |annam eva dakÍiÉato dhattetasmÀd dakÍiÉenÀnnam adyate |ojas triÉava iti paÌcÀt |ime vai lokÀs triÉavas |eÍv eva lokeÍu prati tiÍÊhatisambharaÉas trayoviÙÌa iti ||

[[5-3-3-5]]uttaratastasmÀt savyo hastayoÏ sambhÀryataraÏkratur ekatriÙÌa iti purastÀd upa dadhÀtivÀg vai kratus |yajÈamukhaÎ vÀc |yajÈamukham eva purastÀd vi yÀtayatibradhnasya viÍÊapaÎ catustriÙÌa iti dakÍiÉatas |asau vÀ Àdityo bradhnasya viÍÊapambrahmavarcasam eva dakÍiÉato dhattetasmÀd dakÍiÉo 'rdho brahmavarcasitaraÏpratiÍÊhÀ trayastriÙÌa iti paÌcÀtpratiÍÊhityainÀkaÏ ÍaÊtriÙÌa ity uttarataÏsuvargo vai loko nÀkaÏsuvargasya lokasya samaÍÊyai ||

[[5-3-4-1]]agner bhÀgo 'sÁti purastÀd upa dadhÀti

Page 257: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 257 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yajÈamukhaÎ vÀ agnis |yajÈamukhaÎ dÁkÍÀyajÈamukham brahmayajÈamukhaÎ trivÃt |yajÈamukham eva purastÀd vi yÀtayatinÃcakÍasÀm bhÀgo 'sÁti dakÍiÉataÏÌuÌruvÀÙso vai nÃcakÍasas |annaÎ dhÀtÀjÀtÀyaivÀsmÀ annam api dadhÀtitasmÀj jÀto 'nnam attijanitraÙ spÃtaÙ saptadaÌa stoma ity Àha |annaÎ vai janitram ||

[[5-3-4-2]]annaÙ saptadaÌas |annam eva dakÍiÉato dhattetasmÀd dakÍiÉenÀnnam adyatemitrasya bhÀgo 'sÁti paÌcÀtprÀÉo vai mitro 'pÀno varuÉaÏprÀÉÀpÀnÀv evÀsmin dadhÀtidivo vÃÍÊir vÀtÀ spÃtÀ ekaviÙÌa stoma ity ÀhapratiÍÊhÀ vÀ ekaviÙÌaÏpratiÍÊhityai |indrasya bhÀgo 'sÁty uttaratas |ojo vÀ indras |ojo viÍÉus |ojaÏ kÍatramojaÏ paÈcadaÌaÏ ||

[[5-3-4-3]]oja evottarato dhattetasmÀd uttarato'bhiprayÀyÁ jayativasÂnÀm bhÀgo 'sÁti purastÀd upa dadhÀtiyajÈamukhaÎ vai vasavas |yajÈamukhaÙ rudrÀs |yajÈamukhaÎ caturviÙÌas |yajÈamukham eva purastÀd vi yÀtayati |ÀdityÀnÀm bhÀgo 'sÁti dakÍiÉatas |annaÎ vÀ ÀdityÀs |annam marutas |annaÎ garbhÀs |annam paÈcaviÙÌas |annam eva dakÍiÉato dhattetasmÀd dakÍÉenÀnnam adyate |adityai bhÀgaÏ ||

[[5-3-4-4]]asÁti paÌcÀtpratiÍÊhÀ vÀ aditiÏpratiÍÊhÀ pÂÍÀpratiÍÊhÀ triÉavaÏpratiÍÊhityai

Page 258: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 258 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devasya savitur bhÀgo 'sÁty uttaratas |brahma vai devaÏ savitÀbrahma bÃhaspatis |brahma catuÍÊomas |brahmavarcasam evottarato dhattetasmÀd uttaro 'rdho brahmavarcasitaraÏsÀvitravatÁ bhavatiprasÂtyaitasmÀd brÀhmaÉÀnÀm udÁcÁ saniÏ prasÂtÀdhartraÌ catuÍÊoma iti purastÀd upa dadhÀtiyajÈamukhaÎ vai dhartraÏ ||

[[5-3-4-5]]yajÈamukhaÎ catuÍÊomas |yajÈamukham eva purastÀd vi yÀtayatiyÀvÀnÀm bhÀgo 'sÁtidakÍiÉatas |mÀsÀ vai yÀvÀ ardhamÀsÀ ayÀvÀstasmÀd dakÍiÉÀvÃto mÀsÀs |annaÎ vai yÀvÀs |annam prajÀs |annam eva dakÍiÉato dhattetasmÀd dakÍiÉenÀnnam adyate |ÃbhÂÉÀm bhÀgo 'sÁti paÌcÀtpratiÍÊhityaivivarto 'ÍÊÀcatvÀriÙÌa ity uttaratas |anayor lokayoÏ savÁryatvÀyatasmÀd imau lokau samÀvadvÁryau ||

[[5-3-4-6]]yasya mukhyavatÁÏ purastÀd upadhÁyante mukhya eva bhavati |Àsya mukhyo jÀyateyasyÀnnavatÁr dakÍiÉato 'tty annamÀsyÀnnÀdo jÀyateyasya pratiÍÊhÀvatÁÏ paÌcÀt praty eva tiÍÊhatiyasyaujasvatÁr uttarata ojasvy eva bhavati |ÀsyaujasvÁ jÀyate |arko vÀ eÍa yad agnistasyaitad eva stotram etac chastram |yad eÍa vidhÀ ||

[[5-3-4-7]]vidhÁyate 'rka eva tad arkyam anu vi dhÁyate |atty annam ÀsyÀnnÀdyo jÀyate yasyaiÍÀ vidhÀ vidhÁyate ya u cainÀm evaÎ vedasÃÍÊÁr upa dadhÀtiyathÀsÃÍÊam evÀva runddhena vÀ idaÎ divÀ na naktam ÀsÁd avyÀvÃttam |te devÀ etÀ vyuÍÊÁr apaÌyantÀ upÀdadhatatato vÀ idaÎ vy auchat |yasyaitÀ upadhÁyante vy evÀsmÀ uchati |atho tama evÀpa hate ||

Page 259: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 259 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-3-5-1]]agne jÀtÀn pra ÉudÀ naÏ sapatnÀn iti purastÀd upa dadhÀtijÀtÀn eva bhrÀtÃvyÀn pra ÉudatesahasÀ jÀtÀn iti paÌcÀt |janiÍyamÀÉÀn eva prati nudatecatuÌcatvÀriÙÌa stoma iti dakÍiÉatas |brahmavarcasaÎ vai catuÌcatvÀriÙÌas |brahmavarcasam eva dakÍiÉato dhattetasmÀd dakÍiÉo 'rdho brahmavarcasitaraÏÍoËaÌa stoma ity uttaratas |ojo vai ÍoËaÌas |oja evottarato dhattetasmÀt ||

[[5-3-5-2]]uttarato'bhiprayÀyÁ jayativajro vai catuÌcatvÀriÙÌo vajraÏ ÍoËÀÌas |yad ete iÍÊake upadadhÀti jÀtÀÙÌ caiva janiÍyamÀÉÀÙÌ ca bhrÀtÃvyÀn praÉudyavajram anu pra haratistÃtyaipurÁÍavatÁm madhya upa dadhÀtipurÁÍaÎ vai madhyam ÀtmanaÏsÀtmÀnam evÀgniÎ cinutesÀtmÀmuÍmiÎlloke bhavati ya evaÎ veda |etÀ vÀ asapatnÀ nÀmeÍÊakÀs |yasyaitÀ upadhÁyante ||

[[5-3-5-3]]nÀsya sapatno bhavatipaÌur vÀ eÍa yad agnis |virÀja uttamÀyÀÎ cityÀm upa dadhÀtivirÀjam evottamÀm paÌuÍu dadhÀtitasmÀt paÌumÀn uttamÀÎ vÀcaÎ vadatidaÌadaÌopa dadhÀti savÁryatvÀya |akÍÉayopa dadhÀtitasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra haranti pratiÍÊhityaiyÀni vai chandÀÙsi suvargyÀÉy Àsan tair devÀÏ suvargaÎ lokam ÀyantenarÍayaÏ ||

[[5-3-5-4]]aÌrÀmyante tapo 'tapyantatÀni tapasÀpaÌyantebhya etÀ iÍÊakÀ nir|evaÌ chando varivaÌ chanda ititÀ upÀdadhatatÀbhir vai te suvargaÎ lokam Àyanyad etÀ iÍÊakÀ upadadhÀtiyÀny eva chandÀÙsi suvargyÀÉi tair eva yajamÀnaÏ suvargaÎ lokam etiyajÈena vai prajÀpatiÏ prajÀ asÃjatatÀ stomabhÀgair evÀsÃjata

Page 260: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 260 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yat ||

[[5-3-5-5]]stomabhÀgÀ upadadhÀti prajÀ eva tad yajamÀnaÏ sÃjatebÃhaspatir vÀ etad yajÈasya tejaÏ sam abharad yad stomabhÀgÀs |yat stomabhÀgÀ upadadhÀti satejasam evÀgniÎ cinutebÃhaspatir vÀ etÀÎ yajÈasya pratiÍÊhÀm apaÌyad yat stomabhÀgÀs |yat stomabhÀgÀ upadadhÀti yajÈasya pratiÍÊhityaisaptasaptopa dadhÀti savÁryatvÀyatisro madhye pratiÍÊhityai ||

[[5-3-6-1]]raÌmir ity evÀdityam asÃjatapretir iti dharmamanvitir iti divam |saÎdhir ity antarikÍampratidhir iti pÃthivÁm |viÍÊambha iti vÃÍÊimpravety aharanuveti rÀtrimuÌig iti vasÂnpraketa iti rudrÀn |sudÁtir ity ÀdityÀnoja iti pitÅn |tantur iti prajÀÏpÃtanÀÍÀË iti paÌÂnrevad ity oÍadhÁs |abhijid asi yuktagrÀvÀ ||

[[5-3-6-2]]indrÀya tvendraÎ jinvety eva dakÍiÉato vajram pary auhad abhijityaitÀÏ prajÀ apaprÀÉÀ asÃjatatÀsv adhipatir asÁty eva prÀÉam adadhÀt |yantety apÀnam |saÙsarpa iti cakÍus |vayodhÀ iti Ìrotram |tÀÏ prajÀÏ prÀÉatÁr apÀnatÁÏ paÌyantÁÏ ÌÃÉvatÁr na mithunÁ abhavantÀsu trivÃd asÁty eva mithunam adadhÀttÀÏ prajÀ mithunÁ ||

[[5-3-6-3]]bhavantÁr na prÀjÀyantatÀÏ saÙroho 'si nÁroho 'sÁty eva prÀjanayattÀÏ prajÀÏ prajÀtÀ na praty atiÍÊhantÀ vasuko 'si veÍaÌrir asi vasyaÍÊir asÁty evaiÍu lokeÍu praty asthÀpayat |yad Àhavasuko 'si veÍaÌrir asi vasyaÍÊir asÁti prajÀ eva prajÀtÀ eÍu lokeÍu prati ÍÊhÀpayatisÀtmÀntarikÍaÙ rohatisaprÀÉo 'muÍmiÎlloke prati tiÍÊhati |avyardhukaÏ prÀÉÀpÀnÀbhyÀm bhavati ya evaÎ veda ||

[[5-3-7-1]]

Page 261: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 261 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nÀkasadbhir vai devÀÏ suvargaÎ lokam Àyantan nÀkasadÀÎ nÀkasattvam |yan nÀkasada upadadhÀti nÀkasadbhir eva tad yajamÀnaÏ suvargaÎ lokam etisuvargo vai loko nÀkas |yasyaitÀ upadhÁyante nÀsmÀ akam bhavatiyajamÀnÀyatanaÎ vai nÀkasadas |yan nÀkasada upadadhÀty Àyatanam eva tad yajamÀnaÏ kurutepÃÍÊhÀnÀÎ vÀ etat tejaÏ sambhÃtaÎ yan nÀkasadas |yan nÀkasadaÏ ||

[[5-3-7-2]]upadadhÀti pÃÍÊhÀnÀm eva tejo 'va runddhepaÈcacoËÀ upa dadhÀti |apsarasa evainam etÀ bhÂtÀ amuÍmiÎlloka upa Ìere |atho tanÂpÀnÁr evaitÀ yajamÀnasyayaÎ dviÍyÀt tam upadadhad dhyÀyet |etÀbhya evainaÎ devatÀbhya À vÃÌcatitÀjag Àrtim Àrchati |uttarÀ nÀkasadbhya upa dadhÀtiyathÀ jÀyÀm ÀnÁya gÃheÍu niÍÀdayati tÀdÃg eva tat ||

[[5-3-7-3]]paÌcÀt prÀcÁm uttamÀm upa dadhÀti tasmÀt paÌcÀt prÀcÁ patny anv ÀstesvayamÀtÃÉÉÀÎ ca vikarÉÁÎ cottame upa dadhÀtiprÀÉo vai svayamÀtÃÉÉÀyur vikarÉÁprÀÉaÎ caivÀyuÌ ca prÀÉÀnÀm uttamau dhattetasmÀt prÀÉaÌ cÀyuÌ ca prÀÉÀnÀm uttamaunÀnyÀm uttarÀm iÍÊakÀm upa dadhyÀt |yad anyÀm uttarÀm iÍÊakÀm upadadhyÀt paÌÂnÀm ||

[[5-3-7-4]]ca yajamÀnasya ca prÀÉaÎ cÀyuÌ cÀpi dadhyÀttasmÀn nÀnyottareÍÊakopadheyÀsvayamÀtÃÉÉÀm upa dadhÀti |asau vai svayamÀtÃÉÉÀmÂm evopa dhatte |aÌvam upa ghrÀpayati prÀÉam evÀsyÀÎ dadhÀti |atho prÀjÀpatyo vÀ aÌvaÏ prajÀpatinaivÀgniÎ cinutesvayamÀtÃÉÉÀ bhavati prÀÉÀnÀm utsÃÍÊyÀ atho suvargasya lokasyÀnukhyÀtyai |eÍÀ vai devÀnÀÎ vikrÀntir yad vikarÉÁyad vikarÉÁm upadadhÀti devÀnÀm eva vikrÀntim anu vi kramate |uttarata upa dadhÀtitasmÀd uttarataupacÀro 'gnis |vÀyumatÁ bhavatisamiddhyai ||

[[5-3-8-1]]chandÀÙsy upa dadhÀtipaÌavo vai chandÀÙsipaÌÂn evÀva runddhechandÀÙsi vai devÀnÀÎ vÀmam paÌavas |vÀmam eva paÌÂn ava runddhe |etÀÙ ha vai yajÈasenaÌ caitriyÀyaÉaÌ citiÎ vidÀÎ cakÀra

Page 262: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 262 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tayÀ vai sa paÌÂn avÀrunddhayad etÀm upadadhÀti paÌÂn evÀva runddhegÀyatrÁÏ purastÀd upa dadhÀtitejo vai gÀyatrÁteja eva ||

[[5-3-8-2]]mukhato dhattemÂrdhanvatÁr bhavantimÂrdhÀnam evainaÙ samÀnÀnÀÎ karotitriÍÊubha upa dadhÀti |indriyaÎ vaiindriyam eva madhyato dhattejagatÁr upa dadhÀtijÀgatÀ vai paÌavaÏpaÌÂn evÀva runddhe |anuÍÊubha upa dadhÀtiprÀÉÀ vÀprÀÉÀnÀm utsÃÍÊyaibÃhatÁr uÍÉihÀÏ paÇktÁr akÍarapaÇktÁr iti viÍurÂpÀÉi chandÀÙsy upa dadhÀtiviÍurÂpÀ vai paÌavaÏpaÌavaÏ ||

[[5-3-8-3]]chandÀÙsiviÍurÂpÀn eva paÌÂn ava runddheviÍurÂpam asya gÃhe dÃÌyate yasyaitÀ upadhÁyante ya u cainÀ evaÎ veda |atichandasam upa dadhÀti |atichandÀ vai sarvÀÉi chandÀÙsisarvebhir evainaÎ chandobhiÌ cinutevarÍma vÀ eÍÀ chandasÀÎ yad atichandÀs |yat atichandasam upadadhÀti varÍmaivainaÙ samÀnÀnÀÎ karotidvipadÀ upa dadhÀtidvipÀd yajamÀnaÏpratiÍÊhityai ||

[[5-3-9-1]]sarvÀbhyo vai devatÀbhyo 'gniÌ cÁyatesayujo nopadadhyÀd devatÀ asyÀgniÎ vÃÈjÁranyat sayuja upadadhÀty ÀtmanaivainaÙ sayujaÎ cinute nÀgninÀ vy Ãdhyate |atho yathÀ puruÍaÏ snÀvabhiÏ saÎtata evam evaitÀbhir agniÏ saÎtatas |agninÀ vai devÀÏ suvargaÎ lokam Àyan tÀ amÂÏ kÃttikÀ abhavanyasyaitÀ upadhÁyante suvargam eva ||

[[5-3-9-2]]lokam eti gachati prakÀÌaÎ citram eva bhavatimaÉËaleÍÊakÀ upa dadhÀti |ime vai lokÀ maÉËaleÍÊakÀs |ime khalu vai lokÀ devapurÀs |devapurÀ eva pra viÌati nÀrtim Àrchaty agniÎ cikyÀnas |viÌvajyotiÍa upa dadhÀti |imÀn evaitÀbhir lokÀÈ jyotiÍmataÏ kurute |

Page 263: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 263 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho prÀÉÀn evaitÀ yajamÀnasya dÀdhrati |etÀ vai devatÀÏ suvargyÀstÀ evÀnvÀrabhya suvargaÎ lokam eti ||

[[5-3-10-1]]vÃÍÊisanÁr upa dadhÀtivÃÍÊim evÀva runddheyad ekadhopadadhyÀd ekam ÃtuÎ varÍet |anuparihÀraÙ sÀdayati tasmÀt sarvÀn ÃtÂn varÍatipurovÀtasanir asÁty Àha |etad vai vÃÍÊyai rÂpam |rÂpeÉaiva vÃÍÊim ava runddhesaÎyÀnÁbhir vai devÀ imÀÎllokÀnt sam ayustat saÎyÀnÁnÀÙ saÎyÀnitvam |yat saÎyÀnÁr upadadhÀti yathÀpsu nÀvÀ saÎyÀty evam ||

[[5-3-10-2]]evaitÀbhir yajamÀna imÀÎllokÀnt saÎ yÀtiplavo vÀ eÍo 'gner yat saÎyÀnÁs |yat saÎyÀnir upadadhÀti plavam evaitam agnaya upa dadhÀti |uta yasyaitÀsÂpahitÀsv Àpo 'gniÙ haranty ahÃta evÀsyÀgnis |ÀdityeÍÊakÀ upa dadhÀti |ÀdityÀ vÀ etam bhÂtyai prati nudante yo 'lam bhÂtyai san bhÂtiÎ na prÀpnoti |ÀdityÀÏ ||

[[5-3-10-3]]evainam bhÂtiÎ gamayanti |asau vÀ etasyÀdityo rucam À datte yo 'gniÎ citvÀ na rocateyad ÀdityeÍÊakÀ upadadhÀy asÀv evÀsminn Àdityo rucaÎ dadhÀtiyathÀsau devÀnÀÙ rocata evam evaiÍa manuÍyÀÉÀÙ rocateghÃteÍÊakÀ upa dadhÀti |etad vÀ agneÏ priyaÎ dhÀma yad ghÃtampriyeÉaivainaÎ dhÀmnÀ sam ardhayati ||

[[5-3-10-4]]atho tejasÀ |anuparihÀraÙ sÀdayati |aparivargam evÀsmin tejo dadhÀtiprajÀpatir agnim acinutasa yaÌasÀ vy Àrdhyatasa etÀ yaÌodÀ apaÌyattÀ upÀdhattatÀbhir vai sa yaÌa Àtmann adhattayad yaÌodÀ upadadhÀti yaÌa eva tÀbhir yajamÀna Àtman dhattepaÈcopa dadhÀtipÀÇktaÏ puruÍas |yÀvÀn eva puruÍas tasmin yaÌo dadhÀti ||

[[5-3-11-1]]devÀsurÀÏ saÎyattÀ ÀsankanÁyÀÙso devÀ Àsan bhÂyÀÙso 'surÀste devÀ etÀ iÍÊakÀ apaÌyan

Page 264: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 264 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tÀ upÀdadhatabhÂyaskÃd asÁty eva bhÂyÀÙso 'bhavan vanaspatibhir oÍadhÁbhis |varivaskÃd asÁtÁmÀm ajayanprÀcy asÁti prÀcÁÎ diÌam ajayan |ÂrdhvÀsÁty amÂm ajayan |antarikÍasad asy antarikÍe sÁdety antarikÍam ajayantato devÀ abhavan ||

[[5-3-11-2]]parÀsurÀs |yasyaitÀ upadhÁyante bhÂyÀn eva bhavati |abhÁmÀÎllokÀÈ jayatibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati |apsuÍad asi Ìyenasad asÁty Àha |etad vÀ agne rÂpam |rÂpeÉaivÀgnim ava runddhepÃthivyÀs tvÀ draviÉe sÀdayÀmÁty Àha |imÀn evaitÀbhir lokÀn draviÉÀvataÏ kurute |ÀyuÍyÀ upa dadhÀti |Àyur eva ||

[[5-3-11-3]]asmin dadhÀti |agne yat te paraÙ hÃn nÀmety Àha |etad vÀ agneÏ priyaÎ dhÀmapriyam evÀsya dhÀmopÀpnotitÀv ehi saÙ rabhÀvahÀ ity Àhavy evainena pari dhattepÀÈcajanyeÍv apy edhy agna ity Àha |eÍa vÀ agniÏ pÀÈcajanyo yaÏ paÈcacitÁkastasmÀd evam Àha |ÃtvayÀ upa dadhÀti |etad vÀ ÃtÂnÀm priyaÎ dhÀma yad ÃtavyÀs |ÃtÂnÀm eva priyaÎ dhÀmÀva runddhesumeka ity ÀhasaÎvatsaro vai sumekaÏsaÎvatsarasyaiva priyaÎ dhÀmopÀpnoti ||

[[5-3-12-1]]prajÀpater akÍy aÌvayattat parÀpatattad aÌvo 'bhavat |yad aÌvayat tad aÌvasyÀÌvatvam |tad devÀ aÌvamedhenaiva praty adadhus |eÍa vai prajÀpatiÙ sarvaÎ karoti yo 'Ìvamedhena yajatesarva eva bhavatisarvasya vÀ eÍÀ prÀyaÌcittiÏ sarvasya bheÍajam |sarvaÎ vÀ etena pÀpmÀnaÎ devÀ ataran |api vÀ etena brahmahatyÀm ataran |sarvam pÀpmÀnam ||

[[5-3-12-2]]

Page 265: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 265 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tarati tarati brahmahatyÀÎ yo 'Ìvamedhena yajate ya u cainam evaÎ veda |uttaraÎ vai tat prajÀpater akÍy aÌvayattasmÀd aÌvasyottarato 'va dyanti dakÍiÉato 'nyeÍÀm paÌÂnÀm |vaitasaÏ kaÊo bhavati |apsuyonir vÀ aÌvas |apsujo vetasaÏsva evainaÎ yonau prati ÍÊhÀpayaticatuÍÊoma stomo bhavatisaraË Ëha vÀ aÌvasya sakthy ÀvÃhattad devÀÌ catuÍÊomenaiva praty adadhus |yac catuÍÊoma stomo bhavaty aÌvasya sarvatvÀya ||

[[5-4-1-1]]devÀsurÀÏ saÎyattÀ Àsante na vy ajayantasa etÀ indras tanÂr apaÌyattÀ upÀdhattatÀbhir vai sa tanuvam indriyaÎ vÁryam Àtmann adhattatato devÀ abhavan parÀsurÀs |yad indratanÂr upadadhÀti tanuvam eva tÀbhir indriyaÎ vÁryaÎ yajamÀna Àtmandhatte |atho sendram evÀgniÙ satanuÎ cinutebhavaty ÀtmanÀ parÀsya bhrÀtÃvyaÏ ||

[[5-4-1-2]]bhavatiyajÈo devebhyo 'pÀkrÀmattam avarudhaÎ nÀÌaknuvanta etÀ yajÈatanÂr apaÌyantÀ upÀdadhatatÀbhir vai te yajÈam avÀrundhatayad yajÈatanÂr upadadhÀti yajÈam eva tÀbhir yajamÀno 'va runddhetrayastriÙÌatam upa dadhÀtitrayastriÙÌad vai devatÀs |devatÀ evÀva runddhe |atho sÀtmÀnam evÀgniÙ satanuÎ cinutesÀtmÀmuÍmiÎlloke ||

[[5-4-1-3]]bhavati ya evaÎ vedajyotiÍmatÁr upa dadhÀtijyotir evÀsmin dadhÀti |etÀbhir vÀ agniÌ cito jvalatitÀbhir evainaÙ sam inddhe |ubhayor asmai lokayor jyotir bhavatinakÍatreÍÊakÀ upa dadhÀti |etÀni vai divo jyotÁÙÍitÀny evÀva runddhesukÃtÀÎ vÀ etÀni jyotÁÙÍi yan nakÍatrÀÉitÀny evÀpnoti |atho anÂkÀÌam evaitÀni ||

Page 266: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 266 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-4-1-4]]jyotÁÙÍi kurute suvargasya lokasyÀnukhyÀtyaiyat saÙspÃÍÊÀ upadadhyÀd vÃÍÊyai lokam api dadhyÀd avarÍukaÏ parjanyaÏ syÀt |asaÙspÃÍÊÀ upa dadhÀti vÃÍÊyÀ eva lokaÎ karoti varÍukaÏ parjanyo bhavatipurastÀd anyÀÏ pratÁcÁr upa dadhÀti paÌcÀd anyÀÏ prÀcÁstasmÀt prÀcÁnÀni ca pratÁcÁnÀni ca nakÍatrÀÉy À vartante ||

[[5-4-2-1]]ÃtavyÀ upa dadhÀti |ÃtÂnÀÎ kÆptyaidvaÎdvam upa dadhÀtitasmÀd dvaÎdvam Ãtavas |adhÃteva vÀ eÍÀ yan madhyamÀ citis |antarikÍam iva vÀ eÍÀdvaÎdvam anyÀsu citÁÍÂpa dadhÀti catasro madhye dhÃtyai |antaÏÌleÍaÉaÎ vÀ etÀÌ citÁnÀÎ yad ÃtavyÀs |yad ÃtavyÀ upadadhÀti citÁnÀÎ vidhÃtyai |avakÀm anÂpa dadhÀti |eÍÀ vÀ agner yoniÏsayonim ||

[[5-4-2-2]]evÀgniÎ cinute |uvÀca ha viÌvÀmitras |adad it sa brahmaÉÀnnaÎ yasyaitÀ upadhÁyÀntai ya u cainÀ evaÎ vedad itisaÎvatsaro vÀ etam pratiÍÊhÀyai nudate yo 'gniÎ citvÀ na pratitiÍÊhatipaÈca pÂrvÀÌ citayo bhavanty atha ÍaÍÊhÁÎ citiÎ cinuteÍaË vÀ ÃtavaÏ saÎvatsaras |ÃtuÍv eva saÎvatsare prati tiÍÊhati |etÀ vai ||

[[5-4-2-3]]adhipatnÁr nÀmeÍÊakÀs |yasyaitÀ upadhÁyante 'dhipatir eva samÀnÀnÀm bhavatiyaÎ dviÍyÀt tam upadadhad dhyÀyet |etÀbhya evainaÎ devatÀbhya À vÃÌcatiÀrtim Àrchati |aÇgirasaÏ suvargaÎ lokaÎ yanto yÀ yajÈasya niÍkÃtir ÀsÁt tÀm ÃÍibhyaÏ praty auhantad dhiraÉyam abhavat |yad dhiraÉyaÌalkaiÏ prokÍati yajÈasya niÍkÃtyai |atho bheÍajam evÀsmai karoti ||

[[5-4-2-4]]atho rÂpeÉaivainaÙ sam ardhayati |atho hiraÉyajyotiÍaiva suvargaÎ lokam etisÀhasravatÀ prokÍatisÀhasraÏ prajÀpatiÏprajÀpater Àptyai |imÀ me agna iÍÊakÀ dhenavaÏ santv ity Àha |dhenÂr evainÀÏ kurutetÀ enaÎ kÀmadughÀ amutrÀmuÍmiÎlloka upa tiÍÊhante ||

Page 267: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 267 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-4-3-1]]rudro vÀ eÍa yad agniÏsa etarhi jÀto yarhi sarvaÌ citaÏsa yathÀ vatso jÀta stanam prepsaty evaÎ vÀ eÍa etarhi bhÀgadheyam prepsatitasmai yad ÀhutiÎ na juhuyÀd adhvaryuÎ ca yajamÀnaÎ ca dhyÀyet |ÌatarudrÁyaÎ juhotibhÀgadheyenaivainaÙ ÌamayatinÀrtim Àrchaty adhvaryur na yajamÀnas |yad grÀmyÀÉÀm paÌÂnÀm ||

[[5-4-3-2]]payasÀ juhuyÀd grÀmyÀn paÌÂÈ chucÀrpayet |yad ÀraÉyÀnÀm ÀraÉyÀn |jartilayavÀgvÀ vÀ juhuyÀd gavÁdhukayavÀgvÀ vÀna grÀmyÀn paÌÂn hinasti nÀraÉyÀnatho khalv Àhus |anÀhutir vai jartilÀÌ ca gavÁdhukÀÌ ceti |ajakÍÁreÉa juhoti |ÀgneyÁ vÀ eÍÀ yad ajÀ |Àhutyaiva juhotina grÀmyÀn paÌÂn hinasti nÀraÉyÀnaÇgirasaÏ suvargaÎ lokaÎ yantaÏ ||

[[5-4-3-3]]ajÀyÀÎ gharmam prÀsiÈcan |sÀ ÌocantÁ parÉam parÀjihÁtaso 'rko 'bhavattad arkasyÀrkatvamarkaparÉena juhoti sayonitvÀya |udaÇ tiÍÊhaÈ juhoti |eÍÀ vai rudrasyasvÀyÀm eva diÌi rudraÎ niravadayatecaramÀyÀm iÍÊakÀyÀÎ juhoti |antata eva rudraÎ niravadayatetredhÀvibhaktaÎ juhotitraya ime lokÀs |imÀn eva lokÀnt samÀvadvÁryÀn karoti |iyaty agre juhoti ||

[[5-4-3-4]]atheyaty atheyatitraya ime lokÀs |ebhya evainaÎ lokebhyaÏ Ìamayatitisra uttarÀ ÀhutÁr juhotiÍaÊ sam padyanteÍaË vÀ Ãtavas |Ãtubhir evainaÙ Ìamayatiyad anuparikrÀmaÎ juhuyÀd antaravacÀriÉaÙ rudraÎ kuryÀt |atho khalv ÀhuÏkasyÀÎ vÀha diÌi rudraÏ kasyÀÎ veti |anuparikrÀmam eva hotavyamaparivargam evainaÙ Ìamayati ||

Page 268: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 268 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-4-3-5]]etÀ vai devatÀÏ suvargyÀ yÀ uttamÀstÀ yajamÀnaÎ vÀcayatitÀbhir evainaÙ suvargaÎ lokaÎ gamayatiyaÎ dviÍyÀt tasya saÎcare paÌÂnÀÎ ny asyet |yaÏ prathamaÏ paÌur abhitiÍÊhati sa Àrtim Àrchati ||

[[5-4-4-1]]aÌmann Ârjam iti pari ÍiÈcatimÀrjayaty evainamatho tarpayaty evasa enaÎ tÃpto 'kÍudhyann aÌocann amuÍmiÎlloka upa tiÍÊhatetÃpyati prajayÀ paÌubhir ya evaÎ vedatÀÎ na iÍam ÂrjaÎ dhatta marutaÏ saÙrarÀÉÀ ity Àha |annaÎ vÀ Ârj |annam marutas |annam evÀva runddhe |aÌmaÙs te kÍudh |amuÎ te Ìuk ||

[[5-4-4-2]]Ãchatu yaÎ dviÍma ity Àhayam eva dveÍÊi tam asya kÍudhÀ ca ÌucÀ cÀrpayatitriÏ pariÍiÈcan pary etitrivÃd vÀ agnis |yÀvÀn evÀgnis tasya ÌucaÙ ÌamayatitriÏ punaÏ pary etiÍaÊ sam padyanteÍaË vÀ Ãtavas |Ãtubhir evÀsya ÌucaÙ Ìamayati |apÀÎ vÀ etat puÍpaÎ yad vetasas |apÀm ||

[[5-4-4-3]]Ìaro 'vakÀs |vetasaÌÀkhayÀ cÀvakÀbhiÌ ca vi karÍati |Àpo vai ÌÀntÀÏÌÀntÀbhir evÀsya ÌucaÙ Ìamayatiyo vÀ agniÎ citam prathamaÏ paÌur adhikrÀmatÁÌvaro vai taÙ ÌucÀ pradahas |maÉËÂkena vi karÍati |eÍa vai paÌÂnÀm anupajÁvanÁyas |na vÀ eÍa grÀmyeÍu paÌuÍu hito nÀraÉyeÍutam eva ÌucÀrpayati |aÍÊÀbhir vi karÍati ||

[[5-4-4-4]]aÍÊÀkÍarÀ gÀyatrÁgÀyatro 'gnis |yÀvÀn evÀgnir tasya ÌucaÙ ÌamayatipÀvakavatÁbhis |annaÎ vai pÀvakas |

Page 269: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 269 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

annenaivÀsya ÌucaÙ ÌamayatimÃtyur vÀ eÍa yad agnis |brahmaÉa etad rÂpaÎ yat kÃÍÉÀjinam |kÀrÍÉÁ upÀnahÀv upa muÈcatebrahmaÉaiva mÃtyor antar dhatteantar mÃtyor dhatte |antar annÀdyÀd ity Àhus |anyÀm upamuÈcate 'nyÀÎ nÀntaÏ ||

[[5-4-4-5]]eva mÃtyor dhatte vÀnnÀdyaÙ runddhenamas te harase ÌociÍa ity ÀhanamaskÃtya hi vasÁyÀÙsam upacaranti |anyaÎ te asmat tapantu hetaya ity Àhayam eva dveÍÊi tam asya ÌucÀrpayatipÀvako asmabhyaÙ Ìivo bhavety Àha |annaÎ vai pÀvakas |annam evÀva runddhedvÀbhyÀm adhi krÀmati pratiÍÊhityai |apasyavatÁbhyÀÙ ÌÀntyai ||

[[5-4-5-1]]nÃÍade vaË iti vyÀghÀrayatipaÇktyÀhutyÀ yajÈamukham À rabhate |akÍÉayÀ vyÀghÀrayatitasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra haranti pratiÍÊhityaiyad vaÍaÊkuryÀd yÀtayÀmÀsya vaÍaÊkÀraÏ syÀt |yan na vaÍaÊkuryÀd rakÍÀÙsi yajÈaÙ hanyus |vaË ity Àha paro'kÍam eva vaÍaÊ karotinÀsya yÀtayÀmÀ vaÍaÊkÀro bhavati na yajÈaÙ rakÍÀÙsi ghnantihutÀdo vÀ anye devÀÏ ||

[[5-4-5-2]]ahutÀdo 'nyetÀn agnicid evobhayÀn prÁÉÀtiye devÀ devÀnÀm iti dadhnÀ madhumiÌreÉÀvokÍatihutÀdaÌ caiva devÀn ahutÀdaÌ ca yajamÀnaÏ prÁÉÀtite yajamÀnam prÁÉantidadhnaiva hutÀdaÏ prÁÉÀti madhuÍÀhutÀdas |grÀmyaÎ vÀ etad annaÎ yad dadhy ÀraÉyam madhuyad dadhnÀ madhumiÌreÉÀvokÍaty ubhayasyÀvaruddhyaigrumuÍÊinÀvokÍatiprÀjÀpatyaÏ ||

[[5-4-5-3]]vai grumuÍÊiÏ sayonitvÀyadvÀbhyÀm pratiÍÊhityai |anuparicÀram avokÍati |aparivargam evainÀn prÁÉÀtivi vÀ eÍa prÀÉaiÏ prajayÀ paÌubhir Ãdhyate yo 'gniÎ cinvann adhikrÀmatiprÀÉadÀ apÀnadÀ ity ÀhaprÀÉÀn evÀtman dhatte

Page 270: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 270 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

varcodÀ varivodÀ ity ÀhaprajÀ vai varcaÏ paÌavo varivaÏprajÀm eva paÌÂn Àtman dhatte |indro vÃtram ahantaÎ vÃtraÏ ||

[[5-4-5-4]]hataÏ ÍoËaÌabhir bhogair asinÀtsa etÀm agnaye 'nÁkavata Àhutim apaÌyattÀm ajuhottasyÀgnir anÁkavÀnt svena bhÀgadheyena prÁtaÏ ÍoËaÌadhÀ vÃtrasya bhogÀn apyadahat |vaiÌvakarmaÉena pÀpmano nir amucyatayad agnaye 'nÁkavata ÀhutiÎ juhoty agnir evÀsyÀnÁkavÀnt svena bhÀgadheyenaprÁtaÏ pÀpmÀnam api dahativaiÌvadarmaÉena pÀpmano nir mucyateyaÎ kÀmayetaciram pÀpmanaÏ ||

[[5-4-5-5]]nir mucyetety ekaikaÎ tasya juhuyÀt |ciram eva pÀpmano nir mucyateyaÎ kÀmayetatÀjak pÀpmano nir mucyeteti sarvÀÉi tasyÀnudrutya juhyÀttÀjag eva pÀpmano nir mucyate |atho khalu nÀnaiva sÂktÀbhyÀÎ juhotinÀnaiva sÂktayor vÁryaÎ dadhÀti |atho pratiÍÊhityai ||

[[5-4-6-1]]ud enam uttarÀÎ nayeti samidha À dadhÀtiyathÀ janaÎ yate 'vasaÎ karoti tÀdÃg eva tattisra À dadhÀtitrivÃd vÀ agnis |yÀvÀn evÀgnis tasmai bhÀgadheyaÎ karoti |audumbarÁr bhavanti |Ârg vÀ udumbaras |Ârjam evÀsmÀ api dadhÀti |ud u tvÀ viÌve devÀ ity ÀhaprÀÉÀ vai viÌve devÀÏprÀÉaiÏ ||

[[5-4-6-2]]evainam ud yachate |agne bharantu cittibhir ity ÀhayasmÀ evainaÎ cittÀyodyachate tenaivainaÙ sam ardhayatipaÈca diÌo daivÁr yajÈam avantu devÁr ity ÀhadiÌo hy eÍo 'nu pracyavate |apÀmatiÎ durmatim bÀdhamÀnÀ ity Àha rakÍasÀm apahatyairÀyas poÍe yajÈapatim ÀbhajantÁr ity ÀhapaÌavo vai rÀyas poÍaÏ ||

Page 271: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 271 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-4-6-3]]paÌÂn evÀva runddheÍaËbhir haratiÍaË vÀ Ãtavas |Ãtubhir evainaÙ haratidve parigÃhyavatÁ bhavato rakÍasÀm apahatyaisÂryaraÌmir harikeÌaÏ purastÀd ity ÀhaprasÂtyaitataÏ pÀvakÀ ÀÌiÍo no juÍantÀm ity Àha |annaÎ vai pÀvakas |annam evÀva runddhedevÀsurÀÏ saÎyattÀ Àsante devÀ etad apratiratham apaÌyantenaiva te 'prati ||

[[5-4-6-4]]asurÀn ajayantad apratirathasyÀpratirathatvam |yad apratirathaÎ dvitÁyo hotÀnvÀhÀpraty eva tena yajamÀno bhrÀtÃvyÀÈ jayati |atho anabhijitam evÀbhi jayatidaÌarcam bhavatidaÌÀkÍarÀvirÀjemau lokau vidhÃtau |anayor lokayor vidhÃtyai |atho daÌÀkÍarÀannaÎvirÀjy evÀnnÀdye prati tiÍÊhati |asad iva vÀ antarikÍamantarikÍam ivÀgnÁdhramÀgnÁdhre ||

[[5-4-6-5]]aÌmÀnaÎ ni dadhÀtisattvÀyadvÀbhyÀmpratiÍÊhityaivimÀna eÍa divo madhya Àsta ity Àhavy evaitayÀ mimÁtemadhye divo nihitaÏ pÃÌnir aÌmety Àha |annaÎ vai pÃÌni |annam evÀva runddhecatasÃbhir À puchÀd eticatvÀri chandÀÙsichandobhir eva |indraÎ viÌvÀ avÁvÃdhann ity ÀhavÃddhim evopÀvartatevÀjÀnÀÙ satpatim patim ||

[[5-4-6-6]]ity Àha |annaÎ vai vÀjas |annam evÀva runddhe

Page 272: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 272 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sumnahÂr yajÈo devÀÙ À ca vakÍad ity ÀhaprajÀ vai paÌavaÏ sumnamprajÀm eva paÌÂn Àtman dhatteyakÍad agnir devo devÀÙ À ca vakÍad ity ÀhasvagÀkÃtyaivÀjasya mÀ prasavenodgrÀbheÉod agrabhÁd ity Àha |asau vÀ Àditya udyann udgrÀbha eÍa nimrocan nigrÀbhas |brahmaÉaivÀtmÀnam udgÃhÉÀti brahmaÉÀ bhrÀtÃvyaÎ ni gÃhÉÀti ||

[[5-4-7-1]]prÀcÁm anu pradiÌam prehi vidvÀn ity Àhadevalokam evaitayopÀvartatekramadhvam agninÀ nÀkam ity Àha |imÀn evaitayÀ lokÀn kramatepÃthivyÀ aham ud antarikÍam Àruham ity Àha |imÀn evaitayÀ lokÀnt samÀrohatisuvar yanto nÀpekÍanta ity Àhasuvargam evaitayÀ lokam eti |agne prehi ||

[[5-4-7-2]]prathamo devayatÀm ity Àha |ubhayeÍv evaitayÀ devamanuÍyeÍu cakÍur dadhÀtipaÈcabhir adhi krÀmatipÀÇkto yajÈas |yÀvÀn eva yajÈas tena saha suvargaÎ lokam etinaktoÍÀseti puro'nuvÀkyÀm anv Àhaprattyai |agne sahasrÀkÍety ÀhasÀhasraÏ prajÀpatiÏprajÀpater Àptyaitasmai te vidhema vÀjÀya svÀhety Àha |annaÎ vai vÀjas |annam evÀva ||

[[5-4-7-3]]runddhedadhnaÏ pÂrÉÀm audumbarÁÙ svayamÀtÃÉÉÀyÀÎ juhoti |Ârg vai dadhi |Ârg udumbaras |asau svayamÀtÃÉÉÀ |amuÍyÀm evorjaÎ dadhÀtitasmÀd amuto 'rvÀcÁm Ârjam upa jÁvÀmastisÃbhiÏ sÀdayatitrivÃd vÀ agnis |yÀvÀn evÀgnis tam pratiÍÊhÀÎ gamayatipreddho agne dÁdihi puro na ity audumbarÁm À dadhÀti |eÍa vai sÂrmÁ karÉakÀvatÁ |etayÀ ha sma ||

[[5-4-7-4]]vai devÀ asurÀÉÀÙ ÌatatarhÀÙs tÃÙhanti

Page 273: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 273 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad etayÀ samidham ÀdadhÀti vajram evaitac chataghnÁÎ yajamÀno bhrÀtÃvyÀya praharati stÃtyai |achambaÊkÀram |vidhema te parame janmann agna iti vaikaÇkatÁm À dadhÀtibhÀ evÀva runddhetÀÙ savitur vareÉyasya citrÀm iti ÌamÁmayÁÙ ÌÀntyai |agnir vÀ ha vÀ agnicitaÎ duhe 'gnicid vÀgniÎ duhetÀm ||

[[5-4-7-5]]savitur vareÉyasya citrÀm ity Àha |eÍa vÀ agner dohastam asya kaÉva eva ÌrÀyaso 'vettena ha samainaÙ sa duheyad etayÀ samidham ÀdadhÀty agnicid eva tad agniÎ duhesapta te agne samidhaÏ sapta jihvÀ ity ÀhasaptaivÀsya sÀptÀni prÁÉÀtipÂrÉayÀ juhotipÂrÉa iva hi prajÀpatiÏprajÀpateÏ ||

[[5-4-7-6]]ÀptyainyÂnayÀ juhotinyÂnÀd dhi prajÀpatiÏ prajÀ asÃjataprajÀnÀÙ sÃÍÊyai |agnir devebhyo nilÀyatasa diÌo 'nu prÀviÌat |juhvan manasÀ diÌo dhyÀyet |digbhya evainam ava runddhedadhnÀ purastÀj juhoty ÀjyenopariÍÊÀttejaÌ caivÀsmÀ indriyaÎ ca samÁcÁ dadhÀtidvÀdaÌakapÀlo vaiÌvÀnaro bhavatidvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsaro 'gnir vaiÌvÀnaraÏsÀkÍÀt ||

[[5-4-7-7]]eva vaiÌvÀnaram ava runddheyat prayÀjÀnÂyÀjÀn kuryÀd vikastiÏ sÀ yajÈasyadarvihomaÎ karoti yajÈasya pratiÍÊhityairÀÍÊraÎ vai vaiÌvÀnaro viÉ marutas |vaiÌvÀnaraÙ hutvÀ mÀrutÀÈ juhotirÀÍÊra eva viÌam anu badhnÀti |uccair vaiÌvÀnarasyÀ ÌrÀvayaty upÀÙÌu mÀrutÀÈ juhotitasmÀd rÀÍÊraÎ viÌam ati vadatimÀrutÀ bhavantimaruto vai devÀnÀÎ viÌas |devaviÌenaivÀsmai manuÍya viÌam ava runddhesapta bhavantisaptagaÉÀ vai marutas |gaÉaÌa eva viÌam ava runddhe

Page 274: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 274 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

gaÉena gaÉam anudrutya juhotiviÌam evÀsmÀ anu vartmÀnaÎ karoti ||

[[5-4-8-1]]vasor dhÀrÀÎ juhotivasor me dhÀrÀsad iti vÀ eÍÀ hÂyateghÃtasya vÀ enam eÍÀ dhÀrÀmuÍmiÎlloke pinvamÀnopa tiÍÊhate |Àjyena juhotitejo vÀ ÀjyaÎ tejo vasor dhÀrÀtejasaivÀsmai tejo 'va runddhe |atho kÀmÀ vai vasor dhÀrÀkÀmÀn evÀva runddheyaÎ kÀmayetaprÀÉÀn asyÀnnÀdyaÎ vi ||

[[5-4-8-2]]chindyÀm iti vigrÀhaÎ tasya juhuyÀtprÀÉÀn evÀsyÀnnÀdyaÎ vi chinattiyaÎ kÀmayetaprÀÉÀn asyÀnnÀdyaÙ saÎ tanuyÀm iti saÎtatÀÎ tasya juhuyÀtprÀÉÀn evÀsyÀnnÀdyaÙ saÎ tanotidvÀdaÌa dvÀdaÌÀni juhoti dvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsareÉaivÀsmÀ annam ava runddhe |annaÎ ca me 'kÍuc ca ma ity Àha |etad vai ||

[[5-4-8-3]]annasya rÂpam |rÂpeÉaivÀnnam ava runddhe |agniÌ ca ma ÀpaÌ ca ma ity Àha |eÍÀ vÀ annasya yoniÏsayony evÀnnam ava runddhe |ardhendrÀÉi juhotidevatÀ evÀva runddheyat sarveÍÀm ardham indraÏ prati tasmÀd indro devatÀnÀm bhÂyiÍÊhabhÀktamas |indram uttaram Àha |indriyam evÀsminn upariÍÊÀd dadhÀtiyajÈÀyudhÀni juhotiyajÈaÏ ||

[[5-4-8-4]]vai yajÈÀyudhÀniyajÈam evÀva runddhe |atho etad vai yajÈasya rÂpam |rÂpeÉaiva yajÈam ava runddhe |avabhÃthaÌ ca me svagÀkÀraÌ ca ma ity ÀhasvagÀkÃtyai |agniÌ ca me gharmaÌ ca ma ity Àha |etad vai brahmavarcasasya rÂpam |rÂpenaiva brahmavarcasam ava runddhe |Ãk ca me sÀma ca ma ity Àha ||

Page 275: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 275 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-4-8-5]]etad vai chandasÀÙ rÂpam |rÂpeÉaiva chandÀÙsy ava runddhegarbhÀÌ ca me vatsÀÌ ca ma ity Àha |etad vai paÌÂnÀÙ rÂpam |rÂpeÉaiva paÌÂn ava runddhekalpÀÈ juhoti |akÆptasya kÆptyaiyugmadayuje juhotimithunatvÀya |uttarÀvatÁ bhavatas |abhikrÀntyai |ekÀ ca me tisraÌ ca ma ity ÀhadevachandasaÎ vÀ ekÀ ca tisraÌ ca ||

[[5-4-8-6]]manuÍyachandasaÎ catasraÌ cÀÍÊau cadevachandasaÎ caiva manuÍyachandasaÎ cÀva runddhe |À trayastriÙÌato juhotitrayastriÙÌad vai devatÀs |devatÀ evÀva runddhe |ÀÍÊÀcatvÀriÙÌato juhoti |aÍÊÀcatvÀriÙÌadakÍarÀ jagatÁjÀgatÀÏ paÌavas |jagatyaivÀsmai paÌÂn ava runddhevÀjaÌ ca prasavaÌ ceti dvÀdaÌaÎ juhotidvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsara eva prati tiÍÊhati ||

[[5-4-9-1]]agnir devebhyo 'pÀkrÀmad bhÀgadheyam ichamÀnastaÎ devÀ abruvan |upa na À vartasva havyaÎ no vahetiso 'bravÁt |varaÎ vÃÉai mahyam eva vÀjaprasavÁyaÎ juhavann ititasmÀd agnaye vÀjaprasavÁyaÎ juhvatiyad vÀjaprasavÁyaÎ juhoty agnim eva tad bhÀgadheyena sam ardhayati |atho abhiÍeka evÀsyacaturdaÌabhir juhotisapta grÀmyÀ oÍadhayaÏ sapta ||

[[5-4-9-2]]ÀraÉyÀs |ubhayÁÍÀm avaruddhyai |annasyÀnnasya juhoti |annasyÀnnasyÀvaruddhyai |audumbareÉa sruveÉa juhoti |Ârg vÀ udumbara Ârg annamÂrjaivÀsmÀ Ârjam annam ava runddhe |agnir vai devÀnÀm abhiÍikto 'gnicin manuÍyÀÉÀm |tasmÀd agnicid varÍati na dhÀvet |avaruddhaÙ hy asyÀnnam

Page 276: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 276 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

annam iva khalu vai varÍam |yad dhÀved annÀdyÀd dhÀvet |upÀvarteta |annÀdyam evÀbhi ||

[[5-4-9-3]]upÀvartatenaktoÍÀseti kÃÍÉÀyai ÌvetavatsÀyai payasÀ juhoti |ahnaivÀsmai rÀtrim pra dÀpayati rÀtriyÀharahorÀtre evÀsmai pratte kÀmam annÀdyaÎ duhÀterÀÍÊrabhÃto juhotirÀÍÊram evÀva runddheÍaËbhir juhotisÀË vÀ Ãtavas |ÃtuÍv eva prati tiÍÊhatibhuvanasya pata iti rathamukhe paÈcÀhutÁr juhotivajro vai rathas |vajreÉaiva diÌaÏ ||

[[5-4-9-4]]abhi jayati |agnicitaÙ ha vÀ amuÍmiÎlloke vÀto 'bhi pavatevÀtanÀmÀni juhoti |abhy evainam amuÍmiÎlloke vÀtaÏ pavatetrÁÉi juhotitraya ime lokÀs |ebhya eva lokebhyo vÀtam ava runddhesamudro 'si nabhasvÀn ity Àha |etad vai vÀtasya rÂpam |rÂpeÉaiva vÀtam ava runddhe |aÈjalinÀ juhotina hy eteÍÀm anyathÀhutir avakalpate ||

[[5-4-10-1]]suvargÀya vai lokÀya devaratho yujyate yatrÀkÂtÀya manuÍyaratha eÍa khalu vaidevaratho yad agnir agniÎ yunajmi ÌavasÀ ghÃtenety Àha yunakty evainaÙ sa enaÎyuktaÏ suvargaÎ lokam abhi vahatiyat svarvÀbhiÏ paÈcabhir yuÈjyÀd yukto 'syÀgniÏ pracyutaÏ syÀd apratiÍÊhitÀÀhutayaÏ syur apratiÍÊhitÀ stomÀ apratiÍÊhitÀny ukthÀni tisÃbhiÏ prÀtaÏsavane 'bhimÃÌati trivÃt ||

[[5-4-10-2]]vÀ agnir yÀvÀn evÀgnis taÎ yunakti yathÀnasi yukta ÀdhÁyata evam eva tat pratyÀhutayas tiÍÊhanti prati stomÀÏ praty ukthÀniyajÈÀyajÈiyasya stotre dvÀbhyÀm abhi mÃÌaty etÀvÀn vai yajÈo yÀvÀn agniÍÊomobhÂmÀ tvÀ asyÀta ÂrdhvaÏ kriyate yÀvÀn eva yajÈas tam antato 'nvÀrohatidvÀbhyÀm pratiÍÊhityÀ ekayÀprastutam bhavaty atha ||

[[5-4-10-3]]abhi mÃÌaty upainam uttaro yajÈo namaty atho saÎtatyaipra vÀ eÍo 'smÀl lokÀc cyavate yo 'gniÎ cinute na vÀ etasyÀniÍÊaka Àhutir avakalpate yÀÎ vÀ eÍo 'niÍÊaka ÀhutiÎ juhoti

Page 277: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 277 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sravati vai sÀ tÀÙ sravantÁÎ yajÈo 'nu parÀ bhavati yajÈaÎ yajamÀno yat punaÌcitiÎcinuta ÀhutÁnÀm pratiÍÊhityai praty Àhutayas tiÍÊhanti ||

[[5-4-10-4]]na yajÈaÏ parÀbhavati na yajamÀnas |aÍÊÀv upa dadhÀty aÍÊÀkÍarÀ gÀyatrÁ gÀyatreÉaivainaÎ chandasÀ cinute yadekÀdaÌa traiÍÊubhena yad dvÀdaÌa jÀgatena chandobhir evainaÎ cinutenapÀtko vai nÀmaiÍo 'gnir yat punaÌcitir ya evaÎ vidvÀn punaÌcitiÎ cinuta À tÃtÁyÀtpuruÍÀd annam attiyathÀ vai punarÀdheya evam punaÌcitir yo 'gnyÀdheyena na ||

[[5-4-10-5]]Ãdhnoti sa punarÀdheyam À dhatte yo 'gniÎ citvÀ nardhnoti sa punaÌcitiÎ cinute yatpunaÌcitiÎ cinuta Ãddhyai |atho khalv Àhur na cetavyeti rudro vÀ eÍa yad agnir yathÀ vyÀghraÙ suptambodhayati tÀdÃg eva tat |atho khalv ÀhuÌ cetavyeti yathÀ vasÁyÀÙsam bhÀgadheyena bodhayati tÀdÃg eva tat|manur agnim acinuta tena nÀrdhnot sa etÀm punaÌcitim apaÌyat tÀm acinuta tayÀvai sa Àrdhnod yat punaÌcitiÎ cinuta Ãddhyai ||

[[5-4-11-1]]chandaÌcitaÎ cinvÁta paÌukÀmaÏ paÌavo vai chandÀÙsi paÌumÀn eva bhavatiÌyenacitaÎ cinvÁta suvargakÀmaÏ Ìyeno vai vayasÀm patiÍÊhaÏ Ìyena eva bhÂtvÀsuvargaÎ lokam patatikaÇkacitaÎ cinvÁta yaÏ kÀmayeta ÌÁrÍaÉvÀn amuÍmiÎlloke syÀm iti ÌÁrÍaÉvÀnevÀmuÍmiÎlloke bhavati |alajacitaÎ cinvÁta catuÏsÁtam pratiÍÊhÀkÀmaÌ catasro diÌo dikÍv eva prati tiÍÊhatipraugacitaÎ cinvÁta bhrÀtÃvyavÀn pra ||

[[5-4-11-2]]eva bhrÀtÃvyÀn nudate |ubhayataÏpraugaÎ cinvÁta yaÏ kÀmayeta pra jÀtÀn bhrÀtÃvyÀn nudeyapratijaniÍyamÀÉÀn iti praiva jÀtÀn bhrÀtÃvyÀn nudate prati janiÍyamÀÉÀnrathacakracitaÎ cinvÁta bhrÀtÃvyavÀn vajro vai ratho vajram eva bhrÀtÃvyebhyaÏ praharatidroÉacitaÎ cinvÁtÀnnakÀmo droÉe vÀ annam bhriyate sayony evÀnnam ava runddhesamÂhyaÎ cinvÁta paÌukÀmaÏ paÌumÀn eva bhavati ||

[[5-4-11-3]]paricÀyyaÎ cinvÁta grÀmakÀmo grÀmy eva bhavatiÌmaÌÀnacitaÎ cinvÁta yaÏ kÀmayeta pitÃloka ÃdhnuyÀm iti pitÃloka evardhnotiviÌvÀmitrajamadagnÁ vasiÍÊhenÀspardhetÀÙ sa etÀ jamadagnir vihavyÀ apaÌyat tÀupÀdhatta tÀbhir vai sa vasiÍÊhasyendriyaÎ vÁryam avÃÇkta yad vihavyÀupadadhÀtÁndriyam eva tÀbhir vÁryaÎ yajamÀno bhrÀtÃvyasya vÃÇktehotur dhiÍÉiya upa dadhÀti yajamÀnÀyatanaÎ vai ||

[[5-4-11-4]]hotÀ sva evÀsmÀ Àyatana indriyaÎ vÁryam ava runddhedvÀdaÌopa dadhÀti dvÀdaÌÀkÍarÀ jagatÁ jÀgatÀÏ paÌavo jagatyaivÀsmai paÌÂn avarunddhe |aÍÊÀvaÍÊÀv anyeÍu dhiÍÉiyeÍÂpa dadhÀty aÍÊÀÌaphÀÏ paÌavaÏ paÌÂn evÀva runddhe

Page 278: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 278 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÍaÉ mÀrjÀlÁye ÍaË vÀ Ãtava ÃtavaÏ khalu vai devÀÏ pitara ÃtÂn eva devÀn pitÅn prÁÉÀti||

[[5-4-12-1]]pavasva vÀjasÀtaya ity anuÍÊuk pratipad bhavatitirso 'nuÍÊubhaÌ catarso gÀyatriyas |yat tisro 'nuÍÊubhas tasmÀd aÌÌvas tribhis tiÍÊhaÙs tiÍÊhatiyac catasro gÀyatriyas tasmÀt sarvÀÙÌ caturaÏ padaÏ pratidadhat palÀyateparamÀ vÀ eÍÀ chandasÀÎ yadparamaÌ catuÍÊoma stomÀnÀmparamas trirÀtro yajÈÀnÀmparamo 'ÌvaÏ paÌÂnÀmparameÉaivainam paramatÀÎ gamayati |ekaviÙÌam ahar bhavati ||

[[5-4-12-2]]yasminn aÌva ÀlabhyatedvÀdaÌa mÀsÀÏ paÈcartavas traya ime lokÀ asÀv Àditya ekaviÙÌa eÍa prajÀpatiÏprÀjÀpatyo 'Ìvastam eva sÀkÍÀd ÃdhnotiÌakvarayaÏ pÃÍÊham bhavanti |anyadanyac chandas |anye'nye vÀ ete paÌava À labhyanta uteva grÀmyÀ utevÀraÉyÀs |yac chakvarayaÏ pÃÍÊham bhavanty aÌvasya sarvatvÀyapÀrthuraÌmam brahmasÀmam bhavatiraÌminÀ vÀ aÌvaÏ ||

[[5-4-12-3]]yatas |ÁÌvaro vÀ aÌvo 'yato 'pratiÍÊhitaÏ parÀm parÀvataÎ gantos |yat pÀrthuraÌmam brahmasÀmam bhavaty aÌvasya yatyai dhÃtyaisaÎkÃty achÀvÀkasÀmam bhavati |utsannayajÈo vÀ eÍa yad aÌvamedhaÏkas tad vedety Àhur yadi sarvo vÀ kriyate na vÀ sarva itiyat saÎkÃty achÀvÀkasÀmam bhavaty aÌvasya sarvatvÀya paryÀptyÀ anantarÀyÀyasarvastomo 'tirÀtra uttamam ahar bhavati sarvasyÀptyai sarvasya jityaisarvam eva tenÀpnoti sarvaÎ jayati ||

[[5-5-1-1]]yad ekena saÙsthÀpayati yajÈasya saÎtatyÀ avichedÀya |aindrÀÏ paÌavo ye muÍkarÀs |yad aindrÀÏ santo 'gnibhya Àlabhyante devatÀbhyaÏ samadaÎ dadhÀti |ÀgneyÁs triÍÊubho yÀjyÀnuvÀkyÀÏ kuryÀt |yad agneyÁs tenÀgneyÀs |yat triÍÊubhas tenaindrÀÏsamÃddhyaina devatÀbhyaÏ samadaÎ dadhÀtivÀyave niyutave tÂparam À labhate tejo 'gner vÀyustejasa eÍa À labhyatetasmÀd yadriyaÇ vÀyuÏ ||

[[5-5-1-2]]

Page 279: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 279 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀti tadriyaÇÇ agnir dahatisvam eva tat tejo 'nv etiyan na niyutvate syÀd un mÀdyed yajamÀnas |niyutvate bhavati yajamÀnasyÀnunmÀdÀyavÀyumatÁ ÌvetavatÁ yÀjyÀnuvÀkye bhavataÏsatejastvÀyahiraÉyagarbhaÏ avartatÀgra ity ÀghÀram À ghÀrayatiprajÀpatir vai hiraÉyagarbhaÏprajÀpater anurÂpatvÀyasarvÀÉi vÀ eÍa rÂpÀÉi paÌÂnÀm praty À labhyateyac chmaÌruÉas tat ||

[[5-5-1-3]]puruÍÀÉÀÙ rÂpam |yat tÂparas tad aÌvÀnÀm |yad anyatodan tad gavÀm |yad avyÀ iva ÌaphÀs tad avÁnÀm |yad ajas tad ajÀnÀm |vÀyur vai paÌÂnÀm priyaÎ dhÀmayad vÀyavyo bhavaty etam evainam abhi saÎjÀnÀnÀÏ paÌava upa tiÍÊhantevÀyavyaÏ kÀryÀ3Ï prÀjÀpatyÀ3 ity Àhus |yad vÀyavyaÎ kuryÀt prajÀpater iyÀt |yat prÀjÀpatyaÎ kuryÀd vÀyoÏ ||

[[5-5-1-4]]iyÀt |yad vÀyavyaÏ paÌur bhavati tena vÀyor naitiyat prÀjÀpatyaÏ puroËÀÌo bhavati tena prÀjÀpater naitiyad dvÀdaÌakapÀlas tena vaiÌvÀnarÀn naiti |ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nir vapati dÁkÍiÍyamÀÉas |agniÏ sarvÀ devatÀ viÍÉur yajÈas |devatÀÌ caiva yajÈaÎ cÀ rabhate |agnir avamo devatÀnÀÎ viÍÉuÏ paramas |yad ÀgnÀvaiÍÉavam ekÀdaÌakapÀlaÎ nirvapati devatÀÏ ||

[[5-5-1-5]]evobhayataÏ parigÃhya yajamÀno 'va runddhepuroËÀÌena vai devÀ amuÍmiÎlloka ÀrdhuvaÈ caruÉÀsminyaÏ kÀmayeta |amuÍmiÎlloka ÃdhnuyÀm iti sa puroËÀÌaÎ kurvÁta |amuÍminn eva lika Ãdhnotiyad aÍÊÀkapÀlas tenÀgneyas |yat trikapÀlas tena vaiÍÉavaÏsamÃddhyaiyaÏ kÀmayeta |asmiÎlloka ÃdhnuyÀm iti sa caruÎ kurvÁta |agner ghÃtaÎ viÍÉos taÉËulÀstasmÀt ||

[[5-5-1-6]]caruÏ kÀryas |asminn eva loka Ãdhnoti |

Page 280: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 280 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

Àdityo bhavati |iyaÎ vÀ aditis |asyÀm eva prati tiÍÊhaty atho asyÀm evÀdhi yajÈaÎ tanuteyo vai saÎvatsaram ukhyam abhÃtvÀgniÎ cinute yathÀ sÀmi garbho 'vapadyatetÀdÃg eva tat |Àrtim Àrchet |vaiÌvÀnaraÎ dvÀdaÌakapÀlam purastÀn nir vapetsaÎvatsaro vÀ agnir vaiÌvÀnaras |yathÀ saÎvatsaram ÀptvÀ ||

[[5-5-1-7]]kÀla Àgate vijÀyata evam eva saÎvatsaram ÀptvÀ kÀla Àgate 'gniÎ cinutenÀrtim Àrchati |eÍÀ vÀ agneÏ priyÀ tanÂr yad vaiÌvÀnaraÏpriyÀm evÀsya tanuvam ava runddhetrÁÉy etÀni havÁÙÍi bhavantitraya ime lokÀs |eÍÀÎ lokÀnÀÙ rohÀya ||

[[5-5-2-1]]prajÀpatiÏ prajÀÏ sÃÍÊvÀ preÉÀnu prÀviÌattÀbhyaÏ punaÏ sambhavituÎ nÀÌaknotso 'bravÁt |Ãdhnavad it sa yo me 'taÏ punaÏ saÎciÈavad ititaÎ devÀÏ sam acinvantato vai ta Àrdhnuvanyat samacinvan tac cityasya cityatvam |ya evaÎ vidÀn agniÎ cinuta Ãdhnoty evakasmai kam agniÌ cÁyata ity Àhus |agnivÀn ||

[[5-5-2-2]]asÀnÁti vÀ agniÌ cÁyate |agnivÀn eva bhavatikasmai kam agniÌ cÁyata ity Àhus |devÀ mÀ vedann iti vÀ agniÌ cÁyatevidur enaÎ devÀÏkasmai kam agniÌ cÁyata ity Àhus |gÃhy asÀnÁti vÀ agniÌ cÁyategÃhy eva bhavatikasmai kam agniÌ cÁyata ity ÀhuÏpaÌumÀn asÀnÁti vÀ agniÏ ||

[[5-5-2-3]]cÁyatepaÌumÀn eva bhavatikasmai kam agniÌ cÁyata ity ÀhuÏsapta mÀ puruÍÀ upa jÁvÀn iti vÀ agniÌ cÁyatetrayaÏ prÀÈcas trayaÏ pratyaÈca ÀtmÀ saptama etÀvanta evainam amuÍmiÎllokaupa jÁvantiprajÀpatir agnim acikÁÍatatam pÃthivy abravÁt |

Page 281: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 281 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

na mayy agniÎ ceÍyaseti mÀ dhakÍyati sÀ tvÀtidahyamÀnÀ vi dhaviÍye ||

[[5-5-2-4]]sa pÀpÁyÀn bhaviÍyasÁtiso 'bravÁttathÀ vÀ ahaÎ kariÍyÀmi yathÀ tvÀ nÀtidhakÍyatÁtisa imÀm abhy amÃÌatprajÀpatis tvÀ sÀdayatu tayÀ devatayÀÇgirasvad dhruvÀ sÁda |iti |imÀm eveÍÊakÀÎ kÃtvopÀdhattÀnatidÀhÀyayat praty agniÎ cinvÁta tad abhi mÃÌetprajÀpatis tvÀ sÀdayatu tayÀ devatayÀÇgirasvad dhruvÀ sÁda ||

[[5-5-2-5]]iti |imÀm evaÍÊakÀÎ kÃtvopa dhatte 'natidÀhÀyaprajÀpatir akÀmayatapra jÀyeyetisa etam ukhyam apaÌyattaÙ saÎvatsaram abibhastato vai sa prÀjÀyatatasmÀt saÎvatsaram bhÀryaÏ praiva jÀyatetaÎ vasavo 'bruvanpra tvam ajaniÍÊhÀ vayam pra jÀyÀmahÀ ititaÎ vasubhyaÏ prÀyachattaÎ trÁÉy ahÀny abibharustena ||

[[5-5-2-6]]trÁÉi ca ÌatÀny asÃjanta trayastriÙÌataÎ catasmÀt tryaham bhÀryaÏ praiva jÀyatetÀn rudrÀ abruvanpra yÂyam ajaniËhvaÎ vayam pra jÀyÀmahÀ ititaÙ rudrebhyaÏ prÀyachantaÙ ÍaË ahÀny abibharustena trÁÉi ca ÌatÀny asÃjanta trayastriÙÌataÎ catasmÀt ÍaËaham bhÀryaÏ praiva jÀyatetÀn ÀdityÀ abruvanpra yÂyam ajaniËhvaÎ vayam ||

[[5-5-2-7]]pra jÀyÀmahÀ ititam ÀdityebhyaÏ prÀyachantaÎ dvÀdaÌÀhÀny abibharustena trÁÉi ca ÌatÀny asÃjanta trayastriÙÌataÎ catasmÀd dvÀdaÌÀham bhÀryaÏ praiva jÀyatetenaiva te sahasram asÃjantokhÀÙ sahasratamÁm |ya evam ukhyaÙ sÀhasraÎ veda pra sahasram paÌÂn Àpnoti ||

[[5-5-3-1]]yajuÍÀ eÍÀ kriyate yajuÍÀ pacyate yajuÍÀ vi mucyate yad ukhÀsÀ vÀ eÍaitarhi yÀtayÀmnÁ sÀ na punaÏ prayujyety Àhus |

Page 282: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 282 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agne yukÍvÀ hi ye tava yukÍvÀ hi devahÂtamÀÙ ity ukhÀyÀÎ juhotitenaivainÀm punaÏ pra yuÇkte tenÀyÀtayÀmnÁyo vÀ agniÎ yoga Àgate yunakti yuÇkte yuÈjÀneÍu |agne ||

[[5-5-3-2]]yukÍvÀ hi ye tava yukÍvÀ hi devahÂtamÀÙ ity Àha |eÍa vÀ agner yogastenaivainaÎ yunakti yuÇkte yuÈjÀneÍubrahmavÀdino vadantinyaÇÇ agniÌ cetavyÀ3 uttÀnÀ3 itivayasÀÎ vÀ eÍa pratimayÀ cÁyate yad agnis |yan nyaÈcaÎ cinuyÀt pÃÍÊita enam Àhutaya Ãcheyus |yad uttÀnaÎ na patituÙ ÌaknuyÀd asuvargyo 'sya syÀtprÀcÁnam uttÀnam ||

[[5-5-3-3]]puruÍaÌÁÍam upa dadhÀti mukhata evainam Àhutaya Ãchanti nottÀnaÎ cinutesuvargyo 'sya bhavatisauryÀ juhoti cakÍur evÀsmin prati dadhÀtidvir juhoti dve hi cakÍuÍÁsamÀnyÀ juhoti samÀnaÙ hi cakÍuÏ samÃddhyaidevÀsurÀÏ saÎyattÀ Àsante vÀmaÎ vasu saÎ ny adadhatatad devÀ vÀmabhÃtÀvÃÈjatatad vÀmabhÃto vÀmabhÃttvam |yad vÀmabhÃtam upadadhÀti vÀmam eva tayÀ vasu yajamÀno bhrÀtÃvyasya vÃÇktehiraÉyamÂrdhnÁ bhavatijyotir vai hiraÉyaÎ jyotir vÀmam |jyotiÍaivÀsya jyotir vÀmaÎ vÃÇktedviyajur bhavati pratiÍÊhityai ||

[[5-5-4-1]]Àpo varuÉasya patnaya Àsan tÀ agnir abhy adhyÀyat tÀÏ sam abhavat tasya retaÏparÀpatat tad iyam abhavad yad dvitÁyam parÀpatat tad asÀv abhavad iyaÎ vai virÀËasauyad virÀjÀv upadadhÀtÁme evopa dhatteyad vÀ asau retaÏ siÈcati tad asyÀm prati tiÍÊhati tat pra jÀyate tÀ oÍadhayaÏ ||

[[5-5-4-2]]vÁrudho bhavanti tÀ agnir atti ya evaÎ veda praiva jÀyate 'nnÀdo bhavati yo retasvÁsyÀt prathamÀyÀÎ tasya cityÀm ubhe upa dadhyÀd ime evÀsmai samÁcÁ retaÏ siÈcatoyaÏ siktaretÀÏ syÀt prathamÀyÀÎ tasya cityÀm anyÀm upa dadhyÀd uttamÀyÀmanyÀÙ reta evÀsya siktam ÀbhyÀm ubhayataÏ pari gÃhÉÀtisaÎvatsaraÎ na kam ||

[[5-5-4-3]]cana pratyavarohen na hÁme kaÎ cana pratyavarohatas tad enayor vratam |yo vÀ apaÌÁrÍÀÉam agniÎ cinute 'paÌÁrÍÀmuÍmiÎlloke bhavati yaÏ saÌÁrÍÀÉaÎ cinutesaÌÁrÍÀmuÍmiÎlloke bhavati

Page 283: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 283 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

cittiÎ juhomi manasÀ ghÃtena yathÀ devÀ ihÀgaman vÁtihotrÀ ÃtÀvÃdhaÏ samudrasyavayunasya patmaÈ juhomi viÌvakarmaÉe viÌvÀhÀmartyaÙ havir iti svayamÀtÃÉÉÀmupadhÀya juhoti ||

[[5-5-4-4]]etad vÀ agneÏ ÌiraÏ saÌÁrÍÀÉam evÀgniÎ cinute saÌÁrÍÀmuÍmiÎlloke bhavati yaevaÎ vedasuvargÀya vÀ eÍa lokÀya cÁyate yad agnis tasya yad ayathÀpÂrvaÎ kriyate'suvargyam asya tat suvargyo 'gnis |citim upadhÀyÀbhi mÃÌet |cittim acittiÎ cinavad vi vidvÀn pÃÍÊheva vÁtÀ vÃjinÀ ca martÀn rÀye ca naÏsvapatyÀya deva ditiÎ ca rÀsvÀditim uruÍyeti yathÀpÂrvam evainÀm upa dhatteprÀÈcam enaÎ cinute suvargyo 'sya bhavati ||

[[5-5-5-1]]viÌvakarmÀ diÌÀm patiÏ sa naÏ paÌÂn pÀtu so 'smÀn pÀtu tasmai namaÏprajÀpatÁ rudro varuÉo 'gnir diÌÀm patiÏ sa naÏ paÌÂn pÀtu so 'smÀn pÀtu tasmainamas |etÀ vai devatÀ eteÍÀm paÌÂnÀm adhipatayastÀbhyo vÀ eÍa À vÃÌcyate yaÏ paÌuÌÁrÍÀÉy upadadhÀtihiraÉyeÍÊakÀ upa dadhÀti |etÀbhya eva devatÀbhyo namas karotibrahmavÀdinaÏ ||

[[5-5-5-2]]vadanti |agnau grÀmyÀn paÌÂn pra dadhÀti ÌucÀraÉyÀn arpayati kiÎ tata uc chiÙÍatÁtiyad dhiraÉyeÍÊakÀ upadadhÀty amÃtaÎ vai hiraÉyam amÃtenaiva grÀmyebhyaÏpaÌubhyo bheÍajaÎ karoti nainÀn hinastiprÀÉo vai prathamÀ svayamÀtÃÉÉÀ vyÀno dvitÁyÀpÀnas tÃtÁyÀ |anu prÀÉyÀt prathamÀÙ svayamÀtÃÉÉÀm upadhÀyaprÀÉenaiva prÀÉaÙ sam ardhayativy anyÀt ||

[[5-5-5-3]]dvitÁyÀm upadhÀyavyÀnenaiva vyÀnaÙ sam ardhayati |apÀnyÀt tÃtÁyÀm upadhÀya |apÀnenaivÀpÀnaÙ sam ardhayati |atho prÀÉair evainaÙ sam inddhebhÂr bhuvaÏ suvar iti svayamÀtÃÉÉÀ upa dadhati |ime vai lokÀÏ svayamÀtÃÉÉÀs |etÀbhiÏ khalu vai vyÀhÃtÁbhiÏ prajÀpatiÏ prÀjÀyatayad etÀbhir vyÀhÃtÁbhiÏ svayamÀtÃÉÉÀ upadadhÀtÁmÀn eva lokÀn upadhÀyaiÍu ||

[[5-5-5-4]]lokeÍv adhi pra jÀyateprÀÉÀya vyÀnÀyÀpÀnÀya vÀce tvÀ cakÍuÍe tvÀ tayÀ devatayÀÇgirasvad dhruvÀ sÁda |agninÀ vai devÀÏ suvargaÎ lokam ajigÀÙsantena patituÎ nÀÌaknuvanta etÀÌ catasraÏ svayamÀtÃÉÉÀ apaÌyantÀ dikÍÂpÀdadhata

Page 284: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 284 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tena sarvataÌcakÍuÍÀ suvargaÎ lokam Àyanyac catasraÏ svayamÀtÃÉÉÀ dikÍÂpadadhÀti sarvataÌcakÍuÍaiva tad agninÀyajamÀnaÏ suvargaÎ lokam eti ||

[[5-5-6-1]]agna À yÀhi vÁtaye |ity ÀhÀhvataivainamagniÎ dÂtaÎ vÃÉÁmahe |ity Àha hutvaivainaÎ vÃÉÁte |agninÀgniÏ sam idhyate |ity Àha sam inddha evainamagnir vÃtrÀÉi jaÇghanat |ity Àha samiddha evÀsminn indriyaÎ dadhÀti |agne stomam manÀmahe |ity Àha manuta evainametÀni vÀ ahnÀÙ rÂpÀÉi ||

[[5-5-6-2]]anvaham evainaÎ cinute |avÀhnÀÙ rÂpÀÉi runddhebrahmavÀdino vadantikasmÀt satyÀd yÀtayÀmnÁr anyÀ iÍÊakÀ ayatayÀmnÁ lokampÃÉety aindrÀgnÁ hibÀrhaspatyeti brÂyÀt |indrÀgnÁ ca hi devÀnÀm bÃhaspatiÌ cÀyÀtayÀmÀnas |anucaravatÁ bhavati |ajÀmitvÀya |anuÍÊubhÀnu carati |ÀtmÀ vai lokampÃÉÀ prÀÉo 'nuÍÊup tasmÀt prÀÉaÏsarvÀÉy aÇgÀny anu caratitÀ asya sÂdadohasaÏ ||

[[5-5-6-3]]ity ÀhatasmÀt paruÍiparuÍi rasaÏsomaÙ ÌrÁÉanti pÃÌunaya ity Àha |annaÎ vai pÃÌny annam evÀva runddhe |arko vÀ agnir akro 'nnam annam evÀva runddhejanman devÀnÀÎ viÌas tÃÍv À rocane diva ity Àha |imÀn evÀsmai lokÀÈ jyotiÍmataÏ karotiyo vÀ iÍÊakÀnÀm pratiÍÊhÀÎ veda praty eva tiÍÊhatitayÀ devatayÀÇgirasvad dhruvÀ sÁdety Àha |eÍÀ vÀ iÍÊakÀnÀm pratiÍÊhÀ ya evaÎ veda praty eva tiÍÊhati ||

[[5-5-7-1]]suvargÀya vÀ eÍa lokÀya cÁyate yad agnis |vajra ekÀdaÌinÁyad agnÀv ekÀdaÌinÁm minuyÀd vajreÉainaÙ suvargÀl lokÀd antar dadhyÀt |yan na minuyÀt svarubhiÏ paÌÂn vy ardhayet |ekayÂpam minotinainaÎ vajreÉa suvargÀl lokÀd antardadhÀti na svarubhiÏ paÌÂn vy ardhayativi vÀ eÍa indriyeÉa vÁryeÉardhyate yo 'gniÎ cinvann adhikrÀmati |aindriyÀ ||

Page 285: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 285 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-5-7-2]]ÃcÀkramaÉam pratÁÍÊakÀm upa dadhyÀt |nendriyeÉa vÁryeÉa vy Ãdhyaterudro vÀ eÍa yad agnistasya tisraÏ ÌaravyÀÏ pratÁcÁ tiraÌcy anÂcÁtÀbhyo vÀ eÍa À vÃÌcyate yo 'gniÎ cinute |agniÎ citvÀ tisÃdhanvam ayÀcitam brÀhmaÉÀya dadyÀttÀbhya eva namas karoti |atho tÀbhya evÀtmÀnaÎ niÍ krÁnÁteyat te rudra puraÏ ||

[[5-5-7-3]]dhanus tad vÀto anu vÀtu tetasmai te rudra saÎvatsareÉa namas karomiyat te rudra dakÍiÉÀ dhanus tad vÀto anu vÀtu tetasmai te rudra parivatsareÉa namas karomiyat te rudra paÌcÀd dhanus tad vÀto anu vÀtu tetasmai te rudredÀvatsareÉa namas karomiyat te rudrottarÀd dhanus tat ||

[[5-5-7-4]]vÀto anu vÀtu tetasmai te rudreduvatsareÉa namas karomiyat te rudropari dhanus tad vÀto anu vÀtu tetasmai te rudra vatsareÉa namas karomirudro vÀ eÍa yad agniÏsa yathÀ vyÀghraÏ kruddhas tiÍÊhaty evaÎ vÀ eÍa etarhisaÎcitam etair upa tiÍÊhatenamaskÀrair evainaÙ Ìamayatiye 'gnayaÏ ||

[[5-5-7-5]]purÁÍyÀÏ praviÍÊÀÏ pÃthivÁm anu |teÍÀÎ tvam asy uttamaÏ pra Éo jÁvÀtave suva ||ÀpaÎ tvÀgne manasÀ |ÀpaÎ tvÀgne tapasÀ |ÀpaÎ tvÀgne dÁkÍayÀ |ÀpaÎ tvÀgna upasadbhis |ÀpaÎ tvÀgne sutyayÀ |ÀpaÎ tvÀgne dakÍiÉÀbhis |ÀpaÎ tvÀgne 'vabhÃthena |ÀpaÎ tvÀgne vaÌayÀ |ÀpaÎ tvÀgne svagÀkÀreÉety Àha |eÍÀ vÀ agner Àptistayaivainam Àpnoti ||

[[5-5-8-1]]gÀyatreÉa purastÀd upa tiÍÊhate prÀÉam evÀsmin dadhÀtibÃhadrathaÎtarÀbhyÀm pakÍÀv oja evÀsmin dadhÀti |ÃtusthÀyajÈÀyajÈiyena pucham ÃtuÍv eva prati tiÍÊhatipÃÍÊhair upa tiÍÊhatetejo vai pÃÍÊhÀni

Page 286: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 286 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

teja evÀsmin dadhÀtiprajÀpatir agnim asÃjataso 'smÀt sÃÍÊaÏ parÀÇ aittaÎ vÀravantÁyenÀvÀrayata tad vÀravantÁyasya vÀravantÁyatvam |Ìyaitena ÌyetÁ akuruta tac chyaitasya Ìyaitatvam ||

[[5-5-8-2]]yad vÀravantÁyenopatiÍÊhate vÀrayata evainam |Ìyaitena ÌyetÁ kuruteprajÀpater hÃdayenÀpipakÍam praty upa tiÍÊhatepremÀÉam evÀsya gachatiprÀcyÀ tvÀ diÌÀ sÀdayÀmi gÀyatreÉa chandasÀgninÀ devatayÀgneÏ ÌÁrÍÉÀgneÏ Ìiraupa dadhÀmidakÍiÉayÀ tvÀ diÌÀ sÀdayÀmi traiÍÊubhena chandasendreÉa devatayÀgneÏpakÍeÉÀgneÏ pakÍam upa dadhÀmipratÁcyÀ tvÀ diÌÀ sÀdayÀmi ||

[[5-5-8-3]]jÀgatena chandasÀ savitrÀ devatayÀgneÏ puchenÀgneÏ pucham upa dadhÀmi |udÁcyÀ tvÀ diÌÀ sÀdayÀmy ÀnuÍÊubhena chandasÀ mitrÀvaruÉÀbhyÀÎ devatayÀgneÏpakÍeÉÀgneÏ pakÍam upa dadhÀmi |ÂrdhvayÀ tvÀ diÌÀ sÀdayÀmi pÀÇktena chandasÀ bÃhaspatinÀ devatayÀgneÏpÃÍÊhenÀgneÏ pÃÍÊham upa dadhÀmiyo vÀ apÀtmÀnam agniÎ cinute 'pÀtmÀmuÍmiÎlloke bhavatiyaÏ sÀtmÀnaÎ sÀtmÀmuÍmiÎlloke bhavati |ÀtmeÍÊakÀ upa dadhÀti |eÍa vÀ agner ÀtmÀsÀtmÀnam evÀgniÎ cinutesÀtmÀmuÍmiÎlloke bhavati ya evaÎ veda ||

[[5-5-9-1]]agna udadhe yÀ ta iÍur yuvÀ nÀma tayÀ no mÃËa tasyÀs te namas tasyÀs ta upajÁvanto bhÂyÀsama |agne dudhragahyakiÙÌilavanya yÀ ta iÍur yuvÀ nÀma tayÀ no mÃËa tasyÀs te namas tasyÀs ta upa jÁvantobhÂyÀsmapaÈca vÀ ete 'gnayo yac citaya udadhir eva nÀma prathamo dudhraÏ ||

[[5-5-9-2]]dvitÁyo gahyas tÃtÁyaÏ kiÙÌilaÌ caturtho vanyaÏ paÈcamas tebhyo yad ÀhutÁr najuhuyÀd adhvaryuÎ ca yajamÀnaÎ ca pra daheyur yad etÀ ÀhutÁr juhotibhÀgadheyenaivainÀÈ chamayati nÀrtim Àrchaty adhvaryur na yajamÀnas |vÀÇ ma Àsan nasoÏ prÀÉo 'kÍyoÌ cakÍuÏ karÉayoÏ Ìrotram bÀhuvor balam Âruvor ojo'riÍÊÀ viÌvÀny aÇgÀni tanÂÏ ||

[[5-5-9-3]]tanuvÀ me saha namas te astu mÀ mÀ hiÙsÁs |apa vÀ etasmÀt prÀÉÀÏ krÀmanti yo 'gniÎ cinvann adhikrÀmati vÀÇ ma Àsan nasoÏprÀÉas |ity Àha prÀÉÀn evÀtman dhatte

Page 287: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 287 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yo rudro agnau yo apsu ya oÍadhÁÍu yo rudro viÌvÀ bhuvanÀviveÌa tasmai rudrÀyanamo astu |ÀhutibhÀgÀ vÀ anye rudrÀ havirbhÀgÀÏ ||

[[5-5-9-4]]anye ÌatarudrÁyaÙ hutvÀ gÀvÁdhukaÎ carum etena yajuÍÀ caramÀyÀm iÍÊakÀyÀÎ nidadhyÀd bhÀgadheyenaivainaÙ Ìamayati tasya tvai ÌatarudrÁyaÙ hutamity Àhur yasyaitad agnau kriyata itivasavas tvÀ rudraiÏ purastÀt pÀntu pitaras tvÀ yamarÀjÀnaÏ pitÃbhir dakÍiÉataÏpÀntv ÀdityÀs tvÀ viÌvair devaiÏ paÌcÀt pÀntu dyutÀnas tvÀ mÀruto marudbhiruttarataÏ pÀtu | devÀs tvendrajyeÍÊhÀ varuÉarÀjÀno 'dhastÀc copariÍÊhÀc ca pÀntu

[[5-5-9-5]]na vÀ etena pÂto na medhyo na prokÍito yad enam ataÏ prÀcÁnam prokÍati yatsaÎcitam Àjyena prokÍati tena pÂtas tena medhyas tena prokÍitaÏ ||

[[5-5-10-1]]samÁcÁ nÀmÀsi prÀcÁtasyÀs te 'gnir adhipatir asito rakÍitÀyaÌ cÀdhipatir yaÌ ca goptÀ tÀbhyÀÎ namas tau no mÃËayatÀm |te yaÎ dviÍmo yaÌ ca no dveÍÊi taÎ vÀÎ jambhe dadhÀmi |ojasvinÁ nÀmÀsi dakÍiÉÀtasyÀs ta indro 'dhipatiÏ pÃdÀkuÏprÀcÁ nÀmÀsi pratÁcÁtasyÀs te ||

[[5-5-10-2]]somo 'dhipatiÏ svajas |avasthÀvÀ nÀmÀsy udÁcÁtasyÀs te varuÉo 'dhipatis tiraÌcarÀjis |adhipatnÁ nÀmÀsi bÃhatÁtasyÀs te bÃhaspatir adhipatiÏ Ìvitras |vaÌinÁ nÀmÀsÁyaÎtasyÀs te yamo 'dhipatiÏ kalmÀÍagrÁvo rakÍitÀyaÌ cÀdhipatir yaÌ ca goptÀ tÀbhyÀÎ namas tau no mÃËayatÀm |te yaÎ dviÍmo yaÌ ca ||

[[5-5-10-3]]no dveÍÊi taÎ vÀÎ jambhe dadhÀmi |etÀ vai devatÀ agniÎ citaÙ rakÍantitÀbhyo yad ÀhutÁr na juhuyÀd adhvaryuÎ ca yajamÀnaÎ ca dhyÀyeyus |yad etÀ ÀhutÁr juhoti bhÀgadheyenaivainÀÈ chamayatinÀrtim Àrchaty adhvaryur na yajamÀnas |hetayo nÀma sthateÍÀÎ vaÏ puro gÃhÀs |agnir va iÍavaÏ salilas |nilimpÀ nÀma ||

[[5-5-10-4]]sthateÍÀÎ vo dakÍiÉÀ gÃhÀÏpitaro va iÍavaÏ sagaras |

Page 288: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 288 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vajriÉo nÀma sthateÍÀÎ vaÏ paÌcÀd gÃhÀÏsvapno va iÍavo gahvaras |avasthÀvÀno nÀma sthateÍÀÎ va uttarÀd gÃhÀs |Àpo va iÍavaÏ samudras |adhipatayo nÀma sthateÍÀÎ va upari gÃhÀs |varÍaÎ va iÍavo 'vasvÀnkravyÀ nÀma stha pÀrthivÀsteÍÀÎ va iha gÃhÀÏ ||

[[5-5-10-5]]annaÎ va iÍavo nimiÍo vÀtanÀmam |tebhyo vo namaste no mÃËayatate yaÎ dviÍmo yaÌ ca no dveÍÊi taÎ vo jambhe dadhÀmihutÀdo vÀ anye devÀ ahutÀdo 'nyetÀn agnicid evobhayÀn prÁÉÀtidadhnÀ madhumiÌreÉaitÀ ÀhutÁr juhotibhÀgadheyenaivainÀn prÁÉÀti |atho khalv Àhus |iÍÊakÀ vai devÀ ahutÀda iti ||

[[5-5-10-6]]anuparikrÀmaÎ juhoti |aparivargam evainÀn prÁÉÀti |imaÙ stanam ÂrjasvantaÎ dhayÀpÀm prapyÀtam agne sarirasya madhye |utsaÎ juÍasva madhumantam Ârva samudriyaÙ sadanam À viÌasva ||yo vÀ agnim prayujya na vimuÈcati yathÀÌvo yukto 'vimucyamÀnaÏ kÍudhyanparÀbhavaty evam asyÀgniÏ parÀ bhavatitam parÀbhavantaÎ yajamÀno 'nu parÀ bhavatiso 'gniÎ citvÀ lÂkÍaÏ ||

[[5-5-10-7]]bhavati |imaÙ stanam ÂrjasvantaÎ dhayÀpÀm ity Àjyasya pÂrÉÀÙ srucaÎ juhoti |eÍa vÀ agner vimokas |vimucyaivÀsmÀ annam api dadhÀtitasmÀd Àhur yaÌ caivaÎ veda yaÌ ca nasudhÀyaÙ ha vai vÀjÁ suhito dadhÀtÁti |agnir vÀva vÀjÁtam eva tat prÁÉÀtisa enam prÁtaÏ prÁÉÀti vasÁyÀn bhavati ||

[[5-5-11-1]]indrÀya rÀjÈe sÂkaras |varuÉÀya rÀjÈe kÃÍÉas |yamÀya rÀjÈa ÃÌyas |ÃÍabhÀya rÀjÈe gavayaÏÌÀrdÂlÀya rÀjÈe gauraÏpuruÍarÀjÀya markaÊaÏ

Page 289: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 289 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

kÍipraÌyenasya vartikÀnÁlaÎgoÏ krimiÏsomasya rÀjÈaÏ kuluÎgaÏsindhoÏ ÌiÙÌumÀras |himavato hastÁ ||

[[5-5-12-1]]mayuÏ prÀjÀpatyas |Âlo halÁkÍÉo vÃÍadaÙÌas te dhÀtuÏsarasvatyai ÌÀriÏ ÌyetÀ puruÍavÀc |sarasvate ÌukaÏ ÌyetaÏ puruÍavÀc |ÀraÉyo 'jo nakulaÏ ÌakÀ te pauÍÉÀs |vÀce krauÈcaÏ ||

[[5-5-13-1]]apÀÎ naptre jaÍas |nÀkro makaraÏ kulikayas te 'kÂpÀrasyavÀce paiÇgarÀjas |bhagÀya kuÍÁtakas |ÀtÁ vÀhaso darvidÀ te vÀyavyÀs |digbhyaÌ cakravÀkaÏ ||

[[5-5-14-1]]balÀyÀjagaras |ÀkhuÏ sÃjayÀ ÌayaÉËakas te maitrÀs |mÃtyave 'sitas |manyave svajaÏkumbhÁnasaÏ puÍkarasÀdo lohitÀhis te tvÀÍÊrÀÏpratiÌrutkÀyai vÀhasaÏ ||

[[5-5-15-1]]puruÍamÃgaÌ candramasegodhÀ kÀlakÀ dÀrvÀghÀÊas te vanaspatÁnÀmeÉy ahne kÃÍÉo rÀtriyaipikaÏ kÍviÇkÀ nÁlaÌÁrÍÉÁ te 'ryamÉedhÀtuÏ katkaÊaÏ ||

[[5-5-16-1]]saurÁ balÀkÀ |ÃÌyo mayÂraÏ Ìyenas te gandharvÀÉÀm |vasÂnÀÎ kapiÈjalas |rudrÀÉÀÎ tittiris |rohit kuÉËÃÉÀcÁ golattikÀ tÀ apsarasÀmaraÉyÀya sÃmaraÏ ||

[[5-5-17-1]]pÃÍato vaiÌvadevaÏpitvo nyaÇkuÏ kaÌas te 'numatyai |anyavÀpo 'rdhamÀsÀnÀmmÀsÀÎ kaÌyapaÏkvayiÏ kuÊarur dÀtyauhas te sinÁvÀlyaibÃhaspataye ÌitpuÊaÏ ||

Page 290: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 290 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-5-18-1]]ÌakÀ bhaumÁpÀÇktraÏ kaÌo mÀnthÁlavas te pitÃÉÀmÃtÂnÀÎ jahakÀsaÎvatsarÀya lopÀkapota ulÂkaÏ ÌaÌas te nairÃtÀÏkÃkavÀkuÏ sÀvitraÏ ||

[[5-5-19-1]]rur raudraÏkÃkalÀsaÏ ÌakuniÏ pippakÀ te ÌaravyÀyaihariÉo mÀrutas |brahmaÉe ÌÀrgastarakÍuÏ kÃÍÉaÏ ÌvÀ caturakÍo gardabhas ta itarajanÀnÀmagnaye dhÂÇkÍÉÀ ||

[[5-5-20-1]]alaja ÀntarikÍas |udro madguÏ plavas te 'pÀmadityai haÙsasÀcis |indrÀÉyai kÁrÌÀgÃdhraÏ ÌitikakÍÁ vÀrdhrÀÉasas te divyÀs |dyÀvÀpÃthivyÀ ÌvÀvit ||

[[5-5-21-1]]suparÉaÏ pÀrjanyas |haÙso vÃko vÃÍadaÙÌas ta aindrÀs |apÀm udras |aryamÉe lopÀÌaÏsiÙho nakulo vyÀghras te mahendrÀyakÀmÀya parasvÀn ||

[[5-5-22-1]]ÀgneyaÏ kÃÍÉagrÁvaÏsÀrasvatÁ meÍÁbabhruÏ saumyaÏpauÍÉaÏ ÌyÀmaÏÌitipÃÍÊho bÀrhaspatyaÏÌilpo vaiÌvadevas |aindro 'ruÉas |mÀrutaÏ kalmÀÍas |aindrÀgnaÏ saÙhitas |adhorÀmaÏ sÀvitras |vÀruÉaÏ petvaÏ ||

[[5-5-23-1]]aÌvas tÂparo gomÃgas te prÀjÀpatyÀs |Àgneyau kÃÍÉagrÁvautvÀÍÊrau lomaÌasakthauÌitipÃÍÊhau bÀrhaspatyaudhÀtre pÃÍodaraÏ

Page 291: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 291 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sauryo balakÍaÏ petvaÏ ||

[[5-5-24-1]]agnaye 'nÁkavate rohitÀÈjir anaËvÀnadhorÀmau sÀvitraupauÍÉau rajatanÀbhÁvaiÌvadevau piÌaÎgau dÂparaumÀrutaÏ kalmÀÍas |ÀgneyaÏ kÃÍÉo 'jaÏsÀrasvatÁ meÍÁvÀruÉaÏ kÃÍÉa ekaÌitipÀt petvaÏ ||

[[5-6-1-1]]hiraÉyavarÉÀÏ ÌucayaÏ pÀvakÀ yÀsu jÀtaÏ kaÌyapo yÀsv indraÏ | agniÎ garbhaÎdadhire virÂpÀs tÀ na ÀpaÏ ÌaÙ syonÀ bhavantu ||yÀsÀÙ rÀjÀ varuÉo yÀti madhye satyÀnÃte avapaÌyaÈ janÀnÀm | madhuÌcutaÏ ÌucayoyÀÏ pÀvakÀs tÀ na ÀpaÏ ÌaÙ syonÀ bhavantu ||yÀsÀÎ devÀ divi kÃÉvanti bhakÍaÎ yÀ antarikÍe bahudhÀ bhavanti | yÀÏ pÃthivÁmpayaso 'ndanti ||

[[5-6-1-2]]ÌukrÀs tÀ na ÀpaÏ ÌaÙ syonÀ bhavantu ||Ìivena mÀ cakÍuÍÀ paÌyatÀpaÏ ÌivayÀ tanuvo 'pa spÃÌata tvacam me | sarvÀÙagnÁÙr apsuÍado huve vo mayi varco balam ojo ni dhatta ||yad adaÏ samprayatÁr ahÀv anadatÀ hate | tasmÀd À nadyo nÀma stha tÀ vo nÀmÀnisindhavaÏ ||yat preÍitÀ varuÉena tÀÏ ÌÁbhaÙ samavalgata ||

[[5-6-1-3]]tad Àpnod indro vo yatÁs tasmÀd Àpo anu sthana ||apakÀmaÙ syandamÀnÀ avÁvarata vo hikam | indro vaÏ Ìaktibhir devÁs tasmÀd vÀrÉÀma vo hitam ||eko devo apy atiÍÊhat syandamÀnÀ yathÀvaÌam | ud ÀniÍur mahÁr iti tasmÀd udakamucyate ||Àpo bhadrÀ ghÃtam id Àpa Àsur agnÁÍomau bibhraty Àpa it tÀÏ | tÁvro rasomadhupÃcÀm ||

[[5-6-1-4]]araÎgama À mÀ prÀÉena saha varcasÀ gan ||Àd it paÌyÀmy uta vÀ ÌÃÉomy À mÀ ghoÍo gachati vÀÇ na ÀsÀm | manye bhejÀnoamÃtasya tarhi hiraÉyavarÉÀ atÃpaÎ yad vaÏ ||Àpo hi ÍÊhÀ mayobhuvas tÀ na Ârje dadhÀtana | mahe raÉÀya cakÍase ||yo vaÏ Ìivatamo rasas tasya bhÀjayateha naÏ | uÌatÁr iva mÀtaraÏ ||tasmÀ araÎ gamÀma vo yasya kÍayÀya jinvatha | Àpo janayathÀ ca naÏ ||divi ÌrayasvÀntarikÍe yatasva pÃthivyÀ sam bhava brahmavarcasam asibrahmavarcasÀya tvÀ ||

[[5-6-2-1]]apÀÎ grahÀn gÃhÉÀti |etad vÀva rÀjasÂyaÎ yad ete grahÀÏ savo 'gnis |varuÉasavo rÀjasÂyam agnisavaÌ cityastÀbhyÀm eva sÂyate |

Page 292: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 292 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho ubhÀv eva lokÀv abhi jayati yaÌ ca rÀjasÂyenejÀnasya yaÌ cÀgnicite |Àpo bhavanti |Àpo vÀ agner bhrÀtÃvyÀs |yad apo 'gner adhastÀd upadadhÀti bhrÀtÃvyÀbhibhÂtyaibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati |amÃtam ||

[[5-6-2-2]]vÀ ÀpastasmÀd adbhir avatÀntam abhi ÍiÈcantinÀrtim Àrchati sarvam Àyur eti yasyaitÀ upadhÁyante ya u cainÀ evaÎ veda |annaÎ vÀ ÀpaÏpaÌava Àpas |annam paÌavas |annÀdaÏ paÌumÀn bhavati yasyaitÀ upadÁyante ya u cainÀ evaÎ vedadvÀdaÌa bhavantidvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsarenaivÀsmai ||

[[5-6-2-3]]annam ava runddhepÀtrÀÉi bhavantipÀtre vÀ annam adyatesayony evÀnnam ava runddhe |À dvÀdaÌÀt puruÍÀd annam atty atho pÀtrÀn na chidyate yasyaitÀ upadhÁyante ya ucainÀ evaÎ vedakumbhÀÌ ca kumbhÁÌ ca mithunÀni bhavantimithunasya prajÀtyaipra prajayÀ paÌubhir mithunair jÀyate yasyaitÀ upadhÁyante ya u ||

[[5-6-2-4]]cainÀ evaÎ vedaÌug vÀ agniÏso 'dhvaryuÎ yajamÀnam prajÀÏ ÌucÀrpayatiyad apa upadadhÀti Ìucam evÀsya ÌamayatinÀrtim Àrchaty adhvaryur na yajamÀnaÏ ÌÀmyanti prajÀ yatraitÀ upadhÁyante |apÀÎ vÀ etÀni hÃdayÀni yad etÀ Àpas |yad etÀ apa upadadhÀti divyÀbhir evainÀÏ saÙ sÃjati varÍukaÏ parjanyaÏ ||

[[5-6-2-5]]bhavatiyo vÀ etÀsÀm ÀyatanaÎ kÆptiÎ vedÀyatanavÀn bhavati kalpate 'smai |anusÁtam upa dadhÀti |etad vÀ ÀsÀm Àyatanam eÍÀ kÆptis |ya evaÎ vedÀyatanavÀn bhavati kalpate 'smaidvaÎdvam anyÀ upa dadhÀti catasro madhye dhÃtyai |annaÎ vÀ iÍÊakÀs |etat khalu vai sÀkÍÀd annaÎ yad eÍa carus |yad etaÎ carum upadadhÀti sÀkÍÀt ||

[[5-6-2-6]]evÀsmÀ annam ava runddhe

Page 293: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 293 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

madhyata upa dadhÀtimadhyata evÀsmÀ annaÎ dadhÀtitasmÀn madhyato 'nnam adyatebÀrhaspatyo bhavatibrahma vai devÀnÀm bÃhaspatis |brahmaÉaivÀsmÀ annam ava runddhebrahmavarcasam asi brahmavarcasÀya tvety ÀhatejasvÁ brahmavarcasÁ bhavati yasyaiÍa upadhÁyate ya u cainam evaÎ veda ||

[[5-6-3-1]]bhÂteÍÊakÀ upa dadhÀti |atrÀtra vai mÃtyur jÀyateyatrayatraiva mÃtyur jÀyate tata evainam ava yajatetasmÀd agnicit sarvam Àyu eti sarve hy asya mÃtyavo 'veÍÊÀstasmÀd agnicin nÀbhicaritavai pratyag enam abhicÀra stÃÉutesÂyate vÀ eÍa yo 'gniÎ cinutedevasuvÀm etÀni havÁÙÍi bhavanti |etÀvanto vai devÀnÀÙ savÀsta eva ||

[[5-6-3-2]]asmai savÀn pra yachantita enaÙ suvantesavo 'gnir varuÉasavo rÀjasÂyam brahmasavaÌ cityas |devasya tvÀ savituÏ prasava ity ÀhasavitÃprasÂta evainam brahmaÉÀ devatÀbhir abhi ÍiÈcati |annasyÀnnasyÀbhi ÍiÈcati |annasyÀnnasyÀvaruddhyaipurastÀt pratyaÈcam abhi ÍiÈcatipurastÀd dhi pratÁcÁnam annam adyateÌÁrÍato 'bhi ÍiÈcatiÌÁrÍato hy annam adyate |À mukhÀd anvavasrÀvayati ||

[[5-6-3-3]]mukhata evÀsmÀ annÀdyaÎ dadhÀti |agnes tvÀ sÀmrÀjyenÀbhi ÍiÈcÀmÁty Àha |eÍa vÀ agneÏ savastenaivainam abhi ÍiÈcatibÃhaspates tvÀ sÀmrÀjyenÀbhi ÍiÈcÀmÁty Àhabrahma vai devÀnÀm bÃhaspatis |brahmaÉaivainam abhi ÍiÈcati |indrasya tvÀ sÀmrÀjyenÀbhi ÍiÈcÀmÁty Àha |indriyam evÀsminn upariÍÊÀd dadhÀti |etat ||

[[5-6-3-4]]vai rÀjasÂyasya rÂpam |ya evaÎ vidvÀn agniÎ cinuta ubhÀv eva lokÀv abhi jayati yaÌ ca rÀjasÂyenejÀnasyayaÌ cÀgnicitas |indrasya suÍuvÀÉasya daÌadhendriyaÎ vÁryam parÀpatattad devÀÏ sautrÀmaÉyÀ sam abharan |

Page 294: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 294 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sÂyate vÀ eÍa yo 'gniÎ cinute |agniÎ citvÀ sautrÀmaÉyÀ yajetendriyam eva vÁryaÙ sambhÃtyÀtman dhatte ||

[[5-6-4-1]]sajÂr abdo 'yÀvabhiÏsajÂr uÍÀ aruÉÁbhiÏsajÂÏ sÂrya etaÌcenasajoÍÀv aÌvinÀ daÙsobhiÏsajÂr agnir vaiÌvÀnara iËÀbhis |ghÃtena svÀhÀsaÎvatsaro vÀ abdas |mÀsÀ ayÀvÀs |uÍÀ aruÉÁsÂrya etaÌas |ime aÌvinÀsaÎvatsaro 'gnir vaiÌvÀnaraÏpaÌava iËÀpaÌavo ghÃtam |saÎvatsaram paÌavo 'nu pra jÀyantesaÎvatsareÉaivÀsmai paÌÂn pra janayatidarbhastambe juhotiyat ||

[[5-6-4-2]]vÀ asyÀ amÃtaÎ yad vÁryaÎ tad darbhÀstasmiÈ juhotipraiva jÀyate 'nnÀdo bhavati yasyaivaÎ juhvati |etÀ vai devatÀ agneÏ purastÀdbhÀgÀstÀ eva prÁÉÀti |atho cakÍur evÀgneÏ purastÀt prati dadhÀti |anandho bhavati ya evaÎ veda |Àpo vÀ idam agre salilam ÀsÁtsa prajÀpatiÏ puÍkaraparÉe vÀto bhÂto 'lelÀyatsaÏ ||

[[5-6-4-3]]pratiÍÊhÀÎ nÀvindatasa etad apÀÎ kulÀyam apaÌyattasminn agnim acinutatad iyam abhavattato vai sa praty atiÍÊhat |yÀm purastÀd upÀdadhÀt tac chiro 'bhavat sÀ prÀcÁyÀÎ dakÍiÉata upÀdadhÀt sa dakÍiÉaÏ pakÍo 'bhavat sÀ dakÍiÉÀyÀm paÌcÀd upÀdadhÀt tat pucham abhavat sÀ pratÁcÁyÀm uttarata upÀdadhÀt ||

[[5-6-4-4]]sa uttaraÏ pakÍo 'bhavat sodÁcÁyÀm upariÍÊÀd upÀdadhÀt tat pÃÍÊham abhavat sordhvÀiyam vÀ agniÏ paÈceÍÊakastasmÀd yad asyÀÎ khananty abhÁÍÊakÀÎ tÃndanty abhi ÌarkarÀm |sarvÀ vÀ iyaÎ vayobhyo naktaÎ dÃÌe dÁpyate

Page 295: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 295 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd imÀÎ vayÀÙsi naktaÎ nÀdhy Àsateya evaÎ vidvÀn agniÎ cinute praty eva ||

[[5-6-4-5]]tiÍÊhaty abhi diÌo jayati |Àgneyo vai brÀhmaÉastasmÀd brÀhmaÉÀya sarvÀsu dikÍv ardhukam |svÀm eva tad diÌam anv eti |apÀÎ vÀ agniÏ kulÀyam |tasmÀd Àpo 'gniÙ hÀrukÀÏsvÀm eva tad yonim pra viÌanti ||

[[5-6-5-1]]saÎvatsaram ukhyam bhÃtvÀ dvitÁye saÎvatsara Àgneyam aÍÊÀkapÀlaÎ nir vapedaindram ekÀdaÌakapÀlaÎ vaiÌvadevaÎ dvÀdaÌakapÀlam bÀrhaspatyaÎ caruÎvaiÍÉavaÎ trikapÀlam |tritÁye saÎvatsare 'bhijitÀ yajetayad aÍÊÀkapÀlo bhavaty aÍÊÀkÍarÀ gÀyatry ÀgneyaÎ gÀyatram prÀtaÏsavanamprÀtaÏsavanam eva tena dÀdhÀra gÀyatrÁÎ chandas |yad ekÀdaÌakapÀlo bhavaty ekÀdaÌÀkÍarÀ triÍÊug aindraÎ traiÍÊubhammÀdhyaÎdinaÙ savanammÀdhyaÎdinam eva savanaÎ tena dÀdhÀra triÍÊubham ||

[[5-6-5-2]]chandas |yad dvÀdaÌakapÀlo bhavati dvÀdaÌÀkÍarÀ jagatÁ vaiÌvadevaÎ jÀgataÎtÃtÁyasavanam |tÃtÁyasavanam eva tena dÀdhÀra jagatÁÎ chandas |yad bÀrhaspatyaÌ carur bhavati brahma vai devÀnÀm bÃhaspatis |brahmaiva tena dÀdhÀrayad vaiÍÉavas trikapÀlo bhavati yajÈo vai viÍÉus |yajÈam eva tena dÀdhÀrayat tÃtÁye saÎvatsare 'bhijitÀ yajate 'bhijityaiyat saÎvatsaram ukhyam bibhartÁmam eva ||

[[5-6-5-3]]tena lokaÙ spÃÉotiyad dvitÁye saÎvatsare 'gniÎ cinute 'ntarikÍam eva tena spÃÉotiyat tÃtÁye saÎvatsare yajate 'mum eva tena lokaÙ spÃÉoti |etaÎ vai para kakÍÁvÀÙ auÌijo vÁtahavyaÏ ÌrÀyasas trasadasyuÏ paurukutsyaÏprajÀkÀmÀ acinvatatato vai te sahasraÙsahasram putrÀn avindantaprathate prajayÀ paÌubhis tÀm mÀtrÀm Àpnoti yÀÎ te 'gachan ya evaÎ vidvÀn agniÎcinute ||

[[5-6-6-1]]prajÀpatir agnim acinutasa kÍurapavir bhÂtvÀtiÍÊhattaÎ devÀ bibhyato nopÀyante chandobhir ÀtmÀnaÎ chÀdayitvopÀyantac chandasÀÎ chandastvambrahma vai chandÀÙsi

Page 296: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 296 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahmaÉa etad rÂpaÎ yat kÃÍÉÀjinam |kÀrÍÉÁ upÀnahÀv upa muÈcatehandobhir evÀtmÀnaÎ chÀdayitvÀgnim upa caratyÀtmano 'hiÙsÀyaidevanidhir vÀ eÍa ni dhÁyate yad agniÏ ||

[[5-6-6-2]]anye vÀ vai nidhim aguptaÎ vindanti na vÀ prati pra jÀnÀti |ukhÀm À krÀmaty ÀtmÀnam evÀdhipÀÎ kurute guptyai |atho khalv Àhus |nÀkramyetinairÃty ukhÀ yad ÀkrÀmen nirÃtyÀ ÀtmÀnam api dadhyÀt tasmÀn nÀkramyÀpuruÍaÌÁrÍam upa dadhÀti guptyai |atho yathÀ brÂyÀt |etan me gopÀyeti tÀdÃg eva tat ||

[[5-6-6-3]]prajÀpatir vÀ atharvÀ |agnir eva dadhyaÇÇ ÀtharvaÉastasyeÍÊakÀ asthÀni |etaÙ ha vÀva tad ÃÍir abhyanÂvÀca |indro dadhÁco asthabhir itiyad iÍÊakÀbhir agniÎ cinoti sÀtmÀnam evÀgniÎ cinutesÀtmÀmuÍmiÎlloke bhavati ya evaÎ vedaÌarÁraÎ vÀ etad agner yac citya ÀtmÀ vaiÌvÀnaras |yac cite vaiÌvÀnaraÎ juhoti ÌarÁram eva saÙskÃtya ||

[[5-6-6-4]]abhyÀrohatiÌarÁraÎ vÀ etad yajamÀnaÏ saÙs kurute yad agniÎ cinuteyac cite vaiÌvÀnaraÎ juhoti ÌasÁram eva saÙskÃtyÀtmanÀbhyÀrohatitasmÀt tasya nÀva dyanti jÁvann eva devÀn apy etivaiÌvÀnaryarcÀ purÁÍam upa dadhÀti |iyaÎ vÀ agnir vaiÌvÀnarastasyaiÍÀ citir yat purÁÍamagnim eva vaiÌvÀnaraÎ cinute |eÍÀ vÀ agneÏ priyÀ tanÂr yad vaiÌvÀnaraÏpriyÀm evÀsya tanuvam ava runddhe ||

[[5-6-7-1]]agner vai dÁkÍayÀ devÀ virÀjam Àpnuvantisro rÀtrÁr dÁkÍitaÏ syÀttripadÀvirÀjam ÀpnotiÍaË rÀtrÁr dÁkÍitaÏ syÀtÍaË vÀ ÃtavaÏ saÎvatsaraÏsaÎvatsarovirÀjam ÀpnotidaÌa rÀtrÁr dÁkÍitaÏ syÀt |daÌÀkÍarÀvirÀjam ÀpnotidvÀdaÌa rÀtrÁr dÁkÍitaÏ syÀt |dvÀdaÌa mÀsÀÏ saÎvatsaraÏ

Page 297: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 297 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saÎvatsarovirÀjam ÀpnotitrayodaÌa rÀtrÁr dÁkÍitaÏ syÀttrayodaÌa ||

[[5-6-7-2]]mÀsÀÏ saÎvatsaraÏsaÎvatsaropaÈcadaÌa rÀtrÁr dÁkÍitaÏ syÀtpaÈcadaÌa vÀ ardhamÀsasya rÀtrayas |ardhamÀsaÌaÏ saÎvatsara ÀpyatesaÎvatsarovirÀjam ÀpnotisaptadaÌa rÀtrÁr dÁkÍitaÏ syÀt |dvÀdaÌa mÀsÀÏ paÈcartavaÏ sa saÎvatsaraÏsaÎvatsarovirÀjam ÀpnoticaturviÙÌatiÙ rÀtrÁr dÁkÍitaÏ syÀt |caturviÙÌatir ardhamÀsÀÏ saÎvatsaraÏsaÎvatsarovirÀjam ÀpnotitriÙÌataÙ rÀtrÁr dÁkÍitaÏ syÀt ||

[[5-6-7-3]]triÙÌadakÍarÀvirÀjam ÀpnotimÀsaÎ dÁkÍitaÏ syÀt |yo mÀsaÏ sa saÎvatsaraÏsaÎvatsarovirÀjam Àpnoticaturo mÀso dÁkÍitaÏ syÀt |caturo vÀ etam mÀso vasavo 'bibharus te pÃthivÁm Àjayan gÀyatrÁÎ chandas |aÍÊau rudrÀs te 'ntarikÍam Àjayan gÀyatrÁÎ chandas |aÍÊau rudrÀs te 'ntarikÍam Àjayan triÍÊubhaÎ chandas |devÀdaÌÀdityÀs te divam ÀjayaÈ jagatÁÎ chandastato vai te vyÀvÃtam agachaÈ charaiÍÊhyaÎ devÀnÀm |tasmÀd dvÀdaÌa mÀso bhÃtvÀgniÎ cinvÁtadvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsaro 'gniÌ cityastasyÀhorÀtrÀÉÁÍÊakÀs |ÀpteÍÊakam enaÎ cinute 'tho vyÀvÃtam eva gachati ÌraiÍÊhyaÙ samÀnÀnÀm ||

[[5-6-8-1]]suvargÀya vÀ eÍa lokÀya cÁyate yad agnistaÎ yan nÀnvÀrohet suvargÀl lokÀd yajamÀno hÁyetapÃthivÁm ÀkramiÍam prÀÉo mÀ mÀ hÀsÁt |antarikÍam ÀkramiÍam prajÀ mÀ mÀ hÀsÁt |divam ÀkramiÍaÙ suvar aganma |ity Àha |eÍa vÀ agner anvÀrohastenaivainam anvÀrohatisuvargasya lokasya samaÍÊyai

Page 298: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 298 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yat pakÍasammitÀm minuyÀt ||

[[5-6-8-2]]kanÁyÀÙsaÎ yajÈakratum upeyÀt pÀpÁyasy asyÀtmanaÏ prajÀ syÀt |vedisammitÀm minotijyÀyÀÙsam eva yajÈakratum upaitinÀsyÀtmanaÏ pÀpÁyasÁ prajÀ bhavatisÀhasraÎ cinvÁta prathamaÎ cinvÀnaÏsahasrasammito vÀ ayaÎ lokas |imam eva lokam abhi jayatidviÍÀhasraÎ cinvÁta dvitÁyaÎ cinvÀnas |dviÍÀhasraÎ vÀ antarikÍamantarikÍam evÀbhi jayatitriÍÀhasraÎ cinvÁta tÃtÁyaÎ cinvÀnaÏ ||

[[5-6-8-3]]triÍÀhasro vÀ asau loko 'mum eva lokam abhi jayatijÀnudaghnaÎ cinvÁta prathamaÎ civÀnas |gÀyatriyaivemaÎ lokam abhyÀrohatinÀbhidaghnaÎ cinvÁta dvitÁyaÎ cinvÀnastriÍÊubhaivÀntarikÍam abhyÀrohatigrÁvadaghnaÎ cinvÁta tÃtÁyaÎ cinvÀnas |jagatyaivÀmuÎ lokam abhyÀrohatinÀgniÎ citvÀ rÀmÀm upeyÀd ayonau reto dhÀsyÀmÁtina dvitÁyaÎ citvÀnyasya striyam ||

[[5-6-8-4]]upeyÀt |na tÃtÁyaÎ citvÀ kÀÎ canopeyÀt |reto vÀ etan ni dhatte yad agniÎ cinuteyad upeyÀd retasÀ vy Ãdhyeta |atho khalv Àhus |aprajasyaÎ tad yan nopeyÀd itiyad retaÏsicÀv upadadhÀti te eva yajamÀnasya reto bibhÃtastasmÀd upeyÀd retaso 'skandÀyatrÁÉi vÀva retÀÙsi pitÀ putraÏ pautraÏ ||

[[5-6-8-5]]yad dve retaÏsicÀv upadadhyÀd reto 'sy vi chindyÀttisra upa dadhÀti retasaÏ saÎtatyai |iyaÎ vÀva prathamÀ retaÏsig vÀg vÀ iyaÎ tasmÀt paÌyantÁmÀm paÌyanti vÀcaÎvadantÁmantarikÍaÎ dvitÁyÀ prÀÉo vÀ antarikÍaÎ tasmÀn nÀntarikÍam paÌyanti na prÀÉamasau tÃtÁyÀ cakÍur vÀ asau tasmÀt paÌyanty amÂm paÌyanti cakÍus |yajuÍemÀÎ ca ||

[[5-6-8-6]]amÂÎcopa dadhÀti manasÀ madhyamÀmeÍÀÎ lokÀnÀÎ kÆptyai |atho prÀÉÀnÀmiÍÊo yajÈo bhÃgubhir ÀÌÁrdÀ vasubhis tasya ta iÍÊasya vÁtasya draviÉeha bhakÍÁyetyÀha

Page 299: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 299 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

stutaÌastre evaitena duhepitÀ mÀtariÌvÀchidrÀ padÀ dhÀ achidrÀ uÌijaÏ padÀnu takÍuÏ somo viÌvavin netÀneÍad bÃhaspatir ukthÀmadÀni ÌaÙsiÍad ity Àha |etad vÀ agner uktham |tenaivainam anu ÌaÙsati ||

[[5-6-9-1]]sÂyate vÀ eÍo 'gnÁnÀÎ ya ukhÀyÀm bhriyateyad adhaÏ sÀdayed garbhÀÏ prapÀdukÀÏ syus |atho yathÀ savÀt pratyavarohati tÀdÃg eva tat |ÀsandÁ sÀdayati garbhÀÉÀÎ dhÃtyÀ aprapÀdÀya |atho savam evainaÎ karotigarbho vÀ eÍa yad ukhyo yoniÏ Ìikyam |yac chikyÀd ukhÀÎ nirÂhed yoner garbhaÎ nir haÉyÀtÍaËudyÀmaÙ Ìikyam bhavatiÍoËhÀvihito vai ||

[[5-6-9-2]]puruÍa ÀtmÀ ca ÌiraÌ ca catvÀry aÇgÀni |Àtmann evainam bibhartiprajÀpatir vÀ eÍa yad agnistasyokhÀ colÂkhalaÎ ca stanautÀv asya prajÀ upa jÁvantiyad ukhÀÎ colÂkhalaÎ copadadhÀti tÀbhyÀm eva yajamÀno 'muÍmiÎlloke 'gniÎduhesaÎvatsaro vÀ eÍa yad agnistasya tredhÀvihitÀ iÍÊakÀÏ prÀjÀpatyÀ vaiÍÉavÁÏ ||

[[5-6-9-3]]vaiÌvakarmaÉÁs |horÀtrÀÉy evÀsya prÀjÀpatyÀs |yad ukhyam bibharti prÀjÀpatyÀ eva tad upa dhatteyat samidha ÀdadhÀti vaiÍÉavÀ vai vanaspatayas |vaiÍÉavÁr eva tad upa dhatteyad iÍÊakÀbhir agniÎ cinotÁyaÎ vai viÌvakarmÀvaiÌvakarmaÉÁr eva tad upa dhattetasmÀd ÀhustrivÃd agnir ititaÎ vÀ etaÎ yajamÀna eva cinvÁtayad asyÀnyaÌ cinuyÀd yat taÎ dakÍiÉÀbhir na rÀdhayed agnim asya vÃÈjÁtayo 'syÀgniÎ cinuyÀt taÎ dakÍiÉÀbhÁ rÀdhayet |agnim eva tat spÃÉoti ||

[[5-6-10-1]]prajÀpatir agnim acinutartubhiÏ saÎvatsaram |vasantenaivÀsya pÂrvÀrdham acinutagrÁÍmeÉa dakÍiÉam pakÍam |varÍÀbhiÏ pucham |Ìaradottaram pakÍam |hemantena madhyambrahmaÉÀ vÀ asya tat pÂrvÀrdham acinutakÍatreÉa dakÍiÉam pakÍam

Page 300: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 300 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÌubhiÏ pucham |viÌottaram pakÍamÀÌayÀ madhyam |ya evaÎ vidvÀn agniÎ cinuta Ãtubhir evainaÎ cinute |atho etad eva sarvam ava ||

[[5-6-10-2]]runddheÌÃÉvanty enam agniÎ cikyÀnamatty annam |rocate |iyaÎ vÀva prathamÀ citir oÍadhayo vanaspatayaÏ purÁÍamantarikÍaÎ dvitÁyÀ vayÀÙsi purÁÍamasau tÃtÁyÀ nakÍatrÀÉi purÁÍam |yajÈaÌ caturthÁ dakÍiÉÀ purÁÍam |yajamÀnaÏ paÈcamÁ prajÀ purÁÍam |yat tricitÁkaÎ cinvÁta yajÈaÎ dakÍiÉÀm ÀtmÀnam prajÀm antar iyÀttasmÀt paÈcacitÁkaÌ cetavyas |etad eva sarvaÙ spÃÉotiyat tisraÌ citayaÏ ||

[[5-6-10-3]]trivÃd dhy agnis |yad dve dvipÀd yajamÀnaÏ pratiÍÊhityaipaÈca citayo bhavantipÀÇktaÏ puruÍas |ÀtmÀnam eva spÃÉotipaÈca citayo bhavantipaÈcabhiÏ purÁÍair abhy ÂhatidaÌa sam padyantedaÌÀkÍaro vai puruÍas |yÀvÀn eva puruÍas taÙ spÃÉoti |atho daÌÀkÍarÀannaÎvirÀjy evÀnnÀdye prati tiÍÊhatisaÎvatsaro vai ÍaÍÊhÁ citis |ÃtavaÏ purÁÍam |ÍaÊ citayo bhavanti ÍaÊ purÁÍÀÉidvÀdaÌa sam padyantedvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsara eva prati tiÍÊhati ||

[[5-6-11-1]]rohito dhÂmrarohitaÏ karkandhurohitas te prÀjÀpatyÀs |babhrur aruÉababhruÏ Ìukababhrus te raudrÀÏÌyetaÏ ÌyetÀkÍaÏ ÌyetagrÁvas te pitÃdevatyÀstisraÏ kÃÍÉÀ vaÌÀ vÀruÉyastisraÏ ÌvetÀ vaÌÀÏ sauryas |maitrÀbÀrhaspatyÀ dhÂmralalÀmÀs tÂparÀÏ ||

[[5-6-12-1]]pÃÌnis tiraÌcÁnapÃÌnir ÂrdhvapÃÌnis te mÀrutÀÏ

Page 301: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 301 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

phalgÂr lohitorÉÁ balakÍÁ tÀÏ sÀrasvatyaÏpÃÍatÁ sthÂlapÃÍatÁ kÍudrapÃÍatÁ tÀ vaiÌvadevyastisraÏ ÌyÀmÀ vaÌÀÏ pauÍÉiyastisro rohiÉÁr vaÌÀ maitriyas |aindrÀbÀrhaspatyÀ aruÉalalÀmÀs tÂparÀÏ ||

[[5-6-13-1]]ÌitibÀhur anyataÏÌitibÀhuÏ samantaÌitibÀhus ta aindravÀyavÀÏÌitirandhro 'nyataÏÌitirandhraÏ samantaÌitirandhras te maitrÀvaruÉÀÏÌuddhavÀlaÏ sarvaÌuddhavÀlo maÉivÀlas ta ÀÌvinÀstisraÏ ÌilpÀ vaÌÀ vaiÌvadevyastisraÏ ÌyenÁÏ parameÍÊhinesomÀpauÍÉÀÏ ÌyÀmalalÀmÀs tÂparÀÏ ||

[[5-6-14-1]]unnata ÃÍabho vÀmanas ta aindrÀvaruÉÀÏÌitikakuc chitipÃÍÊhaÏ Ìitibhasat ta aindrÀbÀrhaspatyÀÏÌitipÀc chityoÍÊhaÏ Ìitibhrus ta aindrÀvaiÍÉavÀstisraÏ sidhmÀ vaÌÀ vaiÌvakarmaÉyastisro dhÀtre pÃÍodarÀ aindrÀpauÍÉÀÏ ÌyetalalÀmÀs tÂparÀÏ ||

[[5-6-15-1]]karÉÀs trayo yÀmÀÏsaumyÀs trayaÏ ÌvitiÎgÀ agnaye yaviÍÊhÀya trayo nakulÀstisro rohiÉÁs tryavyas tÀ vasÂnÀm |tisro 'ruÉÀ dityauhyas tÀ rudrÀÉÀm |somaindrÀ babhrulalÀmÀs tÂparÀÏ ||

[[5-6-16-1]]ÌuÉÊhÀs trayo vaiÍÉavÀs |adhÁlodhakarÉÀs trayo viÍÉava urukramÀyalapsudinas trayo viÍÉava urugÀyÀyapaÈcÀvÁs tisra ÀdityÀnÀm |trivatsÀs tisro 'ÇgirasÀmaindrÀvaiÍÉavÀ gauralalÀmÀs tÂparÀÏ ||

[[5-6-17-1]]indrÀya rÀjÈe trayaÏ ÌitipÃÍÊhÀs |indrÀyÀdhirÀjÀya trayaÏ Ìitikakudas |indrÀya svarÀjÈe trayaÏ Ìitibhasadastisras turyauhyaÏ sÀdhyÀnÀm |tisraÏ paÍÊhauhyo viÌveÍÀÎ devÀnÀmÀgnendrÀÏ kÃÍÉalalÀmÀs tÂparÀÏ ||

[[5-6-18-1]]adityai trayo rohitaitÀs |indrÀÉyai trayaÏ kÃÍÉaitÀÏkuhvai trayo 'ruÉaitÀstisro dhenavo rÀkÀyaitrayo 'naËvÀhaÏ sinÁvÀlyÀs |ÀgnÀvaiÍÉavÀ rohitalalÀmÀs tÂparÀÏ ||

Page 302: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 302 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-6-19-1]]saumyÀs trayaÏ piÌaÎgÀÏsomÀya rÀjÈe trayaÏ sÀraÎgÀÏpÀrjanyÀ nabhorÂpÀstisro 'jÀ malhÀ indrÀÉyaitisro meÍya ÀdityÀs |mÀlaÎgÀs tÂparÀÏ ||

[[5-6-20-1]]vÀruÉÀs trayaÏ kÃÍÉalalÀmÀs |varuÉÀya rÀjÈe trayo rohitolalÀmÀs |varuÉÀya riÌÀdase trayo 'ruÉalalÀmÀÏÌilpÀs trayo vaiÌvadevÀstrayaÏ pÃÌnayaÏ sarvadevatyÀs |aindrÀsÂrÀÏ ÌyetalalÀmÀs tÂparÀÏ ||

[[5-6-21-1]]somÀya svarÀjÈe 'novÀhÀv anaËvÀhau |indrÀgnibhyÀm ojodÀbhyÀm uÍÊÀrau |indrÀgnibhyÀm baladÀbhyÀÙ sÁravÀhÀv avÁdve dhen bhaumÁdigbhyo vaËabedve dhen bhaumÁvairÀjÁ puruÍÁdve dhen bhaumÁvayava ÀrohaÉavÀhÀv anaËvÀhauvÀruÉÁ kÃÍÉe vaÌearÀËyau divyÀv ÃÍabhau parimarau ||

[[5-6-22-1]]ekÀdaÌa prÀtar gavyÀÏ paÌava paÌava À labhyante chagalaÏ kalmÀÍaÏ kikidÁvirvidÁgayas te tvÀÍÊrÀÏsaurÁr nava ÌvetÀ vaÌÀ anÂbandhyÀ bhavanti |Àgneya aindrÀgna ÀÌvinas te viÌÀlayÂpa À labhyante ||

[[5-6-23-1]]piÌaÎgÀs trayo vÀsantÀÏsÀraÎgÀs trayo graiÍmÀÏpÃÍantas trayo vÀrÍikÀÏpÃÌnayas trayaÏ ÌÀradÀÏpÃÌnisakthÀs trayo haimantikÀsavaliptÀs trayaÏ ÌaiÌirÀÏsaÎvatsarÀya nivakÍasaÏ ||

[[5-7-1-1]]yo vÀ ayathÀdevatam agniÎ cinuta À devatÀbhyo vÃÌcyate pÀpÁyÀn bhavatiyo yathÀdevataÎ na devatÀbhya À vÃÌcyate vasÁyÀn bhavati |ÀgneyyÀ gÀyatriyÀ prathamÀÎ citim abhi mÃÌet triÍÊubhÀ dvitÁyÀÎ jagatyÀ tÃtÁyÀmanuÍÊubhÀ caturthÁm paÇktyÀ paÈcamÁm |yathÀdevatam evÀgniÎ cinute na devatÀbhya À vÃÌcyate vasÁyÀn bhavati |iËÀyai vÀ eÍÀ vibhaktiÏpaÌava iËÀ

Page 303: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 303 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÌubhir enam ||

[[5-7-1-2]]cinuteyo vai prajÀpataye pratiprocyÀgniÎ cinoti nÀrtim Àrchati |aÌvÀv abhitas tiÍÊhetÀÎ kÃÍÉa uttarataÏ Ìveto dakÍiÉastÀv ÀlabhyeÍÊakÀ upa dadhyÀt |etad vai prajÀpate rÂpamprÀjÀpatyo 'ÌvaÏsÀkÍÀd eva prajÀpataye pratiprocyÀgniÎ cinoti nÀrtim Àrchati |etad vÀ ahno rÂpaÎ yac chveto 'Ìvo rÀtriyai kÃÍÉas |etad ahnaÏ ||

[[5-7-1-3]]rÂpaÎ yad iÍÊakÀ rÀtriyai purÁÍamiÍÊakÀ upadhÀsyaÈ chvetam aÌvam abhi mÃÌet purÁÍam upadhÀsyan kÃÍÉamahorÀtrÀbhyÀm evainaÎ cinutehiraÉyapÀtram madhoÏ pÂrÉaÎ dadÀtimadhavyo 'sÀnÁtisauryÀ citravatyÀvekÍatecitram eva bhavati madhyaÎdine |aÌvam ava ghrÀpayati |asau vÀ Àditya indra eÍa prajÀpatiÏprÀjÀpatyo 'Ìvastam eva sÀkÍÀd Ãdhnoti ||

[[5-7-2-1]]tvÀm agne vÃÍabhaÎ cekitÀnam punar yuvÀnam janayann upÀgÀm | asthÂri ÉogÀrhapatyÀni santu tigmena no brahmaÉÀ saÙ ÌiÌÀdhi ||paÌavo vÀ ete yad iÍÊakÀÌ cityÀÎcityÀm ÃÍabham upa dadhÀti mithunam evÀsya tadyajÈe karoti prajananÀya tasmÀd yÂtheyÂtha ÃÍabhaÏsaÎvatsarasya pratimÀÎ yÀÎ tvÀ rÀtry upÀsate | prajÀÙ suvÁrÀÎ kÃtvÀ viÌvam Àyurvy aÌnavat ||prÀjÀpatyÀm ||

[[5-7-2-2]]etÀm upa dadhÀtÁyaÎ vÀvaiÍaikÀÍÊakÀ yad evaikÀÍÊakÀyÀm annaÎ kriyate tadevaitayÀva runddhe |eÍÀ vai prajÀpateÏ kÀmadughÀ tayaiva yajamÀno 'muÍmiÎlloke 'gniÎ duheyena devÀ jyotiÍordhvÀ udÀyan yenÀdityÀ vasavo yena rudrÀÏ | yenÀÇgirasomahimÀnam ÀnaÌus tenaitu yajamÀnaÏ svasti ||suvargÀya vÀ eÍa lokÀya ||

[[5-7-2-3]]cÁyate yad agnis |yena devÀ jyotiÍordhvÀ udÀyann ity ukhyaÙ sam inddha iÍÊakÀ evaitÀ upa dhattevÀnaspatyÀÏ suvargasya lokasya samaÍÊyaiÌatÀyudhÀya ÌatavÁryÀya Ìatotaye 'bhimÀtiÍÀhe | ÌataÎ yo naÏ Ìarado ajÁtÀn indroneÍad ati duritÀni viÌvÀ ||ye catvÀraÏ pathayo devayÀnÀ antarÀ dyÀvÀpÃthivÁ viyanti | teÍÀÎ yo ajyÀnim ajÁtimÀvahÀt tasmai no devÀÏ ||

Page 304: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 304 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-7-2-4]]pari datteha sarve ||grÁÍmo hemanta uta no vasantaÏ Ìarad varÍÀÏ suvitaÎ no astu | teÍÀm ÃtÂnÀÙÌataÌÀradÀnÀÎ nivÀta eÍÀÎ abhaye syÀma ||iduvatsarÀya parivatsarÀya saÎvatsarÀya kÃÉutÀ bÃhan namaÏ | teÍÀÎ vayaÙsumatau yajÈiyÀnÀÎ jyog ajÁtÀ ahatÀÏ syÀma ||bhadrÀn naÏ ÌreyaÏ sam anaiÍÊa devÀs tvayÀvasena sam aÌÁmahi tvÀ | sa nomayobhÂÏ pito ||

[[5-7-2-5]]À viÌasva ÌaÎ tokÀya tanuve syonaÏ ||ajyÀnÁr etÀ upa dadhÀty etÀ vai devatÀ aparÀjitÀs tÀ eva pra viÌati naiva jÁyatebrahmavÀdino vadantiyad ardhamÀsÀ mÀsÀ ÃtavaÏ saÎvatsara oÍadhÁÏ pacanty atha kasmÀd anyÀbhyodevatÀbhya ÀgrayaÉaÎ nir upyata iti |etÀ hi tad devatÀ udajayan yad Ãtubhyo nirvaped devatÀbhyaÏ samadaÎ dadhyÀt |ÀgrayaÉaÎ nirupyaitÀ ÀhutÁr juhoti |ardhamÀsÀn eva mÀsÀn ÃtÂnt saÎvatsaram prÁÉÀti na devatÀbhyaÏ samadamdadhÀtibhadrÀn naÏ ÌreyaÏ sam anaiÍÊa devÀ ity Àha hutÀdyÀya yajamÀnasyÀparÀbhÀvÀya ||

[[5-7-3-1]]indrasya vajro 'si vÀrtraghnas tanÂpÀ naÏ pratispaÌaÏ | yo naÏ purastÀd dakÍiÉataÏpaÌcÀd uttarato 'ghÀyur abhidÀsaty etaÙ so 'ÌmÀnam Ãchatu ||devÀsurÀÏ saÎyattÀ Àsante 'surÀ digbhya ÀbÀdhantatÀn devÀ iÍvÀ ca vajreÉa cÀpÀnudantayad vajriÉÁr upadadhÀtÁÍvÀ caiva tad vajreÉa ca yajamÀno bhrÀtÃvyÀn apa nudatedikÍÂpa ||

[[5-7-3-2]]dadhÀtidevapurÀ evaitÀs tanÂpÀnÁÏ pary Âhate |agnÀviÍÉÂ sajoÍasemÀ vardhantu vÀÎ giraÏ | dyumnair vÀjebhir À gatam ||brahmavÀdino vadantiyan na devatÀyai juhvaty atha kiÎdevatyÀ vasor dhÀreti |agnir vasus tasyaiÍÀ dhÀrÀviÍÉur vasus tasyaiÍÀ dhÀrÀ |ÀgnÀvaiÍÉavyarcÀ vasor dhÀrÀÎ juhotibhÀgadheyenaivainau sam ardhayati |atho etÀm ||

[[5-7-3-3]]evÀhutim ÀyatanavatÁÎ karotiyatkÀma enÀÎ juhoti tad evÀva runddherudro vÀ eÍa yad agnistasyaite tanuvau ghorÀnyÀ ÌivÀnayÀyac chatarudrÁyaÎ juhoti yaivÀsya ghorÀ tanÂs tÀÎ tena Ìamayatiyad vasor dhÀrÀÎ juhoti yaivÀsya ÌivÀ tanÂs tÀÎ tena prÁÉÀtiyo vai vasor dhÀrayai ||

[[5-7-3-4]]

Page 305: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 305 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pratiÍÊhÀÎ veda praty eva tiÍÊhatiyad Àjyam ucchiÍyeta tamsin brahmaudanam pacettam brÀhmaÉÀÌ catvÀraÏ prÀÌnÁyus |eÍa vÀ agnir vaiÌvÀnaro yad brÀhmaÉas |eÍÀ khalu vÀ agneÏ priyÀ tanÂr yad vaiÌvÀnaraÏpriyÀyÀm evainÀÎ tanuvÀm prati ÍÊhÀpayaticatasro dhenÂr dadyÀttÀbhir eva yajamÀno 'muÍmiÎlloke 'gniÎ duhe ||

[[5-7-4-1]]cittiÎ juhomi manasÀ ghÃtena |ity Àha |adÀbhyÀ vai nÀmaiÍÀhutir vaiÌvakarmaÉÁnainaÎ cikyÀnam bhrÀtÃvyo dabhnoti |atho devatÀ evÀva runddhe |agne tam adya |iti paÇktyÀ juhotipaÇktyÀhutyÀ yajÈamukham Àrabhatesapta te agne samidhaÏ sapta jihvÀs |ity ÀhahotrÀ evÀva runddhe |agnir devebhyo 'pÀkrÀmad bhÀgadheyam ||

[[5-7-4-2]]ichamÀnastasmÀ etad bhÀgadheyam prÀyachan |etad vÀ agner agnihotrametarhi khalu vÀ eÍa jÀto yarhi sarvaÌ citas |jÀtÀyaivÀsmÀ annam api dadhÀtisa enam prÁtaÏ prÁÉÀtivasÁyÀn bhavatibrahmavÀdino vadanti yad eÍa gÀrhapatyaÌ cÁyate 'tha kvÀsyÀhavanÁya iti |asÀv Àditya iti brÂyÀt |etasmin hi sarvÀbhyo devatÀbhyo juhvati ||

[[5-7-4-3]]ya evaÎ vidvÀn agniÎ cinute sÀkÍÀd eva devatÀ Ãdhnoti |agne yaÌasvin yaÌasemam arpayendrÀvatÁm apacitÁm ihÀ vaha | ayam mÂrdhÀparameÍÊhÁ suvarcÀÏ samÀnÀnÀm uttamaÌloko astu ||bhadram paÌyanta upa sedur agre tapo dÁkÍÀm ÃÍayaÏ suvarvidaÏ | tataÏ kÍatrambalam ojaÌ ca jÀtaÎ ad asmai devÀ abhi saÎ namantu ||dhÀtÀ vidhÀtÀ paramÀ ||

[[5-7-4-4]]uta saÎdÃk prajÀpatiÏ parameÍÊhÁ virÀjÀ | stomÀÌ chandÀÙsi nivido ma Àhur etasmairÀÍÊram abhi saÎ namÀma ||abhyÀvartadhvam upa meta sÀkam ayaÙ ÌÀstÀdhipatir vo astu | asya vijÈÀnam anusaÙ rabhadhvam imam paÌcÀd anu jÁvÀtha sarve ||rÀÍÊrabhÃta etÀ upa dadhÀti |eÍÀ vÀ agneÌ citÁ rÀÍÊrabhÃttayaivÀsmin rÀÍÊraÎ dadhÀtirÀÍÊram eva bhavati

Page 306: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 306 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nÀsmÀd rÀÍÊram bhraÙÌate ||

[[5-7-5-1]]yathÀ vai putro jÀto mriyata evaÎ vÀ eÍa mriyate yasyÀgnir ukhya udvÀyatiyan nirmanthyaÎ kuryÀd vi chindyÀd bhrÀtÃvyam asmai janayetsa eva punaÏ parÁdhyaÏsvÀd evainaÎ yoner janayatinÀsmai bhrÀtÃvyaÎ janayatitamo vÀ etaÎ gÃhÉÀti yasyÀgnir ukhya udvÀyatimÃtyus tamaÏkÃÍÉaÎ vÀsaÏ kÃÍÉÀ dhenur dakÍiÉÀtamasÀ ||

[[5-7-5-2]]eva tamo mÃtyum apa hatehiraÉyaÎ dadÀtijyotir vai hiraÉyam |jyotiÍaiva tamo 'pa hate |atho tejo vai hiraÉyam |teja evÀtman dhattesuvar na gharmaÏ svÀhÀsuvar nÀrkaÏ svÀhÀsuvar na ÌukraÏ svÀhÀsuvar na jyotiÏ svÀhÀsuvar na sÂryaÏ svÀhÀ |arko vÀ eÍa yad agnir asÀv ÀdityaÏ ||

[[5-7-5-3]]aÌvamedhas |yad etÀ ÀhutÁr juhoty arkÀÌvamedhayor eva jyotÁÙÍi saÎ dadhÀti |eÍa ha tvÀ arkÀÌvamedhÁ yasyaitad agnau kriyate |Àpo vÀ idam agre salilam ÀsÁtsa etÀm prajÀpatiÏ prathamÀÎ citim apaÌyat tÀm upÀdhatta tad iyam abhavattaÎ viÌvakarmÀbravÁt |upa tvÀyÀnÁtineha loko 'stÁti ||

[[5-7-5-4]]abravÁtsa etÀÎ dvitÁyÀÎ citim apaÌyat tÀm upÀdhatta tad antarikÍam abhavatsa yajÈaÏ prajÀpatim bravÁt |upa tvÀyÀnÁtineha loko 'stÁty abravÁtsa viÌvakarmÀÉam abravÁt |upa tvÀyÀnÁtikena mopaiÍyasÁtidiÌyÀbhir ity abravÁttam diÌyÀbhir upaittÀ upÀdhattatÀ diÌaÏ ||

[[5-7-5-5]]

Page 307: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 307 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

abhavan |sa parameÍÊhÁ prajÀpatim abravÁt |upa tvÀyÀnÁtineha loko 'stÁty abravÁtsa viÌvakarmÀÉaÎ ca yajÈaÎ cÀbravÁt |upa vÀm ÀyÀnÁtineha loko 'stÁty abrÂtÀm |sa etÀÎ tÃtÁyÀÎ citim apaÌyattÀm upÀdhattatad asÀv abhavatsa ÀdityaÏ prajÀpatim abravÁt |upa tvÀ ||

[[5-7-5-6]]ÀyÀnÁtineha loko 'stÁty abravÁtsa viÌvakarmÀÉaÎ ca yajÈaÎ cÀbravÁt |upa vÀm ÀyÀnÁtineha loko 'stÁty abrÂtÀm |sa parameÍÊhinam abravÁt |upa tvÀyÀnÁtikena mopaiÍyasÁtilokampÃÉayety abravÁttaÎ lokampÃÉayopaittasmÀd ayÀtayÀmnÁ lokampÃÉÀ |ayÀtayÀmÀ hy asau ||

[[5-7-5-7]]ÀdityastÀn ÃÍayo 'bruvan |upa va ÀyÀmetikena na upaiÍyathetibhÂmnety abruvantÀn dvÀbhyÀÎ citÁbhyÀm upÀyan |sa paÈcacitÁkaÏ sam apadyataya evaÎ vidvÀn agniÎ cinute bhÂyÀn eva bhavaty abhÁmÀÎllokÀÈ jayati vidur enaÎdevÀs |atho etÀsÀm eva devatÀnÀÙ sÀyujyaÎ gachati ||

[[5-7-6-1]]vayo vÀ agnir yad agnicit pakÍiÉo 'ÌnÁyÀt tam evÀgnim adyÀd Àrtim ÀrchetsaÎvatsaraÎ vrataÎ caretsaÎvatsaraÙ hi vrataÎ nÀtipaÌur vÀ eÍa yad agnis |hinasti khalu vai tam paÌur ya enam purastÀt pratyaÈcam upacaratitasmÀt paÌcÀt prÀÇ upacarya Àtmano 'hiÙsÀyaitejo 'si tejo me yacha pÃthivÁÎ yacha ||

[[5-7-6-2]]pÃthivyai mÀ pÀhi jyotir asi jyotir me yachÀntarikÍaÎ yachÀntarikÍÀn mÀ pÀhi suvarasi suvar me yacha divaÎ yacha divo mÀ pÀhi |iti ÀhaitÀbhir vÀ ime lokÀ vidhÃtÀs |

Page 308: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 308 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad etÀ upadadhÀty eÍÀÎ lokÀnÀÎ vidhÃtyaisvayamÀtÃÉÉÀ upadhÀya hiraÉyeÍÊakÀ upa dadhÀtÁme vai lokÀÏ svayamÀtÃÉÉÀ jyotirhiraÉyam |yat svayamÀtÃÉÉÀ upadhÀya ||

[[5-7-6-3]]hiraÉyeÍÊakÀ upadadhÀtÁmÀn evaitÀbhir lokÀÈ jyotiÍmataÏ kurute 'tho etÀbhirevÀsmÀ ime lokÀÏ pra bhÀntiyÀs te agne sÂrye ruca udyato divam Àtanvanti raÌmibhiÏ | tÀbhiÏ sarvÀbhÁ rucejanÀya nas kÃdhi ||yÀ vo devÀÏ sÂrye ruco goÍv aÌveÍu yÀ rucaÏ | indrÀgnÁ tÀbhiÏ sarvÀbhÁ rucaÎ nodhatta bÃhaspate ||rucaÎ no dhehi ||

[[5-7-6-4]]brÀhmaÉeÍu rucaÙ rÀjasu nas kÃdhi | rucaÎ viÌyeÍu ÌÂdreÍu mayi dhehi rucÀ rucam||dvedhÀ vÀ agniÎ cikyÀnasya yaÌa indriyaÎ gachaty agniÎ vÀ citam ÁjÀnaÎ vÀyad etÀ ÀhutÁr juhoti |Àtmann eva yaÌa indriyaÎ dhatte |ÁÌvaro vÀ eÍa Àrtim Àrtor yo 'gniÎ cinvann adhikrÀmatitat tvÀ yÀmi brahmaÉÀ vandamÀnas |iti vÀruÉyarcÀ ||

[[5-7-6-5]]juhuyÀc chÀntir evaiÍÀgner guptir Àtmanas |haviÍkÃto vÀ eÍa yo 'gniÎ cinuteyathÀ vai havi skandaty evaÎ vÀ eÍa skandati yo 'gniÎ citvÀ striyam upaitimaitrÀvaruÉyÀmikÍayÀ yajeta maitrÀvaruÉatÀm evopaity Àtmano 'skandÀyayo vÀ agnim ÃtusthÀÎ vedarturÃtur asmai kalpamÀna eti praty eva tiÍÊhatisaÎvatsaro vÀ agniÏ ||

[[5-7-6-6]]ÃtusthÀs tasya vasantaÏ Ìiro grÁÍmo dakÍiÉaÏ pakÍo varÍÀÏ puchaÙ Ìarad uttaraÏpakÍo hemanto madhyam pÂrvapakÍÀÌ citayo 'parapakÍÀÏ purÁÍam ahorÀtrÀÉÁÍtakÀeÍa vÀ agnir ÃtusthÀ ya evaÎ vedarturÃtur asmai kalpamÀna eti praty eva tiÍÊhaiprajÀpatir vÀ etaÎ jyaiÍÊhyakÀmo ny adhattatato vai sa jyaiÍÊhyam agachat |ya evaÎ vidvÀn agniÎ cinute jyaiÍÊhyam eva gachati ||

[[5-7-7-1]]yad ÀkÂtÀt samasusrod dhÃdo vÀ manaso vÀ sambhÃtaÎ cakÍuÍo vÀ | tam anu prehisukÃtasya lokaÎ yatrarÍayaÏ prathamajÀ ye purÀÉÀÏ ||etaÙ sadhastha pari te dadÀmi yam ÀvahÀc chevadhiÎ jÀtavedÀÏ | anvÀgantÀyajÈapatir vo atra taÙ sama jÀnÁta parame vyoman ||jÀnÁtÀd enam parame vyoman devÀÏ sadhasthÀ vida rÂpam asya | yad ÀgachÀt ||

[[5-7-7-2]]pathibhir devayÀnair iÍÊÀpÂrte kÃÉutÀd Àvir asmai ||sam pra cyavadhvam anu sam pra yÀtÀgne patho devayÀnÀn kÃÉudhvam | asmintsadhasthe adhy uttarasmin viÌve devÀ yajamÀnaÌ ca sÁdata ||

Page 309: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 309 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prastareÉa paridhinÀ srucÀ vedyÀ ca barhiÍÀ | ÃcemaÎ yajÈaÎ no vaha suvar deveÍugantave ||yad iÍÊam yat parÀdÀnaÎ yad dattaÎ yÀ ca dakÍiÉÀ | tat ||

[[5-7-7-3]]agnir vaiÌvakarmaÉaÏ suvar deveÍu no dadhat ||yenÀ sahasraÎ vahasi yenÀgne sarvavedasam | tenemaÎ yajÈaÎ no vaha suvardeveÍu gantave ||yenÀgne dakÍiÉÀ yuktÀ yajÈaÎ vahanty ÃtvijaÏ | tenemaÎ yajÈaÎ no vaha suvardeveÍu gantave ||yenÀgne sukÃtaÏ pathÀ madhor dhÀrÀ vyÀnaÌuÏ | tenemaÎ yajÈaÎ no vaha suvardeveÍu gantave ||yatra dhÀrÀ anapetÀ madhor ghÃtasya ca yÀÏ | tad agnir vaiÌvakarmaÉaÏ suvardeveÍu no dadhat ||

[[5-7-8-1]]yÀs te agne samidho yÀni dhÀma yÀ jihvÀ jÀtavedo yo arciÏ | ye te agne meËayo yaindavas tebhir ÀtmÀnaÎ cinuhi prajÀnan ||utsannayajÈo vÀ eÍa yad agniÏ kiÎ vÀhaitasya kriyate kiÎ vÀ na yad vÀ adhvaryuragneÌ cinvann antarety Àtmano vai tad antar eti yÀs te agne samidho yÀni ||

[[5-7-8-2]]dhÀmety ÀhaiÍÀ vÀ agneÏ svayaÎcitir agnir eva tad agniÎ cinoti nÀdhvaryur Àtmano'ntar eticatasra ÀÌÀÏ pra carantv agnaya imaÎ no yajÈaÎ nayatu prajÀnan | ghÃtam pinvannajaraÙ suvÁram brahma samid bhavaty ÀhutÁnÀm ||suvargÀya vÀ eÍa lokÀyopa dhÁyate yat kÂrmaÌ catasra ÀÌÀÏ pra carantv agnaya ityÀha ||

[[5-7-8-3]]diÌa evaitena pra jÀnÀtÁmaÎ no yajÈaÎ nayatu prajÀnann ity Àha suvargasyalokasyÀbhinÁtyai brahma samid bhavaty ÀhutÁnÀm ity Àha brahmaÉÀ vai devÀÏsuvargaÎ lokam Àyan yad brahmaÉvatyopadadhÀti brahmaÉaiva tad yajamÀnaÏsuvargaÎ lokam etiprajÀpatir vÀ eÍa yad agnis tasya prajÀÏ paÌavaÌ chandÀÙsi rÂpaÙ sarvÀn varÉÀniÍÊakÀnÀÎ kuryÀd rÂpeÉaiva prajÀm paÌÂÈ chandÀÙsy ava runddhe 'tho prajÀbhyaevainam paÌubhyaÌ chandobhyo 'varuddhya cinute ||

[[5-7-9-1]]mayi gÃhÉÀmy agre agniÙ rÀyas poÍÀya suprajÀstvÀya suvÁryÀya | mayi prajÀm mayivarco dadhÀmy ariÍÊÀÏ syÀma tanuvÀ suvÁrÀÏ ||yo no agniÏ pitaro hÃtsv antar amartyo martyÀÙ ÀviveÌa | tam Àtman pari gÃhÉÁmahevayam mÀ so asmÀÙ avahÀya parÀ gÀt ||yad adhvaryur Àtmann agnim agÃhÁtvÀgniÎ cinuyÀd yo 'sya svo 'gnis tam api ||

[[5-7-9-2]]yajamÀnÀya cinuyÀd agniÎ khalu vai paÌavo 'nÂpa tiÍÊhante 'pakrÀmukÀ asmÀtpaÌavaÏ syur mayi gÃhÉÀmy agre agnim ity ÀhÀtmann eva svam agniÎ dÀdhÀranÀsmÀt paÌavo 'pa krÀmantibrahmavÀdino vadanti yan mÃc cÀpaÌ cÀgner anÀdyam atha kasmÀn mÃdÀ cÀdbhiÌcÀgniÌ cÁyata iti yad adbhiÏ saÎyauti ||

Page 310: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 310 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[5-7-9-3]]Àpo vai sarvÀ devatÀ devatÀbhir evainaÙ saÙ sÃjati yan mÃdÀ cinotÁyaÎ vÀ agnirvaiÌvÀnaro 'gninaiva tad agniÎ cinotibrahmavÀdino vadanti yan mÃdÀ cÀdbhiÌ cÀgniÌ cÁyatetha kasmÀd agnir ucyata itiyac chandobhiÌ cinoty agnayo vai chandÀÙsi tasmÀd agnir ucyate 'tho iyaÎ vÀ agnirvaiÌvÀnaro yat ||

[[5-7-9-4]]mÃdÀ cinoti tasmÀd agnir ucyatehiraÉyeÍÊakÀ upa dadhÀti jyotir vai hiraÉyaÎ jyotir evÀsmin dadhÀty atho tejo vaihiraÉyaÎ teja evÀtman dhatteyo vÀ agniÙ sarvatomukhaÎ cinute sarvÀsu prajÀsv annam atti sarvÀ diÌo 'bhi jayatigÀyatrÁm purastÀd upa dadhÀti tÃÍÊubhaÎ dakÍiÉato jagatÁm paÌcÀd anuÍÊubhamuttarataÏ paÇktim madhya eÍa vÀ agniÏ sarvatomukhas taÎ ya evaÎ vidvÀÙÌcinute sarvÀsu prajÀsv annam atti sarvÀ diÌo 'bhi jayaty atho diÌy eva diÌam pravayati tasmÀd diÌi dik protÀ ||

[[5-7-10-1]]prajÀpatir agnim asÃjataso 'smÀt sÃÍÊaÏ prÀÇ prÀdaravat tasmÀ aÌvam praty Àsyatsa dakÍiÉÀvartata tasmai vÃÍÉim praty Àsyatsa pratyaÇÇ Àvartata tasmÀ ÃÍabham praty Àsyatsa udaÇÇ Àvartata tasmai bastam praty Àsyatsa Ârdhvo 'dravat tasmai puruÍam praty Àsyat |yat paÌuÌÁrÍÀÉy upadadhÀti sarvata evainam ||

[[5-7-10-2]]avarudhya cinute |etÀ vai prÀÉabhÃtaÌ cakÍuÍmatÁr iÍÊakÀ yat paÌuÌÁrÍÀÉiyat paÌuÌÁrÍÀÉy upadadhÀti tÀbhir eva yajamÀno 'muÍmiÎlloke prÀÉity atho tÀbhirevÀsmÀ ime lokÀÏ pra bhÀntimÃdÀbhilipyopa dadhÀti medhyatvÀyapaÌur vÀ eÍa yad agnir annam paÌavas |eÍa khalu vÀ agnir yat paÌuÌÁrÍÀÉiyaÎ kÀmayetakanÁyo 'syÀnnam ||

[[5-7-10-3]]syÀd itisaÎtarÀÎ tasya paÌuÌÁrÍÀÉy upa dadhyÀt kanÁya evÀsyÀnnam bhavatiyaÎ kÀmayetasamÀvad asyÀnnaÙ syÀd iti madhyatas tasyopa dadhyÀt samÀvad evÀsyÀnnambhavatiyaÎ kÀmayetabhÂyo 'syÀnnaÙ syÀd ity anteÍu tasya vyudÂhyopa dadhyÀd antata evÀsmÀ annamava runddhe bhÂyo 'syÀnnam bhavati ||

[[5-7-11-1]]stegÀn daÙÍÊrÀbhyÀmmaÉËÂkÀÈ jambhyebhis |ÀdakÀÎ khÀdena |ÂrjaÙ saÙsÂdena |araÉyaÎ jÀmbÁlena

Page 311: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 311 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mÃdam barsvebhiÏÌarkarÀbhir avakÀmavakÀbhiÏ ÌarkarÀmutsÀdena jihvÀmavakrandena tÀlum |sarasvatÁÎ jihvÀgreÉa ||

[[5-7-12-1]]vÀjaÙ hanÂbhyÀmapa Àsyena |ÀdityÀÙ chmaÌrubhis |upayÀmam adhareÉoÍÊhenasad uttareÉa |antareÉÀnÂkÀÌamprakÀÌena bÀhyam |stanayinuÎ nirbÀdhenasÂryÀgnÁ cakÍurbhyÀm |vidyutau kanÀnakÀbhyÀmaÌanim mastiÍkeÉabalam majjabhiÏ ||

[[5-7-13-1]]kÂrmÀÈ chaphais |achalÀbhiÏ kapiÈjalÀn |sÀma kuÍÊhikÀbhis |javaÎ jaÇghÀbhis |agadaÎ jÀnubhyÀm |vÁryaÎ kuhÀbhyÀmbhayam pracÀlÀbhyÀm |guhopapakÍÀbhyÀmaÌvinÀv aÙsÀbhyÀmaditiÙ ÌÁrÍÉÀnirÃtiÎ nirjÀlmakena ÌÁrÍÉÀ ||

[[5-7-14-1]]yoktraÎ gÃdhrÀbhis |yugam Ànatenacittam manyÀbhiÏsaÎkroÌÀn prÀÉaiÏprakÀÌena tvacamparÀkÀÌenÀntarÀmmaÌakÀn keÌais |indraÙ svapasÀ vahenabÃhaspatiÙ ÌkunisÀdenaratham uÍÉihÀbhiÏ ||

[[5-7-15-1]]mitrÀvaruÉau ÌroÉÁbhyÀmindrÀgnÁ ÌikhaÉËÀbhyÀmindrÀbÃhaspatÁ ÂrubhyÀmindrÀviÍÉÂ aÍÊhÁvadbhyÀm |savitÀram puchena

Page 312: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 312 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

gandharvÀÈ chepena |apsaraso muskhÀbhyÀmpavamÀnam pÀyunÀpavitram potrÀbhyÀmÀkramaÉaÙ sthÂrÀbhyÀmpratikramaÉaÎ kuÍÊhÀbhyÀm ||

[[5-7-16-1]]indrasya kroËas |adityai pÀjasyam |diÌÀÎ jatravas |jÁmÂtÀn hÃdayaupaÌÀbhyÀmantarikÍam puritatÀnabha udaryeÉa |indrÀÉÁm plÁhnÀvalmÁkÀn klomnÀgirÁn plÀÌibhiÏsamudram udareÉavaiÌvÀnaram bhasmanÀ ||

[[5-7-17-1]]pÂÍÉo vaniÍÊhus |andhÀhe sthÂragudÀsarpÀn gudÀbhis |ÃtÂn pÃÍÊÁbhis |divam pÃÍÊhenavasÂnÀm prathamÀ kÁkasÀrudrÀÉÀÎ dvitÁyÀ |ÀdityÀnÀÎ tÃtÁyÀ |aÇgirasÀÎ caturthÁsÀdhyÀnÀm paÈcamÁviÌveÍÀÎ devÀnÀÙ ÍaÍÊhÁ ||

[[5-7-18-1]]ojo grÁvÀbhis |nirÃtim asthabhis |indraÙ svapasÀ vahenarudrasya vicala skandhas |ahorÀtrayor dvitÁyas |ardhamÀsÀnÀÎ tÃtÁyas |mÀsÀÎ caturthas |ÃtÂnÀm paÈcamaÏsaÎvatsarasya ÍaÍÊhaÏ ||

[[5-7-19-1]]ÀnandaÎ nandathunÀkÀmam pratyÀsÀbhyÀmbhayaÙ ÌitÁmabhyÀmpraÌiÍam praÌÀsÀbhyÀm |sÂryÀcandramasau vÃkyÀbhyÀm |ÌyÀmaÌabalau matasnÀbhyÀm |vyuÍÊiÙ rÂpeÉa

Page 313: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 313 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nimruktim arÂpeÉa ||

[[5-7-20-1]]ahar mÀÙsenarÀtrim pÁvasÀ |apo yÂÍeÉaghÃtaÙ rasenÌyÀÎ vasayÀdÂÍÁkÀbhir hrÀdunimaÌrubhiÏ pÃÍvÀm |divaÙ rÂpeÉanakÍatrÀÉi pratirÂpeÉapÃthivÁÎ carmaÉÀchavÁÎ chavyÀ |upÀkÃtÀya svÀhÀ |ÀlabdhÀya svÀhÀhutÀya svÀhÀ ||

[[5-7-21-1]]agneÏ pakÍatiÏsarasvatyai nipakÍatiÏsomasya tÃtÁyÀ |apÀÎ caturthÁ |oÍadhÁnÀm paÈcamÁsaÎvatsarasya ÍaÍÊhÁmarutÀÙ saptamÁbÃhaspater aÍÊamÁmitrasya navamÁvaruÉasya daÌamÁ |indrasyaikÀdaÌÁviÌveÍÀÎ devÀnÀÎ dvÀdaÌÁdyÀvÀpÃthivyoÏ pÀrÌvam |yamasya pÀÊÂraÏ ||

[[5-7-22-1]]vÀyoÏ pakÍatiÏsarasvato nipakÍatis |candramasas tÃtÁyÀnakÍatrÀÉÀÎ caturthÁsavituÏ paÈcamÁrudrasya ÍaÍÊhÁsarpÀÉÀÙ saptamÁ |aryamÉo 'ÍÊamÁtvaÍÊur navamÁ dhÀtur daÌamÁ |indrÀÉyÀ ekÀdaÌÁ |adityai dvÀdaÌÁdyÀvÀpÃthivyoÏ pÀrÌvam |yamyai pÀÊÂraÏ ||

[[5-7-23-1]]panthÀm anÂvÃgbhyÀm |saÎtatiÙ snÀvanyÀbhyÀm |

Page 314: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 314 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÌukÀn pittenaharimÀÉaÎ yaknÀhalÁkÍÉÀn pÀpavatenakÂÌmÀÈ chakabhiÏÌavartÀn ÂvadhyenaÌuno viÌasanenasarpÀÎllohitagandhenavayÀÙsi pakvagandhenapipÁlikÀÏ praÌÀdena ||

[[5-7-24-1]]kramair aty akramÁd vÀjÁ viÌvair devair yajÈiyaiÏ saÎvidÀnaÏsa no naya sukÃtasya lokaÎ tasya te vayaÙ svadhayÀ madema ||

[[5-7-25-1]]dyaus te pÃÍÊhampÃthivÁ sadhasthamÀtmÀntarikÍam |samudro yoniÏsÂryas te cakÍus |vÀtaÏ prÀÉas |candramÀÏ ÌrotrammÀsÀÌ cÀrdhamÀÍÀÌ ca parvÀÉi |ÃtavoÇgÀnisaÎvatsaro mahimÀ ||

[[5-7-26-1]]agniÏ paÌur ÀsÁttenÀyajantasa etaÎ lokam ajayad yasminn agniÏsa te lokastaÎ jeÍyasi |athÀva jighravÀyuÏ paÌur ÀsÁttenÀyajantasa etaÎ lokam ajayad yasmin vÀyuÏsa te lokastasmÀt tvÀntar eÍyÀmi yadi nÀvajighrasi |ÀdityaÏ paÌur ÀsÁttenÀyajantasa etaÎ lokam ajayad yasminn ÀdityaÏsa te lokastaÎ jeÍyasi yady avajighrasi ||

[[6-1-1-1]]prÀcÁnavaÙÌaÎ karotidevamanuÍyÀ diÌo vy abhajantaprÀcÁÎ devÀ dakÍiÉÀ pitaraÏ pratÁcÁm manuÍyÀ udÁcÁÙ rudrÀs |yat prÀcÁnavaÙÌaÎ karoti devalokam eva tad yajamÀna upÀvartatepari Ìrayati |antarhito hi devaloko manuÍyalokÀt |nÀsmÀl lokÀt svetavyam ivety ÀhuÏ

Page 315: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 315 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ko hi tad veda yady amuÍmiÎlloke 'sti vÀ na vetidhikÍv atÁkÀÌÀn karoti ||

[[6-1-1-2]]ubhayor lokayor abhijityaikeÌaÌmaÌru vapate nakhÀni ni kÃntatemÃtÀ vÀ eÍÀ tvag amedhyÀ yat keÌaÌmaÌrumÃtÀm eva tvacam amedhyÀm apahatya yajÈiyo bhÂtvÀ medham upaiti |aÇgirasaÏ suvargaÎ lokam yanto 'psu dÁkÍÀtapasÁ prÀveÌayan |apsu snÀtisÀkÍÀd eva dÁkÍÀtapasÁ ava runddhetÁrthe snÀtitÁrthe hi te tÀm prÀveÌayantÁrthe snÀti ||

[[6-1-1-3]]tÁrtham eva samÀnÀnÀm bhavati |apo 'ÌnÀti |antarata eva medhyo bhavativÀsasÀ dÁkÍayatisaumyaÎ vai kÍaumaÎ devatayÀsomam eÍa devatÀm upaiti yo dÁkÍatesomasya tanÂr asi tanuvam me pÀhÁty ÀhasvÀm eva devatÀm upaiti |atho ÀÌiÍam evaitÀÎ À ÌÀste |agnes tÂÍÀdhÀnam |vÀyor vÀtapÀnampitÃÉÀÎ nÁvis |oÍadhÁnÀm praghÀtaÏ ||

[[6-1-1-4]]ÀdityÀnÀm prÀcÁnatÀnas |viÌveÍÀÎ devÀnÀm otus |nakÍatrÀÉÀm atÁkÀÌÀstad vÀ etat sarvadevatyaÎ yad vÀsas |yad vÀsasÀ dÁkÍayati sarvÀbhir evainaÎ devatÀbhir dÁkÍayatibahiÏprÀÉo vai manuÍyastasyÀÌanam prÀÉas |aÌnÀti saprÀÉa eva dÁkÍate |ÀÌito bhavatiyÀvÀn evÀsya prÀÉas tena saha medham upaitighÃtaÎ devÀnÀmmastu pitÃÉÀm |niÍpakvam manuÍyÀÉÀm |tad vai ||

[[6-1-1-5]]etat sarvadevatyaÎ yan navanÁtam |yan navanÁtenÀbhyaÇkte sarvÀ eva devatÀÏ prÁÉÀtipracyuto vÀ eÍo 'smÀl lokÀd agato devalokaÎ yo dÁkÍitas |antareva navanÁtam |tasmÀn navanÁtenÀbhy aÇkte |

Page 316: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 316 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

anulomam |yajuÍÀvyÀvÃttyai |indro vÃtram ahantasya kanÁnikÀ parÀpatattad ÀÈjanam abhavat |yad ÀÇkte cakÍur eva bhrÀtÃvyasya vÃÇktedakÍiÉam pÂrvam ÀÇkte ||

[[6-1-1-6]]savyaÙ hi pÂrvam manuÍyÀ ÀÈjatena ni dhÀvatenÁva hi manuÍyÀ dhÀvantepaÈca kÃtva ÀÇktepaÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddheparimitam ÀÇkte |aparimitaÙ hi manuÍyÀ ÀÈjatesatÂlayÀÇkte |apatÂlayÀ hi manuÍyÀ ÀÈjatevyÀvÃttyaiyad apatÂlayÀÈjÁta vajra iva syÀtsatÂlayÀÇkte mitratvÀya ||

[[6-1-1-7]]indro vÃtram ahan |so 'po 'bhyy amriyatatÀsÀÎ yan medhyaÎ yajÈiyaÙ sadevam ÀsÁt tad apod akrÀmatte darbhÀ abhavanyad darbhapuÈjÁlaiÏ pavayati yÀ eva medhyÀ yajÈiyÀÏ sadevÀ Àpas tÀbhir evainampavayatidvÀbhyÀm pavayati |ahorÀtrÀbhyÀm evainam pavayatitribhiÏ pavayatitraya ime lokÀs |ebhir evainaÎ lokaiÏ pavayatipaÈcabhiÏ ||

[[6-1-1-8]]pavayatipaÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈÀyaivainam pavayatiÍaËbhiÏ pavayatiÍaË vÀ Ãtavas |Ãtubhir evainam pavayatisaptabhiÏ pavayatisapta chandÀÙsichandobhir evainam pavayatinavabhiÏ pavayatinava vai puruÍe prÀÉÀÏ

Page 317: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 317 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saprÀÉam evainam pavayati |ekaviÙÌatyÀ pavayatidaÌa hastyÀ aÇgulayo daÌa padyÀ ÀtmaikaviÙÌas |yÀvÀn eva puruÍas tam aparivargam ||

[[6-1-1-9]]pavayaticitpatis tvÀ punÀtv ity Àhamano vai citpatis |manasaivainam pavayativÀkpatis tvÀ punÀtv ity ÀhavÀcaivainam pavayatidevas tvÀ savitÀ punÀtv ity ÀhasavitÃprasÂta evainam pavayatitasya te pavitrapate pavitreÉa yasmai kam pune tac chakeyam ity Àha |ÀÌiÍam evaitÀm À ÌÀste ||

[[6-1-2-1]]yÀvanto vai devÀ yajÈÀyÀpunata ta evÀbhavanya evaÎ vidvÀn yajÈÀya punÁte bhavaty evabahiÏ pavayitvÀntaÏ pra pÀdayatimanuÍyaloka evainam pavayitvÀ pÂtaÎ devalokam pra Éayati |adÁkÍita ekayÀhutyety ÀhuÏsruveÉa catasro juhoti dÁkÍitatvÀya srucÀ paÈcamÁmpaÈcÀkÍarÀ paÇkitiÏpÀÇkto yajÈas |yajÈam evÀva runddhe |ÀkÂtyai prayuje 'gnaye ||

[[6-1-2-2]]svÀhety Àha |ÀkÂtyÀ hi puruÍo yajÈam abhi prayuÇkteyajeyetimedhÀyai manase 'gnaye svÀhety ÀhamedhayÀ hi manasÀ puruÍo yajÈam abhigachatisarasvatyai pÂÍÉe 'gnaye svÀhety ÀhavÀg vai sarasvatÁ pÃthivÁ pÂÍÀvÀcaiva pÃthivyÀ yajÈam pra yuÇkte |Àpo devÁr bÃhatÁr viÌvaÌambhuva ity ÀhayÀ vai varÍyÀs tÀÏ ||

[[6-1-2-3]]Àpo devÁr bÃhatÁr viÌvaÌambhuvas |yad etad yajur na brÂyÀd divyÀ Àpo 'ÌÀntÀ imaÎ lokam À gacheyus |Àpo devÁr bÃhatÁr viÌvaÌambhuva ity Àha |asmÀ evainÀ lokÀya ÌamayatitasmÀc chÀntÀ imaÎ lokam À gachantidyÀvÀpÃthivÁ ity ÀhadyÀvÀpÃthivyor hi yajÈas |urv antarikÍam ity Àha |antarikÍe hi yajÈas |bÃhaspatir no haviÍÀ vÃdhÀtu ||

Page 318: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 318 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-1-2-4]]ity Àhabrahma vai devÀnÀm bÃhaspatis |brahmaÉaivÀsmai yajÈam ava runddheyad brÂyÀt |vidher iti yajÈasthÀÉum Ãchet |vÃdhÀtv ity Àha yajÈasthÀÉum eva pari vÃÉaktiprajÀpatir yajÈam asÃjataso 'smÀt sÃÍÊaÏ parÀÇ aitsa pra yajur avlÁnÀt pra sÀmatam Ãg ud ayachat |yad Ãg udayachat tad audgrahaÉasyaudgrahaÉatvamÃcÀ ||

[[6-1-2-5]]juhoti yajÈasyodyatyai |anuÍÊup chandasÀm ud ayachad ity ÀhustasmÀd anuÍÊubhÀ juhotiyajÈasyodyatyaidvÀdaÌa vÀtsabandhÀny ud ayachann ity ÀhustasmÀd dvÀdaÌabhir vÀtsabandhavido dÁkÍayantisÀ vÀ eÍargvÀgyad etayarcÀ dÁkÍayati vÀcaivainaÙ sarvayÀ dÁkÍayativiÌve devasya netur ity Àha sÀvitry etenamarto vÃÉÁta sakhyam ||

[[6-1-2-6]]ity Àha pitÃdevatyaitenaviÌve rÀya iÍudhyasÁty Àha vaiÌvadevy etenadyumnaÎ vÃÉÁta puÍyasa ity Àha pauÍÉy etenasÀ vÀ eÍark sarvadevatyÀyad etayarcÀ dÁkÍayati sarvÀbhir evainaÎ devatÀbhir dÁkÍayatisaptÀkÍaram prathamam padam aÍÊÀkÍarÀÉi trÁÉiyÀni trÁÉi tÀny aÍÊÀv upa yantiyÀni catvÀri tÀny aÍÊauyad aÍtÀkÍarÀ tena ||

[[6-1-2-7]]gÀyatrÁyad ekÀdaÌÀkÍarÀ tenayad dvÀdaÌÀkÍarÀ tena jagatÁ sÀvÀ eÍark sarvÀÉi chandÀÙsiyad etayarcÀ dÁkÍayati sarvebhir evainaÎ chandobhir dÁkÍayatisaptÀkÍaram prathamam padam |saptapadÀ ÌakvarÁpaÌavaÏ ÌakvarÁpaÌÂn evÀva runddhe |ekasmÀd akÍarÀd anÀptam prathamam padam |tasmÀd yad vÀco 'nÀptaÎ tan manuÍyÀ upa jÁvantipÂrÉayÀ juhotipÂrÉa iva hi prajÀpatiÏ

Page 319: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 319 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajÀpater ÀptyainyÂnayÀ juhotinyÂnÀd dhi prajÀpatiÏ prajÀ asÃjata prajÀnÀÙ sÃÍÊyai ||

[[6-1-3-1]]ÃksÀme vai devebhyo yajÈÀyÀtiÍÊhamÀne kÃÍÉo rÂpaÎ kÃtvÀpakramyÀtiÍÊhatÀm |te 'manyantayaÎ vÀ ime upÀvartsyataÏ sa idaÎ bhaviÍyatÁti te upÀmantrayant te ahorÀtrayormahimÀnam apanidhÀya devÀn upÀvartetÀmeÍa vÀ Ãco varÉo yac chuklaÎ kÃÍÉÀjinasya |eÍa sÀmno yatkÃÍÉamÃksÀmayoÏ Ìilpe stha ity Àha |ÃksÀme evÀva rundhe |eÍaÏ ||

[[6-1-3-2]]vÀ ahno varÉo yac chuklaÎ kÃÍÉÀjinasyaiÍa rÀtriyÀ yat kÃÍÉaÎ yad evainayos tatranyaktaÎ tad evÀva runddhekÃÍÉÀjinena dÁÍayati brahmaÉo vÀ etad rÂpaÎ yat kÃÍÉÀjinam brahmaÉaivainaÎdÁkÍayati |imÀÎ dhiyaÙ ÌikÍamÀÉasya devety Àha yathÀyajur evaitat |garbho vÀ eÍa yad dÁkÍita ulbaÎ vÀsaÏ prorÉute tasmÀt ||

[[6-1-3-3]]garbhÀÏ prÀvÃtÀ jÀyantena purÀ somasya krayÀd aporÉvÁta yat purÀ somasya krayÀd aporÉvÁta garbhÀÏprajÀnÀm parÀpÀtukÀÏ syuÏkrÁte some 'porÉute jÀyata eva tad atho yathÀ vasÁyÀÙsam pratyaporÉute tÀdÃg evatadaÇgirasaÏ suvargaÎ lokaÎ yanta ÂrjaÎ vy abhajanta tato yad atyaÌiÍyata te ÌarÀabhavann Ârg vai ÌarÀ yac charamayÁ ||

[[6-1-3-4]]mekhalÀ bhavaty Ârjam evÀva runddhemadhyataÏ saÎ nahyati madhyata evÀsmÀ ÂrjaÎ dadhÀti tasmÀn madhyata ÂrjÀbhuÈjate |ÂrdhvaÎ vai puruÍasya nÀbhyai medhyam avÀcÁnam amedhyaÎ yan madhyataÏsaÎnahyati medhyaÎ caivÀsyÀmedhyaÎ ca vyÀvartayati |indro vÃtrÀya vajram prÀharat sa tredhÀ vy abhavat sphyas tÃtÁyaÙ rathas tÃtÁyaÎyÂpas tÃtÁyam ||

[[6-1-3-5]]ye 'ntaÏÌarÀ aÌÁryanta te ÌarÀ abhavan tac charÀÉÀÙ Ìaratvamvajro vai ÌarÀÏ kÍut khalu vai manuÍyasya bhrÀtÃvyo yac charamayÁ mekhalÀ bhavativajreÉaiva sÀkÍÀt kÍudham bhrÀtÃvyam madhyato 'pa hatetrivÃd bhavati trivÃd vai prÀÉas trivÃtam eva prÀÉam madhyato yajamÀne dadhÀtipÃthvÁ bhavati rajjÂnÀÎ vyÀvÃttyaimekhalayÀ yajamÀnaÎ dÁkÍayati yoktreÉa patnÁm mithunatvÀya ||

[[6-1-3-6]]yajÈo dakÍiÉÀm abhy adhyÀyat tÀÙ sam abhavat tad indro 'cÀyat so 'manyata yo vÀito janiÍyate sa idam bhaviÍyatÁti tÀm prÀviÌat tasyÀ indra evÀjÀyata

Page 320: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 320 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

so 'manyatayo vai mad ito 'paro janiÍyate sa idam bhaviÍyatÁti tasyÀ anumÃÌya yonim Àchinat sÀsÂtavaÌÀbhavat tat sÂta vaÌÀyai janma ||

[[6-1-3-7]]tÀÙ haste ny aveÍÊayata tÀm mÃgeÍu ny adadhÀt sÀ kÃÍÉaviÍÀÉÀbhavad indrasyayonir asi mÀ mÀ hiÙsÁr iti kÃÍÉaviÍÀÉÀm pra yachati sayonim eva yajÈaÎ karotisayoniÎ dakÍiÉÀÙ sayonim indraÙ sayonitvÀyakÃÍyai tvÀ susasyÀyÀ ity Àha tasmÀd akÃÍÊapacyÀ oÍadhayaÏ pacyantesupippalÀbhyas tvauÍadhÁbhya ity Àha tasmÀd oÍadhayaÏ phalaÎ gÃhÉantiyad dhastena ||

[[6-1-3-8]]kaÉËÂyeta pÀmanambhÀvukÀÏ prajÀÏ syur yat smayeta nagnambhÀvukÀÏkÃÍÉaviÍÀÉayÀ kaÉËÂyate 'pigÃhya smayate prajÀnÀÎ gopÁthÀyana purÀ dakÍiÉÀbhyo netoÏ kÃÍÉaviÍÀÉÀm ava cÃted yat purÀ dakÍiÉÀbhyo netoÏkÃÍÉaviÍÀÉÀm avacÃted yoniÏ prajÀnÀm parÀpÀtukÀ syÀt |nÁtÀsu dakÍiÉÀsu cÀtvÀle kÃÍÉaviÍÀÉÀm prÀsyati yonir vai yajÈasya cÀtvÀlaÎ yoniÏÃÍÉaviÍÀÉÀ yonÀv eva yoniÎ dadhÀti yajÈasya sayonitvÀya ||

[[6-1-4-1]]vÀg vai devebhyo 'pÀkrÀmad yajÈÀyÀtiÍÊhamÀnÀ sÀ vanaspatÁn prÀviÌat saiÍÀ vÀgvanaspatiÍu vadati yÀ dundubhau yÀ tÂÉave yÀ vÁÉÀyÀm |yad dÁkÍitadaÉËam prayachati vÀcam evÀva runddhe |audumbaro bhavaty Ârg vÀ udumbara Ârjam evÀva runddhemukhena sammito bhavati mukhata evÀsmÀ ÂrjaÎ dadhÀti tasmÀn mukhata ÂrjÀbhuÈjate ||

[[6-1-4-2]]krÁte some maitrÀvaruÉÀya daÉËam pra yachati maitrÀvaruÉo hi purastÀd ÃtvigbhyovÀcaÎ vibhajati tÀm Ãtvijo yajamÀne prati ÍÊhÀpayantisvÀhÀ yajÈam manasety Àha manasÀ hi puruÍo yajÈam abhigachatisvÀhÀ dvyÀvÀpÃthivyÁbhyÀm ity Àha dyÀvÀpÃthivyor hi yajÈaÏsvÀhoror antarikÍÀd ity ÀhÀntarikÍe hi yajÈaÏ svÀhÀ yajÈaÎ vÀtÀd Àrabha ity ÀhÀyam||

[[6-1-4-3]]vÀva yaÏ pavate sa yajÈas tam eva sÀkÍÀd À rabhatemuÍÊÁ karoti vÀcaÎ yachati yajÈasya dhÃtyai |adÁkÍiÍÊÀyam brÀhmaÉa iti trir upÀÙÌv Àha devebhya evainam prÀha trir uccairubhayebhya evainaÎ devamanuÍyebhyaÏ prÀhana purÀ nakÍatrebhyo vÀcaÎ vi sÃjet |yat purÀ nakÍatrebhyo vÀcaÎ visÃjed yajÈaÎ vi chindyÀt ||

[[6-1-4-4]]uditeÍu nakÍatreÍu vrataÎ kÃÉuteti vÀcaÎ vi sÃjati yajÈavrato vai dÁkÍito yajÈamevÀbhi vÀcaÎ vi sÃjatiyadi visÃjed vaiÍÉavÁm Ãcam anu brÂyÀd yajÈo vai viÍÉur yajÈenaiva yajÈaÙ saÎtanotidaivÁÎ dhiyam manÀmaha ity Àha yajÈam eva tan mradayatisupÀrÀ no asad vaÌa ity Àha vyuÍÊim evÀva runddhe ||

Page 321: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 321 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-1-4-5]]brahmavÀdino vadantihotavyaÎ dÁkÍitasya gÃhÀsi na hotavyÀ3m itihavir vai dÁkÍito yaj juhuyÀd yajamÀnasyÀvadÀya juhuyÀd yan na juhuyÀdyajÈaparur antar iyÀd ye devÀ manojÀtÀ manoyuja ity ÀhaprÀÉÀ vai devÀ manojÀtÀ manoyujasteÍv eva paro'kÍaÎ juhotitan neva hutaÎ nevÀhutam |svapantaÎ vai dÁkÍitaÙ rakÍÀÙsi jighÀÙsanty agniÏ ||

[[6-1-4-6]]khalu vai rakÍohÀgne tvaÙ su jÀgÃhi vayaÙ su mandiÍÁmahÁty ÀhÀgnim evÀdhipÀÎkÃtvÀ svapitirakÍasÀm apahatyai |avratyam iva vÀ eÍa karoti yo dÁkÍitaÏ svapiti tvam agne vratapÀ asÁty ÀhÀgnir vaidevÀnÀÎ vratapatiÏ sa evainaÎ vratam Àlambhayatideva À martyeÍv ety ÀhadevaÏ ||

[[6-1-4-7]]hy eÍa san martyeÍutvaÎ yajÈeÍv ÁËya ity ÀhaitaÙ hi yajÈeÍv ÁËate |apa vai dÁkÍitÀt suÍupuÍa indriyaÎ devatÀÏ krÀmantiviÌve devÀ abhi mÀm ÀvavÃtrann ity Àha |indriyeÉaivainaÎ devatÀbhiÏ saÎ nayatiyad etad yajur na brÂyÀd yÀvata eva paÌÂn abhi dÁkÍeta tÀvanto 'sya paÌavaÏ syÂrÀsveyat ||

[[6-1-4-8]]somÀ bhÂyo bharety ÀhÀparimitÀn eva paÌÂn ava runddhecandram asi mama bhogÀya bhavety ÀhayathÀdevatam evainÀÏ prati gÃhÉÀtivÀyave tvÀ varuÉÀya tveti yad evam etÀ nÀnudiÌed ayathÀ devataÎ dakÍiÉÀgamayed À devatÀbhyo vÃÌcyetayad evam etÀ anudiÌati yathÀdevatam eva dakÍiÉÀ gamayati na devatÀbhya ÀvÃÌcyate

[[6-1-4-9]]devÁr Àpo apÀÎ napÀd ity Àhayad vo medhyaÎ yajÈiyaÙ sadevaÎ tad vo mÀva kramiÍam iti vÀvaitad Àha |achinnaÎ tantum pÃthivyÀ anu geÍam ity Àha setum eva kÃtvÀty eti ||

[[6-1-5-1]]devÀ vai devayajanam adhyavasÀya diÌo na prÀjÀnan te 'nyo'nyam upÀdhÀvantvayÀ pra jÀnÀma tvayeti tedityÀÙ sam adhriyantatvayÀ pra jÀnÀmeti sÀbravÁd varaÎ vÃÉai matprÀyaÉÀ eva vo yajÈÀ madudayanÀasann ititasmÀd ÀdityaÏ prÀyaÉÁyo yajÈÀnÀm Àditya udayanÁyaÏpaÈca devatÀ yajati paÈca diÌo diÌÀm prajÈÀtyai ||

[[6-1-5-2]]atho paÈcÀkÍarÀ paÇktiÏ pÀÇkto yajÈo yajÈam evÀva runddhe

Page 322: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 322 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pathyÀÙ svastim ayajan prÀcÁm eva tayÀ diÌam prÀjÀnann agninÀ dakÍiÉÀ somenapratÁcÁÙ savitrodÁcÁm adityordhvÀmpathyÀÙ svastiÎ yajati prÀcÁm eva tayÀ diÌam pra jÀnÀtipathyÀÙ svastim iÍÊvÀgnÁÍomau yajati cakÍuÍÁ vÀ ete yajÈasya yad agnÁÍomautÀbhyÀm evÀnu paÌyati ||

[[6-1-5-3]]agnÁÍomÀv iÍÊvÀ savitÀraÎ yajati savitÃprasÂta evÀnu paÌyatisavitÀram iÍÊvÀditiÎ yajatÁyaÎ vÀ aditir asyÀm eva pratiÍÊhÀyÀnu paÌyati |aditim iÍÊvÀ mÀrutÁm Ãcam anvÀha viÌÀÎ kÆptyaibrahmavÀdino vadantiprayÀjavad ananÂyÀjam prÀyaÉÁyaÎ kÀryam anÂyÀjavat ||

[[6-1-5-4]]aprayÀjam udayanÁyam iti |ime vai prayÀjÀ amÁ anÂyÀjÀÏ saiva sÀ yajÈasya saÎtatistat tathÀ na kÀryam ÀtmÀ vai prayÀjÀÏ prajÀnÂyÀjÀ yat prayÀjÀn antariyÀd ÀtmÀnamantar iyÀd yad anÂyÀjÀn antariyÀt prajÀm antar iyÀd yataÏ khalu vai yajÈasyavitatasya na kriyate tad anu yajÈaÏ parÀ bhavatiyajÈam parÀbhavantaÎ yajamÀno 'nu ||

[[6-1-5-5]]parÀ bhavatiprayÀjavad evÀnÂyÀjavat prÀyaÉÁyaÎ kÀryam prayÀjavad anÂyÀjavad udayanÁyaÎnÀtmÀnam antareti na prajÀÎ na yajÈaÏ parÀbhavati na yajamÀnaÏprÀyaÉÁyasya niÍkÀsa udayanÁyam abhi nir vapati saiva sÀ yajÈasya saÎtatis |yÀÏ prÀyaÉÁyasya yÀjyÀ yat tÀ udayanÁyasya yÀjyÀÏ kuryÀt parÀÇ amuÎ lokam Àrohet pramÀyukaÏ syÀt |yÀÏ prÀyaÉÁyasya puro'nuvÀkyÀs tÀ udayanÁyasya yÀjyÀÏ karoty asminn eva lokeprati tiÍÊhati ||

[[6-1-6-1]]kadrÂÌ ca vai suparÉÁ cÀtmarÂpayor aspardhetÀm |sÀ kadrÂÏ suparÉÁm ajayatsÀbravÁttÃtÁyasyÀm ito divi somas tam À hara tenÀtmÀnaÎ niÍkrÁÉÁÍveti |iyaÎ vai kadrÂr asau suparÉÁchandÀÙsi sauparÉeyÀÏsÀbravÁt |asmai vai pitarau putrÀn bibhritas tÃtÁyasyÀm ito divi somas tam À hara tenÀtmÀnaÎniÍ krÁÉÁÍva ||

[[6-1-6-2]]iti mÀ kadrÂr avocad itijagaty ud apatac caturdaÌÀkÍarÀ satÁsÀprÀpya ny avartatatasyai dve akÍare amÁyetÀm |sÀ paÌubhiÌ ca dÁkÍayÀ cÀgachattasmÀj jagatÁ chandasÀm paÌavyatamÀtasmÀt paÌumantaÎ dÁkÍopa namatitriÍÊug ud apatat trayodaÌÀkÍarÀ satÁsÀprÀpya ny avartata

Page 323: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 323 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasyai dve akÍare amÁyetÀm |sÀ dakÍiÉÀbhiÌ ca ||

[[6-1-6-3]]tapasÀ cÀgachattasmÀt triÍÊubho loke mÀdhyaÎdine savane dakÍiÉÀ nÁyante |etat khalu vÀva tapa ity Àhur yaÏ svaÎ dadÀtÁtigÀyatry ud apatac caturakÍarÀ saty ajayÀ jyotiÍÀtam asyÀ ajÀbhy arunddhatad ajÀyÀ ajatvam |sÀ somaÎ cÀharac catvÀri cÀkÍarÀÉisÀÍÊÀkÍarÀ sam apadyatabrahmavÀdino vadanti ||

[[6-1-6-4]]kasmÀt satyÀd kaniÍÊhÀ chandasÀÙ satÁ yajÈamukham parÁyÀyetiyad evÀdaÏ somam Àharat tasmÀd yajÈamukham pary aittasmÀt tejasvinÁtamÀpadbhyÀÎ dve savane samagÃhÉÀn mukhenaikam |yam mukhena samagÃhÉÀt tad adhayattasmÀd dve savane ÌukravatÁ prÀtaÏsavanaÎ ca mÀdhyaÎdinaÎ catasmÀt tÃtÁyasavana ÃjÁÍam abhi ÍuÉvantidhÁtam iva hi manyante ||

[[6-1-6-5]]ÀÌiram ava nayati saÌukratvÀyÀtho sam bharaty evainattaÙ somam ÀhriyamÀÉaÎ gandharvo viÌvÀvasuÏ pary amuÍÉÀtsa tisro rÀtrÁÏ parimuÍito 'vasattasmÀt tisro rÀtrÁÏ krÁtaÏ somo vasatite devÀ abruvan |strÁkÀmÀ vai gandharvÀ striyÀ niÍ krÁÉÀmetite vÀcaÙ striyam ekahÀyanÁÎ kÃtvÀ tayÀ nir akrÁÉan |sÀ rohid rÂpaÎ kÃtvÀ gandharvebhyaÏ ||

[[6-1-6-6]]apakramyÀtiÍÊhattad rohito janmate devÀ abruvan |apa yuÍmad akramÁn nÀsmÀn upÀvartate vi hvayÀmahÀ itibrahma gandharvÀ avadann agÀyan devÀÏsÀ devÀn gÀyata upÀvartatatasmÀd gÀyantaÙ striyaÏ kÀmayantekÀmukÀ enaÙ striyo bhavanti ya evaÎ vedÀtho ya evaÎ vidvÀn api janyeÍu bhavatitebhya eva dadaty uta yad bahutayÀÏ ||

[[6-1-6-7]]bhavanti |ekahÀyanyÀ krÁÉÀtivÀcaivainaÙ sarvayÀ krÁÉÀtitasmÀd ekahÀyanÀ manuÍyÀ vÀcaÎ vadanti |akÂÊayÀkarÉayÀkaÉayÀÌloÉayÀsaptaÌaphayÀ krÁÉÀtisarvayaivainaÎ krÁÉÀti

Page 324: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 324 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yac chvetayÀ krÁÉÁyÀd duÌcarmÀ yajamÀnaÏ syÀt |yat kÃÍÉayÀnustaraÉÁ syÀtpramÀyuko yajamÀnaÏ syÀt |yad dvirÂpayÀ vÀtraghnÁ syÀtsa vÀnyaÎ jinÁyÀt taÎ vÀnyo jinÁyÀt |aruÉayÀ piÇgÀkÍyÀ krÁÉÀti |etad vai somasya rÂpam |svayaivainaÎ devatayÀ krÁÉÀti ||

[[6-1-7-1]]tad dhiraÉyam abhavattasmÀd adbhyo hiraÉyam punantibrahmavÀdino vadantikasmÀt satyÀd anasthikena prajÀÏ pravÁyante 'sthanvatÁr jÀyanta itiyad dhiraÉyaÎ ghÃte 'vadhÀya juhoti tasmÀd anasthikena prajÀÏ pra vÁyante'sthanvatÁr jÀyante |etad vÀ agneÏ priyaÎ dhÀma yad ghÃtaÎ tejo hiraÉyamiyaÎ te Ìukra tanÂr idaÎ varca ity Àhasatejasam evainaÙ satanum ||

[[6-1-7-2]]karoti |atho sam bharaty evainam |yad abaddham avadadhyÀd garbhÀÏ prajÀnÀm parÀpÀtukÀÏ syus |baddham ava dadhÀti garbhÀÉÀÎ dhÃtyainiÍÊarkyam badhnÀtiprajÀnÀm prajananÀyavÀg vÀ eÍÀ yat somakrayaÉÁjÂr asÁty Àhayad dhi manasÀ javate tad vÀcÀ vadatidhÃtÀ manasety ÀhamanasÀ hi vÀg dhÃtÀjuÍÊÀ viÍÉava ity Àha ||

[[6-1-7-3]]yajÈo vai viÍÉus |yajÈÀyaivainÀÎ juÍÊÀÎ karotitasyÀs te satyasavasaÏ prasava ity ÀhasavitÃprasÂtÀm eva vÀcam ava runddhekÀÉËekÀÉËe vai kriyamÀÉe yajÈaÙ rakÍÀÙsi jighÀÙsanti |eÍa khalu vÀ arakÍohataÏ panthÀ yo 'gneÌ ca sÂryasya casÂryasya cakÍur Àruham agner akÍÉaÏ kanÁnikÀm ity Àhaya evÀrakÍohataÏ panthÀs taÙ samÀrohati

[[6-1-7-4]]vÀg vÀ eÍÀ yat somakrayaÉÁcid asi manÀsÁty ÀhaÌÀsty evainÀm etattasmÀc chiÍÊÀÏ prajÀ jÀyantecid asÁty Àhayad dhi manasÀ cetayate tad vÀcÀ vadatimanÀsÁty Àha

Page 325: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 325 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad dhi manasÀbhigachati tat karotidhÁr asÁty Àhayad dhi manasÀ dhyÀyati tad vÀcÀ ||

[[6-1-7-5]]vadatidakÍiÉÀsÁty ÀhadakÍiÉÀ hy eÍÀyajÈiyÀsÁty ÀhayajÈiyÀm evainÀÎ karotikÍatriyÀsÁty ÀhakÍatriyÀ hy eÍÀ |aditir asy ubhayataÏÌÁrÍÉÁty Àhayad evÀdityaÏ prÀyaÉÁyo yajÈÀnÀm Àditya udayanÁyas tasmÀd evam Àhayad abaddhÀ syÀd ayatÀ syÀt |yat padibaddhÀnustaraÉÁ syÀtpramÀyuko yajamÀnaÏ syÀt ||

[[6-1-7-6]]yat karÉagÃhÁtÀ vÀrtraghnÁ syÀtsa vÀnyaÎ jinÁyÀt taÎ vÀnyo jinÁyÀt |mitras tvÀ padi badhnÀtv ity Àhamitro vai Ìivo devÀnÀm |tenaivainÀm padi badhnÀtipÂÍÀdhvanaÏ pÀtv ity Àha |iyaÎ vai pÂÍÀ |imÀm evÀsyÀ adhipÀm akar |samaÍÊyai |indrÀyÀdhyakÍÀyety Àha |indram evÀsyÀ adhyakÍaÎ karoti ||

[[6-1-7-7]]anu tvÀ mÀtÀ manyatÀm anu pitety Àha |anumatayaivainayÀ krÁÉÀtisÀ devi devam achehÁty ÀhadevÁ hy eÍÀ devaÏ somas |indrÀya somam ity Àha |indrÀya hi soma Àhriyateyad etad yajur na brÂyÀt parÀcy eva somakrayaÉÁyÀt |rudras tvÀ vartayatv ity Àharudro vai krÂraÏ ||

[[6-1-7-8]]devÀnÀm |tam evÀsyai parastÀd dadhÀty ÀvÃttyaikrÂram iva vÀ etat karoti yad rudrasya kÁrtayatimitrasya pathety ÀhaÌÀntyaivÀcÀ vÀ eÍa vi krÁÉÁte yaÏ somakrayaÉyÀsvasti somasakhÀ punar ehi saha rayyety ÀhavÀcaiva vikrÁya punar Àtman vÀcaÎ dhatte |anupadÀsukÀsya vÀg bhavati ya evaÎ veda ||

Page 326: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 326 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-1-8-1]]ÍaÊ padÀny anu ni krÀmatiÍaËahaÎ vÀÇ nÀti vadati |uta saÎvatsarasyÀyane yÀvaty eva vÀk tÀm ava runddhesaptame pade juhotisaptapadÀ ÌakvarÁpaÌavaÏ ÌakvarÁpaÌÂn evÀva runddhesapta grÀmyÀÏ paÌavaÏ saptÀraÉyÀÏ sapta chandÀÙsi |ubhayasyÀvaruddhyaivasvy asi rudrÀsÁty ÀharÂpam evÀsyÀ etan mahimÀnam ||

[[6-1-8-2]]vyÀcaÍÊebÃhaspatis tvÀ sumne raÉvatv ity Àhabrahma vai devÀnÀm bÃhaspatis |brahmaÉaivÀsmai paÌÂn ava runddherudro vasubhir À ciketv ity Àha |ÀvÃttyaipÃthivyÀs tvÀ mÂrdhann À jigharmi devayajana ity ÀhapÃthivyÀ hy eÍa mÂrdhÀ yad devayajanamiËÀyÀÏ pada ity Àha |iËÀyai hy etat padaÎ yat somakrayaÉyaighÃtavati svÀhÀ ||

[[6-1-8-3]]ity Àhayad evÀsyai padÀd ghÃtam apÁËyata tasmÀd evam Àhayad adhvaryur anagnÀv ÀhutiÎ juhuyÀd andho 'dhvaryuÏ bhavati na yajÈaÙrakÍÀÙsi ghnantikÀÉËekÀÉËe vai kriyamÀÉe yajÈaÙ rakÍÀÙsi jighÀÙsantiparilikhitaÙ rakÍaÏ parilikhitÀ arÀtaya ity ÀharakÍasÀm apahatyai ||

[[6-1-8-4]]idam ahaÙ rakÍaso grÁvÀ api kÃntÀmi yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma ity Àhadvau vÀva puruÍau yaÎ caiva dveÍÊi yaÌ cainaÎ dveÍÊi tayor evÀnantarÀyaÎ grÁvÀÏkÃntatipaÌavo vai somakrayaÉyai padam |yÀvattmÂtaÙ saÎ vapatipaÌÂn evÀva runddhe |asme rÀya iti saÎ vapati |ÀtmÀnam evÀdhvaryuÏ ||

[[6-1-8-5]]paÌubhyo nÀntar etitve rÀya iti yajamÀnÀya pra yachatiyajamÀna eva rayiÎ dadhÀtitote rÀya iti patniyÀs |ardho vÀ eÍa Àtmano yat patnÁ

Page 327: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 327 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yathÀ gÃheÍu nidhatte tÀdÃg eva tattvaÍtÁmatÁ te sapeyety ÀhatvaÍÊÀ vai paÌÂnÀm mithunÀnÀÙ rÂpakÃt |rÂpam eva paÌuÍu dadhÀti |asmai vai lokÀya gÀrhapatya À dhÁyate 'muÍmÀ ÀhavanÁyas |yad gÀrhapatya upavaped asmiÎlloke paÌumÀnt syÀt |yad ÀhavanÁye 'muÍmiÎlloke paÌumÀnt syÀt |ubhayor upa vapati |ubhayor evainaÎ lokayoÏ paÌumantaÎ karoti ||

[[6-1-9-1]]brahmavÀdino vadantivicityaÏ somÀ3 na vicityÀ3 itisomo vÀ oÍadhÁnÀÙ rÀjÀtasmin yad ÀpannaÎ grasitam evÀsya tat |yad vicinuyÀd yathÀsyÀd grasitaÎ niÍkhidati tÀdÃg eva tat |yan na vicinuyÀd yathÀkÍann ÀpannaÎ vidhÀvati tÀdÃg eva tatkÍodhulo 'dhvaryuÏ syÀt kÍodhuko yajamÀnaÏsomavikrayint somaÙ Ìodhayety eva brÂyÀt |yadÁtaram ||

[[6-1-9-2]]yadÁtaram ubhayenaiva somavikrayiÉam arpayatitasmÀt somavikrayÁ kÍodhukas |aruÉo ha smÀhaupaveÌiÏsomakrayaÉa evÀhaÎ tÃtÁyasavanam ava rundha itipaÌÂnÀÎ carman mimÁte paÌÂn evÀva runddhepaÌavo hi tÃtÁyaÙ savanam |yaÎ kÀmayeta |apaÌuÏ syÀd ity ÃkÍatas tasya mimÁta |ÃkÍaÎ vÀ apaÌavyamapaÌur eva bhavatiyaÎ kÀmayetapaÌumÀnt syÀt ||

[[6-1-9-3]]iti lommatas tasya mimÁta |etad vai paÌÂnÀÙ rÂpam |rÂpeÉaivÀsmai paÌÂn ava runddhepaÌumÀn eva bhavati |apÀm ante krÁÉÀtisarasam evainaÎ krÁÉÀti |amÀtyo 'sÁty Àha |amaivainaÎ kuruteÌukras te graha ity ÀhaÌukro hy asya grahas |anasÀcha yÀtimahimÀnam evÀsyÀcha yÀti |anasÀ ||

[[6-1-9-4]]acha yÀti

Page 328: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 328 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd anovÀhyaÙ same jÁvanam |yatra khalu vÀ etaÙ ÌÁrÍÉÀ harantitasmÀc chÁrÍahÀryaÎ girau jÁvanamabhi tyaÎ devaÙ savitÀram ity atichandasarcÀ mimÁte |atichandÀ vai sarvÀÉi chandÀÙsisarvebhir evainaÎ chandobhir mimÁtevarÍma vÀ eÍÀ chandasÀÎ yad atichandÀs |yad atichandasarcÀ mimÁte varÍmaivainaÙ samÀnÀnÀÎ karoti |ekayaikayotsargam ||

[[6-1-9-5]]mimÁte 'yÀtayÀmniyÀyÀtayÀmniyaivainam mimÁtetasmÀn nÀnÀ aÇgulayaÏsarvÀsv aÇguÍÊham upa ni gÃhÉÀtitasmÀt samÀvadvÁryo 'nyÀbhir aÇgulibhistasmÀt sarvÀ anu saÎ caratiyat saha sarvÀbhir mimÁta saÙÌliÍÊÀ aÇgulayo jÀyeran |ekayaikayotsargam mimÁtetasmÀd vibhaktÀ jÀyantepaÈca kÃtvo yajuÍÀ mimÁtepaÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddhepaÈca kÃtvas tÂÍÉÁm ||

[[6-1-9-6]]daÌa sam padyantedaÌÀkÍarÀannaÎvirÀjaivÀnnÀdyam ava runddheyad yajuÍÀ mimÁte bhÂtam evÀva runddheyat tÂÍÉÁm bhaviÍyatyad vai tÀvÀn eva somaÏ syÀd yÀvantam mimÁte yajamÀnasyaiva syÀn nÀpisadasyÀnÀmprajÀbhyas tvety upa sam ÂhatisadasyÀn evÀnvÀbhajativÀsasopa nahyatisarvadevatyaÎ vai ||

[[6-1-9-7]]vÀsaÏsarvÀbhir evainaÎ devatÀbhiÏ sam ardhayatipaÌavo vai somaÏprÀÉÀya tvety upa nahyatiprÀÉam eva paÌuÍu dadhÀtivyÀnÀya tvety anu ÌÃnthativyÀnam eva paÌuÍu dadhÀtitasmÀt svapantam prÀÉÀ na jahati ||

[[6-1-10-1]]yat kalayÀ te Ìaphena te krÁÉÀnÁti paÉetÀgoarghaÙ somaÎ kuryÀd agoarghaÎyajamÀnam agoargham adhvaryum |

Page 329: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 329 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

gos tu mahimÀnaÎ nÀva tiret |gavÀ te krÁÉÀnÁty eva brÂyÀt |goargham eva somaÎ karoti goarghaÎ yajamÀnaÎ goargham adhvaryum |na gor mahimÀnam ava tirati |ajayÀ krÁÉÀtisatapasam evainaÎ krÁÉÀtihiraÉyena krÁÉÀtisaÌukram eva ||

[[6-1-10-2]]enaÎ krÁÉÀtidhenvÀ krÁÉÀtisÀÌiram evainaÎ krÁÉÀti |ÃÍabheÉa krÁÉÀtisendram evainaÎ krÁÉÀti |anaËuhÀ krÁÉÀtivahnir vÀ anaËvÀnvahninaiva vahni yajÈasya krÁÉÀtimithunÀbhyÀÎ krÁÉÀtimithunasyÀvaruddhyaivÀsasÀ krÁÉÀtisarvadevatyaÎ vai vÀsaÏ sarvÀbhya evainaÎ devatÀbhyaÏ krÁÉÀtidaÌa sam padyantedaÌÀkÍarÀ virÀË annaÎ virÀË virÀjaivÀnnÀdyam ava runddhe ||

[[6-1-10-3]]tapasas tanÂr asi prajÀpater varÉa ity ÀhapaÌubhya eva tad adhvaryur ni hnuta Àtmano 'nÀvraskÀya gachati Ìriyam pra paÌÂnÀpnoti ya evaÎ vedaÌukraÎ te ÌukreÉa krÁÉÀmÁty Àha yathÀyajur evaitat |devÀ vai yena hiraÉyena somam akrÁÉan tat abhÁÍahÀ punar Àdadata ko hi tejasÀvikreÍyata itiyena hiraÉyena ||

[[6-1-10-4]]somaÎ krÁÉÁyÀt tad abhÁÍahÀ punar À dadÁta teja evÀtman dhatte |asme jyotiÏ somavikrayiÉi tama ity Àhajyotir eva yajamÀne dadhÀtitamasÀ somavikrayiÉam arpayatiyad anupagrathya hanyÀd dandaÌÂkÀs tÀÙ samÀÙ sarpÀÏ syus |idam ahaÙ sarpÀÉÀÎ dandaÌÂkÀnÀÎ grÁvÀ upa grathnÀmÁty ÀhÀdandaÌÂkÀs tÀÙsamÀÙ sarpÀ bhavanti tamasÀ somavikrayiÉaÎ vidhyatisvÀna ||

[[6-1-10-5]]bhrÀjety Àhaite vÀ amuÍmiÎlloke somam arakÍan tebhyo 'dhi somam Àharanyad etebhyaÏ somakrayaÉÀn nÀnudiÌed akrÁto 'sya somaÏ syÀn nÀsyaite'muÍmiÎlloke somaÙ rakÍeyus |yad etebhyaÏ somakrayaÉÀn anudiÌati krÁto 'sya somo bhavaty ete 'syÀmuÍmiÎllokesomaÙ rakÍanti ||

[[6-1-11-1]]

Page 330: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 330 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀruÉo vai krÁtaÏ soma upanaddhas |mitro na ehi sumitradhÀ ity ÀhaÌÀntyai |indrayorum À viÌa dakÍiÉam ity ÀhadevÀ vai yaÙ somam akrÁÉan tam indrayorau dakÍiÉa ÀsÀdayan |eÍa khalu vÀ etarhÁndro yo yajatetasmÀd evam aha |ud ÀyuÍÀ svÀyuÍety ÀhadevatÀ evÀnvÀrabhyot ||

[[6-1-11-2]]tiÍÊhati |urv antarikÍam anv ihÁty Àha |antarikÍadevatyo hy etarhi somas |adityÀÏ sado 'sy adityÀÏ sada À sÁdety ÀhayathÀyajur evaitat |vi vÀ enam etad ardhayati yad vÀruÉaÙ santam maitraÎ karotivÀruÉyarcÀ sÀdayatisvayaivainaÎ devatayÀ sam ardhayativÀsasÀ paryÀnahyatisarvadevatyaÎ vai vÀsaÏsarvÀbhir eva ||

[[6-1-11-3]]enaÎ devatÀbhiÏ sam ardhayati |atho rakÍasÀm apahatyaivaneÍu vy antarikÍaÎ tatÀnety ÀhavaneÍu hi vy antarikÍaÎ tatÀnvÀjam arvatsv ity ÀhavÀjaÙ hy arvatsupayo aghniyÀsv ity Àhapayo hy aghniyÀsuhÃtsu kratum ity ÀhahÃtsu hi kratum |varuÉo vikÍv agnim ity ÀhavaruÉo hi vikÍv agnim |divi sÂryam ||

[[6-1-11-4]]ity Àhadivi hi sÂryam |somam adrÀv ity ÀhagrÀvÀÉo vÀ adrayasteÍu vÀ eÍa somaÎ dadhÀti yo yajatetasmÀd evam Àha |ud u tyaÎ jÀtavedasam iti sauryarcÀ kÃÍÉÀjinam pratyÀnahyatirakÍasÀm apahatyai |usrÀv etaÎ dhÂrÍÀhÀv ity ÀhayathÀyajur evaitatpra cyavasva bhuvas pata ity ÀhabhÂtÀnÀÙ hi ||

[[6-1-11-5]]

Page 331: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 331 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

eÍa patis |viÌvÀny abhi dhÀmÀnÁty ÀhaviÌvÀni hy eÍo 'bhi dhÀmÀni pracyavatemÀ tvÀ pariparÁ vidad ity Àhayad evÀdaÏ somaÎ ÀhriyamÀÉaÎ gandharvo viÌvÀvasuÏ paryamuÍÉÀt tasmÀd evamÀha |aparimoÍÀyayajamÀnasya svastyayany asÁty ÀhayajamÀnasyaivaiÍa yajÈasyÀnvÀrambhas |anavachittyaivaruÉo vÀ eÍa yajamÀnam abhy aiti yat ||

[[6-1-11-6]]krÁtaÏ soma upanaddhas |namo mitrasya varuÉasya cakÍas ity ÀhaÌÀntyai |À somaÎ vahanti |agninÀ prati tiÍÊhatetau sambhavantau yajamÀnam abhi sam bhavataÏpurÀ khalu vÀvaiÍa medhÀyÀtmÀnam Àrabhya carati yo dÁkÍitas |yad agnÁÍomÁyam paÌum Àlabhata ÀtmaniÍkrayaÉa evÀsyatasmÀt tasya nÀÌyampuruÍaniÍkrayaÉa iva hi |atho khalv Àhus |agnÁÍomÀbhyÀÎ vÀ indro vÃtram ahann itiyad agnÁÍomÁyam paÌum Àlabhate vÀrtraghna evÀsyatasmÀd v ÀÌyam |vÀruÉyarcÀ pari caratisvayaivainaÎ devatayÀ pari carati ||

[[6-2-1-1]]yad ubhau vimucyÀtithyaÎ gÃhÉÁyÀd yajÈaÎ vi chindyÀt |yad ubhÀv avimucya yathÀnÀgatÀyÀtithyaÎ kriyate tÀdÃg eva tat |vimukto 'nyo 'naËvÀn bhavaty avimukto 'nyo 'thÀtithyaÎ gÃhÉÀti yajÈasya saÎtatyaipatny anvÀrabhatepatnÁ hi pÀrÁÉahyasyeÌe patniyaivÀnumataÎ nir vapatiyad vai patnÁ yajÈasya karoti mithunaÎ tat |atho patniyÀ eva ||

[[6-2-1-2]]eÍa yajÈasyÀnvÀrambho 'navachittyaiyÀvadbhir vai rÀjÀnucarair Àgachati sarvebhyo vai tebhya ÀtithyaÎ kriyatechandÀÙsi khalu vai somasya rÀjÈo 'nucarÀÉi |agner Àtithyam asi viÍÉave tvety Àha gÀyatriyÀ evaitena karotisomasyÀtithyam asi viÍÉave tvety Àha triÍÊubha evaitena karoti |atither Àtithyam asi viÍÉave tvety Àha jagatyai ||

[[6-2-1-3]]evaitena karoti |agnaye tvÀ rÀyaspoÍadÀvne viÍÉave tvety ÀhÀnuÍÊubha evaitena karotiÌyenÀya tvÀ somabhÃte viÍÉave tvety Àha gÀyatriyÀ evaitena karotipaÈca kÃtvo gÃhÉÀti paÈcÀkÍarÀ paÇktiÏ pÀÇkto yajÈo yajÈam evÀva runddhe

Page 332: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 332 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahmavÀdino vadantikasmÀt satyÀd gÀyatriyÀ ubhayata Àtithyasya kriyata itiyad evÀdaÏ somam À ||

[[6-2-1-4]]aharat tasmÀd gÀyatriyÀ ubhayata Àtithyasya kriyate purastÀc copariÍÊÀc caÌiro vÀ etad yajÈasya yad ÀtithyaÎ navakapÀlaÏ puroËÀÌo bhavati tasmÀn navadhÀÌiro viÍyÂtam |navakapÀlaÏ puroËÀÌo bhavati te trayas trikapÀlÀs trivÃtÀ stomena sammitÀs tejastrivÃt teja eva yajÈasya ÌÁrÍan dadhÀtinavakapÀlaÏ puroËÀÌo bhavati te trayas trikapÀlÀs trivÃtÀ prÀÉena sammitÀs trvÃdvai ||

[[6-2-1-5]]prÀÉas trivÃtam eva prÀÉam abhipÂrvaÎ yajÈasya ÌÁrÍan dadhÀtiprajÀpater vÀ etÀni pakÍmÀÉi yad aÌvavÀlÀ aikÍavÁ tiraÌcÁ yad ÀÌvavÀlaÏ prastarobhavaty aikÍavÁ tiraÌcÁ prajÀpater eva tac cakÍuÏ sam bharatidevÀ vai yÀ ÀhutÁr ajuhavus tÀ asurÀ niÍkÀvam Àdan te devÀÏ kÀrÍmaryam apaÌyankarmaÉyo vaikarmainena kurvÁteti te kÀrÍmaryamayÀn paridhÁn ||

[[6-2-1-6]]akurvata tair vai te rakÍÀÙsy apÀghnatayat kÀrÍmaryamayÀÏ paridhayo bhavanti rakÍasÀm apahatyaisaÙ sparÌayati rakÍasÀm ananvavacÀrÀyana purastÀt pari dadhÀty Àdityo hy evodyan purastÀd rakÍÀÙsy apahanti |Ârdhve samidhÀv À dadhÀty upariÍÊÀd eva rakÍÀÙsy apahantiyajuÍÀnyÀÎ tÂÍÉÁm anyÀm mithunatvÀyadve À dadhÀti dvipÀd yajamÀnaÏ pratiÍÊhityaibrahmavÀdino vadanti ||

[[6-2-1-7]]agniÌ ca vÀ etau somaÌ ca kathÀ somÀyÀtithyaÎ kriyate nÀgnaya itiyad agnÀv agnim mathitvÀ praharati tenaivÀgnaya ÀtithyaÎ kriyate |atho khalv Àhur agniÏ sarvÀ devatÀ iti yad dhavir ÀsÀdyÀgnim manthatihavyÀyaivÀsannÀya sarvÀ devatÀ janayati ||

[[6-2-2-1]]devÀsurÀÏ saÎyattÀ Àsante devÀ mitho vipriyÀ Àsante 'nyo'nyasmai jyaiÍÊhyÀyÀtiÍÊhamÀnÀÏ paÈcadhÀ vy akrÀmann agnir vasubhiÏsomo rudrair indro marudbhir varuÉa Àdityair bÃhaspatir viÌvair devaiste 'manyanta |asurebhyo vÀ idam bhrÀtÃvyebhyo radhyÀmo yan mitho vipriyÀÏ smo yÀ na imÀÏpriyÀs tanuvas tÀÏ samavadyÀmahai tÀbhyaÏ sa nir ÃchÀd yaÏ ||

[[6-2-2-2]]naÏ prathamo 'nyo'nyasmai druhyÀd ititasmÀd yaÏ satÀnÂnaptriÉÀm prathamo druhyati sa Àrtim Àrchatiyat tÀnÂnaptraÙ samavadyati bhrÀtÃvyÀbhibhÂtyaibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatipaÈca kÃtvo 'va dyati

Page 333: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 333 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÈcadhÀ hi te tat samavÀdyanta |atho paÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddhe |Àpataye tvÀ gÃhÉÀmÁty ÀhaprÀÉo vai ||

[[6-2-2-3]]ÀpatiÏprÀÉam eva prÁÉÀtiparipataya ity Àhamano vai paripatis |mana eva prÁÉÀtitanÂnaptra ity Àhatanuvo hi te tÀÏ samavÀdyantaÌÀkvarÀyety ÀhaÌaktyai hi te tÀÏ samavÀdyantaÌakmann ojiÍÊhÀyety Àha |ojiÍÊhaÙ hi te tad ÀtmanaÏ samavÀdyanta |anÀdhÃÍÊam asya anÀdhÃÍyam ity Àha |anÀdhÃÍÊaÙ hy etad anÀdhÃÍyam |devÀnÀm ojaÏ ||

[[6-2-2-4]]ity ÀhadevÀnÀÙ hy etad ojas |abhiÌastipÀ anabhiÌastenyam ity Àha |abhiÌastipÀ hy etad anabhiÌastenyamanu me dÁkÍÀÎ dÁkÍÀpatir manyatÀm ity ÀhayathÀyajur evaitat |ghÃtaÎ vai devÀ vajraÎ kÃtvÀ somam aghnan |antikam iva khalu vÀ asyaitac caranti yat tÀnÂnaptreÉa pracaranti |aÙÌuraÙÌs te deva somÀ pyÀyatÀm ity Àhayat ||

[[6-2-2-5]]evÀsyÀpuvÀyate yan mÁyate tad evÀsyaitenÀ pyÀyayati |À tubhyam indraÏ pyÀyatÀm À tvam indrÀya pyÀyasvety Àha |ubhÀv evendraÎ ca somaÎ cÀ pyÀyayati |À pyÀyaya sakhÁnt sanyÀ medhayety Àha |Ãtvijo vÀ asya sakhÀyastÀn evÀ pyÀyayatisvasti te deva soma sutyÀm aÌÁya ||

[[6-2-2-6]]ity Àha |ÀÌiÍaÎ evaitÀm À ÌÀstepra vÀ ete 'smÀl lokÀc cyavante ye somam ÀpyÀyayanti |antarikÍadevatyo hi soma ÀpyÀyitas |eÍtÀ rÀyaÏ preÍe bhagÀyety ÀhadyÀvÀpÃthivÁbhyÀm eva namaskÃtyÀsmiÎlloke prati tiÍÊhantidevÀsurÀÏ saÎyattÀ Àsan

Page 334: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 334 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

te devÀ bibhyato 'gnim prÀviÌantasmÀd Àhus |agniÏ sarvÀ devatÀ itite ||

[[6-2-2-7]]agnim eva varÂthaÎ kÃtvÀsurÀn abhy abhavan |agnim iva khalu vÀ eÍa pra viÌati yo 'vÀntaradÁkÍÀm upaitibhrÀtÃvyÀbhibhÂtyaibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavati |ÀtmÀnam eva dÁkÍayÀ pÀti prajÀm avÀntaradÁkÍayÀsaÎtarÀm mekhalÀÙ samÀyachateprajÀ hy Àtmano 'ntaratarÀtaptavrato bhavatimadantÁbhir mÀrjayatenir hy agniÏ ÌÁtena vÀyatisamiddhyaiyÀ te agne rudriyÀ tanÂr ity Àhasvayaivainad devatayÀ vratayatisayonitvÀya ÌÀntyai ||

[[6-2-3-1]]teÍÀm asurÀÉÀÎ tisraÏ pura Àsann ayasmayy avamÀtha rajatÀtha hariÉÁtÀ devÀ jetuÎ nÀÌaknuvan tÀ upasadaivÀjigÁÍantasmÀd Àhur yaÌ caivaÎ veda yaÌ ca na |upasadÀ vai mahÀpuraÎ jayantÁtita iÍuÙ sam askurvatÀgnim anÁkaÙ somaÙ ÌalyaÎ viÍÉuÎ tejanam |te 'bruvanka imÀm asiÍyatÁti ||

[[6-2-3-2]]rudra ity abruvan rudro vai krÂraÏ so 'syatv itiso 'bravÁt |varaÎ vÃÉÀ aham eva paÌÂnÀm adhipatir asÀnÁti tasmÀd rudraÏ paÌÂnÀm adhipatistÀÙ rudro 'vÀsÃjat sa tisraÏ puro bhittvaibhyo lokebhyo 'surÀn prÀÉudatayad upasada upasadyante bhrÀtÃvyaparÀÉuttayainÀnyÀm Àhutim purastÀj juhuyÀt |yad anyÀm Àhutim purastÀj juhuyÀt ||

[[6-2-3-3]]anyan mukhaÎ kuryÀtsruvenÀghÀram À ghÀrayati yajÈasya prajÈatyaiparÀÇ atikramya juhotiparÀca evaibhyo lokebhyo yajamÀno bhrÀtÃvyÀn pra Éudatepunar atyÀkramyopasadaÎ juhotipraÉudyaivaibhyo lokebhyo jitvÀ bhratÃvyalokam abhyÀrohatidevÀ vai yÀÏ prÀtar upasada upÀsÁdann ahnas tÀbhir asurÀn prÀÉudantayÀÏ sÀyaÙ rÀtriyai tÀbhis |yat sÀyamprÀtar upasadaÏ ||

[[6-2-3-4]]upasadyante 'horÀtrÀbhyÀm eva tad yajamÀno bhrÀtÃvyÀn pra Éudate

Page 335: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 335 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yÀÏ prÀtar yÀjyÀÏ syus tÀÏ sÀyam puro'nuvÀkyÀÏ kuryÀd ayÀtayÀmatvÀyatisra upasada upaiti traya ime lokÀ imÀn eva lokÀn prÁÉÀtiÍaÊ sam padyante ÍaË vÀ Ãtava ÃtÂn eva prÁÉÀti dvÀdaÌÀhÁne soma upaiti dvÀdaÌamÀsÀÏ saÎvatsaraÏ saÎvatsaram eva prÁÉÀticaturviÙÌatiÏ sam ||

[[6-2-3-5]]padyantecaturviÙÌatir ardhamÀsÀ ardhamÀsÀn eva prÁÉÀti |ÀrÀgrÀm avÀntaradÁkÍÀm upeyÀd yaÏ kÀmayeta |asmin me loke 'rdhukaÙ syÀd ity ekam agre 'the dvÀv atha trÁn atha catura eÍÀ vÀÀrÀgrÀvÀntaradÁkÍÀsminn evÀsmai loke 'rdhukam bhavatiparovarÁyasÁm avÀntaradÁkÍÀm upeyÀd yaÏ kÀmayeta |amuÍmin me loke 'rdhukaÙ syÀd iti caturo 'gre 'the trÁn atha dvÀv athaikam eÍÀ vaiparovarÁyasy avÀnataradÁkÍÀmuÍminn evÀsmai loke 'rdhukam bhavati ||

[[6-2-4-1]]suvargaÎ vÀ ete lokaÎ yanti ya upasada upayantiteÍÀÎ ya unnayate hÁyata evanod aneÍÁti sÂnnÁyam ivayo vai svÀrthetÀÎ yatÀÙ ÌrÀnto hÁyata uta sa niÍÊyÀya saha vasatitasmÀt sakÃd unnÁya nÀparam unnayetadadhnon nayeta |etad vai paÌÂnÀÙ rÂpam |rÂpeÉaiva paÌÂn ava runddhe ||

[[6-2-4-2]]yajÈo devebhyo nilÀyata viÍÉÂ rÂpaÎ kÃtvÀsa pÃthivÁm prÀviÌattaÎ devÀ hastÀnt saÙrabhyaichantam indra uparyupary aty akrÀmatso 'bravÁtko mÀyam uparyupary aty akramÁd iti |ahaÎ durge hantety atha kas tvam iti |ahaÎ durgÀd Àhartetiso 'bravÁt |durge vai hantÀvocathÀ varÀho 'yaÎ vÀmamoÍaÏ ||

[[6-2-4-3]]saptÀnÀÎ girÁÉÀm parastÀd vittaÎ vedyam asurÀÉÀm bibharti taÎ jahi yadi durgehantÀsÁtisa darbhapuÈjÁlam udvÃhya saptagirÁn bhittvÀ tam ahan |so 'bravÁt |durgÀd vÀ ÀhartÀvocathÀ etam À haretitam ebhyo yajÈa eva yajÈam Àharat |yat tad vittaÎ vedyam asurÀÉÀm avindanta tad ekaÎ vedyai veditvamasurÀÉÀm ||

[[6-2-4-4]]vÀ iyam agra ÀsÁt |yÀvad ÀsÁnaÏ parÀpaÌyati tÀvad devÀnÀm |te devÀ abruvan |

Page 336: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 336 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

astv eva no 'syÀm apÁtikiyad vo dÀsyÀma itiyÀvad iyaÙ salÀvÃkÁ triÏ parikrÀmati tÀvan no dattetisa indraÏ salÀvÃkÁ rÂpaÎ kÃtvemÀÎ triÏ sarvataÏ pary akrÀmattad imÀm avindantayad imÀm avindanta tad vedyai veditvam ||

[[6-2-4-5]]sÀ vÀ iyaÙ sarvaiva vedis |iyati ÌakÍyÀmÁti tvÀ avamÀya yajantetriÙÌat padÀni paÌcÀt tiraÌcÁ bhavati ÍaÊtriÙÌat prÀcÁ caturviÙÌatiÏ purastÀt tiraÌcÁdaÌadaÌa sam padyantedaÌÀkÍarÀannaÎvirÀjaivÀnnÀdyam ava runddhe |ud dhantiyad evÀsyÀ amedhyaÎ tad apa hanti |ud dhantitasmÀd oÍadhayaÏ parÀ bhavantibarhi stÃÉÀtitasmÀd oÍadhayaÏ punar À bhavanti |uttaram barhiÍa uttarabarhi stÃÉÀtiprajÀ vai barhir yajamÀna uttarabarhis |yajamÀnam evÀyajamÀnÀd uttaraÎ karotitasmÀd yajamÀno 'yajamÀnÀd uttaraÏ ||

[[6-2-5-1]]yad vÀ anÁÌÀno bhÀram Àdatte vi vai sa liÌateyad dvÀdaÌa sÀhnasyopasadaÏ syus tisro 'hÁnasya yajÈasya viloma kriyetatisra eva sÀhnasyopasado dvÀdaÌÀhÁnasya yajÈasya savÁryatvÀyÀtho saloma kriyatevatsasyaika stano bhÀgÁ hi so 'thaikaÙ stanaÎ vratam upaity atha dvÀv atha trÁnatha catura etad vai ||

[[6-2-5-2]]kÍurapavi nÀma vrataÎ yena pra jÀtÀn bhrÀtÃvyÀn nudate prati janiÍyamÀÉÀn athokanÁyasaiva bhÂya upaiticaturo 'gre stanÀn vratam upaity atha trÁn atha dvÀv athaikam etad vai sujaghanaÎnÀma vrataÎ tapasyaÙ suvargyam atho praiva jÀyate prajayÀ paÌubhis |yavÀg rÀjanyasya vrataÎ krÂreva vai yavÀgÂÏ krÂra iva ||

[[6-2-5-3]]rÀjanyo vajrasya rÂpaÙ samÃddhyai |ÀmikÍÀ vaiÌyasya pÀkayajÈasya rÂpam puÍÊyaipayo brÀhmaÉasya tejo vai brÀhmaÉas tejaÏ payas tejasaiva tejaÏ paya Àtmandhatte |atho payasÀ vai garbhÀ vardhante garbha iva khalu vÀ eÍa yad dÁkÍito yad asya payovratam bhavaty ÀtmÀnam eva tad vardhayatitrivrato vai manur ÀsÁd dvivratÀ asurÀ ekavratÀÏ ||

[[6-2-5-4]]devÀs |prÀtar madhyaÎdine sÀyaÎ tan manor vratam ÀsÁt pÀkayajÈasya rÂpam puÍÊyai

Page 337: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 337 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prÀtaÌ ca sÀyaÎ cÀsurÀÉÀÎ nirmadhyaÎ kÍudho rÂpaÎ tatas te parÀbhavanmadhyaÎdine madhyarÀtre devÀnÀÎ tatas te 'bhavant suvargaÎ lokam Àyanyad asya madhyaÎdine madhyarÀtre vratam bhavati madhyato vÀ annena bhuÈjatemadhyata eva tad ÂrjaÎ dhatte bhrÀtÃvyÀbhibhÂtyaibhavaty ÀtmanÀ ||

[[6-2-5-5]]parÀsya bhrÀtÃvyo bhavatigarbho vÀ eÍa yad dÁkÍito yonir dÁkÍitavimitaÎ yad dÁkÍito dÁkÍitavimitÀt pravasedyathÀ yoner garbha skandati tÀdÃg eva tan na pravastavyam Àtmano gopÁthÀya |eÍa vai vyÀghraÏ kulagopo yad agnis tasmÀd yad dÁkÍitaÏ pravaset sa enam ÁÌvaro'nÂtthÀya hantor na pravastavyam Àtmano guptyaidakÍiÉataÏ Ìaya etad vai yajamÀnasyÀyatanaÙ sva evÀyatane Ìaye |agnim abhyÀvÃtya Ìaye devatÀ eva yajÈam abhyÀvÃtya Ìaye ||

[[6-2-6-1]]purohaviÍi devayajane yÀjayed yaÎ kÀmayeta |upainam uttaro yajÈo named abhi suvargaÎ lokaÎ jayed iti |etad vai purohavir devayajanaÎ yasya hotÀ prÀtaranuvÀkam anubruvann agnim apaÀdityam abhi vipaÌyati |upainam uttaro yajÈo namaty abhi suvargaÎ lokaÎ jayati |Àpte devayajane yÀjayed bhrÀtÃvyavantampanthÀÎ vÀdhisparÌayet kartaÎ vÀyÀvan nÀnase yÀtavai ||

[[6-2-6-2]]na rathÀyaitad vÀ ÀptaÎ devayajanamÀpnoty eva bhrÀtÃvyaÎ nainam bhrÀtÃvya Àpnoti |ekonnate devayajane yÀjajet paÌukÀmamekonnatÀd vai devayajanÀd aÇgirasaÏ paÌÂn asÃjanta |antarÀ sadohavirdhÀne unnataÙ syÀt |etad vÀ ekonnataÎ devayajanampaÌumÀn eva bhavatitryunnate devayajane yÀjayet suvargakÀmam |tryunnatÀd vai devayajanÀd aÇgirasaÏ suvargaÎ lokam Àyan |antarÀhavanÁyaÎ ca havirdhÀnaÎ ca ||

[[6-2-6-3]]unnataÙ syÀd antarÀ havirdhÀnaÎ ca sadaÌ cÀntarÀ sadaÌ ca gÀrhapatyaÎ ca |etad vai tryunnataÎ devayajanam |suvargam eva lokam etipratiÍÊhite devayajane yÀjayet pratiÍÊhÀkÀmametad vai pratiÍÊhitaÎ devayajanaÎ yat sarvataÏ samampraty eva tiÍÊhatiyatrÀnyÀanyÀ oÍadhayo vyatiÍaktÀÏ syus tad yÀjayet paÌukÀmametad vai paÌÂnÀÙ rÂpam |rÂpeÉaivÀsmai paÌÂn ||

[[6-2-6-4]]ava runddhepaÌumÀn eva bhavatinirÃtigÃhÁte devayajane yÀjayed yaÎ kÀmayeta

Page 338: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 338 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nirÃtyÀsya yajÈaÎ grÀhayeyam iti |etad vai nirÃtigÃhÁtaÎ devayajanaÎ yat sadÃÌyai satyÀ ÃkÍam |nirÃtyaivÀsya yajÈaÎ grÀhayativyÀvÃtte devayajane yÀjayed vyÀvÃtkÀmaÎ yam pÀtre vÀ talpe vÀ mÁmÀÙseranprÀcÁnam ÀhavanÁyÀt pravaÉaÙ syÀt pratÁcÁnaÎ gÀrhapatyÀd etad vai vyÀvÃttaÎdevayajanam |vi pÀpmanÀ bhrÀtÃvyeÉÀ vartatenainam pÀtre na talpe mÁmÀÙsantekÀrye devayajane yÀjayed bhÂtikÀmam |kÀryo vai puruÍas |bhavaty eva ||

[[6-2-7-1]]tebhya uttaravediÏ siÙhÁ rÂpaÎ kÃtvobhayÀn antarÀpakramyÀtiÍÊhatte devÀ amanyantayantarÀn vÀ iyam upÀvartsyati ta idam bhaviÍyantÁtitÀm upÀmantrayantasÀbravÁdvaraÎ vÃÉai sarvÀn mayÀ kÀmÀn vy aÌnavatha pÂrvÀÎ tu mÀgner Àhutir aÌnavatÀ ititasmÀd uttaravedim pÂrvÀm agner vyÀghÀrayantivÀrevÃtaÙ hy asyaiÌamyayÀ pari mimÁte ||

[[6-2-7-2]]mÀtraivÀsyai sÀtho yuktenaiva yuktam ava runddhevittÀyanÁ me 'sÁty ÀhavittÀ hy enÀn ÀvattiktÀyanÁ me 'sÁty ÀhatiktÀn hy enÀn ÀvatavatÀn mÀ nÀthitam ity ÀhanÀthitÀn hy enÀn ÀvadavatÀn mÀ vyathitam ity ÀhavyathitÀn hy enÀn Àvadvider agnir nabho nÀma ||

[[6-2-7-3]]agne aÇgira iti trir haratiya evaiÍu lokeÍv agnayastÀn evÀva runddhe tÂÍÉÁÎ caturthaÙ haratyaniruktam evÀva runddhesiÙhÁr asi mahiÍÁr asÁty ÀhasiÙhÁr hy eÍÀ rÂpaÎ kÃtvobhayÀn antarÀpakramyÀtiÍÊhaduru prathasvoru te yajÈapatiÏ prathatÀm ity ÀhayajamÀnam eva prajayÀ paÌubhiÏ prathayatidhruvÀ ||

[[6-2-7-4]]asÁti saÙ hanti dhÃtyai devebhyaÏ ÌundhasvadevebhyaÏ Ìumbhasvety ava cokÍatipra ca kirati Ìuddhyai |indraghoÍas tvÀ vasubhiÏ purastÀt pÀtv ity Àha digbhya evainÀm prokÍatidevÀÙÌ ced uttaravedir upÀvavartÁhaiva vi jayÀmahÀ ity asurÀ vajram udyatyadevÀn abhy Àyanta tÀn indraghoÍo vasubhiÏ purastÀd apa ||

Page 339: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 339 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-2-7-5]]anudata manojavÀÏ pitÃbhir dakÍiÉataÏ pracetÀ rudraiÏ paÌcÀd viÌvakarmÀdityairuttaratoyad evam uttaravedim prokÍati digbhya eva tad yajamÀno bhrÀtÃvyÀn praÉudataindro yatÁnt sÀlÀvÃkebhyaÏ prÀyachat tÀn dakÍiÉata uttaravedyÀ Àdanyat prokÍaÉÁnÀm ucchiÍyeta tad dakÍiÉata uttaravedyai ni nayedyad eva tatra krÂraÎ tat tena ÌamayatiyaÎ dviÍyÀt taÎ dhyÀyec chucaivainam arpayati

[[6-2-8-1]]sottaravedir abravÁtsarvÀn mayÀ kÀmÀn vy aÌnavathetite devÀ akÀmayanta |asurÀn bhrÀtÃvyÀn abhi bhavemetite 'juhavuÏsiÙhÁr asi sapatnasÀhÁ svÀhetite 'srurÀn bhrÀtÃvyÀn abhy abhavante 'surÀn bhrÀtÃvyÀn abhibhÂyÀkÀmayantaprajÀÎ vindemahÁtite 'juhavuÏsiÙhÁr asi suprajÀvaniÏ svÀhetite prajÀm avindantate prajÀÎ vittvÀ ||

[[6-2-8-2]]akÀmayantapaÌÂn vindemahÁtite 'juhavuÏsiÙhÁr asi rÀyaspoÍavaniÏ svÀhetite paÌÂn avindantate paÌÂn vittvÀkÀmayantapratiÍÊhÀÎ vindemahÁtite 'juhavuÏsiÙhÁr asy ÀdityavaniÏ svÀhetita imÀm pratiÍÊhÀm avindantata imÀm pratiÍÊhÀÎ vittvÀkÀmayantadevatÀ ÀÌiÍa upeyÀmetite 'juhavuÏsiÙhÁr asy À vaha devÀn devayate ||

[[6-2-8-3]]yajamÀnÀya svÀhetite devatÀ ÀÌiÍa upÀyanpaÈca kÃtvo vyÀghÀrayatipaÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddhe |akÍÉyÀ vyÀghÀrayatitasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra harantipratiÍÊhityaibhÂtebhyas tveti srucam ud gÃhÉÀti

Page 340: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 340 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ya eva devÀ bhÂtÀs teÍÀÎ tad bhÀgadheyam |tÀn eva tena prÁÉÀtipautudravÀn paridhÁn pari dadhÀti |eÍÀm ||

[[6-2-8-4]]lokÀnÀÎ vidhÃtyai |agnes trayo jyÀyÀÙso bhrÀtara Àsante devebhyo havyaÎ vahantaÏ prÀmÁyÀntaso 'gnir abibhet |itthaÎ vÀva sya Àrtim ÀriÍyatÁtisa nilÀyatasa yÀÎ vanaspatiÍv avasat tÀm pÂtudrau yÀm oÍadhÁÍu tÀÙ sugandhitejane yÀmpaÌuÍu tÀm petvasyÀntarÀ ÌÃÇgetaÎ devatÀÏ pariÍam aichantam anv avindantam abruvan ||

[[6-2-8-5]]upa na À vartasva havyaÎ no vahetiso 'bravÁt |varaÎ vÃÉai yad eva gÃhÁtasyÀhutasya bahiÏparidhi skandÀt tan me bhrÀtÃÉÀmbhÀgadheyam asad ititasmÀd yad gÃhÁtasyÀhutasya bahiÏparidhi skandati teÍÀÎ tad bhÀgadheyaÎ tÀneva tena prÁÉÀtiso 'manyata |asthanvanto me pÂrve bhrÀtaraÏ prÀmeÍatÀsthÀni ÌÀtayÀ itisa yÀni ||

[[6-2-8-6]]asthÀny aÌÀtayata tat pÂtudrv abhavat |yan mÀÙsam upamÃtaÎ tad gulgulu yad etÀnt sambhÀrÀnt sambharaty agnim evatat sam bharati |agneÏ purÁÍam asÁty Àha |agner hy etat purÁÍaÎ yat saÎbhÀrÀs |atho khalv Àhus |ete vÀvainaÎ te bhrÀtaraÏ pari Ìere yat pautudravÀÏ paridhaya iti ||

[[6-2-9-1]]baddham ava syativaruÉapÀÌÀd evaine muÈcatipra Éenekti medhye evaine karotisÀvitriyarcÀ hutvÀ havirdhÀne pra vartayatisavitÃprasÂta evaine pra vartayativaruÉo vÀ eÍa durvÀg ubhayato baddho yad akÍaÏsa yad utsarjed yajamÀnasya gÃhÀn abhyutsarjetsuvÀg deva duryÀÙ À vadety ÀhagÃhÀ vai duryÀÏÌÀntyaipatnÁ ||

[[6-2-9-2]]

Page 341: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 341 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

upÀnaktipatnÁ hi sarvasya mitrammitratvÀyayad vai patnÁ yajÈasya karoti mithunaÎ tat |atho patniyÀ evaiÍa yajÈasyÀnvÀrambhonavachittyaivartmanÀ vÀ anvitya yajÈaÙ rakÍÀÙsi jighÀÙsantivaiÍÉavÁbhyÀm ÃgbhyÀÎ vartmanor juhotiyajÈo vai viÍÉus |yajÈÀd eva rakÍÀÙsy apa hantiyad adhvaryur anagnÀv ÀhutiÎ juhuyÀd andho 'dhvaryuÏ syÀd rakÍÀÙsi yajÈaÙhanyuÏ ||

[[6-2-9-3]]hiraÉyam upÀsya juhoti |agnivaty eva juhotinÀndho 'dhvaryur bhavati na yajÈaÙ rakÍÀÙsi ghnantiprÀcÁ pretam adhvaraÎ kalpayantÁ ity Àhasuvargam evaine lokaÎ gamayati |atra ramethÀÎ varÍman pÃthivyÀ ity ÀhavarÍma hy etat pÃthivyÀ yad devayajanam |Ìiro vÀ etad yajÈasya yad dhavirdhÀnam |divo vÀ viÍÉav uta vÀ pÃthivyÀÏ ||

[[6-2-9-4]]ity ÀÌÁrpadayarcÀ dakÍiÉasya havirdhÀnasya methÁÎ ni hantiÌÁrÍata eva yajÈasya yajamÀna ÀÌiÍo 'va runddhedaÉËo vÀ auparas tÃtÁyasya havirdhÀnasya vaÍaÊkÀreÉÀkÍam achinat |yat tÃtÁyaÎ chadir havirdhÀnayor udÀhriyate tÃtÁyasya havirdhÀnasyÀvaruddhyaiÌiro vÀ etad yajÈasya yad dhavirdhÀnam |viÍÉo rarÀÊam asiviÍÉoÏ pÃÍÊham asÁty ÀhatasmÀd etÀvaddhÀ Ìiro viÍyÂtam |viÍÉoÏ syÂr asi viÍÉor dhruvam asÁty ÀhavaiÍÉavaÙ hi devatayÀ havirdhÀnam |yam prathamaÎ granthiÎ grathnÁyÀt yat taÎ na visraÙsayed amehenÀdhvaryuÏ pramÁyetatasmÀt sa visrasyaÏ ||

[[6-2-10-1]]devasya tvÀ savituÏ prasava ity abhrim À datte prasÂtyai |aÌvinor bÀhubhyÀm ity Àha |aÌvinau hi devÀnÀm adhvary ÀstÀmpÂÍÉo hastÀbhyÀm ity Àha yatyaivajra iva vÀ eÍÀ yad abhrir abhrir asi nÀrir asÁty Àha ÌÀntyaikÀÉËekÀÉËe vai kriyamÀÉe yajÈaÙ rakÍÀÙsi jighÀÙsantiparilikhitaÙ rakÍaÏ parilikhitÀ arÀtaya ity Àha rakÍasÀm apahatyai ||

[[6-2-10-2]]idam ahaÙ rakÍaso grÁvÀ api kÃntÀmi yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma ity Àhadvau vÀva puruÍau yaÎ caiva dveÍÊi yaÌ cainaÎ dveÍÊi tayor evÀnantarÀyaÎ grÁvÀÏkÃntatidive tvÀntarikÍÀya tvÀ pÃthivyai tvety Àhaibhya evainaÎ lokebhyaÏ prokÍatiparastÀd arvÀcÁm prokÍati tasmÀt ||

Page 342: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 342 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-2-10-3]]parastÀd arvÀcÁm manuÍyÀ Ârjam upa jÁvantikrÂram iva vÀ etat karoti yat khanaty apo 'va nayati ÌÀntyaiyavamatÁr ava nayaty Ârg vai yava Ârg udumbara ÂrjaivorjaÙ sam ardhayatiyajamÀnena sammitaudumbarÁ bhavati yÀvÀn eva yajamÀnas tÀvatÁm evÀsminnÂrjaÎ dadhÀtipitÃÉÀÙ sadanam asÁti barhir ava stÃÉÀti pitÃdevatyam ||

[[6-2-10-4]]hy etad yan nikhÀtam |yad barhir anavastÁrya minuyÀt pitÃdevatyÀ nikhÀtÀ syÀd barhir avastÁrya minotyasyÀm evainÀÎ minoty atho svÀruham evainÀÎ karoti |ud divaÙ stabhÀnÀntarikÍam pÃÉety ÀhaiÍÀÎ lokÀnÀÎ vidhÃtyaidyutÀnas tvÀ mÀruto minotv ity Àha dyutÀno ha sma vai mÀruto devÀnÀmaudumbarÁm minoti tenaiva ||

[[6-2-10-5]]enÀm minotibrahmavaniÎ tvÀ kÍatravanim ity Àha yathÀyajur evaitat |ghÃtena dyÀvÀpÃthivÁ À pÃÉethÀm ity audumbaryÀÎ juhoti dyÀvÀpÃthivÁ evarasenÀnakti |Àntam anvavasrÀvayaty Àntam eva yajamÀnaÎ tejasÀnakti |aindram asÁti chadir adhi ni dadhÀty aindraÙ hi devatayÀ sadas |viÌvajanasya chÀyety Àha viÌvajanasya hy eÍÀ chÀyÀ yat sadas |navachadi ||

[[6-2-10-6]]tejaskÀmasya minuyÀt trivÃtÀ stomena sammitam tejas trivÃt tejasvy eva bhavati |ekÀdaÌachadÁndriyakÀmasyaikÀdaÌÀkÍarÀ tÃÍÊug indriyaÎ triÍÊug indriyÀvy evabhavatipaÈcadaÌachadi bhrÀtÃvyavataÏ paÈcadaÌo vajro bhrÀtÃvyÀbhibhÂtyaisaptadaÌachadi prajÀkÀmasya saptadaÌaÏ prajÀpatiÏ prajÀpater Àptyai |ekaviÙÌatichadi stomÀnÀm pratiÍÊhÀ pratiÍÊhityai |udaraÎ vai sada Ârg udumbaro madhyata audumbarÁm minoti madhyata evaprajÀnÀm ÂrjaÎ dadhÀti tasmÀt ||

[[6-2-10-7]]madhyata ÂrjÀ bhuÈjateyajamÀnaloke vai dakÍiÉÀni chadÁÙÍi bhrÀtÃvyaloka uttarÀÉi dakÍiÉÀny uttarÀÉikaroti yajamÀnam evÀyajamÀnÀd uttaraÎ karoti tasmÀd yajamÀno 'yajamÀnÀduttaras |antarvartÀn karoti vyÀvÃttyai tasmÀd araÉyam prajÀ upa jÁvantipari tvÀ girvaÉo gira ity Àha yathÀyajur evaitat |indrasya syÂr asÁndrasya dhruvam asÁty ÀhaindraÙ hi devatayÀ sadas |yam prathamaÎ granthiÎ grathnÁyÀd yat taÎ na visraÙsayed amehenÀdhvaryuÏpra mÁyeta tasmÀt sa visrasyaÏ ||

[[6-2-11-1]]Ìiro vÀ etad yajÈasya yad dhavirdhÀnam prÀÉÀ uparavÀs |havirdhÀne khÀyantetasmÀc chÁrÍan prÀÉÀs |

Page 343: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 343 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

adhastÀt khÀyantetasmÀd adhastÀc chÁrÍÉaÏ prÀÉÀs |rakÍohaÉo valagahano vaiÍÉavÀn khanÀmÁty ÀhavaiÍÉavÀ hi devatayoparavÀs |asurÀ vai niryanto devÀnÀm prÀÉeÍu valagÀn ny akhanantÀn bÀhumÀtre 'nv avindantasmÀd bÀhumÀtrÀÏ khÀyante |idam ahaÎ taÎ valagaÎ ud vapÀmi ||

[[6-2-11-2]]yaÎ naÏ samÀno yam asamÀno nicakhÀnety Àhadvau vÀva puruÍau yaÌ caiva samÀno yaÌ cÀsamÀnas |yam evÀsmai tau valagaÎ nikhanastas tam evod vapatisaÎ tÃÉattitasmÀt saÎtÃÉÉÀ antarataÏ prÀÉÀs |na sam bhinattitasmÀd asambhinnÀÏ prÀÉÀs |apo 'va nayatitasmÀd ÀrdrÀ antarataÏ prÀÉÀs |yavamatÁr ava nayati ||

[[6-2-11-3]]Ârg vai yavaÏprÀÉÀ uparavÀÏprÀÉeÍv evorjaÎ dadhÀtibarhir ava stÃÉÀtitasmÀl lomaÌÀ antarataÏ prÀÉÀs |Àjyena vyÀghÀrayatitejo vÀ ÀjyamprÀÉÀ uparavÀÏprÀÉeÍv eva tejo dadhÀtihan vÀ ete yajÈasya yad adhiÍavaÉena saÎ tÃÉatti |asaÎtÃÉÉe hi hanÂatho khalu dÁrghasome saÎtÃdyedhÃtyaiÌiro vÀ etad yajÈasya yad dhavirdhÀnam ||

[[6-2-11-4]]prÀÉÀ uparavÀ han adhiÍavaÉe jihvÀ carma grÀvÀÉo dantÀ mukham ÀhavanÁyonÀsikottaravedir udaraÙ sadas |yadÀ khalu vai jihvayÀ datsv adhi khÀdaty atha mukhaÎ gachatiyadÀ mukhaÎ gachaty athodaraÎ gachatitasmÀd dhavirdhÀne carmann adhi grÀvabhir abhiÍutyÀhavanÁye hutvÀ pratyaÈcaÏparetya sadasi bhakÍayantiyo vai virÀjo yajÈamukhe dohaÎ vedaduha evainÀmiyaÎ vaitasyai tvak carmodho 'dhiÍavaÉe stanÀ uparavÀ grÀvÀÉo vatsÀ Ãtvijo duhanti somaÏpayas |ya evaÎ veda duha evainÀm ||

Page 344: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 344 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-3-1-1]]cÀtvÀlÀd dhiÍÉiyÀn upa vapatiyonir vai yajÈasya cÀtvÀlaÎ yajÈasya sayonitvÀyadevÀ vai yajÈam parÀjayantatam ÀgnÁdhrÀt punar apÀjayan |etad vai yajÈasyÀparÀjitaÎ yad ÀgnÁdhram |yad ÀgnÁdhrÀd dhiÍÉiyÀn viharati yad eva yajÈasyÀparÀjitaÎ tata evainam punastanuteparÀjityeva khalu vÀ ete yanti ye bahiÍpavamÀnaÙ sarpantibahiÍpavamÀne stute ||

[[6-3-1-2]]Àha |agnÁd agnÁn vi hara barhi stÃnÀhi puroËÀÌÀÙ alaÎ kurv itiyajÈam evÀpajitya punas tanvÀnÀ yanti |aÇgÀrair dve savane vi harati ÌalÀkÀbhis tÃtÁyam |saÌukratvÀya |atho sam bharaty evainad |dhiÍÉiyÀ vÀ amuÍmiÎlloke somam arakÍantebhyo 'dhi somam Àharantam anvavÀyan tam pary aviÌanya evaÎ veda vindate ||

[[6-3-1-3]]pariveÍÊÀram |te somapÁthena vy Àrdhyantate deveÍu somapÁtham aichantatÀn devÀ abruvandvedve nÀmanÁ kurudhvam atha pra vÀpsyatha na veti |agnayo vÀ atha dhiÍÉiyÀstasmÀd dvinÀmÀ brÀhmaÉo 'rdhukasteÍÀÎ ye nediÍÊham paryaviÌan te somapÁtham prÀpnuvann ÀhavanÁya ÀgnÁdhrÁyohotrÁyo mÀrjÀlÁyastasmÀt teÍu juhvati |atihÀya vaÍaÊ karotivi hi ||

[[6-3-1-4]]ete somapÁthenÀrdhyantadevÀ vai yÀÏ prÀcÁr ÀhutÁr ajuhavur ye purastÀd asurÀ Àsan tÀÙs tÀbhiÏ prÀÉudantayÀÏ pratÁcÁr ye paÌcÀd asurÀ Àsan tÀÙs tÀbhir apÀnudantaprÀcÁr anyÀ Àhutayo hÂyante pratyaÇÇ ÀsÁno dhiÍÉiyÀn vyÀghÀrayatipaÌcÀc caiva purastÀc ca yajamÀno bhrÀtÃvyÀn pra ÉudatetasmÀt parÀcÁÏ prajÀÏ pra vÁyante pratÁcÁÏ ||

[[6-3-1-5]]jÀyanteprÀÉÀ vÀ ete yad dhiÍÉiyÀs |yad adhvaryuÏ pratyaÇ dhiÍÉiyÀn atisarpet prÀÉÀnt saÎ karÍetpramÀyukaÏ syÀt |nÀbhir vÀ eÍÀ yajÈasya yad dhotÀ |ÂrdhvaÏ khalu vai nÀbhyai prÀÉo 'vÀÇ apÀnas |

Page 345: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 345 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad adhvaryuÏ pratyaÇ hotÀram atisarped apÀne prÀÉaÎ dadhyÀt pramÀyukaÏ syÀt |nÀdhvaryur upa gÀyet |vÀgvÁryo vÀ adhvaryus |yad adhvaryur upagÀyed udgÀtre ||

[[6-3-1-6]]vÀcaÙ sam pra yached upadÀsukÀsya vÀk syÀt |brahmavÀdino vadantinÀsaÙsthite some 'dhvaryuÏ pratyaÇk sado 'tÁyÀd atha kathÀ dÀkÍiÉÀni hotum etiyÀmo hi sa teÍÀÎ kasmÀ aha devÀ yÀmaÎ vÀyÀmaÎ vÀnu jÈÀsyantÁti |uttareÉÀgnÁdhram parÁtya juhoti dÀkÍiÉÀnina prÀÉÀnt saÎ karÍatiny anye dhiÍÉiyÀ upyante nÀnyeyÀn nivapati tena tÀn prÁÉÀtiyÀn na nivapati yad anudiÌati tena tÀn ||

[[6-3-2-1]]suvargÀya vÀ etÀni lokÀya hÂyante yad vaisarjanÀnidvÀbhyÀÎ gÀrhapatye juhotidvipÀd yajamÀnaÏpratiÍÊhityai |ÀgnÁdhre juhoti |antarikÍa evÀ kramate |ÀhavanÁye juhotisuvargam evainaÎ lokaÎ gamayatidevÀn vai suvargaÎ lokaÎ yato rakÍÀÙsy ajighÀÙsante somena rÀjÈÀ rakÍÀÙsy apahatyÀptum ÀtmÀnaÎ kÃtvÀ suvargaÎ lokam ÀyanrakÍasÀm anupalÀbhÀyÀ |ÀttaÏ somo bhavaty atha ||

[[6-3-2-2]]vaisarjanÀni juhoti rakÍasÀm apahatyaitvaÙ soma tanÂkÃdbhya ity ÀhatanÂkÃd dhydveÍobhyo 'nyakÃtebhya ity Àha |anyakÃtÀni hi rakÍÀÙsi |uru yantÀsi varÂtham ity Àha |uru Éas kÃdhÁti vÀvaitad ÀhaÍÀÉo aptur Àjyasya vetv ity Àha |aptum eva yajamÀnaÎ kÃtvÀ suvargaÎ lokaÎ gamayatirakÍasÀm anupalÀbhÀya |À somaÎ dadate ||

[[6-3-2-3]]À grÀvÉa À vÀyavyÀny À droÉakalaÌamut patnÁm À nayanti |anv anÀÙsi pra vartayantiyÀvad evÀsyÀsti tena saha suvargaÎ lokam etinayavatyarcÀgnÁdhre juhotisuvargasya lokasyÀbhinÁtyaigrÀvÉo vÀyavyÀni droÉakalaÌam ÀgnÁdhra upa vÀsayativi hy enaÎ tair gÃhÉate

Page 346: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 346 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yat sahopavÀsayed apuvÀyetasaumyarcÀ pra pÀdayatisvayÀ ||

[[6-3-2-4]]evainaÎ devatayÀ pra pÀdayati |adityÀÏ sado 'sy adityÀÏ sada À sÁdety ÀhayathÀyajur evaitat |yajamÀno vÀ etasya purÀ goptÀ bhavati |eÍa vo deva savitaÏ soma ity ÀhasavitÃprasÂta evainaÎ devatÀbhyaÏ sam pra yachati |etat tvaÙ soma devo devÀn upÀgÀ ity Àhadevo hy eÍa san ||

[[6-3-2-5]]devÀn upaiti |idam aham manuÍyo manuÍyÀn ity ÀhamanuÍyo hy eÍa san manuÍyÀn upaitiyad etad yajur na brÂyÀd aprajÀ apaÌur yajamÀnaÏ syÀtsaha prajayÀ saha rÀyas poÍeÉety Àhaprajayaiva paÌubhiÏ sahemaÎ lokam upÀvartatenamo devebhya ity ÀhanamaskÀro hi devÀnÀm |svadhÀ pitÃbhya ity ÀhasvadhÀkÀro hi ||

[[6-3-2-6]]pitÃÉÀmidam ahaÎ nir varuÉasya pÀÌÀd ity ÀhavaruÉapÀÌÀd eva nir mucyate |agne vratapate |ÀtmanaÏ pÂrvÀ tanÂr Àdeyety ÀhuÏko hi tad veda yad vasÁyÀnt sve vaÌe bhÂte punar vÀ dadÀti na vetigrÀvÀÉo vai somasya rÀjÈo malimlusenÀya evaÎ vidvÀn grÀvÉa ÀgnÁdhra upavÀsayati nainam malimlusenÀ vindati ||

[[6-3-3-1]]vaiÍÉavyarcÀ hutvÀ yÂpam achaiti vaiÍÉavo vai devatayÀ yÂpaÏ svayaivainaÎdevatayÀchaityaty anyÀn agÀÎ nÀnyÀn upÀgÀm ity ÀhÀti hy anyÀn eti nÀnyÀn upaity arvÀk tvÀparair avidam parovarair ity ÀhÀrvÀg ghy enam parair vindati parovarais taÎ tvÀ juÍe||

[[6-3-3-2]]vaiÍÉavaÎ devayajyÀyÀ ity Àha devayajyÀyai hy enaÎ juÍatedevas tvÀ savitÀ madhvÀnaktv ity Àha tejasaivainam anakty oÍadhe trÀyasvainaÙsvadhite mainaÙ hiÙsÁr ity Àha vajro vai svadhitiÏ ÌÀntyaisvadhiter vÃkÍasya bibhyataÏ prathamena Ìakalena saha tejaÏ parÀ patati yaÏprathamaÏ ÌakalaÏ parÀpatet tam apy À haret satejasam ||

[[6-3-3-3]]

Page 347: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 347 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

evainam À haratÁme vai lokÀ yÂpÀt prayato bibhyati divam agreÉa mÀlekhÁrantarikÍam madhyena mÀ hiÙsÁr ity Àhaibhya evainaÎ lokebhyaÏ Ìamayativanaspate ÌatavalÌo vi rohety ÀvraÌcane juhoti tasmÀd ÀvraÌcanÀd vÃkÍÀÉÀmbhÂyÀÙsa ut tiÍÊhantisahasravalÌÀ vi vayaÙ ruhemety ÀhÀÌiÍam evaitÀm À ÌÀste |anakÍasaÇgam ||

[[6-3-3-4]]vÃÌced yad akÍasaÇgaÎ vÃÌced adhaÁÍaÎ yajamÀnasya pramÀyukaÙ syÀdyaÎ kÀmayetÀpratiÍÊhitaÏ syÀd ity ÀrohaÎ tasmai vÃÌced eÍa vai vanaspatÁnÀmapratiÍÊhitopratiÍÊhita eva bhavatiyaÎ kÀmayetÀpaÌuÏ syÀd ity aparÉaÎ tasmai ÌuÍkÀgraÎ vÃÌced eÍa vaivanaspatÁnÀm apaÌavyo 'paÌur eva bhavatiyaÎ kÀmayeta paÌumÀnt syÀd iti bahuparÉaÎ tasmai bahuÌÀkhaÎ vÃÌced eÍa vai ||

[[6-3-3-5]]vanaspatÁnÀm paÌavyaÏ paÌumÀn eva bhavatipratiÍÊhitaÎ vÃÌcet pratiÍÊhÀkÀmasyaiÍa vai vanaspatÁnÀm pratiÍÊhito yaÏ samebhÂmyai svÀd yone rÂËhaÏ praty eva tiÍÊhati yaÏ pratyaÇÇ upanatas taÎ vÃÌcet sahi medham abhy upanataÏpaÈcÀratniÎ tasmai vÃÌced yaÎ kÀmayetopainam uttaro yajÈo named iti paÈcÀkÍarÀpaÇktiÏ pÀÇkto yajÈa upainam uttaro yajÈaÏ ||

[[6-3-3-6]]namatiÍaËaratnim pratiÍÊhÀkÀmasya ÍaË vÀ Ãtava ÃtuÍv eva prati tiÍÊhatisaptÀratnim paÌukÀmasya saptapadÀ ÌakvarÁ paÌavaÏ ÌakvarÁ paÌÂn evÀva runddhenavÀratniÎ tejaskÀmasya trivrÁtÀ stomena sammitaÎ tejas trivÁt tejasvy eva bhavati|ekÀdaÌÀratnim indriyakÀmasyaikÀdaÌÀkÍarÀ tÃÍÊug indriyaÎ triÍÊug indriyÀvy evabhavatipaÈcadaÌÀratnim bhrÀtÃvyavataÏ paÈcadaÌo vajro bhrÀtÃvyÀbhibhÂtyaisaptadaÌÀratnim prajÀkÀmasya saptadaÌaÏ prajÀpatiÏ prajÀpater Àptyai |ekaviÙÌatyaratnim pratiÍÊhÀkÀmasyaikaviÙÌa stomÀnÀm pratiÍÊhÀ pratiÍÊhityai |aÍÊÀÌrir bhavaty aÍÊÀkÍarÀ gÀyatrÁ tejo gÀyatrÁ gÀyatrÁ yajÈamukhaÎ tejasaivagÀyatriyÀ yajÈamukhena sammitaÏ ||

[[6-3-4-1]]pÃthivyai tvÀntarikÍÀya tvÀ dive tvety Àhaibhya evainaÎ lokebhyaÏ prokÍatiparÀÈcam prokÍati parÀÇ iva hi suvargo lokaÏkrÂram iva vÀ etat karoti yat khanaty apova nayati ÌÀntyai yavamatÁr ava nayaty Ârgvai yavo yajamÀnena yÂpaÏ sammito yÀvÀn eva yajamÀnas tÀvatÁm evÀsminn ÂrjaÎdadhÀti ||

[[6-3-4-2]]pitÃÉÀÙ sadanam asÁti barhir ava stÃÉÀti pitÃdevatyaÙ hy etad yan nikhÀtaÎ yadbarhir anavastÁrya minuyÀt pitÃdevatyo nikhÀtaÏ syÀd barhir avastÁrya minoty asyÀmevainam minotiyÂpaÌakalam avÀsyati satejasam evainam minotidevas tvÀ savitÀ madhvÀnaktv ity Àha tejasaivainam anaktisupippalÀbhyas tvauÍadhÁbhya iti caÍÀlam prati ||

Page 348: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 348 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-3-4-3]]muÈcati tasmÀc chÁrÍata oÍadhayaÏ phalaÎ gÃhÉantyanakti tejo vÀ ÀjyaÎ yajamÀnenÀgniÍÊhÀÌriÏ sammitÀ yad agniÍÊhÀm aÌrim anaktiyajamÀnam eva tejasÀnaktyÀntam anakty Àntam eva yajamÀnaÎ tejasÀnaktisarvataÏ pari mÃÌaty aparivargam evÀsmin tejo dadhÀtyud divaÙ stabhÀnÀntarikÍam pÃÉety ÀhaiÍÀÎ lokÀnÀÎ vidhÃtyaivaiÍÉavyarcÀ ||

[[6-3-4-4]]kalpayati vaiÍÉavo vai devatayÀ yÂpaÏ svayaivainaÎ devatayÀ kalpayatidvÀbhyÀÎ kalpayati dvipÀd yajmÀnaÏ pratiÍÊhityaiyaÎ kÀmayeta tejasainaÎ devatÀbhir indriyeÉa vy ardhayeyam ity agniÍÊhÀÎtasyÀÌriÎ ÀhavanÁyÀd itthaÎ vetthaÎ vÀti nÀvayet tejasaivainaÎ devatÀbhirindriyeÉa vy ardhayatiyaÎ kÀmayeta tejasainaÎ devatÀbhir indriyeÉa sam ardhayeyam iti ||

[[6-3-4-5]]agniÍÊhÀÎ tasyÀÌrim ÀhavanÁyena sam minuyÀt tejasaivainaÎ devatÀbhir indriyeÉasam ardhayatibrahmavaniÎ tvÀ kÍatravanim ity Àha yathÀyajur evaitatpari vyayaty Ârg vai raÌanÀ yajamÀnena yÂpaÏ sammito yajamÀnam evorjÀ samardhayatinÀbhidaghne pari vyayati nÀbhidaghna evÀsmÀ ÂrjaÎ dadhÀti tasmÀn nÀbhidaghnaÂrjÀ bhuÈjateyaÎ kÀmayetorjainam ||

[[6-3-4-6]]vy ardhayeyam ity ÂrdhvÀÎ vÀ tasyÀvÀcÁÎ vÀvohed ÂrjaivainaÎ vyardhayatiyadi kÀmayeta varÍukaÏ parjanyaÏ syÀd ity avÀcÁm avohed vÃÍÊim eva ni yachatiyadi kÀmayetÀvarÍukaÏ syÀd ity ÂrdhvÀm ud Âhed vÃÍÊim evod yachatipitÃÉÀÎ nikhÀtam manuÍyÀÉÀm ÂrdhvaÎ nikhÀtÀd À raÌanÀyÀ oÍadhÁnÀÙ raÌanÀviÌveÍÀm ||

[[6-3-4-7]]devÀnÀÎ ÂrdhvaÙ raÌanÀyÀ À caÍÀlÀd indrasya caÍÀlaÙ sÀdhÀnÀm atiriktaÙ sa vÀeÍa sarva devatyo yad yÂpo yad yÂpam minoti sarvÀ eva devatÀÏ prÁÉÀtiyajÈena vai devÀÏ suvargaÎ lokam Àyan te 'manyanta manuÍyÀ no 'nvÀbhaviÍyantÁtite yÂpena yopayitvÀ suvargaÎ lokam Àyan tam ÃÍayo yÂpenaivÀnu prÀjÀnan tadyÂpasya yÂpa tvam ||

[[6-3-4-8]]yad yÂpam minoti suvargasya lokasya prajÈÀtyaipurastÀn minoti purastÀd dhi yajÈasya prajÈÀyate 'prajÈÀtaÙ hi tad yad atipannaÀhur idaÎ kÀryam ÀsÁd iti sÀdhyÀ vai devÀ yajÈam aty amanyanta tÀn yajÈo nÀspÃÌattÀn yad yajÈasyÀtiriktam ÀsÁt tad aspÃÌad atiriktaÎ vÀ etad yajÈasya yad agnÀvagnim mathitvÀ praharaty atiriktam etat ||

[[6-3-4-9]]yÂpasya yad ÂrdhvaÎ caÍÀlÀt teÍÀÎ tad bhÀgadheyaÎ tÀn eva tena prÁÉÀti

Page 349: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 349 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devÀ vai saÙsthite some pra srucoharan pra yÂpaÎ te 'manyanta yajÈaveÌasaÎ vÀidaÎ kurma iti te prastaraÙ srucÀÙ niÍkrayaÉam apaÌyant svaruÎ yÂpasyasaÙsthite some pra prastaraÙ harati juhoti svaruÎ ayajÈaveÌasÀya

[[6-3-5-1]]sÀdhyÀ vai devÀ asmiÎlloka ÀsannÀnyat kiÎ cana miÍatte 'gnim evÀgnaye medhÀyÀlabhantana hy anyad Àlambhyam avindantato vÀ imÀÏ prajÀÏ prÀjÀyantayad agnÀv agnim mathitvÀ praharati prajÀnÀm prajananÀyarudro vÀ eÍa yad agnir yajamÀnaÏ paÌus |yat paÌum ÀlabhyÀgnim manthed rudrÀya yajamÀnam ||

[[6-3-5-2]]api dadhyÀtpramÀyukaÏ syÀt |atho khalv Àhus |agniÏ sarvÀ devatÀ havir etad yat paÌur itiyat paÌum ÀlabhyÀgnim manthati havyÀyaivÀsannÀya sarvÀ devatÀ janayati |upÀkÃtyaiva manthyastan nevÀlabdhaÎ nevÀnÀlabdhamagner janitram asÁty Àha |agner hy etaj janitram |vÃÍaÉau stha ity ÀhavÃÍaÉau ||

[[6-3-5-3]]hy etau |urvaÌy asy Àyur asÁty ÀhamithunatvÀyaghÃtenÀkte vÃÍaÉaÎ dadhÀthÀm ity ÀhavÃÍaÉaÙ hy ete dadhÀte ye agnim |gÀyatraÎ chando 'nu pra jÀyasvety Àhachandobhir evainam pra janayati |agnaye mathyamÀnÀyÀnu brÂhÁty ÀhasÀvitrÁm Ãcam anv ÀhasavitÃprasÂta evainam manthaijÀtÀyÀnu brÂhi ||

[[6-3-5-4]]prahriyamÀnÀyÀnu brÂhÁty ÀhakÀÉËekÀÉËa evainaÎ kÃyamÀÉe sam ardhayatigÀyatrÁÏ sarvÀ anv ÀhagÀyatrachandÀ vÀ agniÏsvenaivainaÎ chandasÀ sam ardhayati |agniÏ purÀ bhavaty agnim mathitvÀ pra haratitau sambhavantau yajamÀnam abhi sam bhavatas |bhavataÎ naÏ samanasÀv ity ÀhaÌÀntyaiprahÃtya juhotijÀtÀyaivÀsmÀ annam api dadhÀti |

Page 350: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 350 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

Àjyena juhoti |etad vÀ agneÏ priyaÎ dhÀma yad ÀjyampriyeÉaivainaÎ dhÀmnÀ sam ardhayaty atho tejasÀ ||

[[6-3-6-1]]iÍe tveti barhir À datta ichata iva hy eÍa yo yajate |upavÁr asÁty Àhopa hy enÀn Àkaroti |upo devÀn daivÁr viÌaÏ prÀgur ity Àha daivÁr hy etÀ viÌaÏ satÁr devÀn upayantivahnÁr uÌija ity Àhartvijo vai vahnaya uÌijas tasmÀd evam ÀhabÃhaspate dhÀrayÀ vasÂnÁti ||

[[6-3-6-2]]Àha brahma vai devÀnÀm bÃhaspatir brahmaÉaivÀsmai paÌÂn ava runddhehavyÀ te svadantÀm ity Àha svadayaty evainÀndeva tvaÍÊar vasu raÉvety Àha tvaÍÊÀ vai paÌÂnÀm mithunÀnÀÙ rÂpakÃd rÂpam evapaÌuÍu dadhÀtirevatÁ ramadhvam ity Àha paÌavo vai revatÁÏ paÌÂn evÀsmai ramayatidevasya tvÀ savituÏ prasava iti ||

[[6-3-6-3]]raÌanÀm À datte prasÂtyÀ aÌvinor bÀhubhyÀm ity ÀhÀÌvinau hi devÀnÀm adhvaryÂÀstÀm pÂÍÉo hastÀbhyÀm ity Àha yatyai |Ãtasya tvÀ devahaviÏ pÀÌenÀ rabha ity Àha satyaÎ vÀ ÃtaÙ satyenaivainam ÃtenÀrabhate |akÍÉayÀ pari harati vadhyaÙ hi pratyaÈcam pratimuÈcanti vyÀvÃttyaidharÍÀ mÀnuÍÀn iti ni yunakti dhÃtyai |adbhyaÏ ||

[[6-3-6-4]]tvauÍadhÁbhyaÏ prokÍÀmÁty ÀhÀdbhyo hy eÍa oÍadhÁbhyaÏ sambhavati yat paÌus |apÀm perur asÁty ÀhaiÍa hy apÀm pÀtÀ yo medhÀyÀrabhyatesvÀttaÎ cit sadevaÙ havyam Àpo devÁÏ svadatainam ity Àha svadayaty evainamupariÍÊÀt prokÍaty upariÍÊÀd evainam medhyaÎ karoti pÀyayaty antarata evainammedhyaÎ kroty adhastÀd upokÍati sarvata evainam medhyaÎ karoti ||

[[6-3-7-1]]agninÀ vai hotrÀ devÀ asurÀn abhy abhavann agnaye samidhyamÀnÀyÀnu brÂhÁtyÀha bhrÀtÃvyÀbhibhÂtyaisaptadaÌa sÀmidhenÁr anv Àha saptadaÌaÏ prajÀpatiÏ prajÀpater ÀptyaisaptadaÌÀnv Àha dvÀdaÌa mÀsÀÏ paÈcartavaÏ sa saÎvatsaraÏ saÎvatsaram prajÀanu pra jÀyante prajÀnÀm prajananÀyadevÀ vai sÀmidhenÁr anÂcya yajÈaÎ nÀnv apaÌyant sa prajÀpatis tÂÍÉÁm ÀghÀram ||

[[6-3-7-2]]ÀghÀrayat tato vai devÀ yajÈam anv apaÌyan yat tÂÍÉÁm ÀghÀram ÀghÀrayatiyajÈasyÀnukhyÀtyai |asureÍu vai yajÈa ÀsÁt taÎ devÀs tÂÍÉÁÙhomenÀvÃÈjata yat tÂÍÉÁm ÀghÀramÀghÀrayati bhrÀtÃvyasyaiva tad yajÈaÎ vÃÇkteparidhÁnt sam mÀrÍÊi punÀty evainÀn tristriÏ sam mÀrÍÊi tryÀvÃd dhi yajÈo 'thorakÍasÀm apahatyai dvÀdaÌa sam padyante dvÀdaÌa ||

[[6-3-7-3]]

Page 351: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 351 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

mÀsÀÏ saÎvatsaraÏ saÎvatsaram eva prÁÉÀty atho saÎvatsaram evÀsmÀ upadadhÀti suvargasya lokasya samaÍÊyaiÌiro vÀ etad yajÈasya yad ÀghÀro 'gniÏ sarvÀ devatÀ yad ÀghÀram ÀghÀrayati ÌÁrÍataeva yajÈasya yajamÀnaÏ sarvÀ devatÀ ava runddheÌiro vÀ etad yajÈasya yad ÀghÀra ÀtmÀ paÌur ÀghÀram ÀghÀrya paÌuÙ sam anaktyÀtmann eva yajÈasya ||

[[6-3-7-4]]ÌiraÏ prati dadhÀtisaÎ te prÀÉo vÀyunÀ gachatÀm ity Àha vÀyudevatyo vai prÀÉo vÀyÀv evÀsya prÀÉaÎjuhoti saÎ yajatrair aÇgÀni saÎ yajÈapatir ÀÌiÍety Àha yajÈapatim evÀsyÀÌiÍaÎgamayativiÌvarÂpo vai tvÀÍÊra upariÍÊÀt paÌum abhy avamÁt tasmÀd upariÍÊÀt paÌor nÀvadyanti yad upariÍÊÀt paÌuÙ samanakti medhyam eva ||

[[6-3-7-5]]enaÎ karoti |Ãtvijo vÃÉÁte chandÀÙsy eva vÃÉÁte sapta vÃÉÁte sapta grÀmyÀÏ paÌavaÏ saptÀraÉyÀÏsapta chandÀÙsy ubhayasyÀvaruddhyai |ekÀdaÌa prayÀjÀn yajati daÌa vai paÌoÏ prÀÉÀ ÀtmaikÀdaÌo yÀvÀn eva paÌus tam prayajativapÀÎ ekaÏ pari Ìaya ÀtmaivÀtmÀnam pari Ìayevajro vai svadhitir vajro yÂpaÌakalo ghÃtaÎ khalu vai devÀ vajraÎ kÃtvÀ somamaghnan ghÃtenÀktau paÌuÎ trÀyethÀm ity Àha vajreÉaivainaÎ vaÌe kÃtvÀ labhate ||

[[6-3-8-1]]paryagni karoti sarvahutam evainaÎ karoty askandÀyÀskannaÎ hi tad yad dhutasyaskandati triÏ paryagni karoti tryÀvÃd dhi yajÈo 'tho rakÍasÀm apahatyaibrahmavÀdino vadanti |anvÀrabhyaÏ paÌÂ3r nÀnvÀrabhyÀ3 iti mÃtyave vÀ eÍa nÁyate yat paÌus tam yadanvÀrabheta pramÀyuko yajamÀnaÏ syÀd atho khalv ÀhuÏsuvargÀya vÀ eÍa lokÀya nÁyate yat ||

[[6-3-8-2]]paÌur iti yan nÀnvÀrabheta suvargÀl lokÀd yajamÀno hÁyeta vapÀÌrapaÉÁbhyÀmanvÀrabhate tan nevÀnvÀrabdhaÎ nevÀnanvÀrabdhamupa preÍya hotar havyÀ devebhya ity ÀheÍitaÙ hi karma kriyaterevatÁr yajÈapatiÎ priyadhÀ viÌatety Àha yathÀyajur evaitadagninÀ purastÀd eti rakÍasÀm apahatyaipÃthivyÀÏ saÎpÃcaÏ pÀhÁti barhiÏ ||

[[6-3-8-3]]upÀsyaty askandÀyÀskannaÙ hi tad yad barhiÍi skandaty atho barhiÍadam evainaÎkarotiparÀÇ À vartate 'dhvaryuÏ paÌoÏ saÎjÈapyamÀnÀt paÌubhya eva tan ni hnutaÀtmanonÀvraskÀyagachati Ìriyam pra paÌÂn Àpnoti ya evaÎ vedapaÌcÀl lokÀ vÀ eÍÀ prÀcy udÀnÁyate yat patnÁ namas ta ÀtÀnety ÀhÀdityasya vairaÌmayaÏ ||

[[6-3-8-4]]ÀtÀnÀs tebhya eva namas karoti |

Page 352: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 352 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

anarvÀ prehÁty Àha bhrÀtÃvyo vÀ arvÀ bhrÀtÃvyÀpanuttyaighÃtasya kulyÀm anu saha prajayÀ saha rÀyas poÍeÉety ÀhÀÌiÍam evaitÀm À ÌÀstÀÀpo devÁÏ ÌuddhÀyuva ity Àha yathÀyajur evaitat ||

[[6-3-9-1]]paÌor vÀ Àlabdhasya prÀÉÀÈ chug ÃchativÀk ta À pyÀyatÀm prÀÉas ta À pyÀyatÀm ity Àha prÀÉebhya evÀsya ÌucaÙ ÌamayatisÀ prÀÉebhyo 'dhi pÃthivÁÙ Ìuk pra viÌatiÌam ahobhyÀm iti ni nayaty ahorÀtrÀbhyÀm eva pÃthivyai ÌucaÙ Ìamayati |oÍadhe trÀyasvainaÙ svadhite mainaÙ hiÙsÁr ity Àha varjo vai svadhitiÏ ||

[[6-3-9-2]]ÌÀntyaipÀrÌvata À chyati madhyato hi manuÍyÀ Àchyanti tiraÌcÁnam À chyaty anÂcÁnaÙ himanuÍyÀ Àchyanti vyÀvÃttyairakÍasÀm bhÀgo 'sÁti sthvimato barhir aktvÀpÀsyaty asnaiva rakÍÀÙsi niravadayate |idam ahaÙ rakÍo 'dhamaÎ tamo nayÀmi yo 'smÀn dveÍÊi yaÎ ca vayaÎ dviÍma ityÀha dvau vÀva puruÍau yaÎ caiva ||

[[6-3-9-3]]dveÍÊi yaÌ cainaÎ dveÍÊi tÀv ubhÀv adhamaÎ tamo nayati |iÍe tveti vapÀm ut khidatÁdhata iva hy eÍa yo yajateyad upatÃndyÀd rudro 'sya paÌÂn ghÀtukaÏ syÀd yan nopatÃndyÀd ayatÀ syÀdanyayopatÃÉatty anyayÀ na dhÃtyaighÃtena dyÀvÀpÃthivÁ prorÉvÀthÀm ity Àha dyÀvÀpÃthivÁ eva rasenÀnakti |achinnaÏ ||

[[6-3-9-4]]rÀyaÏ suvÁra ity Àha yathÀyajur evaitatkrÂram iva vÀ etat karoti yad vapÀm utkhidaty urv antarikÍam anv ihÁty Àha ÌÀntyaipra vÀ eÍo 'smÀl lokÀc cyavate yaÏ paÌum mÃtyave nÁyamÀnam anvÀrabhatevapÀÌrapaÉÁ punar avÀrabhate 'sminn eva loke prati tiÍÊhati |agninÀ purastÀd eti rakÍasÀm apahatyÀ atho devatÀ eva havyena ||

[[6-3-9-5]]anv etinÀntamam aÇgÀram ati hared yad antamam aÇgÀram atihared devatÀ ati manyetavÀyo vÁhi stokÀnÀm ity Àha tasmÀd vibhaktÀ stokÀ ava padyante |agraÎ vÀ etat paÌÂnÀÎ yad vapÀgram oÍadhÁnÀm barhir agreÉaivÀgraÙ samardhayaty atho oÍadhÁÍv eva paÌÂn prati ÍÊhÀpayatisvÀhÀkÃtÁbhyaÏ preÍyety Àha ||

[[6-3-9-6]]yajÈasya samiÍÊyaiprÀÉÀpÀnau vÀ etau paÌÂÉÀÎ yat pÃÍadÀjyam ÀtmÀ vapÀ pÃÍadÀjyam abhighÀryavapÀm abhi ghÀrayaty Àtmann eva paÌÂnÀm prÀÉÀpÀnau dadhÀtisvÀhordhvanabhasam mÀrutaÎ gachatam ity ÀhordhvanabhÀ ha sma vai mÀrutodevÀnÀÎ vapÀÌrapaÉÁ praharati tenaivaine pra harati viÍÂcÁ pra harati tasmÀdviÍvaÈcau prÀÉÀpÀnau ||

[[6-3-10-1]]paÌum Àlabhya puroËÀÌaÎ nir vapati samedham evainam À labhate

Page 353: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 353 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vapayÀ pracarya puroËÀÌena pra caraty Ârg vai puroËÀÌa Ârjam eva paÌÂnÀmmadhyato dadhÀty atho paÌor eva chidram api dadhÀtipÃÍadÀjyasyopahatya triÏ pÃchatiÌÃtaÙ havÁ3Ï Ìamitar iti triÍatyÀ hi devÀ yo 'ÌÃtaÙ ÌÃtam Àha sa enasÀprÀÉÀpÀnau vÀ etau paÌÂnÀm ||

[[6-3-10-2]]yat pÃÍadÀjyam paÌoÏ khalu vÀ Àlabdhasya hÃdayam ÀtmÀbhi sam eti yatpÃÍadÀjyena hÃdayam abhighÀrayaty Àtmann eva paÌÂnÀm prÀÉÀpÀnau dadhÀtipaÌunÀ vai devÀÏ suvargaÎ lokam Àyan te 'manyantamanuÍyÀ no 'nvÀbhaviÍyantÁti tasya ÌiraÌ chittvÀ medham prÀkÍÀrayant sa prakÍo'bhavat tat prakÍasya prakÍatvaÎ yat plakÍaÌÀkhottarabarhir bhavatisamedhasyaiva ||

[[6-3-10-3]]paÌor ava dyatipaÌuÎ vai hriyamÀÉaÙ rakÍÀÙsy anu sacante 'ntarÀ yÂpaÎ cÀhavanÁyaÎ ca haratirakÍasÀm apahatyaipaÌor vÀ Àlabdhasya mano pa krÀmatimanotÀyai haviÍo 'vadÁyamÀnasyÀnu brÂhÁty Àha mana evÀsyÀva runddhe |ekÀdaÌÀvadÀnÀny ava dyati daÌa vai paÌoÏ prÀÉÀ ÀtmaikÀdaÌo yÀvÀn eva paÌustasyÀva ||

[[6-3-10-4]]dyatihÃdayasyÀgre 'va dyaty atha jihvÀyÀ atha vakÍaso yad vai hÃdayenÀbhigachati tajjihvayÀ vadati yaj jihvayÀ vadati tad uraso 'dhi nir vadati |etad vai paÌor yathÀpÂrvaÎ yasyaivam avadÀya yathÀkÀmam uttareÍÀm avadyatiyathÀpÂrvam evÀsya paÌor avattam bhavatimadhyato gudasyÀva dyati madhyato hi prÀÉa uttamasyÀva dyati ||

[[6-3-10-5]]uttamo hi prÀÉo yadÁtaraÎ yadÁtaram ubhayam evÀjÀmijÀyamÀno vai brÀhmaÉas tribhir ÃÉavÀ jÀyate brahmacaryeÉarÍibhyo yajÈenadevebhyaÏ prajayÀ pitÃbhya eÍa vÀ anÃÉo yaÏ putrÁ yajvÀ brahmacÀrivÀsÁ tadavadÀnair evÀva dayate tad avadÀnÀnÀm avadÀnatvam |devÀsurÀÏ saÎyattÀ Àsan te devÀ agnim abruvantvayÀ vÁreÉÀsurÀn abhi bhavÀmeti ||

[[6-3-10-6]]so 'bravÁdvaraÎ vÃÉai paÌor uddhÀram ud dharÀ iti sa etam uddhÀram ud aharata doÏpÂrvÀrdhasya gudam madhyataÏ ÌroÉiÎ jaghanÀrdhasya tato devÀ abhavanparÀsurÀ yat tryaÇgÀÉÀÙ samavadyati bhrÀtÃvyÀbhibhÂtyai bhavaty ÀtmanÀparÀsya bhrÀtÃvyo bhavati |akÍÉayÀva dyati tasmÀd akÍÉayÀ paÌavo 'ÇgÀni pra haranti pratiÍÊhityai ||

[[6-3-11-1]]medasÀ srucau prorÉoti medorÂpÀ vai paÌavo rÂpam eva paÌuÍu dadhÀtiyÂÍann avadhÀya prorÉoti raso vÀ eÍa paÌÂnÀÎ yad y rasam eva paÌuÍu dadhÀti

Page 354: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 354 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pÀrÌvena vasÀhomam pra yauti madhyaÎ vÀ etat paÌÂnÀÎ yat pÀrÌvaÙ rasa eÍapaÌÂnÀÎ yad vasÀ yat pÀrÌvena vasÀhomam prayauti madhyata eva paÌÂnÀÙ rasaÎdadhÀtighnanti ||

[[6-3-11-2]]vÀ etat paÌuÎ yat saÎjÈapayanty aindraÏ khalu vai devatayÀ prÀÉa aindro 'pÀnaaindraÏ prÀÉo aÇgeaÇge ni dedhyad ity Àha prÀÉÀpÀnÀv eva paÌuÍu dadhÀtideva tvaÍÊar bhÂri te saÙsam etv ity Àha tvÀÍÊrÀ hi devatayÀ paÌavas |viÍurÂpÀ yat salakÍmÀÉo bhavathety Àha viÍurÂpÀ hy ete santaÏ salakÍmÀÉa etarhihavantidevatrÀ yantam ||

[[6-3-11-3]]avase sakhÀyo 'nu tvÀ mÀtÀ pitaro madantv ity ÀhÀnumatam evainam mÀtrÀ pitrÀsuvargaÎ lokaÎ gamayati |ardharce vasÀhomaÎ juhoty asau vÀ ardharca iyam ardhaca ime eva rasenÀnaktidiÌo juhoti diÌa eva rasenÀnakty atho digbhya evorjaÙ rasam ava runddheprÀÉÀpÀnau vÀ etau paÌÂnÀÎ yat pÃÍadÀjyaÎ vÀnaspatyÀÏ khalu ||

[[6-3-11-4]]vai devatayÀ paÌavo yat pÃÍadÀjyasyopahatyÀhavanaspataye 'nu brÂhi vanaspataye preÍyeti prÀÉÀpÀnÀv eva paÌuÍu dadhÀti |anyasyÀnyasya samavattaÙ samavadyati tasmÀn nÀnÀrÂpÀÏ paÌavas |yÂÍÉopa siÈcati raso vÀ eÍa paÌÂnÀÎ yad y rasam eva paÌuÍu dadhÀti |iËÀm upa hvayate paÌavo vÀ iËÀ paÌÂn evopa hvayate catur upa hvayate ||

[[6-3-11-5]]catuÍpÀdo hi paÌavas |yaÎ kÀmayeta |apaÌuÏ syÀd ity amedaskaÎ tasmÀ À dadhyÀn medorÂpÀ vai paÌavo rÂpeÉaivainampaÌubhyo nir bhajaty apaÌur eva bhavatiyaÎ kÀmayetapaÌu mÀnt syÀd iti medasvat tasmÀ À dadhyÀn medorÂpÀ vai paÌavo rÂpeÉaivÀsmaipaÌÂn ava runddhe paÌumÀn eva bhavatiprajÀpatir yajÈam asÃja sa Àjyam ||

[[6-3-11-6]]purastÀd asÃjata paÌum madhyataÏ pÃÍadÀjyam paÌcÀt tasmÀd Àjyena prayÀjÀijyante paÌunÀ paÌunÀ madhyataÏ pÃÍadÀjyenÀnÂyÀjÀs tasmÀd etan miÌram ivapaÌcÀtsÃÍÊaÙ hi |ekÀdaÌÀnÂyÀjÀn yajati daÌa vai paÌoÏ prÀÉÀ ÀtmaikÀdaÌo yÀvÀn eva paÌus tam anuyajatighnanti vÀ etat paÌuÎ yat saÎjÈapayanti prÀÉÀpÀnau khalu vÀ etau paÌÂnÀÎ yatpÃÍadÀjyaÎ yat pÃÍadÀjyenÀnÂyÀjÀn yajati prÀÉÀpÀnÀv evÀ paÌuÍu dadhÀti ||

[[6-4-1-1]]yajÈena vai prajÀpatiÏ prajÀ asÃjatatÀ upayaËbhir evÀsÃjatayad upayaja upayajati prajÀ eva tad yajamÀnaÏ sÃjatejaghanÀrdhÀd ava dyatijaghanÀrdhÀd dhi prajÀÏ prajÀyante

Page 355: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 355 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sthavimato 'va dyatisthavimato hi prajÀÏ prajÀyante |asambhindann ava dyati prÀÉÀnÀm asambhedÀyana paryÀvartayatiyat paryÀvartayed udÀvartaÏ prajÀ grÀhukaÏ syÀtsamudraÎ gacha svÀhety ÀharetaÏ ||

[[6-4-1-2]]eva tad dadhÀti |antarikÍaÎ gacha svÀhety Àha |antarikÍeÉaivÀsmai prajÀÏ pra janayati |antarikÍaÙ hy anu prajÀÏ prajÀyantedevaÙ savitÀraÎ gacha svÀhety ÀhasavitÃprasÂta evÀsmai prajÀÏ pra janayati |ahorÀtre gacha svÀhety Àha |ahorÀtrÀbhyÀm evÀsmai prajÀÏ pra janayati |ahorÀtre hy anu prajÀÏ prajÀyantemitrÀvaruÉau gacha svÀhÀ ||

[[6-4-1-3]]ity ÀhaprajÀsv eva prajÀtÀsu prÀÉÀpÀnau dadhÀtisomaÎ gacha svÀhety ÀhasaumyÀ hi devatayÀ prajÀs |yajÈaÎ gacha svÀhety ÀhaprajÀ eva yajÈiyÀÏ karotichandÀÙsi gacha svÀhety ÀhapaÌavo vai chandÀÙsipaÌÂn evÀva runddhedyÀvÀpÃthivÁ gacha svÀhety ÀhaprajÀ eva prajÀtÀ dyÀvÀpÃthivÁbhyÀm ubhayataÏ pari gÃhÉÀtinabhaÏ ||

[[6-4-1-4]]divyaÎ gacha svÀhety ÀhaprajÀbhya eva prajÀtÀbhyo vÃÍÊiÎ ni yachati |agniÎ vaiÌvÀnaraÎ gacha svÀhety ÀhaprajÀ eva prajÀtÀ asyÀm prati ÍÊhÀpayatiprÀÉÀnÀÎ vÀ eÍo 'va dyati yo 'vadyati gudasyamano me hÀrdi yachety ÀhaprÀÉÀn eva yathÀsthÀnam upa hvayatepaÌor vÀ Àlabdhasya hÃdayaÙ Ìug ÃchatisÀ hÃdayaÌÂlam ||

[[6-4-1-5]]abhi sam etiyat pÃthivyÀÙ hÃdayaÌÂlam udvÀsayet pÃthivÁÙ ÌucÀrpayet |yad apsv apaÏ ÌucÀrpayet |ÌuÍkasya cÀrdrasya ca saÎdhÀv ud vÀsayaty ubhayasya ÌÀntyaiyaÎ dviÍyÀt taÎ dhyÀyet |Ìucaivainam arpayati ||

Page 356: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 356 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-4-2-1]]devÀ vai yajÈam ÀgnÁdhre vy abhajantatato yad atyaÌiÍyata tadvasatu nu na idam ititad vasatÁvarÁÉÀÎ vasatÁvaritvam |tasmin prÀtar na sam aÌaknuvantad apsu prÀveÌayantÀ vasatÁvarÁr abhavanvasatÁvarÁr gÃhÉÀtiyajÈo vai vasatÁvarÁs |yajÈam evÀrabhya gÃhÁtvopa vasatiyasyÀgÃhÁtÀ abhi nimroced anÀrabdho 'sya yajÈaÏ syÀt ||

[[6-4-2-2]]yajÈaÎ vi chindyÀt |jyotiÍyÀ vÀ gÃhÉÁyÀd dhiraÉyaÎ vÀvadhÀya saÌukrÀÉÀm eva gÃhÉÀtiyo vÀ brÀhmaÉo bahuyÀjÁ tasya kumbhyÀnÀÎ gÃhÉÁyÀtsa hi gÃhÁtavasatÁvarÁkas |vasatÁvarÁr gÃhÉÀtipaÌavo vai vasatÁvarÁÏpaÌÂn evÀrabhya gÃhÁtvopa vasatiyad anvÁpaÎ tiÍÊhan gÃhÉÁyÀn nirmÀrgukÀ asmÀt paÌavaÏ syuÏpratÁpaÎ tiÍÊhan gÃhÉÀtipratirudhyaivÀsmai paÌÂn gÃhÉÀti |indraÏ ||

[[6-4-2-3]]vÃtraÎ ahan |so 'po 'bhy amriyatatÀsÀÎ yan medhyaÎ yajÈiyaÙ sadevam ÀsÁt tad aty amucyatatÀ vahantÁr abhavanvahantÁnÀÎ gÃhÉÀtiyÀ eva medhyÀ yajÈiyÀÏ sadevÀ Àpas tÀsÀm eva gÃhÉÀtinÀntamÀ vahantÁr atÁyÀt |yad antamÀ vahantÁr atÁyÀd yajÈam ati manyetana sthÀvarÀÉÀÎ gÃhÉÁyÀt |varuÉagÃhÁtÀ vai sthÀvarÀs |yat sthÀvarÀÉÀÎ gÃhÉÁyÀt ||

[[6-4-2-4]]varuÉenÀsya yajÈaÎ grÀhayet |yad vai divÀ bhavaty apo rÀtriÏ pra viÌatitasmÀt tÀmrÀ Àpo divÀ dadÃÌreyan naktam bhavaty apo 'haÏ pra viÌatitasmÀc candrÀ Àpo naktaÎ dadÃÌrechÀyÀyai cÀtapataÌ ca saÎdhau gÃhÉÀti |ahorÀtrayor evÀsmai varÉaÎ gÃhÉÀtihaviÍmatÁr imÀ Àpa ity ÀhahaviÍkÃtÀnÀm eva gÃhÉÀtihaviÍmÀÙ astu ||

Page 357: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 357 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-4-2-5]]sÂrya ity ÀhasaÌukrÀÉÀm eva gÃhÉÀti |anuÍÊubhÀ gÃhÉÀtivÀg vÀvÀcaivainÀÏ sarvayÀ gÃhÉÀticatuÍpadayarcÀ gÃhÉÀtitriÏ sÀdayatisapta sam padyantesaptapadÀ ÌakvarÁpaÌavaÏ ÌakvarÁpaÌÂn evÀva runddhe |asmai vai lokÀya gÀrhapatya À dhÁyate 'muÍmÀ ÀhavanÁyas |yad gÀrhapatya upasÀdayed asmiÎlloke paÌumÀnt syÀt |yad ÀhavanÁye 'muÍmin ||

[[6-4-2-6]]loke paÌumÀnt syÀt |ubhayor upa sÀdayati |ubhayor evainaÎ lokayoÏ paÌumantaÎ karotisarvataÏ pari haratirakÍasÀm apahatyai |indrÀgniyor bhÀgadheyÁ sthety ÀhayathÀyajur evaitat |ÀgnÁdhra upa vÀsayati |etad vai yajÈasyÀparÀjitaÎ yad ÀgnÁdhram |yad eva yajÈasyÀparÀjitaÎ tad evainÀ upa vÀsayatiyataÏ khalu vai yajÈasya vitatasya na kriyate tad anu yajÈaÙ rakÍÀÙsya ava carantiyad vahantÁnÀÎ gÃhÉÀti kriyamÀnÀm eva tad yajÈasya ÌayerakÍasÀm ananvavacÀrÀyana hy etÀ Álayanti |À tÃtÁyasavanÀt pari ÌereyajÈasya saÎtatyai ||

[[6-4-3-1]]brahmavÀdino vadantisa tvÀ adhvaryuÏ syÀd yaÏ somam upÀvaharant sarvÀbhyo devatÀbhya upÀvahareditihÃde tvety Àha manuÍyebhya evaitena karotimanase tvety Àha pitÃbhya evaitena karoti dive tvÀ sÂryÀya tvety Àha devebhyaevaitena karoti |etÀvatÁr vai devatÀs tÀbhya evainaÙ sarvÀbhya upÀvaharatipurÀ vÀcaÏ ||

[[6-4-3-2]]pravaditoÏ prÀtaranuvÀkam upÀkaroti yÀvaty eva vÀk tÀm ava runddhe |apo 'gre 'bhivyÀharati yajÈo vÀ Àpo yajÈam evÀbhi vÀcaÎ vi sÃjatisarvÀÉi chandÀÙsy anv Àha paÌavo vai chandÀÙsi paÌÂn evÀva runddhegÀyatriyÀ tejaskÀmasya pari dadhyÀt triÍÊubhendriyakÀmasya jagatyÀpaÌukÀmasyÀnuÍÊubhÀ pratiÍÊhÀkÀmasya paÇktyÀ yajÈakÀmasya virÀjÀnnakÀmasyaÌriÉotv agniÏ samidhÀ havam ||

Page 358: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 358 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-4-3-3]]ma ity Àha savitÃprasÂta eva devatÀbhyo nivedyÀpo 'chaiti |apa iÍya hotar ity ÀheÍitaÙ hi karma kriyatemaitrÀvaruÉasya camasÀdhvaryav À dravety Àha maitrÀvaruÉau vÀ apÀÎ netÀrautÀbhyÀm evainÀ achaitidevÁr Àpo apÀÎ napÀd ity ÀhÀhutyaivainÀ niÍkrÁya gÃhÉÀty atho haviÍkÃtÀnÀmevÀbhighÃtÀnÀÎ gÃhÉÀti ||

[[6-4-3-4]]kÀrÍir asÁty Àha Ìamalam evÀsÀm apa plÀvayatisamudrasya vokÍityÀ un naya ity Àha tasmÀd adyamÀnÀÏ pÁyamÀnÀ Àpo na kÍÁyanteyonir vai yajÈasya cÀtvÀlaÎ yajÈo vasatÁvarÁr hotÃcamasaÎ camaitrÀvaruÉacamasaÎ ca saÙsparÌya vasatÁvarÁr vyÀnayati yajÈasya sayonitvÀya |atho svÀd evainÀ yoneÏ pra janayati |adhvaryo 'verity Àha |utem anaÎnamur utemÀÏ paÌya |iti vÀvaitad Àhayady agniÍÊomo juhoti yady ukthyaÏ paridhau ni mÀrÍÊi yady atirÀtro yajur vadanpra padyate yajÈakratÂnÀÎ vyÀvÃttyai ||

[[6-4-4-1]]devasya tvÀ savituÏ prasava iti grÀvÀÉam À datteprasÂtyai |aÌvinor bÀhubhyÀm ity Àha |aÌvinau hi devÀnÀm adhvary ÀstÀmpÂÍÉo hastÀbhyÀm ity Àha yatyaipaÌavo vai somo vyÀna upÀÙÌusavanas |yad upÀÙÌusavanam abhi mimÁte vyÀnam eva paÌuÍu dadhÀti |indrÀya tvendrÀya tveti mimÁte |indrÀya hi soma ÀhriyatepaÈca kÃtvo yajuÍÀ mimÁte ||

[[6-4-4-2]]paÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddhepaÈca kÃtvas tÂÍÉÁm |daÌa sam padyantedaÌÀkÍarÀannaÎvirÀjaivÀnnÀdyam ava runddheÌvÀtrÀ stha vÃtratura ity Àha |eÍa vÀ apÀÙ somapÁthas |ya evaÎ veda nÀpsv Àrtim Àrchatiyat te soma divi jyotir ity Àha |ebhya evainam ||

[[6-4-4-3]]lokebhyaÏ sam bharatisomo vai rÀjÀ diÌo 'bhy adhyÀyatsa diÌo 'nu prÀviÌat

Page 359: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 359 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prÀg apÀg udag adharÀg ity Àhadigbhya evainaÙ sam bharaty atho diÌa evÀsmÀ ava runddhe |amba ni Ívarety ÀhakÀmukÀ enaÙ striyo bhavanti ya evaÎ vedayat te somÀdÀbhyaÎ nÀma jÀgÃvÁti ||

[[6-4-4-4]]Àha |eÍa vai somasya somapÁthas |ya evaÎ veda na saumyÀm Àrtim Àrchatighnanti vÀ etat somaÎ yad abhiÍuÉvanti |aÙÌÂn apa gÃhÉÀtitrÀyata evainamprÀÉÀ vÀ aÙÌavaÏ paÌavaÏ somas |aÙÌÂn punar api sÃjatiprÀÉÀn eva paÌuÍu dadhÀtidvaudvÀv api sÃjatitasmÀd dvaudvau prÀÉÀÏ ||

[[6-4-5-1]]prÀÉo vÀ eÍa yad upÀÙÌus |yad upÀÙÌvagrÀ grahÀ gÃhyante prÀÉam evÀnu pra yanti |aruÉo ha smÀhaupaveÌiÏprÀtaÏsavana evÀhaÎ yajÈaÙ saÙ sthÀpayÀmi tena tataÏ saÙsthitena carÀmÁti |aÍÊau kÃto 'gre 'bhi ÍuÉoti |aÍÊÀkÍarÀ gÀyatrÁgÀyatram prÀtaÏsavanamprÀtaÏsavanam eva tenÀpnoti |ekÀdaÌa kÃtvo dvitÁyamekÀdaÌÀkÍarÀ tÃÍÊubh |traiÍÊubham mÀdhyaÎdinam ||

[[6-4-5-2]]savanammÀdhyaÎdinam eva savanaÎ tenÀpnotidvÀdaÌa kÃtvas tÃtÁyam |dvÀdaÌÀkÍarÀ jagatÁjÀgataÎ tÃtÁyasavanam |tÃtÁyasavanam eva tenÀpnoti |etÀÙ ha vÀva sa yajÈasya saÙsthitim uvÀca |askandÀya |aksannaÙ hi tad yad yajÈasya saÙsthitasya skandati |atho khalv Àhus |gÀyatrÁ vÀva prÀtaÏsavane nÀtivÀda iti |anativÀduka enam bhrÀtÃvyo bhavati ya evaÎ vedatasmÀd aÍÊÀvaÍÊau ||

[[6-4-5-3]]kÃtvo 'bhiÍutyambrahmavÀdino vadanatipavitravanto 'nye grahÀ gÃhyante kimpavitra upÀÙÌur itivÀkpavitra iti brÂyÀt |

Page 360: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 360 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vÀcas pataye pavasva vÀjinn ity ÀhavÀcaivainam pavayativÃÍÉo asÙÌubhyÀm ity ÀhavÃÍÉo hy etÀv aÙs yau somasyagabhastipÂta ity ÀhagabhastinÀ hy enam pavayatidevo devÀnÀm pavitram asÁty Àhadevo hy eÍaÏ ||

[[6-4-5-4]]devÀnÀm pavitram |yeÍÀm bhÀgo 'si tebhyas tvety ÀhayeÍÀÙ hy eÍa bhÀgas tebhya enaÎ gÃhÉÀtisvÀÎkÃto 'sÁty ÀhaprÀÉam eva svam akÃtamadhumatÁr na iÍas kÃdhÁty Àhasarvam evÀsmÀ idaÙ svadayativiÌvebhyas tvendriyebhyo divyebhyaÏ pÀrthivebhya ity Àha |ubhayeÍv eva devamanuÍyeÍu prÀÉÀn dadhÀtimanas tvÀ ||

[[6-4-5-5]]aÍÊv ity Àhamana evÀÌnute |urv antarikÍam anv ihÁty Àha |antarikÍadevatyo hi prÀÉaÏsvÀhÀ tvÀ subhavaÏ sÂryÀyety ÀhaprÀÉÀ vai svabhavaso devÀsteÍv eva paro'kÍaÎ juhotidevebhyas tvÀ marÁcipebhya ity Àha |Àdityasya vai raÌmayo devÀ marÁcipÀsteÍÀÎ tad bhÀgadheyam |tÀn eva tena prÁÉÀtiyadi kÀmayetavarÍukaÏ parjanyaÏ ||

[[6-4-5-6]]syÀd iti nÁcÀ hastena ni mÃjyÀt |vÃÍÊim eva ni yachatiyadi kÀmayeta |avarÍukaÏ syÀd ity uttÀnena ni mÃjyÀt |vÃÍÊim evod yachatiyady abhicared amuÎ jahy atha tvÀ hoÍyÀmÁti brÂyÀt |Àhutim evainam prÀpsan hantiyadi dÂre syÀd À tamitos tiÍÊhetprÀÉam evÀsyÀnugatya hantiyady abhicared amuÍya ||

[[6-4-5-7]]tvÀ prÀÉe sÀdayet |asanno vai prÀÉaÏprÀÉam evÀsya sÀdayati

Page 361: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 361 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÍaËbhir aÙÌubhiÏ pavayatiÍaË vÀ Ãtavas |Ãtubhir evainam pavayatitriÏ pavayatitraya ime lokÀs |ebhir evainaÎ lokaiÏ pavayatibrahmavÀdino vadantikasmÀd satyÀt trayaÏ paÌÂnÀÙ hastÀdÀnÀ itiyat trir upÀÙÌuÙ hastena vigÃhÉÀtitasmÀd trayaÏ paÌÂnÀÙ hastÀdÀnÀÏ puruÍo hastÁ markaÊaÏ ||

[[6-4-6-1]]devÀ vai yad yajÈe 'kurvata tad asurÀ akurvatate devÀ upÀÙÌau yajÈaÙ saÙsthÀpyam apaÌyantam upÀÙÌau sam asthÀpayante 'surÀ vajram udyatya devÀn abhy Àyantate devÀ bibhyata indram upÀdhÀvantÀn indro 'ntaryÀmeÉÀntar adhattatad antaryÀmasyÀntaryÀmatvam |yad antaryÀmo gÃhyate bhrÀtÃvyÀn eva tad yajamÀno 'ntar dhatte |antas te ||

[[6-4-6-2]]dadhÀmi dyÀvÀpÃthivÁ antar urv antarikÍam ity Àha |ebhir eva lokair yajamÀno bhrÀtÃvyÀn antar dhattete devÀ amanyanta |indro vÀ idam abhÂd yad vayaÙ sma itite 'bruvanmaghavann anu na À bhajetisajoÍÀ devair avaraiÏ paraiÌ cety abravÁt |ye caiva devÀÏ pare ya cÀvare tÀn ubhayÀn ||

[[6-4-6-3]]anvÀbhajatsajoÍÀ devair avaraiÏ paraiÌ cety Àhaye caiva devÀÏ pare ya cÀvare tÀn ubhayÀn anvÀbhajati |antaryÀme maghavan mÀdayasvety ÀhayajÈÀd eva yajamÀnaÎ nÀntar eti |upayÀmagÃhÁto 'sÁty Àha |apÀnasya dhÃtyaiyad ubhÀv apavitrau gÃhyeyÀtÀm prÀÉam apÀno 'nu ny ÃchetpramÀyukaÏ syÀtpavitravÀn antaryÀmo gÃhyate ||

[[6-4-6-4]]prÀÉÀpÀnayor vidhÃtyaiprÀÉÀpÀnau vÀ etau yad upÀÙÌvantaryÀmau vyÀna upÀÙÌusavanas |yaÎ kÀmayetapramÀyukaÏ syÀd ity asaÙspÃÍÊau tasya sÀdayet |vyÀnenaivÀsya prÀÉÀpÀnau vi chinattitÀjak pramÁyateyaÎ kÀmayeta

Page 362: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 362 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sarvam Àyur iyÀd iti saÙspÃÍÊau tasya sÀdayet |vyÀnenaivÀsya prÀÉÀpÀnau saÎ tanotisarvam Àyur eti ||

[[6-4-7-1]]vÀg vÀ eÍÀ yad aindravÀyavas |yad aindravÀyavÀgrÀ grahÀ gÃhyante vÀcam evÀnu pra yantivÀyuÎ devÀ abruvan |somaÙ rÀjÀnaÙ hanÀmetiso 'bravÁt |varaÎ vÃÉai madagrÀ eva vo grahÀ gÃhyÀntÀ ititasmÀd aindravÀyavÀgrÀ grahÀ gÃhyantetam aghnan |so 'pÂyattaÎ devÀ nopÀdhÃÍÉuvante vÀyum abruvan |imaÎ naÏ svadaya ||

[[6-4-7-2]]itiso 'bravÁt |varaÎ vÃÉai maddevatyÀny eva vaÏ pÀtrÀÉy ucyÀntÀ ititasmÀn nÀnÀdevatyÀni santi vÀyavyÀny ucyantetam ebhyo vÀyur evÀsvadayattasmÀd yat pÂyati tat pravÀte vi ÍajantivÀyur hi tasya pavayitÀ svadayitÀtasya vigrahaÉaÎ nÀvindan |sÀditir abravÁt |varaÎ vÃÉÀ atha mayÀ vi gÃhÉÁdhvam maddevatyÀ eva vaÏ somÀÏ ||

[[6-4-7-3]]sannÀ asann iti |upayÀmagÃhÁto 'sÁty ÀhÀditidevatyÀs tenayÀni hi dÀrumayÀÉi pÀtrÀÉy asyai tÀni yoneÏ sambhÂtÀniyÀni mÃnmayÀni sÀkÍÀt tÀny asyaitasmÀd evam ÀhavÀg vai parÀcy avyÀkÃtÀvadatte devÀ indram abruvan |imÀÎ no vÀcaÎ vyÀkurv itiso 'bravÁt |varaÎ vÃÉai mahyaÎ caivaiÍa vÀyave ca saha gÃhyÀtÀ ititasmÀd aindravÀyavaÏ saha gÃhyatetÀm indro madhyato 'vakramya vyÀkarottasmÀd iyaÎ vyÀkÃtÀ vÀg udyatetasmÀt sakÃd indrÀya madhyato gÃhyate dvir vÀyavedvau hi sa varÀv avÃÉÁta ||

[[6-4-8-1]]mitraÎ devÀ abruvan |somaÙ rÀjÀnaÙ hanÀmetiso 'bravÁt |nÀhaÙ sarvasya vÀ aham mitram asmÁti

Page 363: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 363 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tam abruvanhanÀmaivetiso 'bravÁt |varaÎ vÃÉai payasaiva me somaÙ ÌrÁÉann ititasmÀn maitrÀvaruÉam payasÀ ÌrÁÉantitasmÀt paÌavo 'pÀkrÀmanmitraÏ san krÂram akar itikrÂram iva khalu vÀ eÍaÏ ||

[[6-4-8-2]]karoti yaÏ somena yajatetasmÀt paÌavo 'pa krÀmantiyan maitrÀvaruÉam payasÀ ÌrÁÉÀti paÌubhir eva tan mitraÙ samardhayati paÌubhiryajamÀnampurÀ khalu vÀvaivam mitro 'vet |apa mat krÂraÎ cakruÍaÏ paÌavaÏ kramiÍyantÁtitasmÀd evam avÃÉÁtavaruÉaÎ devÀ abruvantvayÀÙÌabhuvÀ somaÙ rÀjÀnaÙ hanÀmetiso 'bravÁt |varaÎ vÃÉai mahyaÎ ca ||

[[6-4-8-3]]evaiÍa mitrÀya ca saha gÃhyÀtÀ ititasmÀn maitrÀvaruÉaÏ saha gÃhyatetasmÀd rÀjÈÀ rÀjÀnam aÙÌabhuvÀ ghnanti vaiÌyena vaiÌyaÙ ÌÂdreÉa sÂdram |na vÀ idaÎ divÀ na naktam ÀsÁd avyÀvÃttam |te devÀ mitrÀvaruÉÀv abruvan |idaÎ no vi vÀsayatam ititÀv abrÂtÀm |varaÎ vÃÉÀvahÀ eka evÀvat pÂrvo gÃhyÀtÀ ititasmÀd aindravÀyavaÏ pÂrvo maitrÀvaruÉÀd gÃhyateprÀÉÀpÀnau hy etau yad upÀÙÌvantaryÀmaumitro 'har ajanayad varuÉo rÀtrim |tato vÀ idaÎ vy auchat |yan maitrÀvaruÉo gÃhyate vyuÍÊyai ||

[[6-4-9-1]]yajÈasya Ìiro 'chidyatate devÀ aÌvinÀv abruvanbhiÍajau vai stha idaÎ yajÈasya ÌiraÏ prati dhattam ititÀv abrÂtÀm |varaÎ vÃÉÀvahai graha eva nÀv atrÀpi gÃhyatÀm ititÀbhyÀm etam ÀÌvinam agÃhÉantato vai tau yajÈasya ÌiraÏ praty adhatÀm |yad ÀÌvino gÃhyate yajÈasya niÍkÃtyaitau devÀ abruvan |apÂtau vÀ imau manuÍyacarau ||

[[6-4-9-2]]bhiÍajÀv ititasmÀd brÀhmaÉena bheÍajaÎ na kÀryam apÂto hy eÍo 'medhyo yo

Page 364: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 364 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tau bahiÍpavamÀnena pavayitvÀ tÀbhyÀm etam ÀÌvinam agÃhÉantasmÀd bahiÍpavamÀne stuta ÀÌvino gÃhyatetasmÀd evaÎ viduÍÀ bahiÍpavamÀna upasadyaÏ pavitraÎ vai bahiÍpavamÀnaÀtmÀnam eva pavayatetayos tredhÀ bhaiÍajyaÎ vi ny adadhus |agnau tÃtÁyam apsu tÃtÁyam brÀhmaÉe tÃtÁyam |tasmÀd udapÀtram ||

[[6-4-9-3]]upanidhÀya brÀhmaÉaÎ dakÍiÉato niÍÀdya bheÍajaÎ kuryÀt |yÀvad eva bheÍajaÎ tena karoti samardhukam asya kÃtam bhavatibrahmavÀdino vadantikasmÀt satyÀd ekapÀtrÀ dvidevatyÀ gÃhyante dvipÀtrÀ hÂyanta itiyad ekapÀtrÀ gÃhyante tasmÀd eko 'ntarataÏ prÀÉo dvipÀttrÀ hÂyante tasmÀddvaudvau bahiÍÊÀt prÀÉÀÏpÀÉÀ vÀ ete yad dvidevatyÀÏ paÌava iËÀ yad iËÀm pÂrvÀÎ dvidevatyebhyaupahvayeta ||

[[6-4-9-4]]paÌubhiÏ prÀÉÀn antar dadhÁta pramÀyukaÏ syÀt |dvidevatyÀn bhakÍayitveËÀm upa hvayateprÀÉÀn evÀtman dhitvÀ paÌÂn upa hvayatevÀg vÀ aindra vÀyavaÌ cakÍur maitrÀvaruÉaÏ Ìrotram ÀÌvinaÏpurastÀd aindravÀyavam bhakÍayati tasmÀt purastÀd vÀcÀ vadatipurastÀn maitrÀvaruÉaÎ tasmÀd purastÀc cakÍuÍÀ paÌyati sarvataÏ praihÀramÀÌvinaÎ tasmÀt sarvataÏ ÌrotreÉa ÌÃÉotiprÀÉÀ vÀ ete yad dvidevatyÀÏ ||

[[6-4-9-5]]ariktÀni pÀtrÀÉi sÀdayatitasmÀd ariktÀ antarataÏ prÀÉÀ yataÏ khalu vai yajÈasya vitatasya na kriyate tad anuyajÈaÙ rakÍÀÙsy ava carantiyad ariktÀni pÀtrÀÉi sÀdayati kriyamÀÉam eva tad yajÈasya Ìaye rakÍasÀmananvavacÀrÀyadakÍiÉasya havirdhÀnasyottarasyÀÎ vartanyÀÙ sÀdayati vÀcy eva vÀcaÎ dadhÀti |À tÃtÁyasavanÀt pari Ìere yajÈasya saÎtatyai

[[6-4-10-1]]bÃhaspatir devÀnÀm purohita ÀsÁc chaÉËÀmarkÀv asurÀÉÀmbrahmaÉvanto devÀ Àsan brahmaÉvanto 'surÀste 'nyo'nyaÎ nÀÌaknuvann abhibhavitum |te devÀÏ ÌaÉËÀmarkÀv upÀmantrayantatÀv abrÂtÀm |varaÎ vÃÉÀvahai grahÀv eva nÀv atrÀpi gÃhyetÀm ititÀbhyÀm etau ÌukrÀmanthinÀv agÃhÉantato devÀ abhavan parÀsurÀs |yasyaivaÎ viduÍaÏ ÌukrÀmanthinau gÃhyete bhavaty ÀtmanÀ parÀ ||

[[6-4-10-2]]asya bhrÀtrivyo bhavatitau devÀ apanudyÀtmana indrÀyÀjuhavus |apanuttau ÌaÉËÀmarkau sahÀmuneti brÂyÀd yaÎ dviÍyÀt |

Page 365: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 365 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yam eva dveÍÊi tenainau sahÀpa nudatesa prathamaÏ saÎkÃtir viÌvakarmety evainÀv Àtmana indrÀyÀjuhavus |indro hy etÀni rÂpÀÉi karikrad acarat |asau vÀ ÀdityaÏ ÌukraÌ candramÀ manthÁ |apigÃhya prÀÈcau niÏ ||

[[6-4-10-3]]krÀmatastasmÀt prÀÈcau yantau na paÌyantipratyaÈcÀv ÀvÃtya juhutastasmÀt pratyaÈcau yantau paÌyanticakÍuÍÁ vÀ ete yajÈasya yac chukrÀmanthinau nÀsikottaravedis |abhitaÏ parikramya juhutastasmÀd abhito nÀsikÀÎ cakÍuÍÁtasmÀn nÀsikayÀ cakÍuÍÁ vidhÃtesarvataÏ pari krÀmato rakÍasÀm apahatyaidevÀ vai yÀÏ prÀcÁr ÀhutÁr ajuhavur ye purastÀd asurÀ Àsan tÀÙs tÀbhiÏ pra ||

[[6-4-10-4]]anudantayÀÏ pratÁcÁr ye paÌcÀd asurÀ Àsan tÀÙs tÀbhir apÀnudantaprÀcÁr anyÀ Àhutayo hÂyante pratyaÈcau ÌukrÀmanthinaupaÌcÀc caiva purastÀc ca yajamÀno bhrÀtÃvyÀn pra ÉudatetasmÀt parÀcÁÏ prajÀÏ pra vÁyante pratÁcÁr jÀyanteÌukrÀmanthinau vÀ anu prajÀÏ pra jÀyante 'ttrÁÌ cÀdyÀÌ casuvÁrÀÏ prajÀÏ prajanayan parÁhi ÌukraÏ ÌukraÌociÍÀ ||

[[6-4-10-5]]suprajÀÏ prajÀÏ prajanayan parÁhi manthÁ manthiÌociÍety Àha |etÀ vai suvÁrÀ yÀ attrÁs |etÀÏ suprajÀ yÀ ÀdyÀs |ya evaÎ vedÀttry asya prajÀ jÀyate nÀdyÀprajÀpater akÍy aÌvayattat parÀpatattad vikaÇkatam prÀviÌattad vikaÇkate nÀramatatad yavam prÀviÌattad yave 'ramatatad yavasya ||

[[6-4-10-6]]yavatvam |yad vaikaÇkatam manthipÀtram bhavati saktubhiÏ ÌrÁÉÀti prajÀpater eva tac cakÍuÏsam bharatibrahmavÀdino vadantikasmÀt satyÀn manthipÀtraÙ sado nÀÌnuta iti |ÀrtapÀtraÙ hÁti brÂyÀt |yad aÌnuvÁtÀndho 'dhvaryuÏ syÀd Àrtim ÀrchettasmÀn nÀÌnute ||

[[6-4-11-1]]devÀ vai yad yajÈe 'kurvata tad asurÀ akurvata

Page 366: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 366 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

te devÀ ÀgrayaÉÀgrÀn grahÀn apaÌyantÀn agÃhÉatatato vai te 'gram pary ÀyanyasyaivaÎ viduÍa ÀgrayaÉÀgrÀ grahÀ gÃhyante 'gram eva samÀnÀnÀm pary etirugÉavatyarcÀ bhrÀtÃvyavato gÃhÉÁyÀt |bhrÀtÃvyasyaiva ruktvÀgraÙ samÀnÀnÀm pary etiye devÀ divy ekÀdaÌa sthety Àha ||

[[6-4-11-2]]etÀvatÁr vai devatÀs tÀbhya evainaÙ sarvÀbhyo gÃhÉÀti |eÍa te yonir viÌvebhyas tvÀ devebhya iti ÀhavaiÌvadevo hy eÍa devatayÀvÀg vai devebhyyo 'pÀkrÀmad yajÈÀyÀtiÍÊhamÀnÀ te devÀ vÀcy apakrÀntÀyÀÎtÂÍÉÁÎ grahÀn agÃhÉata sÀmanyata vÀg antar yanti vai meti sÀgrayaÉam pratyÀgachattad ÀgrayaÉasyÀgrayaÉatvam ||

[[6-4-11-3]]tasmÀd ÀgrayaÉe vÀg vi sÃjyateyat tÂÍÉÁm pÂrve grahÀ gÃhyante yathÀ tsÀrÁ |iyati ma Àkha iyati nÀpa rÀtsyÀmÁty upÀvasÃjaty evam eva tad adhvaryur ÀgrayaÉaÎgÃhÁtvÀ yajÈam Àrabhya vÀcaÎ vi sÃjatetrir hiÎ karoty udgÀtÅn eva tad vÃÉÁteprajÀpatir vÀ eÍa yad ÀgrayaÉo yad ÀgrayaÉaÎ gÃhÁtvÀ hiÎkaroti prajÀpatir eva ||

[[6-4-11-4]]tat prajÀ abhi jighratitasmÀd vatsaÎ jÀtaÎ gaur abhi jighrati |ÀtmÀ vÀ eÍa yajÈasya yad ÀgrayaÉaÏ savanesavane 'bhi gÃhÉÀty Àtmann eva yajÈaÙsaÎ tanoti |upariÍÊÀd À nayati reta eva tad dadhÀti |adhastÀd upa gÃhÉÀti pra janayaty eva tat |brahmavÀdino vadantikasmÀt satyÀd gÀyatrÁ kaniÍÊhÀ chandasÀÙ satÁ sarvÀÉi savanÀni vahatÁti |eÍa vai gÀyatriyai vatso yad ÀgrayaÉas tam eva tad abhinivartaÙ sarvÀÉi savanÀnivahatitasmÀd vatsam apÀkÃtaÎ gaur abhi ni vartate ||

[[6-5-1-1]]indro vÃtrÀya vajram ud ayachatsa vÃtro vajrÀd udyatÀd abibhetso 'bravÁt |mÀ me pra hÀr asti vÀ idam mayi vÁryaÎ tat te pra dÀsyÀmÁtitasmÀ ukthyam prÀyachattasmai dvitÁyam ud ayachatso 'bravÁt |mÀ me pra hÀr asti vÀ idaÎ mayi vÁryaÎ tat te pra dÀsyÀmÁti ||

[[6-5-1-2]]tasmÀ ukthyam eva prÀyachattasmai tÃtÁyam ud ayachattaÎ viÍÉur anv atiÍÊhata

Page 367: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 367 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

jahÁtiso 'bravÁt |mÀ me pra hÀr asti vÀ idam mayi vÁryaÎ tat te pra dÀsyÀmÁtitasmÀ ukthyam eva prÀyachattaÎ nirmÀyam bhÂtam ahanyajÈo hi tasya mÀyÀsÁt |yad ukthyo gÃhyata indriyam eva ||

[[6-5-1-3]]tad vÁryaÎ yajamÀno bhrÀtÃvyasya vÃÇkte |indrÀya tvÀ bÃhadvate vayasvata ity Àha |indrÀya hi sa tam prÀyachattasmai tvÀ viÍÉave tvety Àhayad eva viÍÉur anvatiÍÊhatajahÁti tasmÀd viÍÉum anvÀbhajatitrir nir gÃhÉÀtitrir hi sa taÎ tasmai prÀyachat |eÍa te yoniÏ punarhavir asÁty ÀhapunaÏpunaÏ ||

[[6-5-1-4]]hy asmÀn nirgÃhÉÀticakÍur vÀ etad yajÈasya yad ukthyastasmÀd ukthyaÙ hutaÙ somÀ anvÀyantitasmÀd ÀtmÀ cakÍur anv etitasmÀd ekaÎ yantam bahavo 'nu yantitasmÀd eko bahÂnÀm bhadro bhavatitasmÀd eko bahvÁr jÀyÀ vindateyadi kÀmayetÀdhvaryus |ÀtmÀnaÎ yajÈayaÌasenÀrpayeyam ity antarÀhavanÁyaÎ ca havirdhÀnaÎ ca tiÍÊhannava nayet ||

[[6-5-1-5]]ÀtmÀnam eva yajÈayaÌasenÀrpayatiyadi kÀmayetayajamÀnaÎ yajÈayaÌasenÀrpayeyam ity antarÀ sadohavirdhÀne tiÍÊhann ava nayet |yajamÀnam eva yajÈayaÌasenÀrpayatiyadi kÀmayetasadasyÀn yajÈayaÌasenÀrapayeyam iti sada ÀlabhyÀva nayetsadasyÀn eva yajÈayaÌasenÀrpayati ||

[[6-5-2-1]]Àyur vÀ etad yajÈasya yad dhruvas |uttamo grahÀÉÀÎ gÃhyate tasmÀd ÀyuÏ prÀÉÀnÀm uttamammÂrdhÀnaÎ divo aratim pÃthivyÀ ity ÀhamÂrdhÀnam evainaÙ samÀnÀnÀÎ karotivaiÌvÀnaram ÃtÀya jÀtam agnim ity ÀhavaiÌvÀnaraÙ hi devatayÀyus |ubhayatovaiÌvÀnaro gÃhyatetasmÀd ubhayataÏ prÀÉÀs |adhastÀc copariÍÊÀc ca |ardhino 'nye grahÀ gÃhyante 'rdhÁ dhruvas

Page 368: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 368 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd ||

[[6-5-2-2]]ardhy avÀÇ prÀÉo 'nyeÍÀm prÀÉÀnÀmupopte 'nye grahÀÏ sÀdyante 'nupopte dhruvastasmÀd asthnÀnyÀÏ prajÀÏ pratitiÍÊhanti mÀÙsenÀnyÀs |asurÀ vÀ uttarataÏ pÃthivÁm paryÀcikÁrÍantÀÎ devÀ dhruveÉÀdÃÙhantad dhruvasya dhruvatvam |yad dhruva uttarataÏ sÀdyate dhÃtyai |Àyur vÀ etad yajÈasya yad dhruva ÀtmÀ hotÀyad dhotÃcamase dhruvam avanayaty Àtmann eva yajÈasya ||

[[6-5-2-3]]Àyur dadhÀtipurastÀd ukthasyÀvanÁya ity ÀhuÏpurastÀd dhy ÀyuÍo bhuÇktemadhyato 'vanÁya ity Àhus |madhyamena hy ÀyuÍo bhuÇkte |uttarÀrdhe 'vanÁya ity Àhus |uttamena hy ÀyuÍo bhuÇktevaiÌvadevyÀm Ãci ÌasyamÀnÀyÀm ava nayativaiÌvadevyo vai prajÀÏprajÀsv evÀyur dadhÀti ||

[[6-5-3-1]]yajÈena vai devÀÏ suvargaÎ lokam Àyante 'manyantamanuÍyÀ no 'nvÀbhaviÍyantÁtite saÎvatsareÉa yopayitvÀ suvargaÎ lokam Àyantam ÃÍaya Ãtugrahair evÀnu prÀjÀnanyad ÃtugrahÀ gÃhyante suvargasya lokasya prajÈÀtyaidvÀdaÌa gÃhyantedvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsarasya prajÈÀtyaisaha prathamau gÃhyete sahottamautasmÀd dvaudvÀv ÃtÂubhayatomukham ÃtupÀtram bhavatikaÏ ||

[[6-5-3-2]]hi tad veda yata ÃtÂnÀm mukhamÃtunÀ preÍyeti ÍaÊ kÃtva ÀhaÍaË vÀ Ãtavas |ÃtÂn eva prÁÉÀti |Ãtubhir iti catus |catuÍpada eva paÌÂn prÁÉÀtidviÏ punar ÃtunÀhadvipada eva prÁÉÀti |ÃtunÀ preÍyeti ÍaÊ kÃtva Àhartubhir iti catustasmÀc catuÍpÀdaÏ paÌava ÃtÂn upa jÁvantidviÏ ||

Page 369: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 369 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-5-3-3]]punar ÃtunÀhatasmÀd dvipÀdaÌ catuÍpadaÏ paÌÂn upa jÁvanti |ÃtunÀ preÍyeti ÍaÊ kÃtva Àhartubhir iti catur dviÏ punar ÃtunÀha |ÀkramaÉam eva tatsetuÎ yajamÀnaÏ kurute suvargasya lokasya samaÍÊyainÀnyo'nyam anu pra padyetayad anyo 'nam anuprapadyetartur Ãtum anu pra padyetartavo mohukÀÏ syuÏ ||

[[6-5-3-4]]prasiddham evÀdhvaryur dakÍiÉena pra padyate prasiddham pratiprasthÀtottareÉatasmÀd ÀdityaÏ ÍaÉ mÀso dakÍiÉenaiti ÍaË uttareÉa |upayÀmagÃhÁto 'si saÙsarpo 'sy aÙhaspatyÀya tvety Àha |asti trayo daÌo mÀsa ity Àhustam eva tat prÁÉÀti ||

[[6-5-4-1]]suvargÀya vÀ ete lokÀya gÃhyante yad ÃtugrahÀs |jyotir indrÀgnÁyad aindrÀgnam ÃtupÀtreÉa gÃhÉÀti jyotir evÀsmÀ upariÍÊÀd dadhÀtisuvargasya lokasyÀnukhyÀtyai |ojobhÃtau vÀ etau devÀnÀÎ yad indrÀgnÁyad aindrÀgno gÃhyata oja evÀva runddhevaiÌvadevaÙ ÌukrapÀtreÉa gÃhÉÀtivaiÌvadevyo vai prajÀs |asÀv ÀdityaÏ Ìukas |yad vaiÌvadevaÙ ÌukrapÀtreÉa gÃhÉÀti tasmÀd asÀv ÀdityaÏ ||

[[6-5-4-2]]sarvÀÏ prajÀÏ pratyaÇÇ ud etitasmÀt sarva eva manyatemÀm praty ud agÀd itivaiÌvadevaÙ ÌukrapÀtreÉa gÃhÉÀtivaiÌvadevyo vai prajÀs |tejaÏ Ìukras |yad vaiÌvadevaÙ ÌukrapÀtreÉa gÃhÉÀti prajÀsv eva tejo dadhÀti ||

[[6-5-5-1]]indro marudbhiÏ sÀÎvidyena mÀdhyaÎdine savane vÃtram ahanyan mÀdhyaÎdine savane marutvatÁyÀ gÃhyante vÀrtraghnÀ eva te yajamÀnasyagÃhyantetasya vÃtraÎ jaghnuÍa Ãtavo 'muhyant sa ÃtupÀtreÉa marutvatÁyÀn agÃhÉÀttato vai sa ÃtÂn prÀjÀnÀt |yad ÃtupÀtreÉa marutvatÁyÀ gÃhyanta ÃtÂnÀm prajÈÀtyaivajraÎ vÀ etaÎ yajamÀno bhrÀtÃvyÀya pra harati yan marutvatÁyÀ ud evaprathamena ||

[[6-5-5-2]]yachati pra harati dvitÁyena stÃÉute tÃtÁyena |ÀyudhaÎ vÀ etad yajamÀnaÏ saÙs kurute yan marutvatÁyÀ dhanur eva prathamo jyÀdvitÁya iÍus tÃtÁyaÏ

Page 370: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 370 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

praty eva prathamena dhatte vi sÃjati dvitÁyena vidhyati tÃtÁyena |indro vÃtraÙ hatvÀ parÀm parÀvatam agachat |apÀrÀdham iti manyamÀnaÏsa harito 'bhavatsa etÀn marutvatÁyÀn ÀtmasparaÉÀn apaÌyattÀn agÃhÉÁta ||

[[6-5-5-3]]prÀÉam eva prathamenÀspÃÉutÀpÀnaÎ dvitÁyenÀtmÀnaÎ tÃtÁyenÀtmasparaÉÀ vÀ eteyajamÀnasya gÃhyante yan marutvatÁyÀÏprÀÉam eva prathamena spÃÉute 'pÀnaÎ dvitÁyenÀtmÀnaÎ tÃtÁyena |indro vÃtram ahantaÎ devÀ abruvanmahÀn vÀ ayam abhÂd yo vÃtram avadhÁd ititan mahendrasya mahendratvam |sa etam mahendram uddhÀram ud aharata vÃtraÙ hatvÀnyÀsu devatÀsv adhiyan mahendro gÃhyata uddhÀram eva taÎ yajamÀna ud dharate 'nyÀsu prajÀsv adhiÌukrapÀtreÉa gÃhÉÀtiyajamÀnadevatyo vai mahendras tejaÏ Ìukro yan mÀhendraÙ ÌukrapÀtreÉa gÃhÉÀtiyajamÀna eva tejo dadhÀti ||

[[6-5-6-1]]aditiÏ putrakÀmÀ sÀdhyebhyo devebhyo brahmaudanam apacattasyÀ uccheÍaÉam adadustat prÀÌnÀtsÀ reto 'dhattatasyai catvÀra ÀdityÀ ajÀyantasÀ dvitÁyam apacatsÀmanyata |uccheÍaÉÀn ma ime 'jÈata yad agre prÀÌiÍyÀmÁto me vasÁyÀÙso janiÍyanta itisÀgre prÀÌnÀtsÀ reto 'dhattatasyai vyÃddham ÀÉËam ajÀyatasÀdityebhya eva ||

[[6-5-6-2]]tÃtÁyam apacat |bhogÀya ma idaÙ ÌrÀntam astv itite 'bruvanvaraÎ vÃÉÀmahai yo 'to jÀyÀtÀ asmÀkaÙ sa eko 'sad yo 'sya prajÀyÀm ÃdhyÀtÀasmÀkam bhogÀya bhavÀd ititato vivasvÀn Àdityo 'jÀyatatasya vÀ iyam prajÀ yan manuÍyastÀsv eka evarddho yo yajatesa devÀnÀm bhogÀya bhavatidevÀ ||

[[6-5-6-3]]rudram antar Àyan |sa ÀdityÀn anvÀkramatate dvidevatyÀn prÀpadyantatÀn na prati prÀyachan

Page 371: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 371 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd api vadhyam prapannaÎ na prati pra yachantitasmÀd api vadhyam prapannaÎ na prati pra yachantitasmÀd dvidevatyebhya Àdityo nir gÃhyateyad uccheÍaÉÀd ajÀyanta tasmÀd uccheÍaÉÀd gÃhyatetisÃbhir Ãgbhir gÃhÉÀtimÀtÀ pitÀ putras tad eva tan mithunamulbaÎ garbho jarÀyu tad eva tat ||

[[6-5-6-4]]mithunampaÌavo vÀ ete yad Àditya Ârg dadhidadhnÀ madhyataÏ ÌrÁÉÀty Ârjam eva paÌÂnÀm madhyato dadhÀtiÌÃtÀtaÇkyenamedhyatvÀyatasmÀd ÀmÀ pakvaÎ duhepaÌavo vÀ ete yad ÀdityaÏpariÌritya gÃhÉÀtipratirudhyaivÀsmai paÌÂn gÃhÉÀtipaÌavo vÀ ete yad Àditya eÍa rudro yad agniÏpariÌritya gÃhÉÀti rudrÀd eva paÌÂn antar dadhÀti ||

[[6-5-6-5]]eÍa vai vivasvÀn Àdityo yad upÀÙÌusavanaÏsa etam eva somapÁtham pari Ìaya À tÃtÁyasavanÀt |vivasva ÀdityaiÍa te somapÁtha ity Àhavivasvantam evÀdityaÙ somapÁthena sam ardhayatiyÀ divyÀ vÃÍÊis tayÀ tvÀ ÌrÁÉÀmÁti vÃÍÊikÀmasya ÌrÁÉÁyÀt |vÃÍÊim evÀva runddheyadi tÀjak praskanded varÍukaÏ parjanyaÏ syÀt |yadi ciram avarÍukas |na sÀdayati |asannÀd dhi prajÀÏ prajÀyantenÀnu vaÍat karotiyad anuvaÍaÊkuryÀd rudram prajÀ anvavasÃjet |na hutvÀnv ÁkÍetayad anvÁkÍeta cakÍur aysa pramÀyukaÙ syÀttasmÀn nÀnvÁkÍyaÏ ||

[[6-5-7-1]]antaryÀmapÀtreÉa sÀvitram ÀgrayaÉÀd gÃhÉÀtiprajÀpatir vÀ eÍa yad ÀgrayaÉaÏprajÀnÀm prajananÀyana sÀdayati |asannÀd dhi prajÀÏ prajÀyantenÀnu vaÍaÊ karotiyad anuvaÍaÊkuryÀd rudram prajÀ anvavasÃjet |eÍa vai gÀyatro devÀnÀÎ yat savitÀ |eÍa gÀyatriyai loke gÃhyate yad ÀgrayaÉas |yad antaryÀmapÀtreÉa sÀvitram ÀgrayaÉÀd gÃhÉÀti svÀd evainaÎ yoner nir gÃhÉÀtiviÌve ||

[[6-5-7-2]]

Page 372: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 372 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devÀs tÃtÁyaÙ savanaÎ nod ayachante savitÀram prÀtaÏsavanabhÀgaÙ santaÎ tÃtÁyasavanam abhi pary aÉayantato vai te tÃtÁyaÙ savanam ud ayachanyat tÃtÁyasavane sÀvitro gÃhyate tÃtÁyasya savanasyodyatyaisavitÃpÀtreÉa vaiÌvadevaÎ kalaÌÀd gÃhÉÀtivaiÌvadevyo vai prajÀvaiÌvadevaÏ kalaÌaÏsavitÀ prasavÀnÀm ÁÌeyat savitÃpÀtreÉa vaiÌvadevaÎ kalaÌÀd gÃhÉÀti savitÃprasÂta evÀsmai prajÀÏ pra ||

[[6-5-7-3]]janayatisome somam abhi gÃhÉÀtireta eva tad dadhÀtisuÌarmÀsi supratiÍÊhÀna ity Àhasome hi somam abhigÃhÉÀtipratiÍÊhityai |etasmin vÀ api grahe manuÍyebhyo devebhyaÏ pitÃbhyaÏ kriyatesuÌarmÀsi supratiÍÊhÀna ity ÀhamanuÍyebhya evaitena karotibÃhad ity Àhadevebhya evaitena karotinama ity ÀhapitÃbhya evaitena karoti |etÀvatÁr devatÀstÀbhya evainaÙ sarvÀbhyo gÃhÉÀti |eÍa te yonir viÌvebhyas tvÀ devebhya ity ÀhavaiÌvadevo hy eÍaÏ ||

[[6-5-8-1]]prÀÉo vÀ eÍa yad upÀÙÌus |yad upÀÙÌupÀtreÉa prathamaÌ cottamaÌ ca grahau gÃhyete prÀÉam evÀnu prayantiprÀÉam anÂd yantiprajÀpatir vÀ eÍa yad ÀgrayaÉaÏ prÀÉa upÀÙÌuÏ patnÁÏ prajÀÏ pra janayantiyad upÀÙÌupÀtreÉa pÀtnÁvatam ÀgrayaÉÀd gÃhÉÀti prajÀnÀm prajananÀyatasmÀt prÀÉam prajÀ anu pra jÀyantedevÀ vÀ itaitaÏ patnÁÏ suvargam ||

[[6-5-8-2]]lokam ajigÀÙsante suvargaÎ lokaÎ na prÀjÀnanta etam pÀtnÁvatam apaÌyantam agÃhÉatatato vai te suvargaÎ lokam prÀjÀnanyat pÀtnÁvato gÃhyate suvargasya lokasya prajÈÀtyaisa somo nÀtiÍÊhata strÁbhyo gÃhyamÀÉastaÎ ghÃtaÎ vajraÎ kÃtvÀghnantaÎ nirindriyam bhÂtam agÃhÉantasmÀt striyo nirindriyÀ adÀyÀdÁr api pÀpÀt puÙsa upastitaram ||

[[6-5-8-3]]vadanti

Page 373: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 373 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yad ghÃtena pÀtnÁvataÙ ÌrÁÉÀti vajreÉaivainaÎ vaÌe kÃtvÀ gÃhÉÀti |upayÀmagÃhÁto 'sÁty Àha |iyaÎ vÀ upayÀmastasmÀd imÀm prajÀ anu pra jÀyantebÃhaspatisutasya ta ity Àhabrahma vai devÀnÀm bÃhaspatis |brahmaÉaivÀsmai prajÀÏ pra janayati |indo ity Àhareto vÀ indus |reta eva tad dadhÀti |indriyÀva iti ||

[[6-5-8-4]]ÀhaprajÀ vÀ indriyamprajÀ evÀsmai pra janayati |agnÀ3 ity Àha |agnir vai retodhÀÏpatnÁva ity ÀhamithunatvÀyasajÂr devena tvaÍÊrÀ somam pibety ÀhatvaÍÊÀ vai paÌÂnÀm mithunÀnÀÙ rÂpakÃt |rÂpam eva paÌuÍu dadhÀtidevÀ vai tvaÍÊÀram ajighÀÙsan |sa patnÁÏ prÀpadyatataÎ na prati prÀyachantasmÀd api ||

[[6-5-8-5]]vadhyam prapannaÎ na prati pra yachantitasmÀt pÀtnÁvate tvaÍÊtre 'pi gÃhyatena sÀdayati |asannÀd dhi prajÀÏ prajÀyantenÀnu vaÍaÊ karotiyad anuvaÍaÊkuryÀd rudram prajÀ anvavasÃjet |yan nÀnuvaÍaÊkuryÀd aÌÀntam agnÁt somam bhakÍayet |upÀÙÌv anu vaÍaÊ karotina rudram prajÀ anvavasÃjati ÌÀntam agnÁt somam bhakÍayati |agnÁn neÍÊur upastham À sÁda ||

[[6-5-8-6]]neÍÊaÏ patnÁm udÀnayety Àha |agnÁd eva neÍÊari reto dadhÀti neÍÊÀ patniyÀmudgÀtrÀ saÎ khyÀpayatiprajÀpatir vÀ eÍa yad udgÀtÀprajÀnÀm prajananÀya |apa upa pra vartayatireta eva tat siÈcati |ÂruÉopa pra vartayati |ÂruÉÀ hi retaÏ sicyatenagnaÎkriyorum upa pra vartayatiyadÀ hi nagna Ârur bhavaty atha mithunÁ bhavatas |

Page 374: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 374 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atha retaÏ sicyate |atha prajÀÏ pra jÀyante ||

[[6-5-9-1]]indro vÃtram ahantasya ÌÁrÍakapÀlam ud aubjatsa droÉakalaÌo 'bhavattasmÀt somaÏ sam asravatsa hÀriyojano 'bhavattaÎ vy acikitsat |juhavÀnÁ3 mÀ hauÍÀ3m itiso 'manyatayad dhoÍyÀmy ÀmaÙ hoÍyÀmi yan na hoÍyÀmi yajÈaveÌasaÎ kariÍyÀmÁtitam adhriyata hotum |so 'gnir abravÁt |na mayy ÀmaÙ hoÍyasÁtitaÎ dhÀnÀbhir aÌrÁÉÀt ||

[[6-5-9-2]]taÙ ÌÃtam bhÂtam ajuhotyad dhÀnÀbhir hÀriyojanaÙ ÌrÁÉÀti ÌÃtatvÀyaÌÃtam evainam bhÂtaÎ juhotibahvÁbhiÏ ÌrÁÉÀti |etÀvatÁr evÀsyÀmuÍmiÎlloke kÀmadughÀ bhavanti |atho khalv Àhus |etÀ vÀ indrasya pÃÌnayaÏ kÀmadughÀ yad dhÀriyojanÁr ititasmÀd bahvÁbhiÏ ÌrÁÉÁyÀt |ÃksÀme vÀ indrasya harÁ somapÀnautayoÏ paridhaya ÀdhÀnam |yad aprahÃtya paridhÁÈ juhuyÀd antarÀdhÀnÀbhyÀm ||

[[6-5-9-3]]ghÀsam pra yachetprahÃtya paridhÁÈ juhoti nirÀdhÀnÀbhyÀm eva ghÀsam pra yachati |unnetÀ juhotiyÀtayÀmeva hy etarhy adhvaryuÏ svagÀkÃtas |yad adhvaryur juhuyÀd yathÀ vimuktam punar yunakti tÀdÃg eva tat |ÌÁrÍann adhinidhÀya juhotiÌÁrÍato hi sa samabhavat |vikramya juhotivikramya hÁndro vÃtram ahan |samÃddhyaipaÌavo vai hÀriyojanÁs |yat sambhindyÀd alpÀÏ ||

[[6-5-9-4]]enam paÌavo bhuÈjanta upa tiÍÊheranyan na sambhindyÀd bahava enam paÌavo 'bhuÈjanta upa tiÍÊheranmanasÀ sam bÀdhate |ubhayaÎ karotibahava evainam paÌavo bhuÈjanta upa tiÍÊhante |unnetary upahavam ichante

Page 375: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 375 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ya eva tatra somapÁthas tam evÀva rundhate |uttaravedyÀÎ ni vapatipaÌavo vÀ uttaravediÏpaÌavo hÀriyojanÁÏpaÌuÍv eva paÌÂn prati ÍÊhÀpayanti ||

[[6-5-10-1]]grahÀn vÀ anu prajÀÏ paÌavaÏ pra jÀyante |upÀÙÌvantaryÀmÀv ajÀvayaÏÌukrÀmanthinau puruÍÀs |ÃtugrahÀn ekaÌaphÀs |ÀdityagrahaÎ gÀvas |Àdityagraho bhÂyiÍÊhÀbhir Ãgbhir gÃhyatetasmÀd gÀvaÏ paÌÂnÀm bhÂyiÍÊhÀs |yat trir upÀÙÌuÙ hastena vigÃhÉÀtitasmÀd dvau trÁn ajÀ janayaty athÀvayo bhÂyasÁÏpitÀ vÀ eÍa yad ÀgrayaÉaÏ putraÏ kalaÌas |yad ÀgrayaÉa upadasyet kalaÌÀd gÃhÉÁyÀt |yathÀ pitÀ ||

[[6-5-10-2]]putraÎ kÍita upadhÀvati tÀdÃg eva tat |yat kalaÌa upadasyed ÀgrayaÉÀd gÃhÉÁyÀt |yathÀ putraÏ pitaraÎ kÍita upadhÀvati tÀdÃg eva tat |ÀtmÀ vÀ eÍa yajÈasya yad ÀgrayaÉas |yad graho vÀ kalaÌo vopadasyed ÀgrayaÉÀd gÃhÉÁyÀt |Àtmana evÀdhi yajÈaÎ niÍ karoti |avijÈÀto vÀ eÍa gÃhyate yad ÀgrayaÉas |sthÀlyÀ gÃhÉÀti vÀyavyena juhoti tasmÀt ||

[[6-5-10-3]]garbheÉÀvijÈÀtena brahmahÀ |avabhÃtham ava yantiparÀ sthÀlÁr asyanty ud vÀyavyÀni harantitasmÀt striyaÎ jÀtÀm parÀsyanty ut pumÀÙsaÙ harantiyatpurorucam Àha yathÀ vasyasa Àharati tÀdÃg eva tat |yad grahaÎ gÃhÉÀti yathÀ vasyasa ÀhÃtya prÀha tÀdÃg eva tat |yat sÀdayati yathÀ vasyasa upanidhÀyÀpakrÀmati tÀdÃg eva tat |yad vai yajÈasya sÀmnÀ yajuÍÀ kriyate ÌithilaÎ tat |yad ÃcÀ tad dÃËhampurastÀdupayÀmÀ yajuÍÀ gÃhyanta upariÍÊÀdupayÀmÀ ÃcÀ yajÈasya dhÃtyai ||

[[6-5-11-1]]prÀnyÀni pÀtrÀÉi yujyante nÀnyÀniyÀni parÀcÁnÀni prayujyante 'mum eva tair lokam abhi jayatiparÀÇ iva hy asau lokas |yÀni punaÏ prayujyanta imam eva tair lokam abhi jayatipunaÏpunar iva hy ayaÎ lokaÏprÀnyÀni pÀtrÀÉi yujyante nÀnyÀniyÀni parÀcÁnÀni prayujyante tÀny anv oÍadhayaÏ parÀ bhavantiyÀni punaÏ ||

Page 376: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 376 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-5-11-2]]prayujyante tÀny anv oÍadhayaÏ punar À bhavantiprÀnyÀni pÀtrÀÉi yujyante nÀnyÀniyÀni parÀcÁnÀni prayujyante tÀny anv ÀraÉyÀÏ paÌavo 'raÉyam apa yantiyÀni punaÏ prayujyante tÀny anv grÀmyÀÏ paÌavo grÀmam upÀvayantiyo vai grahÀÉÀÎ nidÀnaÎ veda nidÀnavÀn bhavati |Àjyam ity ukthaÎ tad vai grahÀÉÀÎ nidÀnam |yad upÀÙÌu ÌaÙsati tat ||

[[6-5-11-3]]upÀÙÌvantaryÀmayos |yad uccais tad itareÍÀÎ grahÀÉÀmetad vai grahÀÉÀÎ nidÀnam |ya evaÎ veda nidÀnavÀn bhavatiyo vai grahÀÉÀm mithunaÎ veda pra prajayÀ paÌubhir mithunair jÀyatesthÀlÁbhir anye grahÀ gÃhyante vÀyavyair anye |etad vai grahÀÉÀm mithunam |ya evaÎ veda pra prajayÀ paÌubhir mithunair jÀyate |indras tvaÍÊuÏ somam abhÁÍahÀpibatsa viÍvaÇ ||

[[6-5-11-4]]vy Àrchatsa Àtmann ÀramaÉaÎ nÀvindatsa etÀn anusavanam puroËÀÌÀn apaÌyattÀn nir avapattair vai sa Àtmann ÀramaÉam akurutatasmÀd anusavanam puroËÀÌÀ nir upyantetasmÀd anusavanam puroËÀÌÀnÀm prÀÌnÁyÀd Àtmann evÀramaÉaÎ kurute nainaÙsomo 'ti pavatebrahmavÀdino vadantinarcÀ na yajuÍÀ paÇktir Àpyate 'tha kiÎ yajÈasya pÀÇktatvam itidhÀnÀÏ karambhaÏ parivÀpaÏ puroËÀÌaÏ payasyÀtena paÇktir Àpyatetad yajÈasya pÀÇktatvam ||

[[6-6-1-1]]suvargÀya vÀ etÀni lokÀya hÂyante yad dÀkÍiÉÀnidvÀbhyÀÎ gÀrhapatye juhotidvipÀd yajamÀnaÏpratiÍÊhityai |ÀgnÁdhre juhoti |antarikÍa evÀ kramatesado 'bhy aitisuvargam evainaÎ lokaÎ gamayatisaurÁbhyÀm ÃgbhyÀÎ gÀrhapatye juhoti |amum evainaÎ lokaÙ samÀrohayatinayavatyarcÀgnÁdhre juhotisuvargasya lokasyÀbhinÁtyaidivaÎ gacha suvaÏ pateti hiraÉyam ||

[[6-6-1-2]]

Page 377: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 377 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

hutvod gÃhÉÀtisuvargam evainaÎ lokam gamayatirÂpeÉa vo rÂpam abhy aimÁty ÀharÂpeÉa hy ÀsÀÙ rÂpam abhy aiti yad dhiraÉyenatutho vo viÌvavedÀ vi bhajatv ity Àhatutho ha sma vai viÌvavedÀ devÀnÀÎ dakÍiÉÀ vi bhajatitenaivainÀ vi bhajati |etat te agne rÀdhaÏ ||

[[6-6-1-3]]aiti somacyutam ity ÀhasomacyutaÙ hy asya rÀdha aititan mitrasya pathÀ nayety ÀhaÌÀntyai |Ãtasya pathÀ preta candradakÍiÉÀ ity ÀhasatyaÎ vÀ Ãtam |satyenaivainÀ Ãtena vi bhajatiyajÈasya pathÀ suvitÀ nayantÁr ity ÀhayajÈasya hy etÀÏ pathÀ yanti yad dakÍiÉÀs |brÀhmaÉam adya rÀdhyÀsam ||

[[6-6-1-4]]ÃÍim ÀrÍeyam ity Àha |eÍa vai brÀhmaÉa ÃÍir ÀrÍeyo yaÏ ÌuÌruvÀntasmÀd evam Àhavi suvaÏ paÌya vy antarikÍam ity Àhasuvargam evainaÎ lokaÎ gamayatiyatasva sadasyair ity ÀhamitratvÀya |asmaddÀtrÀ devatrÀ gachata madhumatÁÏ pra dÀtÀram À viÌatety Àhavayam iha pradÀtÀraÏ smo 'smÀn amutra madhumatÁr À viÌateti ||

[[6-6-1-5]]vÀvaitad ÀhahiraÉyaÎ dadÀtiotir vai hiraÉyam |jyotir eva purastÀd dhattesuvargasya lokasyÀnukhyÀtyai |agnÁdhe dadÀti |agnimukhÀn evartÂn prÁÉÀtibrahmaÉe dadÀtiprasÂtyaihotre dadÀti |ÀtmÀ vÀ eÍa yajÈasya yad dhotÀ |ÀtmÀnam eva yajÈasya dakÍiÉÀbhiÏ sam ardhayati ||

[[6-6-2-1]]samiÍÊayajÂÙÍi juhotiyajÈasya samiÍÊyaiyad vai yajÈasya krÂraÎ yad viliÍÊaÎ yad atyeti yan nÀtyeti yad atikaroti yan nÀpikaroti tad eva taiÏ prÁÉÀtinava juhoti

Page 378: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 378 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nava vai puruÍe prÀÉÀÏpuruÍeÉa yajÈaÏ sammitas |yÀvÀn eva yajÈas tam prÁÉÀtiÍaË ÃgmiyÀÉi juhotiÍaË vÀ Ãtavas |ÃtÂn eva prÁÉÀtitrÁÉi yajÂÙÍi ||

[[6-6-2-2]]traya ime lokÀs |imÀn eva lokÀn prÁÉÀtiyajÈa yajÈaÎ gacha yajÈapatiÎ gachety ÀhayajÈapatim evainaÎ gamayatisvÀm yoniÎ gachety ÀhasvÀm evainaÎ yoniÎ gamayati |Ía te yajÈo yajÈapate sahasÂktavÀkaÏ suvÁra ity ÀhayajamÀma eva vÁryaÎ dadhÀtivÀsiÍÊho ha sÀtyahavyo devabhÀgam paprachayat sÃÈjayÀn bahuyÀjino 'yÁyajo yajÈe ||

[[6-6-2-3]]yajÈam praty atiÍÊhipÀ3 yajÈapatÀ3v itisa hovÀcayajÈapatÀv itisatyÀd vai sÃÈjayÀÏ parÀ babhÂvur iti hovÀca yajÈe vÀva yajÈaÏ pratiÍÊhÀpya ÀsÁdyajamÀnasyÀparÀbhÀvÀyetidevÀ gÀtuvido gÀtuÎ vittvÀ gÀtum itety ÀhayajÈa eva yajÈam prati ÍÊhÀpayatiyajamÀnasyÀparÀbhÀvÀya ||

[[6-6-3-1]]avabhÃthayajÂÙÍi juhotiyad evÀrvÀcÁnam ekahÀyanÀd enaÏ karoti tad eva tair ava yajate |apo 'vabhÃtham avaiti |apsu vai varuÉaÏsÀkÍÀd eva varuÉam ava yajatevartmanÀ vÀ anvitya yajÈaÙ rakÍÀÙsi jighÀÙsantisÀmnÀ prastotÀnvavaitisÀma vai rakÍohÀrakÍasÀm apahatyaitrir nidhanam upaititraya ime lokÀs |ebhya eva lokebhyo rakÍÀÙsi ||

[[6-6-3-2]]apa hantipuruÍaÏpuruÍo nidhanam upaitipuruÍaÏpuruÍo hi rakÍasvÁrakÍasÀm apahatyai |uruÙ hi rÀjÀ varuÉaÌ cakÀrety ÀhapratiÍÊhityaiÌataÎ te rÀjan bhiÍajaÏ sahasram ity Àha

Page 379: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 379 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bheÍajam evÀsmai karoti |abhiÍÊhito varuÉasya pÀÌa ity ÀhavaruÉapÀÌam evÀbhi tiÍÊhatibarhir abhi juhoti |ÀhutÁnÀm pratiÍÊhityai |atho agnivaty eva juhoti |apabarhiÍaÏ prayÀjÀn ||

[[6-6-3-3]]yajatiprajÀ vai barhiÏprajÀ eva varuÉapÀÌÀn muÈcati |ÀjyabhÀgau yajatiyajÈasyaiva cakÍuÍÁ nÀntar etivaruÉaÎ yajativaruÉapÀÌÀd evainam muÈcati |agnÁvaruÉau yajatisÀkÍÀd evainaÎ varuÉapÀÌÀn muÈcati |apabarhiÍÀv anÂyajau yajatiprajÀ vai barhiÏprajÀ eva varuÉapÀÌÀn muÈcaticaturaÏ prayÀjÀn yajati dvÀv anÂyÀjauÍaÊ sam padyanteÍaË vÀ ÃtavaÏ ||

[[6-6-3-4]]ÃtuÍv eva prati tiÍÊhati |avabhÃtha nicaÇkuÉety Àhayathoditam eva varuÉam ava yajatesamudre te hÃdayam apsv antar ity Àhasamudrehy antar varuÉaÏsaÎ tvÀ viÌantv oÍadhÁr utÀpa ity Àha |adbhir evainam oÍadhÁbhiÏ samyaÈcaÎ dadhÀtidevÁr Àpa eÍa vo garbha ity ÀhayathÀyajur evaitatpaÌavo vai ||

[[6-6-3-5]]somas |yad bhindÂnÀm bhakÍayet paÌumÀnt syÀd varuÉas tv enaÎ gÃhÉÁyÀt |yan na bhakÍayed apaÌuÏ syÀn nainaÎ varuÉo gÃhÉÁyÀt |upaspÃÌyam eva paÌumÀn bhavati nainaÎ varuÉo gÃhÉÀtipratiyuto varuÉasya pÀÌa ity ÀhavaruÉapÀÌÀd eva nir mucyate |apratÁkÍam À yanti varuÉasyÀntarhityai |edho 'sy edhiÍÁmahÁty ÀhasamidhaivÀgniÎ namasyanta upÀyantitejo 'si tejo mayi dhehÁty Àhateja evÀtman dhatte ||

[[6-6-4-1]]

Page 380: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 380 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sphyena vedim ud dhanti rathÀkÍeÉa vi mimÁte yÂpam minoti trivÃtam eva vajraÙsambhÃtya bhrÀtÃvyÀya pra harati stÃtyaiyad antarvedi minuyÀd devalokam abhi jayed yad bahirvedi manuÍyalokaÎvedyantasya saÎdhau minoty ubhayor lokayor abhijityai |uparasammitÀm minuyÀt pitÃlokakÀmasya raÌanasammitÀm manuÍyalokakÀmasyacaÍÀlasammitÀm indriyakÀmasya sarvÀnt samÀn pratiÍÊhÀkÀmasya ye trayomadhyamÀs tÀnt samÀn paÌukÀmasyaitÀn vai ||

[[6-6-4-2]]anu paÌava upa tiÍÊhante paÌumÀn eva bhavativyatiÍajed itarÀn prajayaivainam paÌubhir vyatiÍajatiyaÎ kÀmayeta pramÀyukaÏ syÀd iti gartamitaÎ tasya minuyÀd uttarÀrdhyaÎvarÍiÍÊham atha hrasÁyÀÙsam eÍÀ vai gartamid yasyaivam minoti tÀjak pra mÁyatedakÍiÉÀrdhyaÎ varÍiÍÊham minuyÀt suvargakÀmasyÀtha hrasÁyÀÙsam ÀkramaÉameva tat setuÎ yajamÀnaÏ kurute suvargasya lokasya samaÍÊyai ||

[[6-6-4-3]]yad ekasmin yÂpe dve raÌane parivyayati tasmÀd eko dve jÀye vindate yan naikÀÙraÌanÀÎ dvayor yÂpayoÏ parivyayati tasmÀn naikÀ dvau patÁ vindateyaÎ kÀmayeta stry asya jÀyetety upÀnte tasya vyatiÍajet stry evÀsya jÀyateyaÎ kÀmayeta pumÀn asya jÀyetety ÀntaÎ tasya pra veÍÊayet pumÀn evÀsya ||

[[6-6-4-4]]jÀyate |asurÀ vai devÀn dakÍiÉata upÀnayan tÀn devÀ upaÌayenaivÀpÀnudanta tadupaÌayasyopaÌayatvaÎ yad dakÍiÉata upaÌaya upaÌaye bhrÀtÃvyÀpanuttyaisarve vÀ anye yÂpÀÏ paÌumanto 'thopaÌaya evÀpaÌus tasya yajamÀnaÏ paÌur yan nanirdiÌed Àrtim Àrched yajamÀno 'sau te paÌur iti nir diÌed yaÎ dviÍyÀd yam eva ||

[[6-6-4-5]]dveÍÊi tam asmai paÌuÎ nir diÌatiyadi na dviÍyÀd Àkhus te paÌur iti brÂyÀn na grÀmyÀn paÌÂn hinasti nÀraÉyÀnprajÀpatiÏ prajÀ asÃjata so 'nnÀdyena vy Àrdhyata sa etÀm ekÀdaÌinÁm apaÌyat tayÀvai so 'nnÀdyam avÀrunddha yad daÌa yÂpÀ bhavanti daÌÀkÍarÀ virÀË annaÎ virÀËvirÀjaivÀnnÀdyam ava runddhe ||

[[6-6-4-6]]ya ekÀdaÌa stana evÀsyai sa duha evainÀÎ tenavajro vÀ eÍÀ sam mÁyate yad ekÀdaÌinÁ seÌvarÀ purastÀt pratyaÈcaÎ yajÈaÙsammarditor yat pÀtnÁvatam minoti yajÈasya praty uttabdhyai sayatvÀya ||

[[6-6-5-1]]prajÀpatiÏ prajÀ asÃjata sa riricÀno 'manyata sa etÀm ekÀdaÌinÁm apaÌyat tayÀ vai saÀyur indriyaÎ vÁryam Àtmann adhatta prajÀ iva khalu vÀ eÍa sÃjate yo yajate saetarhi riricÀna iva yad eÍaikÀdaÌinÁ bhavaty Àyur eva tayendriyaÎ vÁryaÎ yajamÀnaatman dhattepraivÀgneyena vÀpayati mithunaÙ sÀrasvatyÀ karoti retaÏ ||

[[6-6-5-2]]saumyena dadhÀti pra janayati pauÍÉena bÀrhaspatyo bhavati brahma vai devÀnÀmbÃhaspatir brahmaÉaivÀsmai prajÀÏ pra janayati vaiÌvadevo bhavati vaiÌvadevyo vai

Page 381: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 381 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prajÀÏ prajÀ evÀsmai pra janayatÁndriyam evaindreÉÀvarunddhe viÌam mÀrutenaujobalam aindrÀgnena prasavÀya sÀvitro nirvaruÉatvÀya vÀruÉas |madhyata aindram À labhate madhyata evendriyaÎ yajamÀne dadhÀti ||

[[6-6-5-3]]purastÀd aindrasya vaiÌvadevam Àlabhate vaiÌvadevaÎ vÀ annam annam evapurastÀd dhatte tasmÀt purastÀd annam adyata aindram Àlabhya mÀrutam À labhateviË vai maruto viÌam evÀsmÀ anu badhnÀtiyadi kÀmayeta yo 'vagataÏ so 'pa rudhyatÀÎ yo 'paruddhaÏ so 'va gachatv ityaindrasya loke vÀruÉam À labheta vÀruÉasya loka aindram ||

[[6-6-5-4]]ya evÀvagataÏ so 'pa rudhyate yo 'paruddhaÏ so 'va gachatiyadi kÀmayeta prajÀ muhyeyur iti paÌÂn vyatiÍajet prajÀ eva mohayatiyad abhivÀhato 'pÀÎ vÀruÉam Àlabheta prajÀ varuÉo gÃhÉÁyÀd dakÍiÉata udaÈcam Àlabhate 'pavÀhato 'pÀm prajÀnÀm avaruÉagrÀhÀya ||

[[6-6-6-1]]indraÏ patniyÀ manum ayÀjayat tÀm paryagnikÃtÀm ud asÃjat tayÀ manur Àrdhnodyat paryagnikÃtam pÀtnÁvatam utsÃjati yÀm eva manur Ãddhim Àrdhnot tÀm evayajamÀna ÃdhnotiyajÈasya vÀ apratiÍÊhitÀd yajÈaÏ parÀ bhavati yajÈam parÀbhavantaÎ yajamÀno 'nuparÀ bhavati yad ÀjyeÉa pÀtnÁvataÙ saÙsthÀpayati yajÈasya pratiÍÊhityai yajÈampratitiÍÊhantaÎ yajamÀno 'nu prati tiÍÊhati |iÍÊaÎ vapayÀ ||

[[6-6-6-2]]bhavati aniÍÊaÎ vaÌayÀtha pÀtnÁvatena pra carati tÁrtha eva pra caraty atho etarhyevÀsya yÀmastvÀÍÊro bhavati tvaÍÊÀ vai retasaÏ siktasya rÂpÀÉi vi karoti tam eva vÃÍÀÉam patnÁÍvapi sÃjati so 'smai rÂpÀÉi vi karoti ||

[[6-6-7-1]]ghnanati vÀ etat somaÎ yad abhiÍuÉvantiyat saumyo bhavati yathÀ mÃtÀyÀnustaraÉÁÎ ghnanti tÀdÃg eva tat |yad uttarÀrdhe vÀ madhye vÀ juhuyÀt devatÀbhyaÏ samadaÎ dadhyÀd dakÍiÉÀrdhejuhoty eÍÀ vai pitÃÉÀÎ dik svÀyÀm eva diÌi pitÅn niravadayate |udgÀtÃbhyo haranti sÀmadavatyo vai saumyo yad eva sÀmnaÌ chambaÊkurvantitasyaiva sa ÌÀntis |ava ||

[[6-6-7-2]]ÁkÍante pavitraÎ vai saumya ÀtmÀnam eva pavayanteya ÀtmÀnaÎ na paripaÌyed itÀsuÏ syÀd abhidadiÎ kÃtvÀvekÍeta tasmin hy ÀtmÀnamparipaÌyaty atho ÀtmÀnam eva pavayateyo gatamanÀÏ syÀt so 'vekÍeta yan me manaÏ parÀgataÎ yad vÀ me aparÀgatam |rÀjÈÀ somena tad vayam asmÀsu dhÀrayÀmasÁti mana evÀtman dÀdhÀra ||

[[6-6-7-3]]na gatamanÀ bhavati |apa vai tÃtÁyasavane yajÈaÏ krÀmatÁjÀnÀd anÁjÀnam abhy ÀgnÀvaiÍÉavyarcÀ ghÃtasyayajaty agniÏ sarvÀ devatÀ viÍÉur yajÈo devatÀÌ caiva yajÈaÎ ca dÀdhÀra |

Page 382: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 382 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

upÀÙÌu yajati mithunatvÀyabrahmavÀdino vadanti mitro yajÈasya sviÍÊaÎ yuvate varuÉo duriÍÊaÎ kva tarhiyajÈaÏ kva yajamÀno bhavatÁti yan maitrÀvaruÉÁÎ vaÌÀm Àlabhate mitreÉaiva ||

[[6-6-7-4]]yajÈasya sviÍÊaÙ Ìamayati varuÉena duriÍÊaÎ nÀrtim Àrchati yajamÀnas |yathÀ vai lÀÇgaleno 'rvarÀm prabhindanty evam ÃksÀme yajÈam pra bhintto yanmaitrÀvaruÉÁÎ vaÌÀm Àlabhate yajÈÀyaiva prabhinnÀya matyam anvavÀsyati ÌÀntyaiyÀtayÀmÀni vÀ etasya chandÀÙsi ya ÁjÀnaÌ chandasÀm eÍa raso yad vaÌÀ yanmaitrÀvaruÉÁÎ vaÌÀm Àlabhate chandÀÙsy eva punar À prÁÉÀty ayÀtayÀmatvÀyÀthochandaÏsv eva rasaÎ dadhÀti ||

[[6-6-8-1]]devÀ vÀ indriyaÎ vÁryaÎ vy abhajantatato yad atyaÌiÍyata tad atigrÀhyÀ abhavantad atigrÀhyÀÉÀm atigrÀhyatvam |yad atigrÀhyÀ gÃhyanta indriyam eva tad vÁryaÎ yajamÀna Àtman dhatteteja Àgneyenendriyam aindreÉa brahmavarcasaÙ sauryeÉa |upastambhanaÎ vÀ etad yajÈasya yad atigrÀhyÀÌ cakre pÃÍÊhÀniyat pÃÍÊhye na gÃhÉÁyÀt prÀÈcaÎ yajÈam pÃÍÊhÀni saÙ ÌÃÉÁyus |yad ukthye ||

[[6-6-8-2]]gÃhÉÁyÀt pratyaÈcaÎ yajÈam atigrÀhyÀÏ saÙ ÌÃÉÁyus |viÌvajiti sarvapÃÍÊhe grahÁtavyÀ yajÈasya savÁryatvÀyaprajÀpatir devebhyo yajÈÀn vyÀdiÌatsa priyÀs tanÂr apa ny adhattatad atigrÀhyÀ abhavanvitanus tasya yajÈa ity Àhur yasyÀtigrÀhyÀ na gÃhyanta iti |apy agniÍÊome grÀhÁtavyÀ yajÈasya satanutvÀyadevatÀ vai sarvÀÏ sadÃÌÁr ÀsantÀ na vyÀvÃtam agachante devÀÏ ||

[[6-6-8-3]]eta etÀn grahÀn apaÌyantÀn agÃhÉata |Àgneyam agnir aindram indraÏ sauryaÙ sÂryastato vai te 'nyÀbhir devatÀbhir vyÀvÃtam agachanyasyaivaÎ viduÍa ete grahÀ gÃhyante vyÀvÃtam eva pÀpmanÀ bhrÀtÃvyeÉa gachati |ime lokÀ jyotiÍmantaÏ samÀvadvÁryÀÏ kÀryÀ ity Àhus |ÀgneyenÀsmiÎlloke jyotir dhatta aindreÉÀntarikÍe |indravÀy hi sayujausauryeÉÀmuÍmiÎlloke ||

[[6-6-8-4]]jyotir dhattejyotiÍmanto 'smÀ ime lokÀ bhavanti samÀvadvÁryÀn enÀn kurute |etÀn vai grahÀn bambÀviÌvavayasÀv avittÀm |tÀbhyÀm ime lokÀÏ parÀÈcaÌ cÀrvÀÈcaÌ ca prÀbhus |yasyaivaÎ viduÍa ete grahÀ gÃhyante prÀsmÀ ime lokÀÏ parÀÈcaÌ cÀrvÀÈcaÌ cabhÀnti ||

Page 383: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 383 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[6-6-9-1]]devÀ vai yad yajÈe 'kurvata tad asurÀ akurvatate devÀ adÀbhye chandÀÙsi savanÀni sam asthÀpayantato devÀ abhavan parÀsurÀs |yasyaivaÎ viduÍo 'dÀbhyo gÃhyate bhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatiyad vai devÀ asurÀn adÀbhyenÀdabhnuvan tad adÀbhyasyÀdÀbhyatvam |ya evaÎ veda dabhnoty eva bhrÀtÃvyaÎ nainam bhrÀtÃvyo dabhnoti ||

[[6-6-9-2]]eÍÀ vai prajÀpater atimokÍiÉÁ nÀma tanÂr yad adÀbhyas |upanaddhasya gÃhÉÀty atimuktyai |ati pÀpmÀnam bhrÀtÃvyam mucyate ya evaÎ vedaghnanti vÀ etat somaÎ yad abhiÍuÉvantisome hanyamÀne yajÈo hanyate yajÈe yajamÀnas |brahmavÀdino vadantikiÎ tad yajÈe yajamÀnaÏ kurute yena jÁvant suvargaÎ lokam etÁtijÁvagaho vÀ eÍa yad adÀbhyas |anabhiÍutasya gÃhÉÀtijÁvantam evainaÙ suvargaÎ lokaÎ gamayativi vÀ etad yajÈaÎ chindanti yad adÀbhye saÙsthÀpayanti |aÙÌÂn api sÃjati yajÈasya saÎtatyai ||

[[6-6-10-1]]devÀ vai prabÀhug grahÀn agÃhÉatasa etam prajÀpatir aÙÌum apaÌyattam agÃhÉÁtatena vai sa Àrdhnot |yasyaivaÎ viduÍo 'ÙÌur gÃhyata Ãdhnoty evasakÃdabhiÍutasya gÃhÉÀtisakÃd dhi sa tenÀrdhnot |manasÀ gÃhÉÀtimana iva hi prajÀpatiÏprajÀpater Àptyai |audumbareÉa gÃhÉÀti |Ârg vÀ udumbaras |Ârjam evÀva runddhecatuÏsrakti bhavatidikÍu ||

[[6-6-10-2]]eva prati tiÍÊhatiyo vÀ aÙÌor ÀyatanaÎ vedÀyatanavÀn bhavativÀmadevyam iti sÀma tad vÀ asyÀyatanam manasÀ gÀyamÀno gÃhÉÀti |ÀyatanavÀn eva bhavatiyad adhvaryur aÙÌuÎ gÃhÉan nÀrdhayed ubhÀbhyÀÎ nardhyetÀdhvaryave cayajamÀnÀya cayad ardhayed ubhÀbhyÀm Ãdhyeta |anavÀnaÎ gÃhÉÀti saivÀsyarddhis |hiraÉyam abhi vy aniti |amÃtaÎ vai hiraÉyam ÀyuÏ prÀÉa ÀyuÍaivÀmÃtam abhi dhinotiÌatamÀnam bhavati

Page 384: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 384 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÌatÀyuÏ puruÍaÏ Ìatendriyas |ÀyuÍy evendriye prati tiÍÊhati ||

[[6-6-11-1]]prajÀpatir devebhyo yajÈÀn vyÀdiÌatsa riricÀno 'manyatasa yajÈÀnÀÙ ÍoËaÌadhendriyaÎ vÁryam ÀtmÀnam abhi sam akkhidattat ÍoËaÌy abhavatna vai ÍoËaÌÁ nÀma yajÈo 'stiyad vÀva ÍoËaÌaÙ stotraÙ ÍoËaÌaÙ ÌastraÎ tena ÍoËaÌÁtat ÍoËaÌinaÏ ÍoËaÌitvam |yat ÍoËaÌÁ gÃhyata indriyam eva tad vÁryaÎ yajamÀna Àtman dhattedevebhyo vai suvargo lokaÏ ||

[[6-6-11-2]]na prÀbhavatta etaÙ ÍoËaÌinam apaÌyantam agÃhÉatatato vai tebhyaÏ suvargo lokaÏ prÀbhavat |yat ÍoËaÌÁ gÃhyate suvargasya lokasyÀbhijityai |indro vai devÀnÀm ÀnujÀvara ÀsÁtsa prajÀpatim upÀdhÀvattasmÀ etaÙ ÍoËaÌinam prÀyachattam agÃhÉÁtatato vai so 'graÎ devatÀnÀm pary ait |yasyaivaÎ viduÍaÏ ÍoËaÌÁ gÃhyate ||

[[6-6-11-3]]agram eva samÀnÀnÀm pary etiprÀtaÏsavane gÃhÉÀtivajro vai ÍoËaÌÁvajraÏ prÀtaÏsavanam |svÀd evainaÎ yoner ni gÃhÉÀtisavanesavane 'bhi gÃhÉÀtisavanÀtsavanÀd evainam pra janayatitÃtÁyasavane paÌukÀmasya gÃhÉÁyÀt |vajro vai ÍoËaÌÁ paÌavas tÃtÁyasavanam |vajreÉaivÀsmai tÃtÁyasavanÀt paÌÂn ava runddhenokthye gÃhÉÁyÀtprajÀ vai paÌava ukthÀniyad ukthye ||

[[6-6-11-4]]gÃhÉÁyÀt prajÀm paÌÂn asya nir dahet |atirÀtre paÌukÀmasya gÃhÉÁyÀt |vajro vai ÍoËaÌÁvajreÉaivÀsmai paÌÂn avarudhya rÀtriyopariÍÊÀc chamayati |apy agniÍÊome rÀjanyasya gÃhÉÁyat |vyÀvÃtkÀmo hi rÀjanyo yajatesÀhna evÀsmai vajraÎ gÃhÉÀtisa enaÎ vajro bhÂtyÀ inddhe nir vÀ dahati |ekaviÙÌaÙ stotram bhavati pratiÍÊhityai

Page 385: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 385 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

harivac chasyate |indrasya priyaÎ dhÀma ||

[[6-6-11-5]]upÀpnotikanÁyÀÙsi vai deveÍu chandÀÙsy ÀsaÈ jyÀyÀÙsy asureÍute devÀÏ kanÁyasÀ chandasÀ jyÀyaÌ chando 'bhi vy aÌaÙsantato vai te 'surÀÉÀÎ lokam avÃÈjatayat kanÁyasÀ chandasÀ jyÀyaÌ chando 'bhi viÌaÙsati bhrÀtÃvyasyaiva tal lokaÎvÃÇkteÍaË akÍarÀÉy ati recayantiÍaË vÀ Ãtavas |ÃtÂn eva prÁÉÀticatvÀri pÂrvÀÉy ava kalpayanti ||

[[6-6-11-6]]catuÍpada eva paÌÂn ava runddhe dve uttare dvipada evÀva runddhe |anuÍÊubham abhi sam pÀdayantivÀg vÀtasmÀt prÀÉÀnÀÎ vÀg uttamÀsamayÀviÍite sÂrye ÍoËaÌina stotram upÀkaroti |etasmin vai loka indro vÃtram ahan |sÀkÍÀd eva vajram bhrÀtÃvyÀya pra harati |aruÉapiÌaÎgo 'Ìvo dakÍiÉÀ |tad vai vajrasya rÂpam |samÃddhyai ||

[[7-1-1-1]]prajananaÎ jyotir agnir devatÀnÀÎ jyotir virÀÊ chandasÀÎ jhotis |virÀË vÀco 'gnau saÎ tiÍÊhatevirÀjam abhi sam padyatetasmÀt taj jyotir ucyatedvau stomau prÀtaÏsavanaÎ vahato yathÀ prÀÉaÌ cÀpÀnaÌ cadvau mÀdhyaÎdinaÙ savanaÎ yathÀ cakÍuÌ ca ÌrotraÎ cadvau tÃtÁyasavanaÎ yathÀ vÀk ca pratiÍÊhÀ capuruÍasammito vÀ eÍa yajÈo 'sthÂriÏ ||

[[7-1-1-2]]yaÎ kÀmaÎ kÀmayate tam etenÀbhy aÌnutesarvaÙ hy asthuriÉÀbhyaÌnute |agniÍÊomena vai prajÀpatiÏ prajÀ asÃjatatÀ agniÍÊomenaiva pary agÃhÉÀttÀsÀm parigÃhÁtÀnÀm aÌvataro 'ty apravatatasyÀnuhÀya reta Àdattatad gardabhe nytÀsÀm parigÃhÁtÀnÀm aÌvataro 'ty apravatatasyÀnuhÀya reta Àdattatad gardabhe nytasmÀd gardabho dviretÀs |atho Àhus |vaËabÀyÀÎ ny amÀrË ititasmÀd vaËabÀ dviretÀs |

Page 386: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 386 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho Àhus |oÍadhÁÍu ||

[[7-1-1-3]]ny amÀrË ititasmÀd oÍadhayo 'nabhyaktÀ rebhanti |atho ÀhuÏprajÀsu ny amÀrË ititasmÀd yamau jÀyetetasmÀd aÌvataro na pra jÀyata ÀttaretÀ hitasmÀd barhiÍy anavakÆptaÏsarvavedase vÀ sahasre vÀvakÆptas |ati hy apravataya evaÎ vidvÀn agniÍÊomena yajate prÀjÀtÀÏ prajÀ janayati pari prajÀtÀ gÃhÉÀtitasmÀd Àhus |jyeÍÊhayajÈa iti ||

[[7-1-1-4]]prajÀpatir vÀva jyeÍÊhaÏsa hy etenÀgre 'yajataprajÀpatir akÀmayatapra jÀyeyetisa mukhatas trivÃtaÎ nir amimÁtatam agnir devatÀnv asÃjyata gÀyatrÁ chando rathaÎtaraÙ sÀma brÀhmaÉomanuÍyÀÉÀm ajaÏ paÌÂnÀm |tasmÀt te mukhyÀs |mukhato hy asÃjyanta |uraso bÀhubhyÀm paÈcadaÌaÎ nir amimÁtatam indro devatÀnv asÃjyata triÍÊup chando bÃhat ||

[[7-1-1-5]]sÀma rÀjanyo manuÍyÀÉÀm aviÏ paÌÂnÀm |tasmÀt te vÁryÀvantas |vÁryÀd dhy asÃjyantamadhyataÏ saptadaÌaÎ nir amimÁtataÎ viÌve devÀ devatÀ anv asÃjyanta jagatÁ chando vairÂpaÙ sÀma vaiÌyomanuÍyÀÉÀÎ gÀvaÏ paÌÂnÀm |tasmÀt ta ÀdyÀs |annadhÀnÀd dhy asÃjyantatasmÀd bhÂyÀÙso 'nyebhyas |bhÂyiÍÊhÀ hi devatÀ anv asÃjyantapatta ekaviÙÌaÎ nir amimÁtatam anuÍÊup chandaÏ ||

[[7-1-1-6]]anv asÃjyata vairÀjaÙ sÀma ÌÂdro manuÍyÀÉÀmaÌvaÏ paÌÂnÀm |tasmÀt tau bhÂtasaÎkrÀmiÉÀv aÌvaÌ ca ÌÂdraÌ catasmÀc chÂdro yajÈe 'navakÆptas |na hi devatÀ anv asÃjyatatasmÀt pÀdÀv upa jÁvataÏpatto hy asÃjyetÀm

Page 387: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 387 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prÀÉÀ vai trivÃt |ardhamÀsÀÏ paÈcadaÌaÏprajÀpatiÏ saptadaÌastraya ime lokÀs |asÀv Àditya ekaviÙÌas |etasmin vÀ ete ÌritÀ etasmin pratiÍÊhitÀs |ya evaÎ vedaitasminn eva Ìrayata etasmin prati tiÍÊhati ||

[[7-1-2-1]]prÀtaÏsavane vai gÀyatreÉa chandasÀ tÃvÃte stomÀya jyotir dadhad etitrivÃtÀ brahmavarcasena paÈcadaÌÀya jyotir dadhad etipaÈcadaÌenaujasÀ vÁryeÉa saptadaÌÀya jyotir dadhad etisaptadaÌena prÀjÀpatyena prajananenaikaviÙÌÀya jyotir dadhad etistoma eva tat stomÀya jyotir dadhad eti |atho stoma eva stomam abhi pra ÉayatiyÀvanto vai stomÀs tÀvantaÏ kÀmÀstÀvanto lokÀstÀvanti jyotÁÙÍi |etÀvata eva stomÀn etÀvataÏ kÀmÀn etÀvato lokÀn etÀvanti jyotÁÙÍy ava runddhe ||

[[7-1-3-1]]brahmavÀdino vadantisa tvai yajeta yo 'gniÍÊomena yajamÀno 'tha sarvastomena yajetetiyasya trivÃtam antaryanti prÀÉÀÙs tasyÀntaryantiprÀÉeÍu me 'py asad iti khalu vai yajÈena yajamÀno yajateyasya paÈcadaÌam antaryanti vÁryaÎ tasyÀntar yantivÁrye me 'py asad iti khalu vai yajÈena yajamÀno yajateyasya saptadaÌam antaryanti ||

[[7-1-3-2]]prajÀÎ tasyÀntar yantiprajÀyÀm me 'py asad iti khalu vai yajÈena yajamÀno yajateyasyaikaviÙÌam antaryanti pratiÍÊhÀÎ tasyÀntar yantipratiÍÊhÀyÀm me 'py asad iti khalu vai yajÈena yajamÀno yajateyasya triÉavam antaryanty ÃtÂÙÌ ca tasya nakÍatriyÀÎ ca virÀjam antar yanti |ÃtuÍu me 'py asan nakÍatriyÀyÀÎ ca virÀjÁti ||

[[7-1-3-3]]khalu vai yajÈena yajamÀno yajateyasya trayastriÙÌam antaryanti devatÀs tasyÀntar yantidevatÀsu me 'py asad iti khalu vai yajÈena yajamÀno yajateyo vai stomÀnÀm avamam paramatÀÎ gachantaÎ veda paramatÀm eva gachatitrivÃd vai stomÀnÀm avamas trivÃt paramasya evaÎ veda paramatÀm eva gachati ||

[[7-1-4-1]]aÇgiraso vai sattram Àsatate suvargaÎ lokam ÀyanteÍÀÙ haviÍmÀÙÌ ca haviÍkÃc cÀhÁyetÀm |tÀv akÀmayetÀm |suvargaÎ lokam iyÀvetitÀv etaÎ dvirÀtram apaÌyatÀm |

Page 388: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 388 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tam ÀharatÀm |tenÀyajetÀm |tato vai tau 'suvargaÎ lokam aitÀm |ya evaÎ vidvÀn dvirÀtreÉa yajate suvargam eva lokam etitÀv aitÀm pÂrveÉÀhnÀgachatÀm uttareÉa ||

[[7-1-4-2]]abhiplavaÏ pÂrvam ahar bhavati gatir uttaramjyotiÍÊomo 'gniÍÊomaÏ pÂrvam ahar bhavati tejas tenÀva runddhesarvastomo 'tirÀtra uttaraÙ sarvasyÀptyai sarvasyÀvaruddhyaigÀyatram pÂrvehant sÀma bhavatitejo vai gÀyatrÁgÀyatrÁ brahmavarcasam |teja eva brahmavarcasam Àtman dhattetraiÍÊubham uttare |ojo vai vÁryaÎoja eva vÁryam Àtman dhatterathaÎtaram pÂrve ||

[[7-1-4-3]]ahant sÀma bhavati |iyaÎ vai rathaÎtaramasyÀm eva prati tiÍÊhatibÃhad uttare |asau vai bÃhat |amuÍyÀm eva prati tiÍÊhatitad ÀhuÏkva jagatÁ cÀnuÍÊup cetivaikhÀnasam pÂrve 'hant sÀma bhavati tena jagatyai naitiÍoËaÌy uttare tenÀnuÍÊubhas |athÀhus |yat samÀne 'rdhamÀse syÀtÀm anyatarasyÀhno vÁryam anu padyeteti |amÀvÀyÀyÀm pÂrvam ahar bhavaty uttarasminn uttaram |nÀnaivÀrdhamÀsayor bhavatas |nÀnÀvÁrye bhavatas |haviÍmannidhanam pÂrvam ahar bhavati haviÍkÃnnidhanam uttarampratiÍÊhityai ||

[[7-1-5-1]]Àpo vÀ idam agre salilam ÀsÁttasmin prajÀpatir vÀyur bhÂtvÀcaratsa imÀm apaÌyattÀÎ varÀho bhÂtvÀharattÀÎ viÌvakarmÀ bhÂtvÀ vysÀprathatasÀ pÃthivy abhavattat pÃthivyai pÃthivitvam |tasyÀm aÌrÀmyat prajÀpatiÏsa devÀn asÃjata vasÂn rudrÀn ÀdityÀnte devÀÏ prajÀptim abruvanpra jÀyÀmahÀ itiso 'bravÁt ||

Page 389: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 389 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-1-5-2]]yathÀhaÎ yuÍmÀÙs tapasÀsÃkÍy evaÎ tapasi prajananam ichadhvam ititebhyo 'gnim Àyatanam prÀyachat |etenÀyatanena ÌrÀmyatetite 'gninÀyatanenÀÌrÀmyante saÎvatsara ekÀÎ gÀm asÃjantatÀÎ vasubhyo rudrebhya ÀdityebhyaÏ prÀyachan |etÀÙ rakÍadhvam ititÀÎ vasavo rudrÀ ÀdityÀ arakÍantasÀ vasubhyo rudrebhya ÀdityebhyaÏ prÀjÀyata trÁÉi ca ||

[[7-1-5-3]]ÌatÀni trayastriÙÌataÎ ca |atha saiva sahasratamy abhavatte devÀÏ prajÀpatim abruvan |sahasreÉa no yÀjayetiso 'gniÍÊomena vasÂn ayÀjayatta imaÎ lokam ajayantac cÀdaduÏsa ukthyena rudrÀn ayÀjayatte 'ntarikÍam ajayantac cÀdaduÏso 'tirÀtreÉÀdityÀn ayÀjayatte 'muÎ lokam ajayantac cÀdadustad antarikÍam ||

[[7-1-5-4]]vyavairyatatasmÀd rudrÀ ghÀtukÀs |anÀyatanÀ hitasmÀd ÀhuÏÌithilaÎ vai madhyamam ahas trirÀtrasya vi hi tad avairyatetitraiÍÊubham madhyamasyÀhna Àjyam bhavatisaÎyÀnÀni sÂktÀni ÌaÙsatiÍoËaÌinaÙ ÌaÙsati |ahno dhÃtyÀ aÌithilambhÀvÀyatasmÀt trirÀtrasyÀgniÍÊoma eva prathamam ahaÏ syÀd athokthyo 'thÀtirÀtras |eÍÀÎ lokÀnÀÎ vidhÃtyaitrÁÉitrÁÉi ÌatÀny anÂcÁnÀham avyavachinnÀni dadÀti ||

[[7-1-5-5]]eÍÀÎ lokÀnÀm anu saÎtatyaidaÌataÎ na vi chindyÀt |virÀjaÎ ned vichinadÀnÁti |atha yÀ sahasratamy ÀsÁt tasyÀm indraÌ ca viÍÉuÌ ca vyÀyachetÀm |sa indro 'manyata |anayÀ vÀ idaÎ viÍÉuÏ sahasraÎ varkÍyata ititasyÀm akalpetÀm |dvibhÀga indras tÃtÁye viÍÉustad vÀ eÍÀbhyanÂcyate |

Page 390: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 390 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ubhÀ jigyathur ititÀÎ vÀ etÀm achÀvÀkaÏ ||

[[7-1-5-6]]eva ÌaÙsati |atha yÀ sahasratamÁ sÀ hotre deyetihotÀraÎ vÀ abhyatiricyateyad atiricyate hotÀnÀptasyÀpayitÀ |athÀhus |unnetre deyeti |atiriktÀ vÀ eÍÀ sahasrasya |atirikta unnetartvijÀmathÀhuÏsarvebhyaÏ sadasyebhyo deyeti |athÀhus |udÀkÃtyÀ sÀ vaÌaÎ cared iti |athÀhus |brahmaÉe cÀgnÁdhe ca deyeti ||

[[7-1-5-7]]dvibhÀgam brahmaÉe tÃtÁyam agnÁdhe |aindro vai brahmÀ vaiÍÉavo 'gnÁdh |yathaiva tÀv akalpetÀm iti |athÀhus |yÀ kalyÀÉÁ bahurÂpÀ sÀ deyeti |athÀhus |yÀ dvirÂpobhayataenÁ sÀ deyeti sahasrasya parigÃhÁtyaitad vÀ etat sahasrasyÀyanam |sahasraÙ stotrÁyÀÏsahasraÎ dakÍiÉÀÏsahasrasammitaÏ suvargo lokaÏsuvargasya lokasyÀbhijityai ||

[[7-1-6-1]]somo vai sahasram avindattam indro 'nv avindattau yamo nyÀgachattÀv abravÁt |astu me 'trÀpÁti |astu hÁ3 ity abrÂtÀm |sa yama ekasyÀÎ vÁryam pary apaÌyat |iyaÎ vÀ asya sahasrasya vÁryam bibhartÁti tÀv abravÁd iyam mamÀstv etad yuvayorititÀv abrÂtÀm |sarve vÀ etad etasyÀÎ vÁryam ||

[[7-1-6-2]]pari paÌyÀmo 'ÙÌam À harÀmahÀ ititasyÀm aÙÌam ÀharantatÀm apsu prÀveÌayan |somÀyodehÁtisÀ rohiÉÁ piÇgalaikahÀyanÁ rÂpaÎ kÃtvÀ trayastriÙÌatÀ ca tribhiÌ ca ÌataiÏ sahodait |

Page 391: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 391 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd rohiÉyÀ piÇgalayaikahÀyanyÀ somaÎ krÁÉÁyÀt |ya evaÎ vidvÀn rohiÉyÀ piÇgalayaikahÀyanyÀ somaÎ krÁÉÀti trayastriÙÌatÀ caivÀsyatribhiÌ ca ||

[[7-1-6-3]]ÌataiÏ somaÏ krÁto bhavatisukrÁtena yajatetÀm apsu prÀveÌayan |indrÀyodehÁtisÀ rohiÉÁ lakÍmaÉÀ paÍÊhauhÁ vÀrtraghnÁ rÂpaÎ kÃtvÀ trayastriÙÌatÀ ca tribhiÌ caÌataiÏ sahodaittasmÀd rohiÉÁÎ lakÍmaÉÀm paÍÊhauhÁÎ vÀrtraghnÁÎ dadyÀt |ya evaÎ vidvÀn rohiÉÁÎ lakÍmaÉÀm paÍÊhauhÁÎ vÀrtraghnÁÎ dadÀti trayastriÙÌaccaivÀsya trÁÉi ca ÌatÀni sÀ dattÀ ||

[[7-1-6-4]]bhavatitÀm apsu prÀveÌayanyamÀyodehÁtisÀ jaratÁ mÂrkhÀ tajjaghanyÀ rÂpaÎ kÃtvÀ trayastriÙÌatÀ ca tribhiÌ ca ÌataiÏsahodaittasmÀj jaratÁm mÂrkhÀÎ tajjaghanyÀm anustaraÉÁÎ kurvÁtaya evaÎ vidvÀÈ jaratÁm mÂrkhÀÎ tajjaghanyÀm anustaraÉÁÎ kurute trayastriÙÌaccaivÀsya trÁÉi ca ÌatÀni sÀmuÍmiÎlloke bhavativÀg eva sahasratamÁtasmÀt ||

[[7-1-6-5]]varo deyaÏsÀ hi varaÏsahasram asya sÀ dattÀ bhavatitasmÀd varo na pratigÃhyaÏsÀ hi varaÏsahasram asya pratigÃhÁtam bhavati |iyaÎ vara iti brÂyÀt |athÀnyÀm brÂyÀt |iyam mametitathÀsya tat sahasram apratigÃhÁtam bhavati |ubhayataenÁ syÀttad Àhus |anyataenÁ syÀt sahasram parastÀd etam itiyaiva varaÏ ||

[[7-1-6-6]]kalyÀÉÁ rÂpasamÃddhÀ sÀ syÀtsÀ hi varaÏsamÃddhyaitÀm uttareÉÀgnÁdhram paryÀÉÁyÀhavanÁyasyÀnte droÉakalaÌam ava ghrÀpayet |À jighra kalaÌam mahy urudhÀrÀ payasvaty À tvÀ viÌantv indavaÏ samudram ivasindhavaÏsÀ mÀ sahasra À bhaja prajayÀ paÌubhiÏ saha punar mÀ viÌatÀd rayir itiprajayaivainam paÌubhÁ rayyÀ sam ||

Page 392: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 392 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-1-6-7]]ardhayatiprajÀvÀn paÌumÀn rayimÀn bhavati ya evaÎ vedatayÀ sahÀgnÁdhram paretya purastÀt pratÁcyÀÎ tiÍÊhantyÀÎ juhuyÀt |ubhÀ jigyathur na parÀ jayethe na parÀ jigye kataraÌ canainoÏ |indraÌ ca viÍÉo yad apaspÃdhethÀÎ tredhÀ sahasraÎ vi tad airayethÀm ititredhÀvibhaktaÎ vai trirÀtre sahasram |sÀhasrÁm evainÀÎ karotisahasrasyaivainÀm mÀtrÀÎ ||

[[7-1-6-8]]karotirÂpÀÉi juhotirÂpair evainÀÙ sam ardhayatitasyÀ upotthÀya karÉam À japet |iËe rante 'dite sarasvati priye preyasi mahi viÌruty etÀni te aghniye nÀmÀnisukÃtam mÀ deveÍu brÂtÀd itidevebhya evainam À vedayati |anv enaÎ devÀ budhyante ||

[[7-1-7-1]]sahasratamyÀ vai yajamÀnaÏ suvargaÎ lokam etisainaÙ suvargaÎ lokaÎ gamayatisÀ mÀ suvargaÎ lokaÎ gamayety Àhasuvargam evainaÎ lokaÎ gamayatisÀ mÀ jyotiÍmantaÎ lokaÎ gamayety ÀhajyotiÍmantam evainaÎ lokaÎ gamayatisÀ mÀ sarvÀn puÉyÀÎllokÀn gamayety ÀhasarvÀn evainam puÉyÀÎllokÀn gamayatisÀ ||

[[7-1-7-2]]mÀ pratiÍÊhÀÎ gamaya prajayÀ paÌubhiÏ saha punar mÀ viÌatÀd rayir itiprajayaivainam paÌubhÁ rayyÀm prati ÍÊhÀpayatiprajÀvÀn paÌumÀn rayimÀn bhavati ya evaÎ vedatÀm agnÁdhe vÀ brahmaÉe vÀ hotre vodgÀtre vÀdhvaryave vÀ dadyÀtsahasram asya sÀ dattÀ bhavatisahasram asya pratigÃhÁtam bhavati yas tÀm avidvÀn ||

[[7-1-7-3]]pratigÃhÉÀtitÀm prati gÃhÉÁyÀt |ekÀsi na sahasramekÀÎ tvÀ bhÂtÀm prati gÃhÉÀmi na sahasramekÀ mÀ bhÂtÀ viÌa mÀ sahasram iti |ekÀm evainÀm bhÂtÀm prati gÃhÉÀti na sahasraÎ ya evaÎ vedasyonÀsi suÍadÀ suÌevÀ syonÀ mÀ viÌa suÍadÀ mÀ viÌa suÌevÀ mÀ viÌa ||

[[7-1-7-4]]ity ÀhasyonaivainaÙ suÍadÀ suÌevÀ bhÂtvÀ viÌati nainaÙ hinasti

Page 393: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 393 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahmavÀdino vadantisahasraÙ sahasratamy anv etÁ3 sahasratamÁÙ sahasrÀ3m itiyat prÀcÁm utsÃjet sahasraÙ sahasratamy anv iyÀttat sahasram aprajÈÀtram |suvargaÎ lokaÎ na pra jÀnÁyÀtpratÁcÁm ut sÃjatitÀÙ sahasram anu paryÀvartatesÀ prajÀnatÁsuvargaÎ etiyajamÀnam abhy ut sÃjatikÍipre sahasram pra jÀyate |uttamÀ nÁyate prathamÀ devÀn gachati ||

[[7-1-8-1]]atrir adadÀd aurvÀya prajÀm putrakÀmÀyasa riricÀno 'manyata nirvÁryaÏ Ìithilo yÀtayÀmÀsa etaÎ catÂrÀtram apaÌyattam ÀharattenÀyajatatato vai tasya catvÀro vÁrÀ ÀjÀyanta suhotÀ sÂdgÀtÀ svadhvaryuÏ susabheyas |ya evaÎ vidvÀÙÌ catÂrÀtreÉa yajata Àsya catvÀro vÁrÀ jÀyante suhotÀ sÂdgÀtÀsvadhvaryuÏ susabheyas |ye caturviÙÌÀÏ pavamÀnÀ brahmavarcasaÎ tat ||

[[7-1-8-2]]ya udyanta stomÀÏ ÌrÁÏ sÀ |atriÙ ÌraddhÀdevaÎ yajamÀnaÎ catvÀri vÁryÀÉi nopÀnaman teja indriyambrahmavarcasam annÀdyam |sa etÀÙÌ caturaÌ catuÍÊomÀnt somÀn apaÌyattÀn Àharat tair ayajatateja eva prathamenÀvÀrunddhendriyaÎ dvitÁyena brahmavarcasaÎtÃtÁyenÀnnÀdyaÎ caturthenaya evaÎ vidvÀÙÌ caturaÌ catuÍÊomÀnt somÀn Àharati tair yajate teja evaprathamenÀva runddha indriyaÎ dvitÁyena brahmavarcasaÎ tÃtÁyenÀnnÀdyaÎcaturthenayÀm evÀtrir Ãddhim Àrdhnot tÀm eva yajamÀnÀ Ãdhnoti ||

[[7-1-9-1]]jamadagniÏ puÍÊikÀmaÌ catÂrÀtreÉÀyajatasa etÀn poÍÀÙ apuÍyattasmÀt palitau jÀmadagniyau na saÎ jÀnÀteetÀn eva poÍÀn puÍyati ya evaÎ vidvÀÙÌ catÂrÀtreÉa yajatepuroËÀÌinya upasado bhavantipaÌavo vai puroËÀÌaÏpaÌÂn evÀva runddhe |annaÎ vai puroËÀÌas |annam evÀva runddhe |annÀdaÏ paÌumÀn bhavati ya evaÎ vidvÀÙÌ catÂrÀtreÉa yajate ||

[[7-1-10-1]]saÎvatsaro vÀ idam eka ÀsÁtso 'kÀmayata |

Page 394: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 394 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÃtÂnt sÃjeyetisa etam paÈcarÀtram apaÌyattam Àharat tenÀyajatatato vai sa ÃtÂn asÃjataya evaÎ vidvÀn paÈcarÀtreÉa yajate praiva jÀyateta ÃtavaÏ sÃÍÊÀ na vyÀvartantata etam paÈcarÀtram apaÌyantam ÀharantenÀyajantatato vai te vyÀvartanta ||

[[7-1-10-2]]ya evaÎ vidvÀn paÈcarÀtreÉa yajate vi pÀpmanÀ bhrÀtÃvyeÉÀ vartatesÀrvaseniÏ Ìauceyo 'kÀmayatapaÌumÀnt syÀm itisa etam paÈcarÀtram ÀharattenÀyajatatato vai sa sahasram paÌÂn prÀpnot |ya evaÎ vidvÀn paÈcarÀtreÉa yajate pra sahasram paÌÂn ÀpnotibabaraÏ prÀvÀhaÉir akÀmayatavÀcaÏ pravaditÀ syÀm itisa etam paÈcarÀtram À ||

[[7-1-10-3]]aharattenÀyajatatato vai sa vÀcaÏ pravaditÀbhavat |ya evaÎ vidvÀn paÈcarÀtreÉa yajate pravaditaiva vÀco bhavati |atho enaÎ vÀcas patir ity Àhus |anÀptaÌ catÂrÀtro 'tiriktaÏ ÍaËrÀtro 'tha vÀ eÍa samprati yajÈo yat paÈcarÀtras |ya evaÎ vidvÀn paÈcarÀtreÉa yajate sampraty eva yajÈena yajatepaÈcarÀtro bhavatipaÈca vÀ ÃtavaÏ saÎvatsaraÏ ||

[[7-1-10-4]]ÃtuÍv eva samvatsare prati tiÍÊhati |atho paÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva runddhetrivÃd agniÍÊomo bhavatiteja evÀva runddhepaÈcadaÌo bhavati |indriyam evÀva runddhesaptadaÌo bhavati |annÀdyasyÀvaruddhyai |atho praiva tena jÀyatepaÈcaviÙÌo 'gniÍÊomo bhavati prajÀpater ÀptyaimahÀvratavÀn annÀdyasyÀvaruddhyaiviÌvajit sarvapÃÍÊho 'tirÀtro bhavatisarvasyÀbhijityai ||

[[7-1-11-1]]

Page 395: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 395 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

devasya tvÀ savituÏ prasave 'Ìvinor bÀhubhyÀm pÂÍÉo hastÀbhyÀm À dade |imÀm agÃbhÉan raÌanÀm Ãtasya pÂrva ÀyuÍi vidatheÍu kavyÀ | tayÀ devÀÏ sutam ÀbabhÂvur Ãtasya sÀmant saram ÀrapantÁ ||abhidhÀ asi bhuvanam asi yantÀsi dhartÀsi so 'gniÎ vaiÌvÀnaraÙ saprathasaÎgacha svÀhÀkÃtaÏpÃthivyÀÎ yantÀ rÀË yantÀsi yamano dhartÀsi dharuÉaÏkÃÍyai tvÀ kÍemÀya tvÀ rayyai tvÀ poÍÀya tvÀpÃthivyai tvÀntarikÍÀya tvÀ dive tvÀsate tvÀsate tvÀdbhyas tvauÍadhÁbhyas tvÀ viÌvebhyas tvÀ bhÂtebhyaÏ ||

[[7-1-12-1]]vibhÂr mÀtrÀ prabhÂÏ pitrÀÌvo 'si hayo 'sy atyo 'si naro 'sy arvÀsi saptir asi vÀjy asivÃÍÀsi nÃmaÉÀ asi yayur nÀmÀsy ÀdityÀnÀm patvÀnv ihi |agnaye svÀhÀ svÀhendrÀgnibhyÀÙ svÀhÀ prajÀpataye svÀhÀ viÌvebhyo devebhyaÏsvÀhÀ sarvÀbhyo devetÀbhyas |iha dhÃtiÏ svÀheha vidhÃtiÏ svÀheha rantiÏ svÀheha ramatiÏ svÀhÀbhÂr asi bhuve tvÀ bhavyÀya tvÀ bhaviÍyate tvÀ viÌvebhyas tvÀ bhÂtebhyas |devÀ ÀÌÀpÀlÀ etaÎ devebhyo 'Ìvam medhÀya prokÍitaÎ gopÀyata ||

[[7-1-13-1]]ÀyanÀya svÀhÀprÀyaÉÀya svÀhÀ |uddrÀvÀya svÀhÀ |uddrutÀya svÀhÀÌÂkÀrÀya svÀhÀÌÂkÃtÀya svÀhÀpalÀyitÀya svÀhÀ |ÀpalÀyitÀya svÀhÀ |Àvalgate svÀhÀparÀvalgate svÀhÀ |Àyate svÀhÀprayate svÀhÀsarvasmai svÀhÀ ||

[[7-1-14-1]]agnaye svÀhÀsomÀya svÀhÀvÀyave svÀhÀ |apÀm modÀya svÀhÀsavitre svÀhÀsarasvatyai svÀhÀ |indrÀya svÀhÀbÃhaspataye svÀhÀmitrÀya svÀhÀvaruÉÀya svÀhÀsarvasmai svÀhÀ ||

[[7-1-15-1]]pÃthivyai svÀhÀ |antarikÍÀya svÀhÀdive svÀhÀsÂryÀya svÀhÀ

Page 396: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 396 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

candramase svÀhÀnakÍatrebhyaÏ svÀhÀprÀcyai diÌe svÀhÀdakÍiÉÀyai diÌe svÀhÀpratÁcyai diÌe svÀhÀ |udÁcyai diÌe svÀhÀ |ÂrdhvÀyai diÌe svÀhÀdigbhyaÏ svÀhÀ |avÀntaradiÌÀbhyaÏ svÀhÀsamÀbhyaÏ svÀhÀÌaradbhyaÏ svÀhÀ |ahorÀtrebhyaÏ svÀhÀ |ardhamÀsebhyaÏ svÀhÀmÀsebhyaÏ svÀhÀ |ÃtubhyaÏ svÀhÀsaÎvatsarÀya svÀhÀsarvasmai svÀhÀ ||

[[7-1-16-1]]agnaye svÀhÀsomÀya svÀhÀsavitre svÀhÀsarasvatyai svÀhÀpÂÍÉe svÀhÀbÃhaspataye svÀhÀ |apÀm modÀya svÀhÀvÀyave svÀhÀmitrÀya svÀhÀvaruÉÀya svÀhÀsarvasmai svÀhÀ ||

[[7-1-17-1]]pÃthivyai svÀhÀ |antarikÍÀya svÀhÀdive svÀhÀ |agnaye svÀhÀsomÀya svÀhÀsÂryÀya svÀhÀcandramase svÀhÀ |ahne svÀhÀrÀtriyai svÀhÀ |Ãjave svÀhÀsÀdhave svÀhÀsukÍityai svÀhÀkÍudhe svÀhÀ |ÀÌitimne svÀhÀrogÀya svÀhÀhimÀya svÀhÀÌÁtÀya svÀhÀ |ÀtapÀya svÀhÀ |araÉyÀya svÀhÀsuvargÀya svÀhÀ

Page 397: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 397 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

lokÀya svÀhÀsarvasmai svÀhÀ ||

[[7-1-18-1]]bhuvo devÀnÀÎ karmaÉÀpasartasya pathyÀsi vasubhir devebhir devatayÀ gÀyatreÉatvÀ chandasÀ yunajmi vasantena tvartunÀ haviÍÀ dÁkÍayÀmirudrebhir devebhir devatayÀ traiÍÊubhena tvÀ chandasÀ yunajmi grÁÍmeÉa tvartunÀhaviÍÀ dÁkÍayÀmi |Àdityebhir devebhir devatayÀ jÀgatena tvÀ chandasÀ yunajmi varÍÀbhir tvartunÀhaviÍÀ dÁkÍayÀmiviÌvebhir devebhir devatayÀnuÍÊubhena tvÀ chandasÀ yunajmi ||

[[7-1-18-2]]ÌaradÀ tvartunÀ haviÍÀ dÁkÍayÀmi |aÇgirobhir devebhir devatayÀ pÀÇktena tvÀ chandasÀ yunajmi hemantaÌiÌirÀbhyÀÎtvartunÀ haviÍÀ dÁkÍayÀmi |ÀhaÎ dÁkÍÀm aruham Ãtasya patnÁÎ gÀyatreÉa chandasÀ brahmaÉÀ cartaÙ satye'dhÀÙ satyam Ãte 'dhÀm ||mahÁm  ÍusutrÀmÀÉamiha dhÃtiÏ svÀhÀ |iha vidhÃtiÏ svÀhÀ |iha rantiÏ svÀhÀ |iha ramatiÏ svÀhÀ ||

[[7-1-19-1]]ÁÎkÀrÀya svÀhÀ |ÁÎkÃtÀya svÀhÀkrandate svÀhÀ |avakrandate svÀhÀprothate svÀhÀpraprothate svÀhÀgandhÀya svÀhaghrÀtÀya svÀhÀprÀÉÀya svÀhÀvyÀnÀya svÀhÀ |apÀnÀya svÀhÀsaÎdÁyamÀnÀya svÀhÀsaÎditÀya svÀhÀvicÃtyamÀnÀya svÀhÀvicÃttÀya svÀhÀpalÀyiÍyamÀÉÀya svÀhÀpalÀyitÀya svÀhÀ |uparaÙsyate svÀhÀ |uparatÀya svÀhÀnivekÍyate svÀhÀniviÌamÀnÀya svÀhÀniviÍÊÀya svÀhÀniÍatsyate svÀhÀniÍÁdate svÀhÀniÍaÉÉÀya svÀhÀ ||

Page 398: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 398 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-1-19-2]]ÀsiÍyate svÀhÀ |ÀsÁnÀya svÀhÀ |ÀsitÀya svÀhÀnipatsyate svÀhÀnipadyamÀnÀya svÀhÀnipannÀya svÀhÀÌayiÍyate svÀhÀÌayÀnÀya svÀhÀÌayitÀya svÀhÀsammÁliÍyate svÀhÀsammÁlate svÀhÀsammÁlitÀya svÀhÀsvapsyate svÀhÀsvapate svÀhÀsuptÀya svÀhÀprabhotsyate svÀhÀprabudhyamÀnÀya svÀhÀprabuddhÀya svÀhÀjÀgariÍyate svÀhÀjÀgrate svÀhÀjÀgaritÀya svÀhÀÌuÌrÂÍamÀÉÀya svÀhÀÌÃÉvate svÀhÀÌrutÀya svÀhÀvÁkÍiÍyate svÀhÀ ||

[[7-1-19-3]]vÁkÍamÀÉÀya svÀhÀvÁkÍitÀya svÀhÀsaÙhÀsyate svÀhÀsmÀjihÀnÀya svÀhÀ |ujjihÀnÀya svÀhÀvivartsyate svÀhÀvivartamÀnÀya svÀhÀvivÃttÀya svÀhÀ |utthÀsyate svÀhÀ |uttiÍÊhate svÀhÀ |utthitÀya svÀhÀvidhaviÍyate svÀhÀvidhÂnvÀnÀya svÀhÀvidhÂtÀya svÀhÀ |utkraÙsyate svÀhÀ |utkrÀmate svÀhÀ |utkrÀntÀya svÀhÀcaÎkramiÍyate svÀhÀcaÎkramyamÀÉÀya svÀhÀcaÎkramitÀya svÀhÀkaÉËÂyiÍyate svÀhÀkaÉËÂyamÀnÀya svÀhÀkaÉËÂyitÀya svÀhÀnikaÍiÍyate svÀhÀ

Page 399: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 399 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

nikaÍamÀÉÀya svÀhÀnikaÍitÀya svÀhÀyad atti tasmai svÀhÀyat pibati tasmai svÀhÀyan mehati tasmai svÀhÀyac chakÃt karoti tasmai svÀhÀretase svÀhÀprajÀbhyaÏ svÀhÀprajananÀya svÀhÀsarvasmai svÀhÀ ||

[[7-1-20-1]]agnaye svÀhÀ vÀyave svÀhÀ sÂryÀya svÀhÀ |Ãtam asy Ãtasyartam asi satyam asi satyasya satyam asi |Ãtasya panthÀ asi devÀnÀÎ chÀyÀmÃtasya nÀma tat satyaÎ yat tvam prajÀpatir asi |adhi yad asmin vÀjinÁva Ìubha spardhante divaÏ sÂryeÉa viÌo 'po vÃÉÀnaÏ pavatekavyan paÌuÎ na gopÀ iryaÏ parijmÀ ||

[[7-2-1-1]]sÀdhyÀ vai devÀÏ suvargakÀmÀ etaÙ ÍaËrÀtram apaÌyantam ÀharantenÀyajantatato vai te suvargaÎ lokam Àyanya evaÎ vidvÀÙsaÏ ÍaËrÀtram Àsate suvargam eva lokaÎ yantidevasattraÎ vai ÍaËrÀtraÏpratyakÍaÙ hy etÀni pÃÍÊhÀniya evaÎ vidvÀÙsaÏ ÍaËrÀtram Àsate sÀkÍÀd eva devatÀ abhyÀrohantiÍaËrÀtro bhavatiÍaË vÀ ÃtavaÏÍÀÊ pÃÍÊhÀni ||

[[7-2-1-2]]pÃÍÊhair evartÂn anvÀrohanty ÃtubhiÏ saÎvatsaram |te saÎvatsara eva prati tiÍÊhantibÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhanti |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokaÎ yantitrivÃd agniÍÊomo bhavatiteja evÀva rundhatepaÈcadaÌo bhavati |indriyam evÀva rundhatesaptadaÌaÏ ||

[[7-2-1-3]]bhavati |annÀdyasyÀvaruddhyai |atho praiva tena jÀyante |ekaviÙÌo bhavati pratiÍÊhityai |atho rucam evÀtman dadhate

Page 400: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 400 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

triÉavo bhavati vijityaitrayastriÙÌo bhavatipratiÍÊhityaisadohavirdhÀnina etena ÍaËrÀtreÉa yajeran |ÀÌvatthÁ havirdhÀnaÎ cÀgnÁdhraÎ ca bhavatastad dhi suvargyam |cakrÁvatÁ bhavataÏsuvargasya lokasya samaÍÊyai |ulÂkhalabudhno yÂpo bhavatipratiÍÊhityaiprÀÈco yÀntiprÀÇ iva hi suvargaÏ ||

[[7-2-1-4]]lokaÏsarasvatyÀ yÀnti |eÍa vai devayÀnaÏ panthÀstam evÀnvÀrohanti |ÀkroÌanto yÀnti |avartim evÀnyasmin pratiÍajya pratiÍÊhÀÎ gachantiyadÀ daÌa ÌataÎ kurvanty athaikam utthÀnam |ÌatÀyuÏ puruÍaÏ Ìatendriyas |ÀyuÍy evendriye prati tiÍÊhantiyadÀ ÌataÙ sahasraÎ kurvanty athaikam utthÀnam |sahasrasammito vÀ asau lokas |amum eva lokam abhi jayantiyadaiÍÀm pramÁyeta yadÀ vÀ jÁyerann athaikam utthÀnam |tad dhi tÁrtham ||

[[7-2-2-1]]kusurubinda auddÀlakir akÀmayatapaÌumÀnt syÀm itisa etaÙ saptarÀtram ÀharattenÀyajatatena vai sa yÀvanto grÀmyÀÏ paÌavas tÀn avÀrunddhaya evaÎ vidvÀnt saptarÀtreÉa yajate yÀvanta eva grÀmyÀÏ paÌavas tÀn evÀvarunddhesaptarÀtro bhavatisapta grÀmyÀÏ paÌavaÏ saptÀraÉyÀÏ sapta chandÀÙsi |ubhayasyÀvaruddhyaitrivÃd agniÍÊomo bhavatitejaÏ ||

[[7-2-2-2]]evÀva runddhepaÈcadaÌo bhavati |indriyam evÀva runddhesaptadaÌo bhavati |annÀdyasyÀvaruddhyai |atho praiva tena jÀyate |ekaviÙÌo bhavatipratiÍÊhityai |

Page 401: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 401 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho rucam evÀtman dhattetriÉavo bhavativijityaipaÈcaviÙÌo 'gniÍÊomo bhavati prajÀpater ÀptyaimahÀvratavÀn annÀdyasyÀvaruddhyaiviÌvajit sarvapÃÍÊho 'tirÀtro bhavatisarvasyÀbhijityaiyat pratyakÍam pÂrveÍv ahaÏsu pÃÍÊhÀny upeyuÏ pratyakÍam ||

[[7-2-2-3]]viÌvajiti yathÀ dugdhÀm upasÁdaty evam uttamam ahaÏ syÀt |naikarÀtraÌ cana syÀt |bÃhadrathantare pÂrveÍv ahaÏsÂpa yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva na yanty atho anayor eva prati tiÍÊhantiyat pratyakÍaÎ viÌvajiti pÃÍÊhÀny upayanti yathÀ prattÀÎ duhe tÀdÃg eva tat ||

[[7-2-3-1]]bÃhaspatir akÀmayatabrahmavarcasÁ syÀm itisa etam aÍÊarÀtram apaÌyattam ÀharattenÀyajatatato vai sa brahmavarcasy abhavat |ya evaÎ vidvÀn aÍÊarÀtreÉa yajate brahmavarcasy eva bhavati |aÍÊarÀtro bhavati |aÍÊÀkÍarÀ gÀyatrÁgÀyatrÁ brahmavarcasam |gÀyatriyaiva brahmavarcasam ava runddhe |aÍÊarÀtro bhavaticatarso vai diÌas |catarso 'vÀntaradiÌÀs |digbhya eva brahmavarcasam ava runddhe ||

[[7-2-3-2]]trivÃd agniÍÊomo bhavatiteja evÀva runddhepaÈcadaÌo bhavati |indriyam evÀva runddhesaptadaÌo bhavaty annÀdyasyÀvaruddhyai |atho praiva tena jÀyate |ekaviÙÌo bhavatipratiÍÊhityai |atho rucam evÀtman dhattetriÉavo bhavativijityaitrayastriÙÌo bhavatipratiÍÊhityaipaÈcaviÙÌo 'gniÍÊomo bhavati prajÀpater ÀptyaimahÀvratavÀn annÀdyasyÀvaruddhyaiviÌvajit sarvapÃÍÊho 'tirÀtro bhavatisarvasyÀbhijityai ||

Page 402: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 402 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-2-4-1]]prajÀpatiÏ prajÀ asÃjatatÀÏ sÃÍÊÀÏ kÍudhaÎ ny Àyan |sa etaÎ navarÀtram apaÌyattam ÀharattenÀyajatatato vai prajÀbhyo 'kalpatayarhi prajÀÏ kÍudhaÎ nigacheyus tarhi navarÀtreÉa yajeta |ime hi vÀ etÀsÀÎ lokÀ akÆptÀ athaitÀÏ kÍudhaÎ ni gachanti |imÀn evÀbhyo lokÀn kalpayatitÀn kalpamÀnÀn prajÀbhyo 'nu kalpatekalpante ||

[[7-2-4-2]]asmÀ ime lokÀ Ârjam prajÀsu dadhÀtitrirÀtreÉaivemaÎ lokaÎ kalpayati trirÀttreÉÀntarikÍaÎ trirÀtreÉÀmuÎ lokam |yathÀ guÉe guÉam anvasyaty evam eva tal loke lokam anv asyati dhÃtyÀaÌithilambhÀvÀyajyotir gaur Àyur iti jÈÀtÀ stomÀ bhavanti |iyaÎ vÀva jyotir antarikÍaÎ gaur asÀv Àyus |eÍv eva lokeÍu prati tiÍÊhantijÈÀtraÎ prajÀnÀÎ ||

[[7-2-4-3]]gachatinavarÀtro bhavati |abhipÂrvam evÀsmin tejo dadhÀtiyo jyogÀmayÀvÁ syÀt sa navarÀtreÉa yajetaprÀÉÀ hi vÀ etasyÀdhÃtÀs |athaitasya jyog Àmayati prÀÉÀn evÀsmin dÀdhÀras |ata yadÁtÀsur bhavati jÁvaty eva ||

[[7-2-5-1]]prajÀpatir akÀmayatapra jÀyeyetisa etaÎ daÌahotÀram apaÌyattam ajuhottena daÌarÀtram asÃjatatena daÌarÀtreÉa prÀjÀyatadaÌarÀtrÀya dÁkÍiÍyamÀÉo daÌahotÀraÎ juhuyÀt |daÌahotraiva daÌarÀtraÙ sÃjatatena daÌarÀtreÉa pra jÀyatevairÀjo vÀ eÍa yajÈo yad daÌarÀtras |ya evaÎ vidvÀn daÌarÀtreÉa yajate virÀjam eva gachatiprÀjÀpatyo vÀ eÍa yajÈo yad daÌarÀtraÏ ||

[[7-2-5-2]]ya evaÎ vidvÀn daÌarÀtreÉa yajate praiva jÀyate |indro vai sadÃÇ devatÀbhir ÀsÁtsa na vyÀvÃtam agachatsa prajÀpatim upÀdhÀvat

Page 403: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 403 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀ etaÎ daÌarÀtram prÀyachattam ÀharattenÀyajatatato vai so 'nyÀbhir devatÀbhir vyÀvÃtam agachat |ya evaÎ vidvÀn daÌarÀtreÉa yajate vyÀvÃtam eva pÀpmanÀ bhrÀtÃvyeÉa gachatitrikakud vai ||

[[7-2-5-3]]eÍa yajÈo yad daÌarÀtraÏkakut paÈcadaÌaÏ kakud ekaviÙÌaÏ kakut trayastriÙÌas |ya evaÎ vidvÀn daÌarÀtreÉa yajate trikakud eva samÀnÀnÀm bhavatiyajÀmanaÏ paÈcadaÌo yajamÀna ekaviÙÌo yajamÀnas trayastriÙÌaÏ pura itarÀs |abhicaryamÀÉo daÌarÀtreÉa yajetadevapurÀ eva pary Âhatetasya na kutaÌ canopÀvyÀdho bhavatinainam abhicarant stÃÉutedevÀsurÀÏ saÎyattÀ Àsante devÀ etÀÏ ||

[[7-2-5-4]]devapurÀ apaÌyan yad daÌarÀtrastÀÏ pary auhantateÍÀÎ na kutaÌ canopÀvyÀdho 'bhavattato devÀ abhavan parÀsurÀs |yo bhrÀtÃvyavÀnt syÀt sa daÌarÀtreÉa yajetadevapurÀ eva pary Âhatetasya na kutaÌ canopÀvyÀdho bhavatibhavaty ÀtmanÀ parÀsya bhrÀtÃvyo bhavatistoma stomasyopastir bhavatibhrÀtÃvyam evopastiÎ kurutejÀmi vai ||

[[7-2-5-5]]etat kurvanti yaj jyÀyÀÙsaÙ stomam upetya kanÁyÀÙsam upayantiyad agniÍÊomasÀmÀny avastÀc ca parastÀc ca bhavanty ajÀmitvÀyatrivÃd agniÍÊomo 'gniÍÊud ÀgneyÁÍu bhavatiteja evÀva runddhepaÈcadaÌa ukthya aindrÁÍu |indriyam evÀva runddhetrivÃd agniÍÊomo vaiÌvadevÁÍupuÍÊim evÀva runddhesaptadaÌo 'gniÍÊomaÏ prÀjÀpatyÀsu tÁvrasomas |annÀdyasyÀvaruddhyai |atho praiva teha jÀyate ||

[[7-2-5-6]]ekaviÙÌa ukthyaÏ saurÁÍu pratiÍÊhiyai |atho rucam evÀtman dhattesaptadaÌo 'gniÍÊomaÏ prÀjÀpatyÀsÂpahavyas |upahavam eva gachatitriÉavÀv agniÍÊomÀv abhita aindrÁÍuvijityai

Page 404: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 404 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

trayastriÙÌa ukthyo vaiÌvadevÁÍupratiÍÊhityaiviÌvajit sarvapÃÍÊho 'tirÀtro bhavatisarvasyÀbhijityai ||

[[7-2-6-1]]Ãtavo vai prajÀkÀmÀÏ prajÀÎ nÀvindantate 'kÀmayantaprajÀÙ sÃjemahi prajÀm ava rundhÁmahi prajÀÎ vindemahi prajÀvantaÏ syÀmetita etam ekÀdaÌarÀtram apaÌyantam ÀharantenÀyajantatato vai te prajÀm asÃjanta prajÀm avÀrundhata prajÀm avindanta prajÀvanto'bhavanta Ãtavo 'bhavantad ÀrtavÀnÀm ÀrtavatvamÃtÂnÀÎ vÀ ete putrÀstasmÀt ||

[[7-2-6-2]]ÀrtavÀ ucyanteya evaÎ vidvÀÙsa ekÀdaÌarÀtram Àsate prajÀm eva sÃjante prajÀm ava rundhateprajÀÎ vindante prajÀvanto bhavantijyotir atirÀtro bhavatijyotir eva purastÀd dadhatesuvargasya lokasyÀnukhyÀtyaipÃÍÊhyaÏ ÍaËaho bhavatiÍaË vÀ ÃtavaÏ ÍaÊ pÃÍÊhÀnipÃÍÊhair evartÂn anvÀrohanty ÃtubhiÏ saÎvatsaram |te saÎvatsara eva prati tiÍÊhanticaturviÙÌo bhavaticaturviÙÌatyakÍarÀ gÀyatrÁ ||

[[7-2-6-3]]gÀyatram brahmavarcasam |gÀyatriyÀm eva brahmavarcase prati tiÍÊhanticatuÌcatvÀriÙÌo bhavaticatuÍcatvÀriÙÌadakÍarÀindriyaÎtriÍÊubhy evendriye prati tiÍÊhanti |aÍÊÀcatvÀriÙÌo bhavati |aÍÊÀcatvÀriÙÌadakÍarÀ jagatÁjÀgatÀÏ paÌavas |jagatyÀm eva paÌuÍu prati tiÍÊhanti |ekÀdaÌarÀtro bhavatipaÈca vÀ Ãtava ÀrtavÀÏ paÈca |ÃtuÍv evÀrtaveÍu saÎvatsare pratiÍÊhÀya prajÀm ava rundhate |atirÀtrÀv abhito bhavataÏprajÀyati parigÃhÁtyai ||

[[7-2-7-1]]aindravÀyavÀgrÀn gÃhÉÁyÀd yaÏ kÀmayeta

Page 405: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 405 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yathÀpÂrvam prajÀÏ kalperann itiyajÈasya vai kÆptim anu prajÀÏ kalpante yajÈasyÀkÆptim anu na kalpanteyathÀpÂrvam eva prajÀÏ kalpayatina jyÀyÀÙsaÎ kanÁyÀn ati krÀmati |aindravÀyavÀgrÀn gÃhÉÁyÀd ÀmayÀvinaÏprÀÉena vÀ eÍa vy Ãdhyate yasyÀmayatiprÀÉa aindravÀyavaÏprÀÉenaivainaÙ sam ardhayatimaitrÀvaruÉÀgrÀn gÃhÉÁran yeÍÀÎ dÁkÍitÀnÀm pramÁyeta ||

[[7-2-7-2]]prÀÉÀpÀnÀbhyÀÎ vÀ ete vy Ãdhyante yeÍÀÎ dÁkÍitÀnÀm pramÁyateprÀÉÀpÀnau mitrÀvaruÉauprÀÉÀpÀnÀv eva mukhataÏ pari harante |ÀÌvinÀgrÀn gÃhÉÁtÀnujÀvaras |aÌvinau vai devÀnÀm ÀnujÀvarau paÌcevÀgram pary aitÀmaÌvinÀv etasyÀ devatÀ ya ÀnujÀvarastÀv evainam agram pari ÉayataÏÌukrÀgrÀn gÃhÉÁta gataÌrÁÏ pratiÍÊhÀkÀmas |asau vÀ ÀdityaÏ Ìukra eÍo 'ntas |antam manuÍyaÏ ||

[[7-2-7-3]]Ìriyai gattvÀ ni vartate |antÀd evÀntam À rabhatena tataÏ pÀpÁyÀn bhavatimanthyagrÀn gÃhÉÁtÀbhicaran |ÀrtapÀtraÎ vÀ etad yan manthipÀtrammÃtyunaivainaÎ grÀhayatitÀjag Àrtim Àrchati |ÀgrayaÉÀgrÀn gÃhÉÁta yasya pitÀ pitÀmahaÏ puÉyaÏ syÀd atha tan na prÀpnuyÀt |vÀcÀ vÀ eÍa indriyeÉa vy Ãdhyate yasya pitÀ pitÀmahaÏ puÉyaÏ ||

[[7-2-7-4]]bhavaty atha tan na prÀpnoti |ura ivaitad yajÈasya vÀg iva yad ÀgrayaÉas |vÀcaivainam indriyeÉa sam ardhayatina tataÏ pÀpÁyÀn bhavati |ukthyÀgrÀn gÃhÉÁtÀbhicaryamÀÉaÏsarveÍÀÎ vÀ etat pÀtrÀÉÀm indriyaÎ yad ukthyapÀtram |sarveÉaivainam indriyeÉÀti pra yuÇktesarasvaty abhi no neÍi vasya iti purorucaÎ kuryÀt |vÀg vai ||

[[7-2-7-5]]sarasvatÁ vÀcaivainam ati pra yuÇktemÀ tvat kÍetrÀÉy araÉÀni ganmety ÀhamÃtyor vai kÍetrÀÉy araÉÀnitenaiva mÃtyoÏ kÍetrÀÉi na gachatipÂrÉÀn grahÀn gÃhÉÁyÀd ÀmayÀvinaÏprÀÉÀn vÀ etasya Ìug Ãchati yasyÀmayatiprÀÉÀ grahÀÏ

Page 406: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 406 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

prÀÉÀn evÀsya Ìuco muÈcati |uta yadÁtÀsur bhavati jÁvaty evapÂrÉÀn grahÀn gÃhÉÁyÀd yarhi parjanyo na varÍetprÀÉÀn vÀ etarhi prajÀnÀÙ Ìug Ãchati yarhi parjanyo na varÍatprÀÉÀ grahÀÏprÀÉÀn eva prajÀnÀÙ Ìuco muÈcatitÀjak pra varÍati ||

[[7-2-8-1]]gÀyatro vÀ aindravÀyavas |gÀyatram prÀyaÉÁyam ahar |tasmÀt prÀyaÉÁye 'hann aindravÀyavo gÃhyatesva evainam Àyatane gÃhÉÀtitraiÍÊubho vai ÌukrastraiÍÊubham dvitÁyam ahar |tasmÀd dvitÁye 'haÈ chukro gÃhyatesva evainam Àyatane gÃhÉÀtijÀgato vÀ ÀgrayaÉas |jÀgataÎ tÃtÁyam ahar |tasmÀt tÃtÁye 'hann ÀgrayaÉo gÃhyatesva evainam Àyatane gÃhÉÀti |etad vai ||

[[7-2-8-2]]yajÈam Àpad yac chandÀÙsy Àpnotiyad ÀgrayaÉaÏ Ìvo gÃhyate yatraiva yajÈam adÃÌan tata evainam punaÏ pra yuÇktejaganmukho vai dvitÁyas trirÀtras |jÀgata ÀgrayaÉas |yac caturthe 'hann ÀgrayaÉo gÃhyate sva evainam Àyatane gÃhÉÀti |atho svam eva chando 'nu paryÀvartanterÀthaÎtaro vÀ aindravÀyavas |rÀthaÎtaram paÈcamam ahar |tasmÀt paÈcame 'han ||

[[7-2-8-3]]aindravÀyavo gÃhyatesva evainam Àyatane gÃhÉÀtibÀrhato vai Ìukras |bÀrhataÙ ÍaÍÊham ahar |tasmÀt ÍaÍÊhe 'haÈ chukro gÃhyatesva evainam Àyatane gÃhÉÀti |etad vai dvitÁyaÎ yajÈam Àpad yac chandÀÙsy Àpnotiyac chukraÏ Ìvo gÃhyate yatraiva yajÈam adÃÌan tata evainam punaÏ pra yuÇktetriÍÊuÇmukho vai tÃtÁyas trirÀtrastraiÍÊubhaÏ ||

[[7-2-8-4]]Ìukras |yat saptame 'haÈ chukro gÃhyate sva evainam Àyatane gÃhÉÀti |atho svam eva chando 'nu paryÀvartantevÀg vÀ ÀgrayaÉas |vÀg aÍÊamam ahar |

Page 407: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 407 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tasmÀd aÍÊame 'hann ÀgrayaÉo gÃhyatesva evainam Àyatane gÃhÉÀtiprÀÉo vÀ aindravÀyavaÏprÀÉo navamam ahar |tasmÀn navame 'hann aindravÀyavo gÃhyatesva evainam Àyatane gÃhÉÀti |etat ||

[[7-2-8-5]]vai tritÁyaÎ yajÈam Àpad yac chandÀÙsy Àpnotiyad aindravÀyavaÏ Ìvo gÃhyate yatraiva yajÈam adÃÌan tata evainam punaÏ prayuÇkte |atho svam eva chando 'nu paryÀvartantepatho vÀ ete dhy apathena yanti ye 'nyenaindravÀyavÀt pratipadyante |antaÏ khalu vÀ eÍa yajÈasya yad daÌamam ahardaÌame 'hann aindravÀyavo gÃhyateyajÈasya ||

[[7-2-8-6]]evÀntaÎ gatvÀpathÀt panthÀm api yanti |atho yathÀ vahÁyasÀ pratisÀraÎ vahanti tÀdÃg eva tat |chandÀÙsy anyo'nyasya lokam abhya adhyÀyantÀny etenaiva devÀ vy avÀhayan |aindravÀyavasya vÀ etad ÀyatanaÎ yac caturtham ahar |tasminn ÀgrayaÉo gÃhyatetasmÀd ÀgrayaÉasyÀyatane navame 'hann aindravÀyavo gÃhyateÌukrasya vÀ etad ÀyatanaÎ yat paÈcamam ||

[[7-2-8-7]]ahar |tasminn aindravÀyavo gÃhyatetasmÀd aindravÀyavasyÀyatane saptame 'haÈ chukro gÃhyate |ÀgrayaÉasya vÀ etad ÀyatanaÎ yat ÍaÍÊham ahar |tasmaiÈ chukro gÃhyatetasmÀc chukrasyÀyatane 'ÍÊame 'hann ÀgrayaÉo gÃhyatechandÀÙsy eva tad vi vÀhayatipra vasyaso vivÀham Àpnoti ya evaÎ veda |atho devatÀbhya eva yajÈe saÎvidaÎ dadhÀtitasmÀd idam anyo'nyasmai dadhÀti ||

[[7-2-9-1]]prajÀpatir akÀmayatapra jÀyeyetisa etaÎ dvÀdaÌarÀtram apaÌyattam ÀharattenÀyajatatato vai sa prÀjÀyatayaÏ kÀmayetapra jÀyeyetisa dvÀdaÌarÀtreÉa yajetapraiva jÀyatebrahmavÀdino vadanti |

Page 408: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 408 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agniÍÊomaprÀyaÉÀ yajÈÀ atha kasmÀd atirÀtraÏ pÂrvaÏ pra yujyata iticakÍuÍÁ vÀ ete yajÈasya yad atirÀtrau kanÁnike agniÍÊomauyat ||

[[7-2-9-2]]agniÍÊomaÎ pÂrvam prayuÈjÁran bahirdhÀ kanÁnike dadhyustasmÀd atirÀtraÏ pÂrvaÏ pra yujyatecakÍuÍÁ eva yajÈe dhitvÀ madhyataÏ kanÁnike prati dadhatiyo vai gÀyatrÁÎ jyotiÏpakÍÀÎ veda jyotiÍÀ bhÀsÀ suvargaÎ lokam etiyÀv agniÍÊomau tau pakÍauye 'ntare 'ÍÊÀv ukthyÀÏ sa ÀtmÀ |eÍÀ vai gÀyatrÁ jyotiÏpakÍÀya evaÎ veda jyotiÍÀ bhÀsÀ suvargaÎ lokam ||

[[7-2-9-3]]etiprajÀpatir vÀ eÍa dvÀdaÌadhÀ vihito yad dvÀdaÌarÀtras |yÀv atirÀtrau tau pakÍauye 'ntare 'ÍÊÀv ukthyÀÏ sa ÀtmÀprajÀpatir vÀvaiÍa sant sad dha vai sattreÉa spÃÉotiprÀÉÀ vai satprÀÉÀn eva spÃÉotisarvÀsÀÎ vÀ ete prajÀnÀm prÀÉair Àsate ye sattram ÀsatetasmÀt pÃchantikim ete sattriÉa itipriyaÏ prajÀnÀm utthito bhavati ya evaÎ veda ||

[[7-2-10-1]]na vÀ eÍo 'nyatovaiÌvÀnaraÏ suvargÀya lokÀya prÀbhavat |Ârdhvo ha vÀ eÍa Àtata ÀsÁtte devÀ etaÎ vaiÌvÀnaram pary auhant suvargasya lokasya prabhÂtyai |Ãtavo vÀ etena prajÀpatim ayÀjayanteÍv Àrdhnod adhi tat |Ãdhnoti ha vÀ ÃtvikÍu ya evaÎ vidvÀn dvÀdaÌÀhena yajatete 'sminn aichantasa rasam aha vasantÀya prÀyachat ||

[[7-2-10-2]]yavaÎ grÁÍmÀyauÍadhÁr varÍÀbhyo vrÁhÁÈ charade mÀÍatilau hemantaÌiÌirÀbhyÀm |tenendram prajÀpatir ayÀjayattato vÀ indra indro 'bhavattasmÀd Àhus |ÀnujÀvarasya yajÈa itisa hy etenÀgre 'yajata |eÍa ha vai kuÉapam atti yaÏ sattre pratigÃhÉÀti puruÍakuÉapam aÌvakuÉapam |gaur vÀ annam |yena pÀtreÉÀnnam bibhrati yat tan na nirÉenijati tato 'dhi ||

[[7-2-10-3]]malaÎ jÀyate |eka eva yajeta |eko hi prajÀpatir Àrdhnot |

Page 409: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 409 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dvÀdaÌa rÀtrÁr dÁkÍitaÏ syÀt |dvÀdaÌa mÀsÀÏ saÎvatsaraÏsaÎvatsaraÏ prajÀpatiÏprajÀpatireÍa ha tvai jÀyate yas tapaso 'dhi jÀyatecaturdhÀ vÀ etÀs tisrastisro rÀtrayo yad dvÀdaÌo 'pasadas |yÀÏ prathamÀ yajÈaÎ tÀbhiÏ sam bharatiyÀ dvitÁyÀ yajÈaÎ tÀbhir À rabhate ||

[[7-2-10-4]]yÀs tÃtÁyÀÏ pÀtrÀÉi tÀbhir nir ÉenikteyÀÌ caturthÁr api tÀbhir ÀtmÀnam antarataÏ Ìundhateyo vÀ asya paÌum atti mÀÙsaÙ so 'ttiyaÏ puroËÀÌam matiÍkaÙyaÏ parivÀpam purÁÍaÙya Àjyam majjÀnaÙyaÏ somaÙ svedaÙ sas |api ha vÀ asya ÌÁrÍaÉyÀ niÍpadaÏ prati gÃhÉÀti yo dvÀdaÌÀhe pratigÃhÉÀtitasmÀd dvÀdaÌÀhena na yÀjyam pÀpmano vyÀvÃttyai ||

[[7-2-11-1]]ekasmai svÀhÀdvÀbhyÀÙ svÀhÀtribhyaÏ svÀhÀcaturbhyaÏ svÀhÀpaÈcabhyaÏ svÀhÀÍaËbhyaÏ svÀhÀsaptabhyaÏ svÀhÀ |aÍÊÀbhyaÏ svÀhÀnavabhyaÏ svÀhÀdaÌabhyaÏ svÀhÀ |ekÀdaÌabhyaÏ svÀhÀdvÀdaÌabhyaÏ svÀhÀtrayodaÌabhyaÏ svÀhÀcaturdaÌabhyaÏ svÀhÀpaÈcadaÌabhyaÏ svÀhÀÍoËaÌabhyaÏ svÀhÀsaptadaÌabhyaÏ svÀhÀ |aÍÊÀdaÌabhyaÏ svÀhÀ |ekÀn na viÙÌatyai svÀhÀnavaviÙÌatyai svÀhÀ |ekÀn na catvÀriÙÌate svÀhÀnavacatvÀriÙÌate svÀhÀ |ekÀn na ÍaÍÊyai svÀhÀnavaÍaÍÊyai svÀhÀ |ekÀn nÀÌÁtyai svÀhÀnavÀÌÁtyai svÀhÀ |ekÀn na ÌatÀya svÀhÀÌatÀya svÀhÀdvÀbhyÀÙ ÌatÀbhyÀÙ svÀhÀsarvasmai svÀhÀ ||

Page 410: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 410 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-2-12-1]]ekasmai svÀhÀtribhyaÏ svÀhÀpaÈcabhyaÏ svÀhÀsaptabhyaÏ svÀhÀnavabhyaÏ svÀhÀ |ekÀdaÌabhyaÏ svÀhÀtrayodÀsabhyaÏ svÀhÀpaÈcadaÌabhyaÏ svÀhÀsaptadaÌabhyaÏ svÀhÀ |ekÀn na viÙÌatyai svÀhÀnavaviÙsatyai svÀhÀ |ekÀn na catvÀriÙÌate svÀhÀnavacatvÀriÙÌate svÀhÀ |ekÀn na ÍaÍÊyai svÀhÀnavaÍaÍÊyai svÀhÀ |ekÀn nÀÌÁtyai svÀhÀnavÀÌÁtyai svÀhÀ |ekÀn na ÌatÀya svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-13-1]]dvÀbhyÀÙ svÀhÀcaturbhyaÏ svÀhÀÍaËbhyaÏ svÀhÀ |aÍÊÀbhyaÏ svÀhÀdaÌabhyaÏ svÀhÀdvÀdaÌabhyaÏ svÀhÀcaturdaÌabhyaÏ svÀhÀÍoËaÌabhyaÏ svÀhÀ |aÍÊÀdaÌabhyaÏ svÀhÀviÙÌatyai svÀhÀ |aÍÊÀnavatyai svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-14-1]]tribhyaÏ svÀhÀpaÈcabhyaÏ svÀhÀsaptabhyaÏ svÀhÀnavabhyaÏ svÀhÀ |ekÀdaÌabhyaÏ svÀhÀtrayodÀsabhyaÏ svÀhÀpaÈcadaÌabhyaÏ svÀhÀsaptadaÌabhyaÏ svÀhÀ |ekÀn na viÙÌatyai svÀhÀnavaviÙsatyai svÀhÀ |ekÀn na catvÀriÙÌate svÀhÀnavacatvÀriÙÌate svÀhÀ |ekÀn na ÍaÍÊyai svÀhÀnavaÍaÍÊyai svÀhÀ |

Page 411: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 411 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ekÀn nÀÌÁtyai svÀhÀnavÀÌÁtyai svÀhÀ |ekÀn na ÌatÀya svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-15-1]]caturbhyaÏ svÀhÀ |aÍÊÀbhyaÏ svÀhÀdvÀdaÌabhyaÏ svÀhÀÍoËaÌabhyaÏ svÀhÀviÙÌatyai svÀhÀÍaÉÉavatyai svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-16-1]]paÈcabhyaÏ svÀhÀdaÌabhyaÏ svÀhÀpaÈcadaÌabhyaÏ svÀhÀviÙÌatyai svÀhÀpaÈcanavatyai svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-17-1]]daÌabhyaÏ svÀhÀviÙÌatyai svÀhÀtriÙÌate svÀhÀcatvÀriÙÌate svÀhÀpaÈcÀÌate svÀhÀÍaÍÊyai svÀhÀsaptatyai svÀhÀ |aÌÁtyai svÀhÀnavatyai svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-18-1]]viÙÌatyai svÀhÀcatvÀriÙÌate svÀhÀÍaÍÊyai svÀhÀ |aÌÁtyai svÀhÀÌatÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-19-1]]paÈcÀÌate svÀhÀÌatÀya svÀhÀdvÀbhyÀÙ ÌatÀbhyÀÙ svÀhÀtribhyaÏ ÌatebhyaÏ svÀhÀcaturbhyaÏ ÌatebhyaÏ svÀhÀ

Page 412: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 412 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÈcabhyaÏ ÌatebhyaÏ svÀhÀÍaËbhyaÏ ÌatebhyaÏ svÀhÀsaptabhyaÏ ÌatebhyaÏ svÀhÀ |aÍÊÀbhyaÏ ÌatebhyaÏ svÀhÀnavabhyaÏ ÌatebhyaÏ svÀhÀsahasrÀya svÀhÀsarvasmai svÀhÀ ||

[[7-2-20-1]]ÌatÀya svÀhÀsahasrÀya svÀhÀ |ayutÀya svÀhÀniyutÀya svÀhÀprayutÀya svÀhÀ |arbudÀya svÀhÀnyarbudÀya svÀhÀsamudrÀya svÀhÀmadhyÀya svÀhÀ |antÀya svÀhÀparÀrdhÀya svÀhÀ |uÍase svÀhÀvyuÍÊyai svÀhÀ |udeÍyate svÀhÀ |udyate svÀhÀ |uditÀya svÀhÀsuvargÀya svÀhÀlokÀya svÀhÀsarvasmai svÀhÀ ||

[[7-3-1-1]]prajavaÎ vÀ etena yanti yad daÌamam ahar |pÀpÀvahÁyaÎ vÀ etena bhavanti yad daÌamam aharyo vai prajavaÎ yatÀm apathena pratipadyate ya sthÀÉuÙ hanti yo bhreÍaÎ nyeti sahÁyatesa yo vai daÌame 'hann avivÀkya upahanyate sa hÁyatetasmai ya upahatÀya vyÀha tam evÀnvÀrabhya sam aÌnute |atha yo vyÀha saÏ ||

[[7-3-1-2]]hÁyatetasmÀd daÌame 'hann avivÀkya upahatÀya na vyucyamatho khalv ÀhuryajÈasya vai samÃddhena devÀÏ suvargaÎ lokam Àyan yajÈasya vyÃddhenÀsurÀnparÀbhÀvayann itiyat khalu vai yajÈasya samÃddhaÎ tad yajamÀnasya yad vyÃddhaÎ tad bhrÀtÃvyasyasa yo vai daÌame 'hann avivÀkya upahanyate sa evÀti recayatite ye bÀhyÀ dÃÌÁkavaÏ ||

[[7-3-1-3]]syus te vi brÂyus |yadi tatra na vindeyur antaÏsadasÀd vyucyam |tad vyucyam eva |

Page 413: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 413 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atha vÀ etat sarparÀjÈiyÀ Ãgbhi stuvanti |iyaÎ vai sarpato rÀjÈÁyad vÀ asyÀÎ kiÎ cÀrcanti yad ÀnÃcus teneyaÙ sarparÀjÈÁte yad eva kiÎ ca vÀcÀnÃcur yad ato 'dhy arcitÀraÏ ||

[[7-3-1-4]]tad ubhayam ÀptvÀvarudhyot tiÍÊhÀmetitÀbhir manasÀ stuvatena vÀ imÀm aÌvaratho nÀÌvatarÁrathaÏ sadyaÏ paryÀptum arhatimano vÀ imÀÙ sadyaÏ paryÀptum arhati manaÏ paribhavitumatha brahma vadantiparimitÀ vÀ ÃcaÏ parimitÀni sÀmÀni parimitÀni yajÂÙÍy athaitasyaivÀnto nÀsti yadbrahmatat pratigÃÉata À cakÍÁtasa pratigaraÏ ||

[[7-3-2-1]]brahmavÀdino vadantikiÎ dvÀdaÌÀhasya prathamenÀhnartvijÀÎ yajamÀno vÃÇkta ititeja indriyam itikiÎ dvitÁyenetiprÀÉÀn annÀdyam itikiÎ tÃtÁyenetitrÁn imÀÎllokÀn itikiÎ caturtheneticatuÍpadaÏ paÌÂn itikim paÈcamenetipaÈcÀkÍarÀm paÇktim itikiÙ ÍaÍÊhenetiÍaË ÃtÂn itikiÙ saptamenetisaptapadÀÙ ÌakvarÁm iti ||

[[7-3-2-2]]kim aÍÊameneti |aÍÊÀkÍarÀÎ gÀyatrÁm itikiÎ navamenetitrivÃtaÙ stomam itikiÎ daÌamenetidaÌÀkÍarÀÎ virÀjam itikim ekÀdaÌeneti |ekÀdaÌÀkÍarÀÎ tÃÍÊubham itikiÎ dvÀdaÌenetidvÀdaÌÀkÍarÀÎ jagatÁm iti |etÀvad vÀ asti yÀvad etat |yÀvad evÀsti tad eÍÀÎ vÃÇkte ||

[[7-3-3-1]]eÍa vÀ Àpto dvÀdaÌÀho yat trayodaÌarÀtraÏsamÀnaÙ hy etad ahar yat prÀyaÉÁyaÌ codayanÁyaÌ catryatirÀtro bhavatitraya ime lokÀs |

Page 414: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 414 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

eÍÀÎ lokÀnÀm ÀptyaiprÀÉo vai prathamo 'tirÀtro vyÀno dvitÁyo 'pÀnas tÃtÁyaÏprÀÉÀpÀnodÀneÍv evÀnnÀdye prati tiÍÊhanti sarvam Àyur yanti ya evaÎ vidvÀÙsastrayodaÌarÀtram Àsatetad Àhus |vÀg vÀ eÍÀ vitatÀ ||

[[7-3-3-2]]yad dvÀdaÌÀhastÀÎ vi chindyur yan madhye 'tirÀtraÎ kuryur upadÀsukÀ gÃhapater vÀk syÀt |upariÍÊÀc chandomÀnÀm mahÀvrataÎ kurvanti saÎtatÀm eva vÀcam ava runddhe'nupadÀsukÀ gÃhapater vÀg bhavatipaÌavo vai chandomÀ annam mahÀvratam |yad upariÍÊÀc chandomÀnÀm mahÀvrataÎ kurvanti paÌuÍu caivÀnnÀdye ca pratitiÍÊhanti ||

[[7-3-4-1]]ÀdityÀ akÀmayanta |ubhayor lokayor ÃdhnuyÀmetita etaÎ caturdaÌarÀtram apaÌyantam ÀharantenÀyajantatato vai ta ubhayor lokayor Àrdhnuvann asmiÙÌ cÀmuÍmiÙÌ caya evaÎ vidvÀÙsaÌ caturdaÌarÀtram Àsata ubhayor eva lokayor Ãdhnuvanty asmiÙÌcÀmuÍmiÙÌ cacaturdaÌarÀtro bhavatisapta grÀmyÀ oÍadhayaÏ saptÀraÉyÀ ubhayÁÍÀm avaruddhyaiyat parÀcÁnÀni prÀÍÊhÀni ||

[[7-3-4-2]]bhavanty amum eva tair lokam abhi jayantiyat pratÁcÁnÀni pÃÍÊhÀni bhavantÁmam eva tair lokam abhi jayantitrayastriÙÌau madhyata stomau bhavataÏ sÀmrÀjyam eva gachanti |adhirÀjau bhavato 'dhirÀjÀ eva samÀnÀnÀm bhavanti |atirÀtrÀ vabhito bhavataÏparigÃhÁtyai ||

[[7-3-5-1]]prajÀpatiÏ suvargaÎ lokam aittaÎ devÀ anv ÀyantÀn ÀdityÀÌ ca paÌavaÌ cÀnv Àyante devÀ abruvanyÀn paÌÂn upÀjÁviÍma ta ime 'nvÀgmann ititebhya etaÎ caturdaÌarÀtram praty auhanta ÀdityÀÏ pÃÍÊhaiÏ suvargaÎ lokam Àrohan tryahÀbhyÀm asmiÎlloke paÌÂn pratyauhanpÃÍÊhair ÀdityÀ amuÍmiÎlloka Àrdhnuvan tryahÀbhyÀm asmin ||

[[7-3-5-2]]loke paÌavas |ya evaÎ vidvÀÙsaÌ caturdaÌarÀtram Àsata ubhayor eva lokayor Ãdhnuvanty asmiÙÌcÀmuÍmiÙÌ ca

Page 415: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 415 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

pÃÍÊhair evÀmuÍmiÎlloka Ãdhnuvanti tryahÀbhyÀm asmiÎllokejyotir gaur Àyur iti tryaho bhavati |iyaÎ vÀva jyotir antarikÍaÎ gaur asÀv Àyus |imÀn eva lokÀn abhyÀrohantiyad anyataÏ pÃÍÊhÀni syur vivivadhaÙ syÀt |madhye pÃÍÊhÀni bhavanti savivadhatvÀya ||

[[7-3-5-3]]ojo vai vÁryam pÃÍÊhÀni |oja eva vÁryam madhyato dadhatebÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhani |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokaÎ yantiparÀÈco vÀ ete suvargaÎ lokam abhyÀrohanti ye parÀcÁnÀni pÃÍÊhÀny upayantipratyaÈ tryaho bhavati pratyavarÂËhyÀ atho pratiÍÊhiyai |ubhayor lokayor Ãddhvot tiÍÊhanticaturdaÌaitÀs |tÀsÀÎ yÀ daÌa daÌÀkÍarÀ virÀË annaÎ virÀË virÀjaivÀnnÀdyam ava rundhateyÀÌ catasraÌ catasro diÌo dikÍv eva prati tiÍÊhanti |atirÀtrÀv abhito bhavataÏ parigÃhÁtyai ||

[[7-3-6-1]]indro vai sadÃÇ devatÀbhir ÀsÁtsa na vyÀvÃtam agachatsa prajÀpatim upÀdhÀvattasmÀ etam paÈcadaÌarÀtram pÀyachattam ÀharattenÀyajatatato vai so 'nyÀbhir devatÀbhir vyÀvÃtam agachat |ya evaÎ vidvÀÙsaÏ paÈcadaÌarÀtram Àsate vyÀvÃtam eva pÀpmanÀ bhrÀtÃvyeÉagachantijyotir gaur Àyur iti tryaho bhavati |iyaÎ vÀva jyotir antarikÍam ||

[[7-3-6-2]]gaur asÀv Àyus |eÍv eva lokeÍu prati tiÍÊhanti |asattraÎ vÀ etad yad achandomam |yac chandomÀ bhavanti tena sattram |devatÀ eva pÃÍÊhair ava rundhate paÌÂÈ chandomais |ojasy eva vÁrye paÌuÍu prati tiÍÊhantipaÈcadaÌarÀtro bhavatipaÈcadaÌo vajras |vajram eva bhrÀtÃvyebhyaÏ pra haranti |atirÀtrÀv abhito bhavatas |indriyasya parigÃhÁtyai ||

[[7-3-7-1]]indro vai Ìithila ivÀpratiÍÊhita ÀsÁt

Page 416: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 416 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

so 'surebhyo 'bibhetsa prajÀpatim upÀdhÀvattasmÀ etam paÈcadaÌarÀtraÎ vajram prÀyachattenÀsurÀn parÀbhÀvya vijitya Ìriyam agachat |agniÍÊutÀ pÀpmÀnaÎ nir adahata paÈcadaÌarÀtreÉaujo balam indriyaÎ vÁryamÀtmann adhattaya evaÎ vidvÀÙsaÏ paÈcadaÌarÀtram Àsate bhrÀtÃvyÀn eva parÀbhÀvya vijityaÌriyaÎ gachanti |agniÍÊutÀ pÀpmÀnaÎ niÏ ||

[[7-3-7-2]]dahante paÈcadaÌarÀtreÉaujo balam indriyaÎ vÁryam Àtman dadhate |etÀ eva paÌavyÀÏpaÈcadaÌa vÀ ardhamÀsasya rÀtrayas |ardhamÀsaÌaÏ saÎvatsara ÀpyatesaÎvatsaram paÌavo 'nu pra jÀyantetasmÀt paÌavyÀs |etÀ eva suvargyÀÏpaÈcadaÌa vÀ ardhamÀsasya rÀtrayas |ardhamÀsaÌaÏ saÎvatsara ÀpyatesaÎvatsaraÏ suvargo lokastasmÀd suvargyÀs |jyotir gaur Àyur iti tryaho bhavati |iyaÎ vÀva jyotir antarikÍam ||

[[7-3-7-3]]gaur asÀv Àyus |imÀn eva lokÀn abhyÀrohantiyad anyataÏ pÃÍÊhÀni syur vivivadhaÙ syÀt |madhye pÃÍÊhÀni bhavanti savivadhatvÀya |ojo vai vÁryam pÃÍÊhÀni |oja eva vÁryam madhyato dadhatebÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhani |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokam ||

[[7-3-7-4]]yantiparÀÈco vÀ ete suvargaÎ lokam abhyÀrohanti ye parÀcÁnÀni pÃÍÊhÀny upayantipratyaÈ tryaho bhavati pratyavarÂËhyÀ atho pratiÍÊhiyai |ubhayor lokayor Ãddhvot tiÍÊhantipaÈcadaÌaitÀstÀsÀÎ yÀ daÌa daÌÀkÍarÀ virÀË annaÎ virÀË virÀjaivÀnnÀdyam ava rundhateyÀÏ paÈca paÈca diÌaÏ dikÍv eva prati tiÍÊhanti |atirÀtrÀv abhito bhavatas |indriyasya vÁryasya prajÀyati paÌÂnÀm parigÃhÁtyai ||

[[7-3-8-1]]prajÀpatir akÀmayata |

Page 417: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 417 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

annÀdaÏ syÀm itisa etaÙ saptadaÌarÀtram apaÌyattam ÀharattenÀyajatatato vai so 'nnÀdo 'bhavat |ya evaÎ vidvÀÙsaÏ saptadaÌarÀtram Àsate 'nnÀdÀ eva bhavantipaÈcÀho bhavatipaÈca vÀ ÃtavaÏ saÎvatsaras |ÃtuÍv eva saÎvatsare prati tiÍÊhanti |atho paÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva rundhate |asattraÎ vÀ etat ||

[[7-3-8-2]]yad achandomam |yac chandomÀ bhavanti tena sattram |devatÀ eva pÃÍÊhair ava rundhate paÌÂÈ chandomais |ojasy eva vÁrye paÌuÍu prati tiÍÊhantisaptadaÌarÀtro bhavatisaptadaÌaÏ prajÀpatiÏprajÀpater Àptyai |atirÀtrÀv abhito bhavatas |annÀdyasya parigÃhÁtyai ||

[[7-3-9-1]]sÀ virÀË vikramyÀtiÍÊhad brahmaÉÀ deveÍv annenÀsureÍute devÀ akÀmayanta |ubhayaÙ saÎ vÃÈjÁmahi brahma cÀnnaÎ cetita etÀ viÙÌatiÙ rÀtrÁr apaÌyantato vai ta ubhayaÙ sam avÃÈjata brahma cÀnnaÎ ca brahmavarcasino 'nnÀdÀabhavanya evaÎ vidvÀÙsa etÀ Àsata ubhayam eva saÎ vÃÈjate brahma cÀnnaÎ ca ||

[[7-3-9-2]]brahmavarcasino 'nnÀdÀ bhavantidve vÀ ete virÀjautayor eva nÀnÀ prati tiÍÊhantiviÙÌo vai puruÍo daÌa hastyÀ aÇgulayo daÌa padyÀs |yÀvÀn eva puruÍas tam Àptvot tiÍÊhantijyotir gaur Àyur iti tryahÀ bhavanti |iyaÎ vÀva jyotir antarikÍaÎ gaur asÀv Àyus |imÀn eva lokÀn abhyÀrohanti |abhipÂrvaÎ tryahÀ bhavanti |abhipÂrvam eva suvargam ||

[[7-3-9-3]]lokam abhyÀrohantiyad anyataÏ pÃÍÊhÀnimadhye pÃÍÊhÀni bhavanti savivadhatvÀya ||ojo vai vÁryam pÃÍÊhÀni |oja eva vÁryam madhyato dadhate

Page 418: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 418 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

bÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhani |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokaÎ yantiparÀÈco vÀ ete suvargaÎ lokam abhyÀrohanti ye parÀcÁnÀni pÃÍÊhÀny upayantipratyaÈ tryaho bhavati pratyavarÂËhyÀ atho pratiÍÊhiyai |ubhayor lokayor Ãddhvot tiÍÊhanti |atirÀtrÀv abhito bhavatas |brahmavarcasasyÀnnÀdyasya pari gÃhÁtyai ||

[[7-3-10-1]]asÀva Àdityo 'smiÎlloka ÀsÁttaÎ devÀÏ pÃÍÊhaiÏ parigÃhya suvargaÎ lokam agamayanparair avastÀt pary agÃhÉan divÀkÁrtyena suvarge loke praty asthÀpayanparaiÏ parastÀt pary agÃhÉan pÃÍÊhair upÀvÀrohan |sa vÀ asÀv Àdityo 'muÍmiÎlloke parair ubhayataÏ parigÃhÁtas |yat pÃÍÊhÀni bhavanti suvargam eva tair lokaÎ yajamÀnÀ yantiparair avastÀt pari gÃhÉanti divÀkÁrtyena ||

[[7-3-10-2]]suvarge loke prati tiÍÊhantiparaiÏ parastÀt pari gÃhÉanti pÃÍÊhair upÀvarohantiyat pare parastÀn na syuÏ parÀsuvargÀl lokÀn niÍ padyeranÈcaÏyad avastÀn na syuÏ prajÀ nir daheyus |abhito divÀkÁrtyam paraÏsÀmÀno bhavantisuvarga evainÀÎlloka ubhayataÏ pari gÃhÉantiyajamÀnÀ vai divÀkÁrtyam |saÎvatsaraÏ paraÏsÀmÀnas |abhito divÀkÁrtyam paraÏsÀmÀno bhavantisaÎvatsara evobhayataÏ ||

[[7-3-10-3]]prati tiÍÊhantipÃÍÊhaÎ vai divÀkÁrtyam pÀrÌve paraÏsÀmÀnas |abhito divÀkÁrtyam paraÏsÀmÀno bhavantitasmÀd bhitaÏ pÃÍÊham pÀrÌvebhÂyiÍÊhÀ grahÀ gÃhyantebhÂyiÍÊhaÙ ÌasyateyajÈasyaiva tan madhyato granthiÎ grathnanty avisraÙsÀyasapta gÃhyantesapta vai ÌÁrÍaÉyÀÏ prÀÉÀÏprÀÉÀn eva yajamÀneÍu dadhatiyat parÀcÁnÀni pÃÍthÀni bhavanty amum eva tair lokam abhyÀrohantiyad imaÎ lokaÎ na ||

[[7-3-10-4]]pratyavaroheyur ud vÀ mÀdyeyur yajamÀnÀÏ pra vÀ mÁyeranyat pratÁcÁnÀni pÃÍÊhÀni bhavanti |imam eva tair lokam pratyavarohanti |atho asminn eva loke prati tiÍÊhanty anunmÀdÀya |

Page 419: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 419 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indro vÀ apratiÍÊhita ÀsÁtsa prajÀpatim upÀdhÀvattasmÀ etam ekaviÙÌatirÀtram prÀyachattam ÀharattenÀyajatatato vai sa praty atiÍÊhat |ye bhuyÀjino 'pratiÍÊhitÀÏ ||

[[7-3-10-5]]syus ta ekaviÙÌatirÀtram ÀsÁrandvÀdaÌa mÀsÀÏ paÈcartavas traya ime lokÀ asÀv Àditya ekaviÙÌas |etÀvanto vai devalokÀsteÍv eva yathÀpÂrvam prati tiÍÊhanti |asÀv Àdityo na vy arocatasa prajÀpatim upÀdhÀvattasmÀ etam ekaviÙÌati rÀtram prÀyachattam ÀharattenÀyajatatato vai so 'rocataya evaÎ vidvÀÙsa ekaviÙÌatirÀtram Àsate rocanta eva |ekviÙÌatirÀtro bhavatirug vÀ ekaviÙÌas |rucam eva gachanty atho pratiÍÊhÀm evapratiÍÊhÀ hy ekaviÙÌas |atirÀtrÀv abhito bhavato brahmavarcasasya parigÃhÁtyai ||

[[7-3-11-1]]arvÀÇ yajÈaÏ saÎ krÀmatv amuÍmÀd adhi mÀm abhi | ÃÍÁÉÀÎ yaÏ purohitaÏ ||nirdevaÎ nirvÁraÎ kÃtvÀ viÍkandhaÎ tasmin hÁyatÀÎ yo 'smÀn dveÍÊi ÌarÁraÎyajÈaÌamalaÎ kusÁdaÎ tasmint sÁdatu yo 'smÀn dveÍÊi ||yajÈa yajÈasya yat tejas tena saÎ krÀma mÀm abhi | brÀhmaÉÀn Ãtvijo devÀnyajÈasya tapasÀ te savÀham À huve ||iÍÊena pakvam upa ||

[[7-3-11-2]]te huve savÀham | saÎ te vÃÈje sukÃtaÙ sam prajÀm paÌÂn ||praiÍÀnt sÀmidhenÁr ÀghÀrÀv ÀjyabhÀgÀv ÀÌrutam pratyÀÌrutam À ÌÃÉÀmi te |prayÀjÀnÂyÀjÀnt sviÍÊakÃtam iËÀm ÀÌiÍa À vÃÈje suvaÏ ||agninendreÉa somena sarasvatyÀ viÍÉunÀ devatÀbhiÏ | yÀjyÀnuvÀkyÀbhyÀm upa tehuve svÀhaÎ yajÈam À dade te vaÍaÊkÃtam ||stutaÙ Ìastram pratigaraÎ graham iËÀm ÀÌiÍaÏ ||

[[7-3-11-3]]À vÃÈje suvaÏ | patnÁsaÎyÀjÀn upa te huve savÀhaÙ samiÍÊayajur À dade tava ||paÌÂnt sutam puroËÀÌÀnt savanÀny ota yajÈam | devÀnt sendrÀn upa te huvesavÀham agnimukhÀnt somavato ye ca viÌve ||

[[7-3-12-1]]bhÂtam bhavyam bhaviÍyad vaÍaÊ svÀhÀ namas |Ãk sÀma yajur vaÍaÊ svÀhÀ namas |gÀyatrÁ triÍÊub jagatÁ vaÍaÊ svÀhÀ namaÏpÃthivy antarikÍaÎ dyaur vaÍaÊ svÀhÀ namas |

Page 420: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 420 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

agnir vÀyuÏ sÂryo vaÍaÊ svÀhÀ namaÏprÀÉo vyÀno 'pÀno vaÍaÊ svÀhÀ namas |annaÎ kÃÍir vÃÍÊir vaÍaÊ svÀhÀ namaÏpitÀ putraÏ pautro vaÍaÊ svÀhÀ namas |bhÂr bhuvaÏ suvar vaÍaÊ svÀhÀ namaÏ ||

[[7-3-13-1]]À me gÃhÀ bhavantv À prajÀ ma À mÀ yajÈo viÌatu vÁryÀvÀn | Àpo devÁr yajÈiyÀ mÀviÌantu sahasrasya mÀ bhÂmÀ mÀ pra hÀsÁt ||À me graho bhavatv À puroruk stutaÌastre mÀ viÌatÀÙ samÁcÁ | ÀdityÀ rudrÀ vasavome sadasyÀÏ sahasrasya mÀ bhÂmÀ mÀ pra hÀsÁt ||À mÀgniÍÊomo viÌatÂkthyaÌ cÀtirÀtro mÀ viÌatv ÀpiÌarvaraÏ | tiroahniyÀ mÀ suhutÀ ÀviÌantu sahasrasya mÀ bhÂmÀ mÀ pra hÀsÁt ||

[[7-3-14-1]]agninÀ tapo 'nv abhavat |vÀcÀ brahmamaÉinÀ rÂpÀÉi |indreÉa devÀnvÀtena prÀÉÀn |sÂryeÉa dyÀm |candramasÀ nakÍatrÀÉiyamena pitÃnrÀjÈÀ manuÍyÀnphalena nÀdeyÀnajagareÉa sarpÀnvyÀghreÉÀraÉyÀn paÌÂn |Ìyenena patatriÉas |vÃÍÉÀÌvÀnÃÍabheÉa gÀs |bastenÀjÀs |vÃÍÉinÀvÁs |vrÁhiÉÀnnÀniyavenauÍadhÁs |nyagrodhena vanaspatÁnudumbareÉorjam |gÀyatriyÀ chandÀÙsitrivÃtÀ stomÀnbrÀhmaÉena vÀcam ||

[[7-3-15-1]]svÀhÀdhim ÀdhÁtÀya svÀhÀ svÀhÀdhÁtammanase svÀhÀ svÀhÀ manaÏprajÀpataye svÀhÀkÀya svÀhÀkasmai svÀhÀkatamasmai svÀhÀ |adityai svÀhÀ |adityai mahyai svÀhÀ |adityai sumÃËÁkÀyai svÀhÀsarasvatyai svÀhÀsarasvatyai bÃhatyai svÀhÀ

Page 421: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 421 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

sarasvatyai pÀvakÀyai svÀhÀpÂÍÉe svÀhÀpÂÍÉe prapathyÀya svÀhÀpÂÍÉe naraÎdhiÍÀya svÀhÀtvaÍÊre svÀhÀtvaÍÊre turÁpÀya svÀhÀtvaÍÊre pururÂpÀya svÀhÀviÍÉave svÀhÀviÍÉave nikhuryapÀya svÀhÀviÍÉave nibhÂyapÀya svÀhÀ ||

[[7-3-16-1]]dadbhyaÏ svÀhÀhanÂbhyÀÙ|oÍÊhÀbhyÀÙ svÀhÀmukhÀya svÀhÀnÀsikÀbhyÀÙ svÀhÀ |akÍÁbhyÀÙ svÀhÀkarÉÀbhyÀÙ svÀhÀpÀra ikÍavo 'vÀryebhyaÏ pakÍmabhyaÏ svÀhÀ |avÀra ikÍavaÏ pÀryebhyaÏ pakÍmabhyaÏ svÀhÀÌÁrÍÉe svÀhÀbhrÂbhyÀÙ svÀhÀlalÀÊÀya svÀhÀmÂrdhne svÀhÀmastiÍkÀya svÀhÀkeÌebhyaÏ svÀhÀvahÀya svÀhÀgrÁvÀbhyaÏ svÀhÀskandhebhyaÏ svÀhÀkÁkasÀbhyaÏ svÀhÀpÃÍÊÁbhyaÏ svÀhÀpÀjasyÀya svÀhÀpÀrÌvÀbhyÀÙ svÀhÀ ||

[[7-3-16-2]]aÙsÀbhyÀÙ svÀhÀdoÍabhyÀÙ svÀhÀbÀhubhyÀÙ svÀhÀjaÇghÀbhyÀÙ svÀhÀÌroÉÁbhyÀÙ svÀhÀ |ÂrubhyÀÙ svÀhÀ |aÍÊhÁvadbhyÀÙ svÀhÀjaÇghÀbhyÀÙ svÀhÀbhasade svÀhÀÌikhaÉËebhyaÏ svÀhÀvÀladhÀnÀya svÀhÀ |ÀÉËÀbhyÀÙ svÀhÀÌepÀya svÀhÀretase svÀhÀprajÀbhyaÏ svÀhÀprajananÀya svÀhÀ

Page 422: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 422 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

padbhyaÏ svÀhÀÌaphebhyaÏ svÀhÀlomabhyaÏ svÀhÀtvace svÀhÀlohitÀya svÀhÀmÀÙsÀya svÀhÀsnÀvabhyaÏ svÀhÀ |asthabhyaÏ svÀhÀmajjabhyaÏ svÀhÀ |aÇgebhyaÏ svÀhÀ |Àtmane svÀhÀsarvasmai svÀhÀ ||

[[7-3-17-1]]aÈjyetÀya svÀhÀ |aÈjisakthÀya svÀhÀÌitipade svÀhÀÌitikakude svÀhÀÌitirandhrÀya svÀhÀÌitipÃÍÊhÀya svÀhÀÌityaÙsÀya svÀhÀpuÍpakarÉÀya svÀhÀÌityoÍÊhÀya svÀhÀÌitibhrave svÀhÀÌitibhasade svÀhÀÌvetÀnÂkÀÌÀya svÀhÀ |aÈjaye svÀhÀlalÀmÀya svÀhÀ |asitajÈave svÀhÀkÃÍÉaitÀya svÀhÀrohitaitÀya svÀhÀ |aruÉaitÀya svÀhÀ |ÁdÃÌÀya svÀhÀkÁdÃÌÀya svÀhÀtÀdÃÌÀya svÀhÀsadÃÌÀya svÀhÀvisadÃÌÀya svÀhÀsusadÃÌÀya svÀhÀrÂpÀya svÀhÀsarvasmai svÀhÀ ||

[[7-3-18-1]]kÃÍÉÀya svÀhÀÌvetÀya svÀhÀpiÌaÎgÀya svÀhÀsÀraÎgÀya svÀhÀ |aruÉÀya svÀhÀgaurÀya svÀhÀbabhrave svÀhÀnakulÀya svÀhÀrohitÀya svÀhÀÌoÉÀya svÀhÀ

Page 423: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 423 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÌyÀvÀya svÀhÀÌyÀmÀya svÀhÀpÀkalÀya svÀhÀsurÂpÀya svÀhÀ |anurÂpÀya svÀhÀvirÂpÀya svÀhÀsarÂpÀya svÀhÀpratirÂpÀya svÀhÀÌabalÀya svÀhÀkamalÀya svÀhÀpÃÌnaye svÀhÀpÃÌnisakthÀya svÀhÀsarvasmai svÀhÀ ||

[[7-3-19-1]]oÍadhÁbhyaÏ svÀhÀmÂlebhyaÏ svÀhÀtÂlebhyaÏ svÀhÀkÀÉËebhyaÏ svÀhÀvalÌebhyaÏ svÀhÀpuÍpebhyaÏ svÀhÀphalebhyaÏ svÀhÀgÃhÁtebhyaÏ svÀhÀ |agÃhÁtebhyaÏ svÀhÀ |avapannebhyaÏ svÀhÀÌayÀnebhyaÏ svÀhÀsarvasmai svÀhÀ ||

[[7-3-20-1]]vanaspatibhyaÏ svÀhÀmÂlebhyaÏ svÀhÀtÂlebhyaÏ svÀhÀskandhobhyaÏ svÀhÀÌÀkhÀbhyaÏ svÀhÀparÉebhyaÏ svÀhÀpuÍpebhyaÏ svÀhÀphalebhyaÏ svÀhÀgÃhÁtebhyaÏ svÀhÀ |agÃhÁtebhyaÏ svÀhÀ |avapannebhyaÏ svÀhÀÌayÀnebhyaÏ svÀhÀÌiÍÊÀya svÀhÀ |atiÌiÍÊÀya svÀhÀpariÌiÍÊÀya svÀhÀsaÙÌiÍÊÀya svÀhÀ |ucchiÍÊÀya svÀhÀriktÀya svÀhÀ |ariktÀya svÀhÀprariktÀya svÀhÀsaÙriktÀya svÀhÀ |udriktÀya svÀhÀsarvasmai svÀhÀ ||

Page 424: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 424 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-4-1-1]]bÃhaspatir akÀmayataÌran me devÀ dadhÁran gacheyam purodhÀm itisa etaÎ caturviÙÌatirÀtram apaÌyattam ÀharattenÀyajatatato vai tasmai Ìrad devÀ adadhatÀgachat purodhÀm |ya evaÎ vidvÀÙsaÌ caturviÙÌatirÀtram Àsate Ìrad ebhyo manuÍyÀ dadhate gachantipurodhÀm |jyotir gaur Àyur iti tryahÀ bhavanti |iyaÎ vÀva jyotir antarikÍaÎ gaur asÀv ÀyuÏ ||

[[7-4-1-2]]imÀn eva lokÀn abhyÀrohanti |abhipÂrvaÎ tryahÀ bhavanti |abhipÂrvam eva suvargaÎ lokam abhyÀrohanti |asattraÎ vÀ etad yad achandomam |yac chandomÀ bhavanti tena sattram |devatÀ eva pÃÍÊhair ava rundhate paÌÂÈ chandomais |ojo vai vÁryaÎ pÃÍÊhÀni paÌavaÌ chandomÀs |ojasy eva vÁrye paÌuÍu prati tiÍÊhantibÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva ||

[[7-4-1-3]]yantiatho anayor eva prati tiÍÊhanti |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokaÎ yanticaturviÙÌatirÀtro bhavaticaturviÙÌatir ardhamÀsÀÏ saÎvatsaraÏsaÎvatsaraÏ suvargo lokaÏsaÎvatsara eva suvarge loke prati tiÍÊhanti |atho caturviÙÌatyakÍarÀ gÀyatrÁgÀyatrÁ brahmavarcasam |gÀyatriyaiva brahmavarcasam ava rundhate |atirÀtrÀv abhito bhavatas |brahmavarcasasya parigÃhÁtyai ||

[[7-4-2-1]]yathÀ vai manuÍyÀ evaÎ devÀ agra Àsante 'kÀmayanta |avartim pÀpmÀnam mÃtyum apahatya daivÁÙ saÙsadaÎ gachemetita etaÎ caturviÙÌatirÀtram apaÌyantam ÀharantenÀyajantatato vai te 'vartim pÀpmÀnam mÃtyum apahatya daivÁÙ saÙsadam agachanya evaÎ vidvÀÙsaÌ caturviÙÌatirÀtram Àsate 'vartim eva pÀpmÀnam apahatyaÌriyaÎ gachantiÌrÁr hi manuÍyasya ||

Page 425: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 425 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-4-2-2]]daivÁ saÙsad |jyotir atirÀtro bhavatisuvargasya lokasyÀnukhyÀtyaipÃÍÊhyaÏ ÍaËaho bhavatiÍaË vÀ ÃtavaÏ saÎvatsarastam mÀsÀ ardhamÀsÀ ÃtavaÏ praviÌya daivÁÙ saÙsadam agachanya evaÎ vidvÀÙsaÌ caturviÙÌatirÀtram Àsate saÎvatsaram eva praviÌya vasyasÁÙsaÙsadaÎ gachantitrayas trayastriÙÌÀ avastÀd bhavanti trayas trayastriÙÌÀÏ parastÀttrayastriÙÌair evobhavayoto 'vartim pÀpmÀnam apahatya daivÁÙ saÙsadammadhyataÏ ||

[[7-4-2-3]]gachantipÃÍÊhÀni hi daivÁ saÙsad |jÀmi vÀ etat kurvanti yat trayas trayastriÙÌÀ anvaÈcas |madhye 'nirukto bhavati tenÀjÀmi |ÂrdhvÀni pÃÍÊhÀni bhavanty ÂrdhvÀÌ chandomÀs |ubhÀbhyÀÙ rÂpÀbhyÀÙ suvargaÎ lokaÎ yanti |asattraÎ vÀ etad yad achandomam |yac chandomÀ bhavanti tena sattram |devatÀ eva pÃtÍÊhair ava rundhate paÌÂÈ chandomais |ojo vai vÁryam pÃÍÊhÀni paÌavaÏ ||

[[7-4-2-4]]chandomÀs |ojasy eva vÁrye paÌuÍu prati tiÍÊhantitrayas trayastriÙÌÀ avastÀd bhavanti trayas trayastriÙÌÀÏ parastÀn madhyepÃÍÊhÀni |uro vai trayastriÙÌÀ ÀtmÀ pÃÍÊhÀni |Àtmana eva tad yajamÀnÀÏ Ìarma nahyante 'nÀrtyaibÃhadrathaÎtarÀbhyÀÎ yanti |iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhanti |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva ||

[[7-4-2-5]]suvargaÎ lokaÎ yantiparÀÈco vÀ ete suvargaÎ lokam abhyÀrohanti ye parÀcÁnÀni pÃÍÊhÀny upayantipratyaÇ ÍaËaho bhavati pratyavarÂËhyÀ atho pratiÍÊhityai |ubhayor lokayor Ãddhvot tiÍÊhantitrivÃto 'dhi trivÃtam upa yanti stomÀnÀÙ sampattyai prabhavÀyajyotir agniÍÊomo bhavati |ayaÎ vÀva sa kÍayas |asmÀd eva tena kÍayÀn na yanticaturviÙÌatirÀtro bhavati

[[7-4-1-3]]

Page 426: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 426 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

caturviÙÌatir ardhamÀsÀÏ saÎvatsaraÏsaÎvatsaraÏ suvargo lokaÏsaÎvatsara eva suvarge loke prati tiÍÊhanti |atho caturviÙÌatyakÍarÀ gÀyatrÁgÀyatrÁ brahmavarcasam |gÀyatriyaiva brahmavarcasam ava rundhate |

[[7-4-2-5]]atirÀtrÀv abhito bhavatas |brahmavarcasasya parigÃhÁtyai ||

[[7-4-3-1]]ÃkÍÀ vÀ iyam alomakÀsÁtsÀkÀmayata |oÍadhÁbhir vanaspatibhiÏ pra jÀyeyetisaitÀs triÙÌataÙ rÀtrÁr apaÌyattato vÀ iyam oÍadhÁbhir vanaspatibhiÏ prÀjÀyataye prajÀkÀmÀÏ paÌukÀmÀÏ syus ta etÀ ÀsÁranpraiva jÀyante prajayÀ paÌubhis |iyaÎ vÀ akÍudhyatsaitÀÎ virÀjam apaÌyattÀm Àtman dhitvÀnnÀdyam avÀrunddhauÍadhÁÏ ||

[[7-4-3-2]]vanaspatÁn prajÀm paÌÂntenÀvardhatasÀ jemÀnam amhimÀnam agachat |ya evaÎ vidvÀÙsa etÀ Àsate virÀjam evÀtman dhitvÀnnÀdyam ava rundhatevardhante prajayÀ paÌubhis |jemÀnam mahimÀnaÎ gachantijyotir atirÀtro bhavati suvargasya lokasyÀnukhyÀtyaipÃÍÊhyaÏ ÍaËaho bhavatiÍaË vÀ ÃtavaÏ ÍaÊ pÃÍÊhÀnipÃÍÊhair evartÂn anvÀrohanty ÃtubhiÏ saÎvatsaram |te saÎvatsara eva ||

[[7-4-3-3]]prati tiÍÊhantitrayastriÙÌÀt trayastriÙÌam upa yanti yajÈasya saÎtatyai |atho prajÀpatir vai trayastriÙÌaÏ prajÀpatim evÀ rabhante pratiÍÊhityaitriÉavo bhavati vijityai |ekaviÙÌo bhavati pratiÍÊhityai |atho rucam evÀtman dadhatetrivÃd agniÍÊud bhavatipÀpmÀnam eva tena nir dahante 'tho tejo vai trivÃt teja evÀtman dadhatepaÈcadaÌa indrastomo bhavati |indriyam evÀva ||

[[7-4-3-4]]rundhatesaptadaÌo bhavati |annÀdyasyÀvaruddhyai |

Page 427: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 427 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

atho praiva tena jÀyante |ekaviÙÌo bhavatirpatiÍÊhityai |atho rucam evÀtman dadhatecaturviÙÌo bhavaticaturviÙÌatir ardhamÀsÀÏ saÎvatsaraÏsaÎvatsaraÏ suvargo lokaÏsaÎvatsara eva suvarge loke prati tiÍÊhanti |atho eÍa vai viÍÂvÀnviÍÂvanto bhavanti ya evaÎ vidvÀÙsa etÀ ÀsatecaturviÙÌÀt pÃÍÊhÀny upa yantisaÎvatsara eva pratiÍÊhÀya ||

[[7-4-3-5]]devatÀ abhyÀrohantitrayastriÙÌÀt trayastriÙÌam upa yantitrayastriÙÌad vai devatÀs |devatÀsv eva prati tiÍÊhantitriÉavo bhavati |ime vai lokÀs triÉavas |eÍv eva lokeÍu prati tiÍÊhantidvÀv ekaviÙÌau bhavataÏpratiÍÊhityai |atho rucam evÀtman dadhatebahavaÏ ÍoËaÌino bhavantitasmÀd bahavaÏ prajÀsu vÃÍÀÉas |yad ete stomÀ vyatiÍaktÀ bhavantitasmÀd iyam oÍadhÁbhir vanaspatibhir vyatiÍaktÀ ||

[[7-4-3-6]]vyatiÍajyante prajayÀ paÌubhir ya evaÎ vidvÀÙsa etÀ Àsate |akÆptÀ vÀ ete suvargaÎ lokaÎ yanti |uccÀvacÀn hi stomÀn upayantiyad eta ÂrdhvÀÏ kÆptÀ stomÀ bhavanti kÆptÀ eva suvargaÎ lokaÎ yanty ubhayorebhyo lokayoÏ kalpatetriÙÌad etÀstriÙÌadakÍarÀannaÎvirÀjaivÀnnÀdyam ava rundhate |atirÀtrÀv abhito bhavatas |annÀdyasya parigÃhÁtyai ||

[[7-4-4-1]]prajÀpatiÏ suvargaÎ lokam aittaÎ devÀ yenayena chandasÀnu prÀyuÈjata tena nÀpnuvanta etÀ dvÀtriÙÌataÙ rÀtrÁr apaÌyanÀnuÍÊubhaÏ prajÀpatiÏsvenaiva chandasÀ prajÀpatim ÀptvÀbhyÀruhya suvargaÎ lokam Àyanya evaÎ vidvÀÙsa etÀ Àsate dvÀtriÙÌad etÀs |ÀnuÍÊubhaÏ prajÀpatiÏsvenaiva chandasÀ prajÀptim ÀptvÀ ÌriyaÎ gachanti ||

Page 428: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 428 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-4-4-2]]ÌrÁr hi manuÍyasya suvargo lokas |dvÀtriÙÌad etÀs |vÀgsarvÀm eva vÀcam Àpnuvantisarve vÀco vaditÀro bhavantisarve hi ÌriyaÎ gachantijyotir gaur Àyur iti tryahÀ bhavanti |iyaÎ vÀva jyotir antarikÍaÎ gaur asÀv Àyur imÀn eva lokÀn abhyÀrohanti |abhipÂrvaÎ tryahÀ bhavanti |abhipÂrvam eva suvargaÎ lokam abhyÀrohantibÃhadrathaÎtarÀbhyÀÎ yanti ||

[[7-4-4-3]]iyaÎ vÀva rathaÎtaram asau bÃhat |ÀbhyÀm eva yanti |atho anayor eva prati tiÍÊhanti |ete vai yajÈasyÀÈjasÀyanÁ srutÁtÀbhyÀm eva suvargaÎ lokaÎ yantiparÀÈco vÀ ete suvargaÎ lokam abhyÀrohanti ye parÀcas tryahÀn upayantipratyaÇ tryaho bhavati pratyavarÂËhyÀ atho pratiÍÊhityai |ubhayor lokayor Ãddhvot tiÍÊhantidvÀtriÙÌad etÀstÀsÀÎ yÀs triÙÌat triÙÌadakÍarÀ virÀË annaÎ virÀË virÀjaivÀnnÀdyam ava rundhateye dve ahorÀtre eva te ubhÀbhyÀÙ rÂpÀbhyÀÙ suvargaÎ lokaÎ yanti |atirÀtrÀv abhito bhavataÏ parigÃhÁtyai ||

[[7-4-5-1]]dve vÀva devasattre dvÀdaÌÀhaÌ ca trayastriÙÌadahaÌ caya evaÎ vidvÀÙsas trayastriÙÌadaham Àsate sÀkÍÀd eva devatÀ abhyÀrohantiyathÀ khalu vai ÌreyÀn abhyÀrÂËhaÏ kÀmayate tathÀ karotiyady avavidhyati pÀpÁyÀn bhavatiyadi nÀvavidhyati sadÃÇya evaÎ vidvÀÙsas trayastriÙÌadaham Àsate vi pÀpmanÀ bhrÀtÃvyeÉÀ vartante'harbhÀjo vÀ etÀ devÀ agra Àharan ||

[[7-4-5-2]]ahar eko 'bhajatÀhar ekastÀbhir vai te prabÀhug Àrdhnuvanya evaÎ vidvÀÙsas trayastriÙÌadaham Àsate sarva eva prabÀhug Ãdhnuvantisarve grÀmaÉÁyam prÀpnuvantipaÈcÀhÀ bhavantipaÈca vÀ ÃtavaÏ saÎvatsaras |ÃtuÍv eva saÎvatsare prati tiÍÊhanti |atho paÈcÀkÍarÀ paÇktiÏpÀÇkto yajÈas |yajÈam evÀva rundhatetrÁÉy ÀÌvinÀni bhavantitraya ime lokÀs |eÍu ||

[[7-4-5-3]]

Page 429: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 429 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

eva lokeÍu prati tiÍÊhanti |atho trÁÉi vai yajÈasyendriyÀÉitÀny evÀva rundhateviÌvajid bhavaty annÀdyasyÀvaruddhyaisarvapÃÍÊho bhavatisarvasyÀbhijityaivÀg vai dvÀdaÌÀhas |yat purastÀd dvÀdaÌÀham upeyur anÀptÀÎ vÀcam upeyur upadÀsukaiÍÀÎ vÀk syÀt |upariÍÊÀd dvÀdaÌÀham upa yanty ÀptÀm eva vÀcam upa yanti tasmÀd upariÍÊÀd vÀcÀvadÀmas |avÀntaram ||

[[7-4-5-4]]vai daÌarÀtreÉa prajÀpatiÏ prajÀ asÃjatayad daÌarÀtro bhavati prajÀ eva tad yajamÀnÀÏ sÃjante |etÀÙ ha vÀ udaÇkaÏ ÌaulbÀyanaÏ sattrasyarddhim uvÀca yad daÌarÀtras |yad daÌarÀtro bhavati sattrasyarddhyai |atho yad eva pÂrveÍv ahaÏsu viloma kriyate tasyaivaiÍÀ ÌÀntis |dvyanÁkÀ vÀ etÀ rÀtrayo yajamÀnÀ viÌvajitsahÀtirÀtreÉa pÂrvÀÏ ÍoËaÌa sahÀtirÀtreÉottarÀÏ ÍoËaÌaya evaÎ vidvÀÙsas trayastriÙÌadaham Àsata aiÍÀÎ dvyanÁkÀ prajÀ jÀyate |atirÀtrÀv abhito bhavataÏparigÃhÁtyai ||

[[7-4-6-1]]ÀdityÀ akÀmayantasuvargaÎ lokam iyÀmetite suvargaÎ lokaÎ na prÀjÀnan na suvargaÎ lokam Àyanta etaÙ ÍaÊtriÙÌadrÀtram apaÌyantam ÀharantenÀyajantatato vai te suvargaÎ lokam prÀjÀnant suvargaÎ lokam Àyanya evaÎ vidvÀÙsaÏ ÍaÊtriÙÌadrÀtram Àsate suvargam eva lokam pra jÀnantisuvargaÎ lokaÎ yantijyotir atirÀtraÏ ||

[[7-4-6-2]]bhavatijyotir eva purastÀd dadhatesuvargasya lokasyÀnukhyÀtyaiÍaËahÀ bhavantiÍaË vÀ Ãtavas |ÃtuÍv eva prati tiÍÊhanticatvÀro bhavanticatasro diÌas |dikÍv eva prati tiÍÊhanti |asattraÎ vÀ etad yad achandomam |yac chandomÀ bhavanti tena sattram |devatÀ eva pÃÍÊhair ava rundhate paÌÂÈ chandomais |ojo vai rÁvyam pÃÍÊhÀni paÌavaÌ chandomÀs |ojasy eva ||

Page 430: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 430 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-4-6-3]]vÁrye prati tiÍÊhantiÍaÊtriÙÌadrÀtro bhavatiÍaÊtriÙÌadakÍarÀ bÃhatÁbÀrhatÀÏ paÌavas |bÃhatyaiva paÌÂn ava rundhatebÃhatÁ chandasÀÙ svÀrÀjyam ÀÌnuta |aÌnuvate svÀrÀjyaÎ ya evaÎ vidvÀÙsaÏ ÍaÊtriÙÌadrÀtram Àsate suvargam evalokaÎ yanti |atirÀtrÀv abhito bhavataÏ suvargasya lokasya parigÃhÁtyai ||

[[7-4-7-1]]vasiÍÊho hataputro 'kÀmayatavindeya prajÀm abhi saudÀsÀn bhaveyam itisa etam ekasmÀnnapaÈcÀÌam apaÌyattam ÀharattenÀyajatatato vai so 'vindata prajÀm abhi saudÀsÀn abhavat |ya evaÎ vidvÀÙsa ekasmÀnnapaÈcÀÌam Àsate vindante prajÀm abhi bhrÀtÃvyÀnbhavantitrayas trivÃto 'gniÍÊomÀ bhavantivajrasyaiva mukahÙ saÙ ÌyantidaÌa paÈcadaÌÀ bhavantipaÈcadaÌo vajraÏ ||

[[7-4-7-2]]vajram eva bhrÀtÃvyebhyaÏ pra harantiÍoËaÌimad daÌamam ahar bhavativajra eva vÁryaÎ dadhatidvÀdaÌa saptadaÌÀ bhavanti |annÀdyasyÀvaruddhyai |atho praiva tair jÀyantepÃÍÊhyaÏ ÍaËaho bhavatiÍaË vÀ ÃtavaÏÍaÊ pÃÍÊhÀnipÃÍÊhair evartÂn anvÀrohanty ÃtubhiÏ saÎvatsaram |te saÎvatsara eva prati tiÍÊhantidvÀdaÌaikaviÙÌÀ bhavantipratiÍÊhityai |atho rucam evÀtman ||

[[7-4-7-3]]dadhatebahavaÏ ÍoËaÌino bhavantivijityaiÍaË ÀÌvinÀni bhavantiÍaË vÀ Ãtavas |ÃtuÍv eva prati tiÍÊhanti |ÂnÀtiriktÀ vÀ etÀ rÀtrayas |ÂnÀs tad yad ekasyai na paÈcÀÌad atiriktÀs tad yad bhÂyasÁr aÍÊÀcatvÀriÙÌatas |ÂnÀc ca khalu vÀ atiriktÀc ca prajÀpatiÏ prÀjÀyata |ye prajÀkÀmÀÏ paÌukÀmÀÏ syus ta etÀ ÀsÁran

Page 431: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 431 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

praiva jÀyante prajayÀ paÌubhis |vairÀjo vÀ eÍa yajÈo yad ekasmÀnnapaÈcÀÌas |ya evaÎ vidvÀÙsa ekasmÀnnapaÈcÀÌam Àsate virÀjam eva gachanty annÀdÀbhavanti |atirÀtrÀv abhito bhavatas |annÀdyasya parigÃhÁtyai ||

[[7-4-8-1]]saÎvatsarÀya dÁkÍiÍyamÀÉÀ ekÀÍÊakÀyÀÎ dÁkÍeran |eÍÀ vai saÎvatsarasya patnÁ yad ekÀÍÊakÀ |etasyÀÎ vÀ eÍa eÊaÙ rÀtriÎ vasatisÀkÍÀd eva saÎvatsaram Àrabhya dÁkÍante |ÀrtaÎ vÀ ete saÎvatsarasyÀbhi dÁkÍante ya ekÀÍÊakÀyÀÎ dÁkÍante 'ntanÀmÀnÀv ÃtÂbhavatas |vyastaÎ vÀ ete saÎvatsarasyÀbhi dÁkÍante ya ekÀÍÊakÀyÀÎ dÁkÍante 'ntanÀmÀnÀvÃt bhavataÏphalgunÁpÂrÉamÀse dÁkÍeranmukhaÎ vÀ etat ||

[[7-4-8-2]]saÎvatsarasya yat phalgunÁpÂrÉamÀsas |mukhata eva saÎvatsaram Àrabhya dÁkÍantetasyaikaiva niryÀ yat sÀmmeghye viÍÂvÀnt sampadyatecitrÀpÂrÉamÀse dÁkÍeranmukhaÎ vÀ etat saÎvatsarasya yac citrÀpÂrÉamÀsas |mukhata eva saÎvatsaram Àrabhya dÁkÍantetasya na kÀ cana niryÀ bhavaticaturahe purastÀt paurÉamÀsyai dÁkÍeranteÍÀm ekÀÍÊakÀyÀÎ krayaÏ sam padyatetenaikÀÍÊakÀÎ na chambaÊ kurvantiteÍÀm ||

[[7-4-8-3]]pÂrvapakÍe sutyÀ sam padyatepÂrvapakÍam mÀsÀ abhi sam padyantete pÂrvapakÍa ut tiÍÊhantitÀn uttiÍÊhata oÍadhayo vanaspatayo 'nÂt tiÍÊhantitÀn kalyÀÉÁ kÁrtir anÂt tiÍÊhati |arÀtsur ime yajamÀnÀ ititad anu sarve rÀdhnuvanti ||

[[7-4-9-1]]suvargaÎ vÀ ete lokaÎ yanti ye sattram upayanti |abhÁndhata eva dÁkÍÀbhir ÀtmÀnaÙ Ìrapayanta upasadbhis |dvÀbhyÀÎ lomÀva dyanti dvÀbhyÀÎ tvacam |dvÀbhyÀm asÃt |dvÀbhyÀm mÀÙsam |dvÀbhyÀm asthidvÀbhyÀm majjÀnamÀtmadakÍiÉaÎ vai sattramÀtmÀnam eva dakÍiÉÀÎ nÁtvÀ suvargaÎ lokaÎ yantiÌikhÀm anu pra vapante |

Page 432: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 432 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

Ãddhyai |atho raghÁyÀÙsaÏ suvargaÎ lokam ayÀmeti ||

[[7-4-10-1]]brahmavÀdino vadanti |atirÀtraÏ paramo yajÈakratÂnÀÎ kasmÀt tam prathamam upa yantÁti |etad vÀ agniÍÊomam prathamam upa yanty athokthyam atha ÍoËaÌinamathÀtirÀtramanupÂrvam evaitad yajÈakratÂn upetya tÀn Àlabhya parigÃhya somam evaitatpibanta ÀsatejyotiÍÊomam prathamam upa yantijyotiÍÊomo vai stomÀnÀm mukhammukhata eva stomÀn pra yuÈjatete ||

[[7-4-10-2]]saÙstutÀ virÀjam abhi sam padyantedve carcÀv ati ricyeteekayÀ gaur atirikta ekayÀyur ÂnaÏsuvargo vai loko jyotir Ârg virÀÊ suvargam eva tena lokaÎ yantirathaÎtaraÎ divÀ bhavati rathaÎtaraÎ naktam ity Àhur brahmavÀdinaÏ kena tadajÀmÁtisaubharaÎ tÃtÁyasavane brahmasÀmam bÃhattan madhyato dadhati vidhÃtyaitenÀjÀmi ||

[[7-4-11-1]]jyotiÍÊomam prathamam upa yanti |asminn eva tena loke prati tiÍÊhantigoÍÊomaÎ dvitÁyam upa yanti |antarikÍa eva tena prati tiÍÊhanti |ÀyuÍÊomaÎ tÃtÁyam upa yanti |amuÍminn eva tena loke prati tiÍÊhanti |iyaÎ vÀva jyotir antarikÍaÎ gaus |asÀv Àyus |yad etÀnt stomÀn upayanty eÍv eva tal lokeÍu sattriÉaÏ pratitiÍÊhanto yantite saÙstutÀ virÀjam ||

[[7-4-11-2]]abhi sam padyantedve carcÀv ati ricyeteekayÀ gaur atirikta ekayÀyur ÂnaÏsuvargo vai loko jyotir Ârg virÀË Ârjam evÀva rundhatete na kÍudhÀrtim Àrchanti |akÍodhukÀ bhavantikÍutsambÀdhÀ iva hi sattriÉas |agniÍÊomÀv abhitaÏ pradhÁ tau |ukthyÀ madhye nabhyaÎ tattad etat pariyad devacakram |yad etena ||

[[7-4-11-3]]

Page 433: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 433 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÍaËahena yanti devacakram eva samÀrohanty ariÍÊyaite svasti sam aÌnuvatesÀËahena yantiÍaË vÀ Ãtavas |ÃtuÍv eva prati tiÍÊhanti |ubhayatojyotiÍÀ yanti |ubhayata eva suvarge loke pratitiÍÊhanto yantidvau ÍaËahau bhavatastÀni dvÀdaÌÀhÀni sam padyantedvÀdaÌo vai puruÍo dve sakthyau dvau bÀh ÀtmÀ ca ÌiraÌ ca catvÀry aÇgÀni stanaudvÀdaÌau ||

[[7-4-11-4]]tat puruÍam anu paryÀvartantetrayaÏ ÍaËahÀ bhavantitÀny aÍÊÀdaÌÀhÀni sam padyantenavÀnyÀni navÀnyÀninava vai puruÍe prÀÉÀstat prÀÉÀn anu paryÀvartantecatvÀraÏ ÍaËahÀ bhavantitÀni caturviÙÌatir ahÀni sam padyantecaturviÙÌatir ardhamÀsÀÏ saÎvatsarastat saÎvatsaram anu paryÀvartante |apratiÍÊhitaÏ saÎvatsara iti khalu vÀ Àhur varÍÁyÀn pratiÍÊhÀyÀ iti |etÀvad vai saÎvatsarasya brÀhmaÉaÎ yÀvan mÀsas |mÀsimÀsy eva pratitiÍÊhanto yanti ||

[[7-4-12-1]]meÍas tvÀ pacatair avatu lohitagrÁvaÌ chÀgaiÏ Ìalmalir vÃddhyÀ parÉo brahmaÉÀplakÍo medhena nyagrodhaÌ camasair udumbara ÂrjÀ gÀyatrÁ chandobhis trivÃtstomais |avantÁ sthÀvantÁs tvÀvantu priyaÎ tvÀ priyÀÉÀÎ varÍiÍÊham ÀpyÀnÀÎ nidhÁnÀÎ tvÀnidhipatiÙ havÀmahe vaso mama ||

[[7-4-13-1]]kÂpyÀbhyaÏ svÀhÀkÂlyÀbhyaÏ svÀhÀvikaryÀbhyaÏ svÀhÀ |avaÊyÀbhyaÏ svÀhÀkhanyÀbhyaÏ svÀhÀhradyÀbhyaÏ svÀhÀsÂdyÀbhyaÏ svÀhÀsarasyÀbhyaÏ svÀhÀvaiÌantÁbhyaÏ svÀhÀpalvalyÀbhyaÏ svÀhÀvarÍyÀbhyaÏ svÀhÀ |avarÍyÀbhyaÏ svÀhÀhrÀdunÁbhyaÏ svÀhÀpÃÍvÀbhyaÏ svÀhÀsyandamÀnÀbhyaÏ svÀhÀsthÀvarÀbhyaÏ svÀhÀnÀdeyÁbhyaÏ svÀhÀ

Page 434: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 434 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

saindhavÁbhyaÏ svÀhÀsamudriyÀbhyaÏ svÀhÀsarvÀbhyaÏ svÀhÀ ||

[[7-4-14-1]]adbhyaÏ svÀhÀvahantÁbhyaÏ svÀhÀparivahantÁbhyaÏ svÀhÀsamantaÎ vahantÁbhyaÏ svÀhÀÌÁghraÎ vahantÁbhyaÏ svÀhÀÌÁbhaÎ vahantÁbhyaÏ svÀhÀ |ugraÎ vahantÁbhyaÏ svÀhÀbhÁmaÎ vahantÁbhyaÏ svÀhÀ |ambhobhyaÏ svÀhÀnabhobhyaÏ svÀhÀmahobhyaÏ svÀhÀsarvasmai svÀhÀ ||

[[7-4-15-1]]yo arvantaÎ jighÀÙsati tam abhy amÁti varuÉaÏ | paro martaÏ paraÏ ÌvÀ ||ahaÎ ca tvaÎ ca vÃtrahant sam babhÂva sanibhya À | arÀtÁvÀ cid adrivo 'nu nau ÌÂramaÙsatai bhadrÀ indrasya rÀtayaÏ ||abhi kratvendra bhÂr adha jman na te vivyaÇ mahimÀnaÙ rajÀÙsi | svenÀ hi vÃtraÙÌavasÀ jaghantha na Ìatrur antaÎ vividad yudhÀ te ||

[[7-4-16-1]]namo rÀjÈenamo varuÉÀyanamo 'ÌvÀyanamaÏ prajÀpatayenamo 'dhipataye |adhipatir asy adhipatim mÀ kurv adhipatir aham prajÀnÀm bhÂyÀsammÀÎ dhehimayi dhehi |upÀkÃtÀya svÀhÀ |ÀlabdhÀya svÀhÀhutÀya svÀhÀ ||

[[7-4-17-1]]mayobhÂr vÀto abhi vÀtÂsrÀ ÂrjasvatÁr oÍadhÁr À riÌantÀm | pÁvasvatÁr jÁvadhanyÀÏpibantv avasÀya padvate rudra mÃËa ||yÀÏ sarÂpÀ virÂpÀ ekarÂpÀ yÀsÀm agnir iÍÊyÀ nÀmÀni veda | yÀ aÇgirasas tapasehacakrus tÀbhyaÏ parjanya mahi Ìarma yacha ||yÀ deveÍu tanuvam airayanta yÀsÀÙ somo viÌvÀ rÂpÀÉi veda | tÀ asmabhyam payasÀpinvamÀnÀÏ prajÀvatÁr indra ||

[[7-4-17-2]]goÍÊhe rirÁhi ||prajÀpatir mahyam etÀ rarÀÉo viÌvair devaiÏ pitÃbhiÏ saÎvidÀnaÏ | ÌivÀÏ satÁr upa nogoÍÊham Àkas tÀsÀÎ vayam prajayÀ saÙ sadema ||iha dhÃtiÏ svÀhÀ |iha vidhÃtiÏ svÀhÀ |

Page 435: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 435 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

iha rantiÏ svÀhÀ |iha ramatiÏ svÀhÀmahÁm  ÍusutrÀmÀÉam ||

[[7-4-18-1]]kiÙ svid ÀsÁt pÂrvacittiÏ kiÙ svid ÀsÁd bÃhad vayaÏ | kiÙ svid ÀsÁt piÌaÎgilÀ kiÙ svidÀsÁt pilippilÀ ||dyaur ÀsÁt pÂrvacittir aÌva ÀsÁd bÃhad vayaÏ | rÀtrir ÀsÁt piÌaÎgilÀvir ÀsÁt pilippilÀ ||kaÏ svid ekÀkÁ carati ka u svij jÀyate punaÏ | kiÙ svid dhimasya bheÍajaÎ kiÙ svidÀvapanam mahat ||sÂrya ekÀkÁ carati ||

[[7-4-18-2]]candramÀ jÀyate punaÏ | agnir himasya bheÍajam bhÂmir Àvapanam mahat ||pÃchÀmi tvÀ param antam pÃthivyÀÏ pÃchÀmi tvÀ bhuvanasya nÀbhim | pÃchÀmi tvÀvÃÍÉo aÌvasya retaÏ pÃchÀmi vÀcaÏ paramaÎ vyoma ||vedim ÀhuÏ param antam pÃthivyÀ yajÈam Àhur bhuvanasya nÀbhim | somam ÀhurvÃÍÉo aÌvasya reto brahmaiva vÀcaÏ paramaÎ vyoma ||

[[7-4-19-1]]ambe ambÀly ambikena mÀ nayati kaÌ cana | sasasty aÌvakaÏ ||subhage kÀmpÁlavÀsini suvarge loke sam prorÉvÀthÀm |Àham ajÀni garbhadham À tvam ajÀsi garbhadham |tau saha caturaÏ padaÏ sam pra sÀrayÀvahai |vÃÍÀ vÀÙ retodhÀ reto dadhÀtu |ut sakthyor gÃdaÎ dhehy aÈjim udaÈjimm anv aja | ya strÁÉÀÎ jÁvabhojano ya ÀsÀm ||

[[7-4-19-2]]biladhÀvanaÏ | priya strÁÉÀm apÁcyaÏ | ya ÀsÀÎ kÃÍÉe lakÍmaÉi sardigÃdimparÀvadhÁt ||ambe ambÀly ambike na mÀ yabhati kaÌ cana | sasasty aÌvakaÏ ||ÂrdhvÀm enÀm uc chrayatÀd veÉubhÀraÎ girÀv iva | athÀsyÀ madhyam edhatÀÙ ÌÁtevÀte punann iva ||ambe ambÀly ambike na mÀ yabhati kaÌ cana | sasasty aÌvakaÏ ||yad dhariÉÁ yavam atti na ||

[[7-4-19-3]]puÍÊam paÌu manyate | ÌÂdrÀ yad aryajÀrÀ na poÍÀya dhanÀyati ||ambe ambÀly ambike na mÀ yabhati kaÌ cana | sasasty aÌvakaÏ ||iyaÎ yakÀ ÌakuntikÀhalam iti sarpati | ÀhataÎ gabhe paso ni jalgulÁti dhÀÉikÀ ||ambe ambÀly ambike na mÀ yabhati kaÌ cana | sasasty aÌvakaÏ ||mÀtÀ ca te pitÀ ca te 'graÎ vÃkÍasya rohataÏ ||

[[7-4-19-4]]pra sulÀmÁti te pitÀ gabhe muÍÊim ataÙsayat ||dadhikrÀvÉo akÀriÍaÎ jiÍÉor aÌvasya vÀjinaÏ | surabhi no mukhÀ karat pra Éa ÀyÂÙÍitÀriÍat |Àpo hi ÍÊhÀ mayobhuvas tÀ na Ârje dadhÀtana | mahe raÉÀya cakÍase ||yo vaÏ Ìivatamo rasas tasya bhÀjayateha naÏ | uÌatÁr iva mÀtaraÏ ||tasmÀ araÎ gamÀma vo yasya kÍayÀya jinvatha | Àpo janayathÀ ca naÏ ||

Page 436: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 436 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-4-20-1]]bhÂr bhuvaÏ suvarvasavas tvÀÈjantu gÀyatreÉa chandasÀ rudrÀs tvÀÈjantu traiÍÊubhenachandasÀdityÀs tvÀÈjantu jÀgatena chandasÀyad vÀto apo agamad indrasya tanuvam priyÀm | etaÙ stotar etena pathÀ punaraÌvam À vartayÀsi naÏ ||lÀjÁ3È chÀcÁ3n yaÌo mamÀ3m |yavyÀyai gavyÀyÀ etad devÀ annam attaitad annam addhi prajÀpateyuÈjanti bradhnam aruÍaÎ carantam pari tasthuÍaÏ | rocante rocanÀ divi ||yuÈjanty asya kÀmyÀ harÁ vipakÍasÀ rathe | ÌoÉÀ dhÃÍÉÂ nÃvÀhasÀ ||ketuÎ kÃÉvann aketave peÌo maryÀ apeÌase | sam uÍadbhir ajÀyathÀÏ ||

[[7-4-21-1]]prÀÉÀya svÀhÀvyÀnÀya svÀhÀ |apÀnÀya svÀhÀsnÀvabhyaÏ svÀhÀsaÎtÀnebhyaÏ svÀhÀparisaÎtÀnebhyaÏ svÀhÀparvabhyaÏ svÀhÀsaÎdhÀnebhyaÏ svÀhÀÌarÁrebhyaÏ svÀhÀyajÈÀya svÀhÀdakÍiÉÀbhyaÏ svÀhÀsuvargÀya svÀhÀlokÀya svÀhÀsarvasmai svÀhÀ ||

[[7-4-22-1]]sitÀya svÀhÀ |asitÀya svÀhÀ |abhihitÀya svÀhÀ |anabhihitÀya svÀhÀyuktÀya svÀhÀ |ayuktÀya svÀhÀsuyuktÀya svÀhÀ |udyuktÀya svÀhÀvimuktÀya svÀhÀpramuktÀya svÀhÀvaÈcate svÀhÀparivaÈcate svÀhÀsaÎvaÈcate svÀhÀ |anuvaÈcate svÀhÀ |udvaÈcate svÀhÀ |yate svÀhÀdhÀvate svÀhÀtiÍÊhate svÀhÀsarvasmai svÀhÀ ||

[[7-5-1-1]]gÀvo vÀ etat sattram ÀsatÀÌÃÇgÀÏ satÁÏ

Page 437: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 437 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

ÌÃÇgÀÉi no jÀyantÀ iti kÀmenatÀsÀÎ daÌa mÀsÀ niÍaÉÉÀ Àsann atha ÌÃÇgÀny ajÀyantatÀ ud atiÍÊhan |arÀtsmeti |atha yÀsÀÎ nÀjÀyanta tÀÏ saÎvatsaram Àptvod atiÍÊhan |arÀtsmetiyÀsÀÎ cÀjÀyanta yÀsÀÎ ca na tÀ ubhayÁr ud atiÍÊhan |arÀtsmetigosattraÎ vai ||

[[7-5-1-2]]saÎvatsaras |ya evaÎ vidvÀÙsaÏ saÎvatsaram upayanty Ãdhnuvanty evatasmÀt tÂparÀ vÀrÍikau mÀsau partvÀ caratisattrÀbhijitaÙ hy asyaitasmÀt saÎvatsarasado yat kiÎ ca grihe kriyate tad Àptam avaruddham abhijitaÎkriyatesamudraÎ vÀ ete pra plavante ye saÎvatsaram upayantiyo vai samudrasya pÀraÎ na paÌyati na vai sa tata ud etisaÎvatsaraÏ ||

[[7-5-1-3]]vai samudrastasyaitat pÀraÎ yad atirÀtrauya evaÎ vidvÀÙsaÏ saÎvatsaram upayanty anÀrtÀ evodÃcam gachanti |iyaÎ vai pÂrvo 'tirÀtro 'sÀv uttaras |manaÏ pÂrvo vÀg uttaraÏprÀÉaÏ pÂrvo 'pÀna uttaraÏprarodhanam pÂrva udayanam uttaras |jyotiÍÊomo vaiÌvÀnaro 'tirÀtro bhavatijyotir eva purastÀd dadhatesuvargasya lokasyÀnukhyÀtyaicaturviÙÌaÏ prÀyaÉÁyo bhavaticaturviÙÌatir ardhamÀsÀÏ ||

[[7-5-1-4]]saÎvatsaraÏprayanta eva saÎvatsare prati tiÍÊhantitasya trÁÉi ca ÌatÀni ÍaÍÊiÌ ca stotrÁyastÀvatÁÏ saÎvatsarasya rÀtrayas |ubhe eva saÎvatsarasya rÂpe Àpnuvantite saÙsthityÀ ariÍÊyÀ uttarair ahobhiÌ carantiÍaËahÀ bhavantiÍaË vÀ ÃtavaÏ saÎvatsaras |ÃtuÍv eva saÎvatsare prati tiÍÊhantigauÌ cÀyuÌ ca madhyata stomau bhavataÏsaÎvatsarasyaiva tan mithunam madhyataÏ ||

[[7-5-1-5]]dadhatirpajananÀyajyotir abhito bhavati

Page 438: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 438 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

vimocanam eva tat |chandÀÙsy eva tad vimokaÎ yanti |atho ubhayatojyotiÍaiva ÍaËahena suvargaÎ lokaÎ yantibrahmavadino vadanti |Àsate kena yantÁtidevayÀnena patheti brÂyÀt |chandÀÙsi vai devayÀnaÏ panthÀ gÀyatrÁ triÍÊub jagatÁjyotir vai gÀyatrÁ gaus triÍÊug Àyur jagatÁyad ete stomÀ bhavantidevayÀnenaiva ||

[[7-5-1-6]]tat pathÀ yantisamÀnaÙ sÀma bhavatidevaloko vai sÀmadevalokÀd eva na yanti |anyÀanyÀ Ãco bhavantimanuÍyaloko vÀ Ãcas |manuÍyalokÀd evÀnyamanyaÎ devalokam abhyÀrohanto yanti |abhivarto brahmasÀmam bhavatisuvargasya lokasyÀbhivÃttyai |abhijid bhavatisuvargasya lokasyÀbhijityaiviÌvajid bhavati viÌvasya jityaimÀsimÀsi pÃÍÊhÀny upa yantimÀsimÀsy atigrÀhyÀ gÃhyantemÀsimÀsy eva vÁryaÎ dadhatimÀsÀm pratiÍÊhityai |upariÍÊÀn mÀsÀm pÃÍÊhÀny upa yantitasmÀd upariÍÊÀd oÍadhayaÏ phalaÎ gÃhÉanti ||

[[7-5-2-1]]gÀvo vÀ etat sattram ÀsatÀÌÃÇgÀÏ satÁÏ ÌÃÇgÀÉi siÍÀsantÁstÀsÀÎ daÌa mÀsÀ niÍaÉÉÀ Àsan |atha ÌÃÇgÀÉy ajÀyantatÀ abruvan |arÀtsmot tiÍÊhÀmÀva taÎ kÀmam arutsmahi yena kÀmena nyaÍadÀmetitÀsÀm u tvÀ abruvann ardhÀ yÀvatÁr vÀ |ÀsamahÀ evemau dvÀdaÌau mÀsau saÎvatsaraÙ sampÀdyot tiÍÊhÀmetitÀsÀm ||

[[7-5-2-2]]dvÀdaÌe mÀsi ÍÃÇgÀÉi prÀvartanta ÌraddhayÀ vÀÌraddhayÀ vÀtÀ imÀ yÀs tÂparÀs |ubhayyo vÀva tÀ Àrdhnuvan yÀÌ ca ÌÃÇgÀÉy asanvan yÀÌ corjam avÀrundhata |Ãdhnoti daÌasu mÀsÂttiÍÊhann Ãdhnoti dvÀdaÌasu ya evaÎ vedapadena khalu vÀ ete yanti vindati khalu vai padena yantad vÀ etad Ãdhham ayanam |tasmÀd etad gosani ||

[[7-5-3-1]]prathame mÀsi pÃÍÊhÀny upa yanti madhyama upa yanty uttama upa yanti

Page 439: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 439 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

tad Àhus |yÀÎ vai trir ekasyÀhna upasÁdanti dahraÎ vai sÀparÀbhyÀÎ dohÀbhyÀÎ duhe 'thakutaÏ sÀ dhokÍyate yÀÎ dvÀdaÌa kÃtva upasÁdantÁtisaÎvatsaraÙ sampÀdyottame mÀsi sakÃt pÃÍÊhÀny upeyustad yajamÀnÀ yajÈam paÌÂn ava rundhatesamudraÎ vai ||

[[7-5-3-2]]ete 'navÀram apÀram pra plavante ye saÎvatsaram upayantiyad bÃhadrathaÎtare anvarjeyur yathÀ madhye samudrasya plavam anvarjeyustÀdÃk tat |anutsargam bÃhadrathaÎtarÀbhyÀm itvÀ pratiÍÊhÀÎ gachantisarvebhyo vai kÀmebhyaÏ saÎdhir duhetad yajamÀnÀÏ sarvÀn kÀmÀn ava rundhate ||

[[7-5-4-1]]samÀnya Ãco bhavantimanuÍyaloko vÀ Ãcas |manuÍyalokÀd eva na yanti |anyadanyat sÀma bhavatidevaloko vai sÀmadevalokÀd evÀnyamanyam manuÍyalokam pratyavarohanto yantijagatÁm agre upa yantijagatÁÎ vai chandÀÙsi pratyavarohanty ÀgrayaÉaÎ grahÀ bÃhat pÃÍÊhÀnitrayastriÙÌaÙ stomÀstasmÀj jyÀyÀÙsaÎ kanÁyÀn pratyavarohativaiÌvakarmaÉo gÃhyateviÌvÀny eva tena karmÀÉi yajamÀnÀ ava rundhate |ÀdityaÏ ||

[[7-5-4-2]]gÃhyate |iyaÎ vÀ aditis |asyÀm eva prati tiÍÊhanti |anyo'nyo gÃhyete mithunatvÀya prajÀtyai |avÀnataraÎ vai daÌarÀtreÉa prajÀpatiÏ prajÀ asÃjatayad daÌarÀtro bhavati prajÀ eva tad yajamÀnÀÏ sÃjante |etÀÙ ha vÀ udaÇkaÏ ÌaulbÀyanaÏ sattrasyarddhim uvÀca yad daÌarÀtaÌ |yad daÌarÀtro bhavati sattrasyarddhyai |atho yad eva pÂrveÍv ahaÏsu viloma kriyate tasyaivaiÍÀ ÌÀntiÏ ||

[[7-5-5-1]]yadi somau saÙsutau syÀtÀm mahati rÀtriyai prÀtaranuvÀkam upÀkuryÀtpÂrvo vÀcam pÂrvo devatÀÏ pÂrvaÌ chandÀÙsi vÃÇkte vÃÍaÉvatÁm pratipadaÎ kuryÀtprÀtaÏsavanÀd evaiÍÀm indraÎ vÃÇkte |atho khalv ÀhuÏsavanamukhesavanamukhe kÀryetisavanamukhÀtsavanamukhÀd evaiÍÀm indraÎ vÃÇktesaÎveÌÀyopaveÌÀya gÀyatriyÀs triÍÊubho jagatyÀ anuÍÊubhaÏ paÇktyÀ abhibhÂtyaisvÀhÀchandÀÙsi vai saÎveÌa upaveÌas |chandobhir evaiÍÀÎ ||

Page 440: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 440 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-5-5-2]]chandÀÙsi vÃÇktesajanÁyaÙ Ìasyam |vihavyaÙ Ìasyamagastyasya kayÀÌubhÁyaÙ ÌasyametÀvad vÀ asti yÀvad etat |yÀvad evÀsti tad eÍÀÎ vÃÇkteyadi prÀtaÏsavane kalaÌo dÁryeta vaiÍÉavÁÍu ÌipiviÍÊavatÁÍu stuvÁranyad vai yajÈasyÀtiricyate viÍÉuÎ tac chipiviÍÊam abhy ati ricyatetad viÍÉuÏ ÌivipiÍÊo 'tirikta evÀtiriktaÎ dadhÀti |atho atiriktenaivÀtiriktam ÀptvÀva rundhateyadi madhyaÎdine dÁryeta vaÍaÊkÀranidhanaÙ sÀma kuryus |vaÍaÊkÀro vai yajÈasya pratiÍÊhÀpratiÍÊhÀm evainad gamayantiyadi tÃtÁyasavana etad eva ||

[[7-5-6-1]]ÍaËahair mÀsÀnt sampÀdyÀhar ut sÃjantiÍaËahair hi mÀsÀnt sampaÌyanti |ardhamÀsair mÀsÀnt sampÀdyÀhar ut sÃjanati |ardhamÀsair hi mÀsÀnt sampaÌyanti |amÀvÀyayÀ mÀsÀnt sampÀdyÀhar ut sÃjanti |amÀvÀsyayÀ hi mÀsÀnt sampaÌyantipaurÉamÀsyÀ mÀsÀnt sampÀdyÀhar ut sÃjantipaurÉamÀsyÀ hi mÀsÀnt sampaÌyantiyo vai pÂrÉa ÀsiÈcati parÀ sa siÈcatiyaÏ pÂrÉÀd udacati ||

[[7-5-6-2]]prÀÉam asmint sa dadhÀtiyat paurÉamÀsyÀ mÀsÀnt sampÀdyÀhar utsÃjanti saÎvatsarÀyaiva tat prÀÉaÎdadhatitad anu sattriÉaÏ prÀÉantiyad ahar notsÃjeyur yathÀ dÃtir upanaddho vipataty evaÙ saÎvatsaro vi patet |Àrtim Àrcheyus |yat paurÉamÀsyÀ mÀsÀnt sampÀdyÀhar utsÃjanti saÎvatsarÀyaiva tad udÀnaÎdadhatitad anu sattriÉa ut ||

[[7-5-6-3]]anantinÀrtim ÀrchantipÂrÉamÀse vai devÀnÀÙ sutas |yat paurÉamÀsyÀ mÀsÀnt sampÀdyÀhar utsÃjanti devÀnÀm eva tad yajÈena yajÈampratyavarohantivi vÀ etad yajÈaÎ chindanti yat ÍaËahasaÎtataÙ santam athÀhar utsÃjantiprÀjÀpatyam paÌum ÀlabhanteprajÀpatiÏ sarvÀ devatÀs |devatÀbhir eva yajÈaÙ saÎ tanvantiyanti vÀ ete savanÀd ye 'haÏ ||

Page 441: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 441 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

[[7-5-6-4]]utsÃjantiturÁyaÎ khalu vÀ etat savanaÎ yat sÀÎnÀyyam |yat sÀÎnÀyyam bhavati tenaiva savanÀn na yantisamupahÂya bhakÍayanti |etatsomapÁthÀ hy etarhiyathÀyatanaÎ vÀ eteÍÀÙ savanabhÀjo devatÀ gachanti ye 'har utsÃjanti |anusavanam puroËÀÌÀn nir vapantiyathÀyatanÀd eva savanabhÀjo devatÀ ava rundhate |'ÍÊÀkapÀlÀn prÀtaÏsavana ekÀdaÌakapÀlÀn mÀdhyaÎdine savane dvÀdaÌakapÀlÀÙstÃtÁyasavanechandÀÙsy evÀptvÀva rundhatevaiÌvadevaÎ caruÎ tÃtÁyasavane nir vapantivaiÌvadevaÎ vai tÃtÁyasavanam |tenaiva tÃtÁyasavanÀn na yanti ||

[[7-5-7-1]]utsÃjyÀ3Î notsÃjyÀ3m iti mÁmÀÙsante brahmavÀdinastad v Àhus |utsÃjyam eveti |amÀvÀsyÀyÀÎ ca paurÉamÀsyÀÎ cotsÃjyam ity Àhus |ete hi yajÈaÎ vahata itite tvÀva notsÃjye ity Àhur ye avÀntaraÎ yajÈam bhejÀte itiyÀ prathamÀ vyaÍÊakÀ tasyÀm utsÃjyam ity Àhus |eÍa vai mÀso viÌara itinÀdiÍÊam ||

[[7-5-7-2]]ut sÃjeyus |yad ÀdiÍÊam utsÃjeyur yÀdÃÌe punaÏ paryÀplÀve madhye ÍaËahasya sampadyetaÍaËahair mÀsÀnt sampÀdya yat saptamam ahas tasminn ut sÃjyeyustad agnaye vasumate puroËÀÌam aÍÊÀkapÀlaÎ nir vapeyur aindraÎ dadhÁndrÀyamarutvate puroËÀÌam ekÀdaÌakapÀlaÎ vaiÌvadevaÎ dvÀdaÌakapÀlamagner vai vasumataÏ prÀtaÏsavanam |yad agnaye vasumate puroËÀÌam aÍÊÀkapÀlaÎ nirvapati devatÀm eva tad bhÀginÁÎkurvanti ||

[[7-5-7-3]]savanam aÍÊÀbhir upa yantiyad aindraÎ dadhi bhavatÁndram eva tad bhÀgadheyÀn na cyÀvayanti |indrasya vai marutvato mÀdhyaÎdinaÙ savanam |yad indrÀya marutvate puroËÀÌam ekÀdaÌakapÀlaÎ nirvapanti devatÀm eva tadbhÀginÁÎ kurvanti savanam ekÀdaÌabhir upa yantiviÌveÍÀÎ vai devÀnÀm ÃbhumatÀÎ tÃtÁyasavanam |yad vaiÌvadevaÎ dvÀdaÌakapÀlaÎ nirvapanti devatÀ eva tad bhÀginÁÏ kurvantisavanaÎ dvÀdaÌabhiÏ ||

[[7-5-7-4]]upa yantiprÀjÀpatyam paÌum À labhanteyajÈo vai prajÀpatir yajÈasyÀnanusargÀya |abhivarta itaÏ ÍaÉ mÀso brahmasÀmam bhavati

Page 442: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 442 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

brahma vÀ abhivartas |brahmaÉaiva tat suvargaÎ lokam abhivartayanto yantipratikÂlam iva hÁtaÏ suvargo lokas |indra kratuÎ na À bhara pitÀ putrebhyo yathÀ |ÌikÍÀ no asmin puruhÂta yÀmani jÁvÀ jyotir aÌÁmahÁty amuta ÀyatÀÙ ÍaÉ mÀsobrahmasÀmam bhavati |ayaÎ vai loko jyotiÏ prajÀ jyotis |imam eva tal lokam paÌyanto 'bhivadanta À yanti ||

[[7-5-8-1]]devÀnÀÎ vÀ antaÎ jagmuÍÀm indriyaÎ vÁryam apÀkrÀmattat kroÌenÀvÀ rundhatatat kroÌasya kroÌatvam |yat kroÌena cÀtvÀlasyÀnte stuvanti yajÈasyaivÀntaÎ gatvendriyaÎ vÁryam avarundhatesattrasyarddhyÀhavanÁyasyÀnte stuvanti |agnim evopadraÍÊÀraÎ kÃtvarddhim upa yantiprajÀpaterhÃdayena havirdhÀne 'nta stuvantipremÀÉam evÀsya gachantiÌlokena purastÀt sadasaÏ ||

[[7-5-8-2]]stuvanty anuÌlokena paÌcÀt |yajÈasyaivÀntaÎ gatvÀ ÌlokabhÀjo bhavantinavabhir adhvaryur ud gÀyatinava vai puruÍe prÀÉÀÏprÀÉÀn eva yajamÀneÍu dadhÀtisarvÀ aindriyo bhavantiprÀÉeÍv evendriyaÎ dadhati |apratihÃtÀbhir ud gÀyatitasmÀt puruÍaÏ sarvÀÉy anyÀni ÌÁrÍÉo 'ÇgÀni praty acatiÌira eva napaÈcadaÌaÙ rathaÎtaram bhavatÁndriyam evÀva rundhatesaptadaÌam ||

[[7-5-8-3]]bÃhad annÀdyasyÀvaruddhyai |atho praiva tena jÀyante |ekaviÙÌam bhadraÎ dvipadÀsu pratiÍÊhityaipatnaya upa gÀyantimithunatvÀya prajÀtyaiprajÀpatiÏ prajÀ asÃjataso 'kÀmayata |ÀsÀm ahaÙ rÀjyam parÁyÀm ititÀsÀÙ rÀjanenaiva rÀjyam pary aittad rÀjanasya rÀjanatvam |yad rÀjanam bhavati prajÀnÀm eva tad yajamÀnÀ rÀjyam pari yantipaÈcaviÙÌam bhavati prajÀpateÏ ||

[[7-5-8-4]]ÀptyaipaÈcabhis tiÍÊhanta stuvanti devalokam evÀbhi jayanti

Page 443: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 443 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

paÈcabhir ÀsÁnÀ manuÍyalokam evÀbhi jayantidaÌa sam padyante daÌÀkÍarÀannaÎvirÀjaivÀnnÀdyam ava rundhatepaÈcadhÀ viniÍadya stuvantipaÈca diÌas |dikÍav eva prati tiÍÊhanti |ekaikayÀstutayÀ samÀyanti digbhya evÀnnÀdyaÙ sam bharantitÀbhir udgÀtod gÀyatidigbhya evÀnnÀdyam ||

[[7-5-8-5]]sambhÃtya teja Àtman dadhatetasmÀd ekaÏ prÀÉaÏ sarvÀÉy aÇgÀny avati |atho yathÀ suparÉa utpatiÍyaÈ chira uttamaÎ kuruta evam eva tad yajamÀnÀÏprajÀnÀm uttamÀ bhavanti |ÀsandÁm udgÀtÀ rohati sÀmrÀjyam eva gachantipleÇkhaÙ hotÀ nÀkasyaiva pÃÍÊhaÙ rohantikÂrcÀv adhvaryur bradhnasyaiva viÍÊapaÎ gachanti |etÀvanto vai devalokÀs teÍv eva yathÀpÂrvam prati tiÍÊhanti |atho ÀkramaÉam eva tat setuÎ yajamÀnÀÏ kurvate suvargasya lokasya samaÍÊyai ||

[[7-5-9-1]]arkyeÉa vai sahasraÌaÏ prajÀpatiÏ prajÀ asÃjatatÀbhya ilÀÎdenerÀÎ lÂtÀm avÀrunddhayad arkyam bhavati prajÀ eva tad yajamÀnÀÏ sÃjante |ilÀÎdam bhavati prajÀbhya eva sÃÍÊÀbhya irÀÎ lÂtÀm ava rundhatetasmÀd yÀÙ samÀÙ sattraÙ samÃddhaÎ kÍodhukÀs tÀÙ samÀm prajÀ iÍaÙ hy ÀsÀmÂrjam ÀdadateyÀÙ samÀÎ vyÃddham akÍodhukÀs tÀÙ samÀm prajÀÏ ||

[[7-5-9-2]]na hy ÀsÀm iÍam Ârjam Àdadate |utkrodaÎ kurvateyathÀ bandhÀn mumucÀnÀ utkrodaÎ kurvata evam eva tad yajamÀnÀ devabandhÀnmumucÀnÀ utkrodaÎ kurvata iÍam ÂrjaÎ Àtman dadhÀnÀs |vÀÉaÏ Ìatatantur bhavatiÌatÀyuÏ puruÍaÏ Ìatendriyas |ÀyuÍy evendriye prati tiÍÊhanti |ÀjiÎ dhÀvanty anabhijitasyÀbhijityaidundubhÁnt samÀghnantiparamÀ vÀ eÍÀ vÀg yÀ dundubhauparamÀm eva ||

[[7-5-9-3]]vÀcam ava rundhatebhÂmidundubhim À ghnantiyaivemÀÎ vÀk praviÍÊÀ tÀm evÀva rundhate |atho imÀm eva jayantisarvÀ vÀco vadantisarvÀsÀÎ vÀcÀm avaruddhyai |Àrdre carman vyÀyachete

Page 444: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 444 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

indriyasyÀvaruddhyai |ÀnyaÏ kroÌati prÀnyaÏ ÌaÙsatiya ÀkroÌati punÀty evainÀntyaÏ praÌaÙsati pÂteÍv evÀnnÀdyaÎ dadhÀti |ÃÍikÃtaÎ ca ||

[[7-5-9-4]]vÀ ete devakÃtaÎ ca pÂrvair mÀsair ava rundhateyad bhÂtechadÀÙ sÀmÀni bhavanty ubhayasyÀvaruddhyaiyanti vÀ ete mithunÀd ye saÎvatsaram upayanti |antarvedi mithunau sam bhavatastenaiva mithunÀn na yanti ||

[[7-5-10-1]]carmÀva bhindantipÀpmÀnam evaiÍÀm ava bhindantimÀpa rÀtsÁr mÀti vyÀtsÁr ity Àhasampraty evaiÍÀm pÀpmÀnam ava bhindanti |udakumbhÀn adhinidhÀya dÀsyo mÀrjÀlÁyam pari nÃtyanti pado nighnatÁridammadhuÎ gÀyantyas |madhu vai devÀnÀm paramam annÀdyamparamam evÀnnÀdyam ava rundhatepado ni ghnantimahÁyÀm evaiÍu dadhati ||

[[7-5-11-1]]pÃthivyai svÀhÀntarikÍÀya svÀhÀ dive svÀhÀsamploÍyate svÀhÀ samplavamÀnÀya svÀhÀ samplutÀya svÀhÀmedhÀyiÍyate svÀhÀ meghÀyate svÀhÀ meghitÀya svÀhÀ meghÀya svÀhÀnÁhÀrÀya svÀhÀ nihÀkÀyai svÀhÀprÀsacÀya svÀhÀ pracalÀkÀyai svÀhÀvidyotiÍyate svÀhÀ vidyotamÀnÀya svÀhÀ saÎvidyotamÀnÀya svÀhÀstanayiÍyate svÀhÀ stanayate svÀhograÙ stanayate svÀhÀvarÍiÍyate svÀhÀ varÍate svÀhÀbhivarÍate svÀhÀ parivarÍate svÀhÀ saÎvarÍate ||

[[7-5-11-2]]svÀhÀnuvarÍate svÀhÀÌÁkÀyiÍyate svÀhÀ ÌÁkÀyate svÀhÀ ÌÁkitÀya svÀhÀproÍiÍyate svÀhÀ pruÍÉate svÀhÀ paripruÍÉate svÀhÀ |udgrahÁÍyate svÀhodgÃhÉate svÀhodgÃhÁtÀya svÀhÀviploÍyate svÀhÀ viplavamÀnÀya svÀhÀ viplutÀya svÀhÀ |Àtapsyate svÀhÀtapate svÀhogram Àtapate svÀhÀ |ÃgbhyaÏ svÀhÀ yajurbhyaÏ svÀhÀ sÀmabhyaÏ svÀhÀÇgirobhyaÏ svÀhÀvedebhyaÏ svÀhÀ gÀthÀbhyaÏ svÀhÀ nÀrÀÌaÙsÁbhyaÏ svÀhÀ raibhÁbhyaÏ svÀhÀsarvasmai svÀhÀ ||

[[7-5-12-1]]datvate svÀhÀdantakÀya svÀhÀprÀÉine svÀhÀprÀÉÀya svÀhÀmukhavate svÀhÀmukhÀya svÀhÀnÀsikavate svÀhÀnÀsikÀya svÀhÀ |akÍaÉvate svÀhÀnakÍikÀya svÀhÀ

Page 445: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 445 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

karÉine svÀhÀkarÉakÀya svÀhÀÌÁrÍaÉvate svÀhÀÌÁrÍakÀya svÀhÀpadvate svÀhÀpÀdakÀya svÀhÀprÀÉate svÀhÀprÀÉate svÀhÀvadate svÀhÀvadate svÀhÀpaÌyate svÀhÀpaÌyate svÀhÀÌÃÉvate svÀhÀÌÃÉvate svÀhÀmanasvine svÀhÀ ||

[[7-5-12-2]]amanase svÀhÀretasvine svÀhÀretaskÀya svÀhÀprajÀbhyaÏ svÀhÀ prajananÀya svÀhÀlomavate svÀhÀlomakÀya svÀhÀtvace svÀhÀtvakkÀya svÀhÀcarmaÉvate svÀhÀcarmakÀya svÀhÀlohitavate svÀhÀlohitÀya svÀhÀmÀÙsanvate svÀhÀmÀÙsakÀya svÀhÀsnÀvabhyaÏ svÀhÀsnÀvakÀya svÀhÀ |asthanvate svÀhÀnasthikÀya svÀhÀmajjanvate svÀhÀmajjakÀya svÀhÀ |aÇgine svÀhÀnaÇgÀya svÀhÀ |Àtmane svÀhÀnÀtmane svÀhÀsarvasmai svÀhÀ ||

[[7-5-13-1]]kas tvÀ yunakti sa tvÀ yunaktuviÍÉus tvÀ yunaktu |asya yajÈasyarddhyai mahyaÙ saÎnatyai |amuÍmai kÀmÀya |ÀyuÍe tvÀ prÀÉÀya tvÀpÀnÀya tvÀ vyÀnÀya tvÀvyuÍÊyai tvÀrayyai tvÀ rÀdhase tvÀghoÍÀya tvÀ poÍÀya tvÀrÀdghoÍÀya tvÀpracyutyai tvÀ ||

[[7-5-14-1]]agnaye gÀyatrÀya trivÃte rÀthaÎtarÀya vÀsantÀyÀÍÊÀkapÀlas |indrÀya traiÍÊubhÀya paÈcadaÌÀya bÀrhatÀya graiÍmÀyaikÀdaÌakapÀlas |viÌvebhyo devebhyo jÀgatebhyaÏ saptadaÌebhyo vairÂpebhyo vÀrÍikebhyodvÀdaÌakapÀlas |mitrÀvaruÉÀbhyÀm ÀnuÍÊubhÀbhyÀm ekaviÙÌÀbhyÀÎ vairÀjÀbhyÀÙ ÌÀradÀbhyÀmpayasyÀbÃhaspataye pÀÇktÀya triÉavÀya ÌÀkvarÀya haimantikÀya caruÏsavitra ÀtichandasÀya trayastriÙÌÀya raivatÀya ÌaiÌirÀya dvÀdaÌakapÀlas |adityai viÍÉupatnyai carus |agnaye vaiÌvÀnarÀya dvÀdaÌakapÀlas |anumatyai caruÏkÀya ekakapÀlaÏ ||

[[7-5-15-1]]yo vÀ agnÀv agniÏ prahriyate yaÌ ca somo rÀjÀ tayor eÍa ÀtithyaÎ yad agnÁÍomÁyas |

Page 446: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 446 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

athaiÍa rudro yaÌ cÁyateyat saÎcite 'gnÀv etÀni havÁÙÍi na nirvapet |eÍa eva rudro 'ÌÀnta upotthÀya prajÀm paÌÂn yajamÀnasyÀbhi manyetayat saÎcite 'gnÀv etÀni havÁÙÍi nirvapati bhÀgadheyenaivainaÙ Ìamayati nÀsyarudro 'ÌÀntaÏ ||

[[7-5-15-2]]upotthÀya prajÀm paÌÂn abhi manyatedaÌa havÁÙÍi bhavantinava vai puruÍe prÀÉÀ nÀbhir daÌamÁprÀÉÀn eva yajamÀne dadhÀti |atho daÌÀkÍarÀannaÎvirÀjy evÀnnÀdye prati tiÍÊhati |Ãtubhir vÀ eÍa chandobhi stomaiÏ pÃÍÊhaiÌ cetavya ity Àhus |yad etÀni havÁÙÍi nirvapaty Ãtubhir evainaÎ chandobhi stomaiÏ pÃÍÊhaiÌ cinutediÌaÏ suÍuvÀÉena ||

[[7-5-15-3]]abhijityÀ ity Àhus |yad etÀni havÁÙÍi nirvapati diÌÀm abhijityai |etayÀ vÀ indraÎ devÀ ayÀjayan tasmÀd indrasavas |etayÀ manum manuÍyÀs tasmÀn manusavas |yathendro devÀnÀÎ yathÀ manur manuÍyÀÉÀm evam bhavati ya evaÎ vidvÀnetayeÍÊyÀ yajatedigvatÁÏ puro'nuvÀkyÀ bhavantisarvÀsÀÎ diÌÀm abhijityai ||

[[7-5-16-1]]yaÏ prÀÉato nimiÍato mahitvaika id rÀjÀ jagato babhÂva | ya ÁÌe asya dvipadaÌcatuÍpadaÏ kasmai devÀya haviÍÀ vidhema ||upayÀmagÃhÁto 'si prajÀpataye tvÀ juÍÊaÎ gÃhÉÀmi tasya te dyaur mahimÀnakÍatrÀÉi rÂpam Àdityas te tejas tasmai tvÀ mahimne prajÀpataye svÀhÀ ||

[[7-5-17-1]]ya ÀtmadÀ baladÀ yasya viÌva upÀsate praÌiÍaÎ yasya devÀÏ | yasya chÀyÀmÃtaÎyasya mÃtyuÏ kasmai devÀya haviÍÀ vidhema ||upayÀmagÃhÁto 'si prajÀpataye tvÀ juÍÊaÎ gÃhÉÀmi tasya te pÃthivÁ mahimauÍadhayovanaspatayo rÂpam agnis te tejas tasmai tvÀ mahimne prajÀpataye svÀhÀ ||

[[7-5-18-1]]À brahman brÀhmaÉo brahmavarcasÁ jÀyatÀmÀsmin rÀÍÊre rÀjanya iÍavyaÏ ÌÂro mahÀratho jÀyatÀm |dogdhrÁ dhenus |voËhÀnaËvÀnÀÌuÏ saptiÏpuraÎdhir yoÍÀjiÍÉÂ ratheÍÊhÀÏsabheyo yuvÀ |Àsya yajamÀnasya vÁro jÀyatÀm |nikÀmenikÀme naÏ parjanyo varÍatuphalinyo na oÍadhayaÏ pacyantÀm |

Page 447: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 447 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

yogakÍemo naÏ kalpatÀm ||

[[7-5-19-1]]ÀkrÀn vÀjÁ pÃthivÁm agniÎ yujam akÃta vÀjy arvÀkrÀn vÀjy antarikÍaÎ vÀyuÎ yujamakÃta vÀjy arvÀ dyÀÎ vÀjy ÀkraÙsta sÂryaÎ yujam akÃta vÀjy arvÀ |agnis te vÀjin yuÇÇ anu tvÀ rabhe svasti mÀ sam pÀraya vÀyus te vÀjin yuÇÇ anu tvÀrabhe svasti mÀ sam ||

[[7-5-19-2]]pÀrayÀdityas te vÀjin yuÇÇ anu tvÀ rabhe svasti mÀ sam pÀraya prÀÉadhÃg asiprÀÉam me dÃÙha vyÀnadhÃg asi vyÀnam me dÃÙhÀpÀnadhÃg asy apÀnam medÃÙha cakÍur asi cakÍur mayi dhehi Ìrotram asi Ìrotram mayi dhehy Àyur asy Àyurmayi dhehi ||

[[7-5-20-1]]jajÈi bÁjam |varÍÊÀ parjanyaÏpaktÀ sasyam |supippalÀ oÍadhayaÏsvadhicaraÉeyam |sÂpasadano 'gniÏsvadhyakÍam antarikÍam |supÀvaÏ pavamÀnaÏsÂpasthÀnÀ dyauÏÌivam asau tapanyathÀpÂrvam ahorÀtrepaÈcadaÌino 'rdhamÀsÀstriÙÌino mÀsÀÏkÃptÀ ÃtavaÏÌÀntaÏ saÎvatsaraÏ ||

[[7-5-21-1]]Àgneyo 'ÍÊÀkapÀlaÏsaumyaÌ caruÏsÀvitro 'ÍÊÀkapÀlaÏpauÍÉaÌ carus |raudraÌ carus |agnaye vaiÌvÀnarÀya dvÀdaÌakapÀlo mÃgÀkhare yadi nÀgachet |agnaye 'Ùhomuce 'ÍÊÀkapÀlaÏsauryam payas |vÀyavya ÀjyabhÀgaÏ ||

[[7-5-22-1]]agnaye 'Ùhomuce 'ÍÊÀkapÀlas |indrÀyÀÙhomuca ekÀdaÌakapÀlas |mitrÀvaruÉÀbhyÀm ÀgomugbhyÀm payasyÀvÀyosÀvitra ÀgomugbhyÀÎ carus |aÌvibhyÀm ÀgomugbhyÀÎ dhÀnÀs |marudbhya enomugbhyaÏ saptakapÀlas |viÌvebhyo devebhya enomugbhyo dvÀdaÌakapÀlas |anumatyai carus |agnaye vaiÌvÀnarÀya dvÀdaÌakapÀlas |

Page 448: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 448 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

dyÀvÀpÃthivÁbhyÀm aÙhomugbhyÀÎ dvikapÀlaÏ ||

[[7-5-23-1]]agnaye sam anamat pÃthivyai sam anamat |yathÀgniÏ pÃthivyÀ samanamad evam mahyam bhadrÀÏ saÎnatayaÏ saÎ namantuvÀyave sam anamad antarikÍÀya sam anamat |yathÀ vÀyur antarikÍeÉasÂryÀya sam anamad dive sam anamat |yathÀ sÂryo divÀcandramase sam anaman nakÍatrebhyaÏ sam anamat |yathÀ candramÀ nakÍatrais |varuÉÀya sam anamad adbhyaÏ sam anamat |yathÀ ||

[[7-5-23-2]]varuÉo 'dbhiÏsÀmne sam anamad Ãce sam anamat |yathÀ sÀmarcÀbrahmaÉe sam anamat kÍatrÀya sam anamat |yathÀ brahma kÍatreÉarÀjÈe sam anamad viÌe sam anamat |yathÀ rÀjÀ viÌÀrathÀya sam anamad aÌvebhyaÏ sam anamat |yathÀ ratho 'ÌvaiÏprajÀpataye sam anamad bhÂtebhyaÏ sam anamat |yathÀ prajÀpatir bhÂtaiÏ samanamad evam mahyam bhadrÀÏ saÎnatayaÏ saÎnamantu ||

[[7-5-24-1]]ye te panthÀnaÏ savitaÏ pÂrvyÀso 'reÉavo vitatÀ antarikÍe | tebhir no adya pathibhiÏsugebhÁ rakÍÀ ca no adhi ca deva brÂhi ||namo 'gnaye pÃthivikÍite lokaspÃte lokam asmai yajamÀnÀya dehi namo vÀyave'ntarikÍakÍite lokaspÃte lokam asmai yajamÀnÀya dehi namaÏ sÂryÀya divikÍitelokaspÃte lokam asmai yajamÀnÀya dehi ||

[[7-5-25-1]]yo vÀ aÌvasya medhyasya Ìiro veda ÌÁrÍaÉvÀn medhyo bhavati |uÍÀ vÀ aÌvasya medhyasya ÌiraÏsÂryaÌ cakÍus |vÀtaÏ prÀÉas |candramÀÏ Ìrotram |diÌaÏ pÀdau |avÀntaradiÌÀÏ parÌavas |ahorÀtre nimeÍas |ardhamÀsÀÏ parvÀÉimÀsÀÏ saÎdhÀnÀni |Ãtavo 'ÇgÀnisaÎvatsara ÀtmÀraÌmayaÏ keÍÀs |nakÍatrÀÉi rÂpam |tÀrakÀ asthÀninabho mÀÙsÀni |

Page 449: TaittirÁya-SaÎhitÀ - SanskritTaittirÁya-SaÎhita - Searchable Text, Page 1 of 449 - 25.01.2005 -  TaittirÁya-SaÎhitÀ Searchable non-accented transliterated text

TaittirÁya-SaÎhita - Searchable Text, Page 449 of 449 - 25.01.2005 - www.sanskritweb.net/yajurveda

oÍadhayo lomÀnivanaspatayo vÀlÀs |agnir mukham |vaiÌvÀnaro vyÀttam ||

[[7-5-25-2]]samudra udaramantarikÍam pÀyus |dyÀvÀpÃthivÁ ÀÉËaugrÀvÀ ÌepaÏsomo retas |yaj jaÈjabhyate tad vi dyotateyad vidhÂnute tat stanayatiyan mehati tad varÍativÀg evÀsyaahar vÀ aÌvasya jÀyamÀnasya mahimÀ purastÀj jÀyate rÀtrir enam mahimÀ paÌcÀdanu jÀyate |etau vai mahimÀnÀv aÌvam abhitaÏ sam babhÂvatus |hayo devÀn avahad arvÀsurÀn vÀjÁ gandharvÀn aÌvo manuÍyÀn |samudro vÀ aÌvasya yoniÏ samudro bandhuÏ ||