L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr...

41
Little Madhvas Stotra Sangraha

Transcript of L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr...

Page 2: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Little Madhvas Stotra Sangraha

Table of Contents

1. Daily Prarthana Shlokas

2. Ranga Stotra

3. Palayaachyuta

4. Preenayamo

5. Dashavathara Stuti

6. Ramacharitra Manjari

7. Krishna Ashtotara

8. Venkatesha Stotram

9. Vishnu Sahasra Nama

10. Yantrodarakahanuma Stotra

11. Raghavendra Stotram

12. Raghavendra Mangalashtaka

Page 3: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Shri Gurubhyonamaha harihi Om

Gnaanananda Mayam Devam Nirmala Spatika Kruthim

Aadharam Sarva Vidyanam Hayagrivam Upasmahe

Shri Nrusimho akhilaagnana matha dhwantha diwakaraha

Jathyamithasagnaana sukha shakthi payonidhihi

SRI RAMA RAMA RAMETI RAME RAME MANORAME

SAHASRANAMA TATTULYAM RAMA NAMA VARANANE

Krishnaya Yadavendraya Gnanamudraya Yogine

Nathaya Rukminisaya Namo Vedantavedine

Vedavyasa guNavaasa sthuthi sthoma vikasakaha

Pancharupa namamithvaam purnapragna karaarchitham

yam brahma varunendra-rudra-marutah stunvanti divyai stavai

vedai sanga-pada-kramopanisadai gayanti yam samaagaha

dhyanavasthita-tad-gathena manasa pashyanti yam yogino

yasyaantam na vidu surasura-gana devaya tasmai namah

Vina Venkatesam na natho na natha,

Sada venkatesam smarami , smarami,

Page 4: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Hare Venkatesa , praseedha praseedha,

Priyam Venkatesa , prayacha prayacha

Yo antha pravishya mama vacham imam prasuptam

sanjeevayathi akhila sakthi dara swadhamna

anyamstha hasta charaNa shravaNa tvagahdeen

pranam namo bahagavathe purushaya tubhyam

ambaragaNgAchumbitapAdaHa padatalavidalitagurutarashakaTaHa

kALiyanAgaxvela nihanthA sarasijanavadala vikasitanayanaHa

kAlaghanAlIkarburakAyaHa sharashatashakalita suraripunivahaHa

santatamasmAnpAtu murAriHi satatagasamajava khagapatinirataHa

shrIman madhvamathe hari parataraha satyam jagath tathvatho

bhinna jIvagaNaaHa hareranucharaaha neechochcha bhAvangatAha

muktirnaija sukhAnubhUtiramalaa bhaktischa tathsaadhanam

hyaxAditritayam pramANamakhilaam nAyaikavedyo hariH

Lakshmi Devi

Lakshmeem Ksheera Samudra Raaja Tanayaam Sree Ranga Dhaameshvareem

Daasi Bhootha Samasatha Deva Vanithaam Lokaika Deepankuram

Sreeman Manda Kataaksha Labdha Vibhava Brahmendra Gangaadharam

Tvaam Trailokya Kutumbineem Sarasijam Vande Mukunda Priyaam

Siddha-Lakshmi-Moksha-Lakshmi-Jaya-Lakshmi-Sarasvathi

Page 5: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Shri-Lakshmi-Vara-Lakshmeeshca Prasannaa Mama Sarvadaa

Sarva-Mangala-Maangalye Shive Sarvaartha Saadhike

Sharanye Thryambake Devi Naaraayani Namosthu The

Vayu devaru

Prathamo Hanuman Nama Dwitheeyo Bheema Eva cha

Poornapragna Treetiyasthu Bhagavath Karya saadhakaha

buddhir balam yasho dhairyam nirbhayathvam arogatAm

ajAdyam vAk paTuthvam cha hanumath smaraNaath bhaveth

Manojavam maarutha thulya vegam Jithendriyam budhimataam varishtam

Vaathaathmajam Vaanarayoothamukhyam SriRama dootham shirasa namaami

Hanuman Anjana sunuhu, VayuPutro Mahaabalaha

Rameshtah PhalguNa sakaha Pingaksho amitha vikramaha

Udadhi kramaNaschaiva Seetha sandhesha haarakaha

LakshmaNa praaNadaatha cha dasha greevasya darpahaa

Jaraasandhanthako veero dushaasana vinashakaha

Kauntheya krishna dhoothascha gadapanir vrukodaraha

thathvagnaane vishnubhakthou dhairyE sthairyE paraakramE |

Vegey cha laaghavey chaiva pralaapasya cha varjane

bheemasena samOnaasthi sEnayOrubhayArOpi

Page 6: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

PaanditvEcha paTutvEcha shUratvEcha balEpi cha

abhramam bhanga rahitam ajaDam vimalam sadaa

Ananda theertham athulam bhaje thaapatrayApaham

Bramhantha guravah saakshaath ishtam daivam shriyah pathihi

Aacharyaha srimadachaaryaha santhu may janma janmani

Dharma vignaana vairagya param aishwarya shaalinaha

aanada theertha bhagavath paadhaan vande nirantharam

abhramam bhanga rahitam ajaDam vimalam sadaa

Ananda theertham athulam bhaje thaapatrayApaham

Bramhantha guravah saakshaath ishtam daivam shriyah pathihi

Aacharyaha srimadachaaryaha santhu may janma janmani

Dharma vignaana vairagya param aishwarya shaalinaha

aanada theertha bhagavath paadhaan vande nirantharam

Bharathi Devi

Bhavathi yadanubhavaath eda mukopi vagmee

Jada mathirapi janthurjaayathe pragna maulihi

Sakala vachana chetho devathaa bhaarathisaa

Mama vachasi nidhatthaam sannidhim manasecha

Guru parampara

Page 7: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Nowmi nyaaya sudhaadhi kruth jayamuneem shri paada raat sanmaNeem

Vyaasaryaan vividhaagamabdhi viharaan shri vAdirAjaan api

Vandhe hamsavaraan raghotthama gurun vaidhagdha varaam nidheem

Shri sathya vratha raaghavendra munipan sadhbodha sadhyanapaan

Chithrai padaischa gambhiraihi vaakyairmaanair aKhanDitaihi

Gurubhaavam vyanjayanthi bhaathi shree jayateertha vaak

Kaale phalathi suradhruhu chinthamaNirapi yachanedaatha

Varshathi sakalamabhishtam darshana maathraath shripadaraat munihi

Arthi kalpitha kalpoyam prathyartha gaja kesari

Vyaasa theertha gurubhooyath asmadh ishtaartha siddhaye

thapo Vidhya Virakthyaadi SadhguNou ghakaraan aham

Vadiraja gurum vande Hayagreeva padhaashrayaan

(Raghothama theertharu)

Pranamath Kamadhenuncha bhajath Suratharoopamam

Shree bhaavabodha kruth paadha chintamaNirupasmahe

Pujyaaya raaghavendraaya sathya dharma rathaayacha

Bhajathaam kalpa vrukshaaya namathaam kaama dhenave

Daasa parampara

prithvi mandala madhyasthaha poorNabodha mathaanugaaha

Vaishnavaha vishnu hrudhayaha thaan namasthe guroon mama

Page 8: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

manmanobhishta varadham sarvaabhishta phala pradham

Purandara gurum vande daasa shreshtam dhaya nidhim

Agnaana thimira chedham buddhi sampath pradhayakam

Vignaana vimalam shaantham vijayaakhya gurum bhaje

Gopaprakara sankaasham gopalaarchana thathparam

Godheva vandya padabjam gopaalakhya gurum bhaje

yamaamshasya paraabhaktyaa suprasanno hari svayam

yasya achaaryo vyaasaraaya taM VaMde kanakaabhidhaM

jalajeshta nibhaakaram jagadeesha padashrayam jagatheethala vikhyaatham jagannatha gurum bhaje

naaham karthaa hariH karthaa thathpUjA karmachaakhilam

thaThaapi mathkRithaa pUja thathprasaadhEna naanyaThaa

tadbhakti tadphalam mahyam thathprasaadaath punaH punaH

karmanyaasO haraavevam vishnoho thriptikaaraH sadhaa Sri Ranga Stotram

padmaadhiraaje garuDaadhiraaje

viri~ncharaaje suraraajaraaje .

trailokyaraaje.akhilaraajaraaje

shriira~Ngaraaje ramataaM mano me .. 1..

Page 9: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

niilaabjavarNe bhujapuurNakarNe

karNaantanetre kamalaakalatre .

shriimallara~Nge jitamallara~Nge

shriira~Ngara~Nge ramataaM mano me .. 2..

lakShmiinivaase jagataaM nivaase

hRRitpadmavaase ravibimbavaase .

kShiiraabdhivaase phaNibhogavaase

shriira~Ngavaase ramataaM mano me .. 3..

kuberaliile jagadekaliile

mandaaramaalaa~Nkitachaaruphaale .

daityaantakaale.akhilalokamaule

shriira~Ngaliile ramataaM mano me .. 4..

amoghanidre jagadekanidre

videhanidre cha samudranidre .

shriiyoganidre sukhayoganidre

shriira~Nganidre ramataaM mano me .. 5..

aanandaruupe nijabodharuupe

brahmasvaruupe kShitimuurtiruupe .

vichitraruupe ramaNiiyaruupe

shriira~Ngaruupe ramataaM mano me .. 6..

bhaktaakRRitaarthe murara padmaadhiraaje garuDaadhiraaje

viri~ncharaaje suraraajaraaje .

trailokyaraaje.akhilaraajaraaje

shriira~Ngaraaje ramataaM mano me .. 1..

niilaabjavarNe bhujapuurNakarNe

karNaantanetre kamalaakalatre .

shriimallara~Nge jitamallara~Nge

shriira~Ngara~Nge ramataaM mano me .. 2..

Page 10: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

lakShmiinivaase jagataaM nivaase

hRRitpadmavaase ravibimbavaase .

kShiiraabdhivaase phaNibhogavaase

shriira~Ngavaase ramataaM mano me .. 3..

kuberaliile jagadekaliile

mandaaramaalaa~Nkitachaaruphaale .

daityaantakaale.akhilalokamaule

shriira~Ngaliile ramataaM mano me .. 4..

amoghanidre jagadekanidre

videhanidre cha samudranidre .

shriiyoganidre sukhayoganidre

shriira~Nganidre ramataaM mano me .. 5..

aanandaruupe nijabodharuupe

brahmasvaruupe kShitimuurtiruupe .

vichitraruupe ramaNiiyaruupe

shriira~Ngaruupe ramataaM mano me .. 6..

bhaktaakRRitaarthe muraraavaNaarthe

bhaktasamarthe jagadekakiirte .

anekamuurte ramaNiiyamuurte

shriira~Ngamuurte ramataaM mano me .. 7..

ka.nsapramaathe narakapramaathe

duShTapramaathe jagataaM nidaane .

anaathanaathe jagadekanaathe

shriira~Nganaathe ramataaM mano me .. 8..

suchitrashaayii jagadekashaayii

nandaa~Nkashaayii kamalaa~Nkashaayii .

ambhodhishaayii vaTapatrashaayii

shriira~Ngashaayii ramataaM mano me .. 9..

Page 11: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

sakaladuritahaarii bhuumibhaaraapahaarii

dashamukhakulahaarii daityadarpaapahaarii .

sulalitakRRitachaarii paarijaataapahaarii

tribhuvanabhayahaarii priiyataaM shriimuraariH .. 10..

ra~NgastotramidaM puNyaM praataHkaale paThennaraH .

koTijanmaarjitaM paapaM smaraNena vinashyati ..

iti shriira~Ngastotram ..

Paalayaachyutha

Paalayaachyutha paalayaajitha paalaya kamalaalaya,

Leelaya drutha bhoodharamburu hodhara swajanodhara ||pa||

Madhwa maanasa padma bhanu samam smara prathimamsmara

Snighdha nirmala sheetha kanthi lasanmukham karuNonmukham

Hrudhya kambu samaana kandhara makshayam durithakshayam

Snigdha samsthutha roupya peeTa kruthaalayam harimaalayam ||1||

Angadhaadhi sushobhi paaNi yugena samkshubhi thainasam

thunga maalya maNeendra haara sarorasam khala neerasam

Mangalapradha mantha dhaama virajitham bhajathaajitham

tham ghrune vara roupya peeTa kruthaalayam harimaalayam ||2||

Peena ramya thanudharam bhaja hey mana shubha hey mana

Svaanubhaava nidharshanaaya dishantha marthi su shamthamam

aanathosmi nijaarjuna priya saadhakam khalabaadhakam

Page 12: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Heenathojjiatha raoupya peeTa kruthaalayam harimaalayam ||3||

Haima kinkiNi maalika rasanaachitham thamavanchitham

kamra kaanchana vasthra chithra katim Ghana prabhaya ghanam

namra naaga karopamo rumanaamayam shubhadhee mayam

Naumyaham vara roupya peeTa kruthaalayam harimaalayam ||4||

Vruttha jaanu manogna jangama mohadham paramohadham

Rathna kalpana khathwisha hrutha muthama sthathimuthamam

Prathyaham rachithaarchanam ramaya swayaagathaya swayam

Chittha chinthya roupya peeTa kruthalayam harimalayam ||5||

Chaaru paada saroja yugma ruchaamaro chayachamaro

Dhaara moordha jabhaara mandala ranjakam kali bhanjakam

Veerathochitha bhooshaNam vara noopuram swathanoopuram

Dhaarayaathmani roupya peeTa kruthaalayam harimaalayam ||6||

Sushka vaadhi manothidhoora tharaagamothsava daagamam

Sath kaveendra vacho vilaasa mahodhayam maahithodhayam

Lakshayaami yatheeswarai krutha poojanam guNa bhaajanam

Ddhikruthopama roupya peeTa kruthaalayam harimaalayam ||7||

Narada priyamaavishambhu ruhekshaNam nija rakshaNam

Page 13: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Thaarakopama chaaru dheepa chayanthare gatha chinthare

Dheera manasa poorNa Chandra samaanamachyutha maanama

Dhwarakopama roupya peeTa kruthaalayam harimaalayam ||8||

RoupyapeeTa kruthaalayasya hare priyam durithaapriyam

Thath padaarchaka Vaadhi raaja yatheeritham guNa pooritham

Gopyamashtaka methadhucha mudhe mama sthivaha nirmama

Prapya shuddha phalaaya thathra sukomalam hruthadheemalam (9)

Paalayaachyutha paalayaajitha paalaya kamalaalaya,

Leelaya drutha bhoodharamburu hodhara swajanodhara ||pa||

Preenayamo

VandithAshesha vandyoru vrundaarakam, Chandana charchitho daara

peenaamsakam

Indiraa chanchalaa paanga neerajitham, Mandarodhari vruttodhbhuja

bhoginam

Srushti samhara leela vila saathatham, Pushta shaadguNya

sadhvigrahollasinam

Dushta nisshesha samhara karmodhyatham, hrushta pushtathi shishta

praja samshrayam

Unnatha praarthitha shesha samsadhakam, Sannatha lowkika nandada

sreepadam

Bhinna karmaashaya praNi samprerakam, Tanna kim nethi vidvathsu

meemaamsitham

Page 14: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Vipra mukhyai sada vedavadonmukhai, Supratha paikshithi shaishvarai

scharchitham

Apra tharkaryoru sam vidguNam nirmalam, Sapraka shaajara nanda

rUpamparam

Athyayo yesya kenaapi na kwapihi, Prathyayo yadguNe shootthamaanam

parah

Satya sankalpa yekovareNyovashi, Mathya noonai sadaa veda

vaadodithaha

PashyathAm dukha santhAna nirmUlanam, DrushyathAm drushyathAm

ithyajeshArchitam

Nashyatam dooragam sarvadApyathmagam,Vashyatam svecchaya sajjane

shwAgatham

Agrajam yah sasarjAjamagrya kruthim, Vigraho yesya sarve guNa yevahi

Ugra aadhyopi yesyAthmaja gryathmajaha, Sadgruhi tah sada yah param

daivatham

Achyutho yogunair nithya mevAkhilai, prachyutho shesha doshai sada

purthitaha

Uchyathe sarva vedoru vadairajaha, Svarchitho bramha rundrayndra

purvaissada

Dhaaryathe yena vishvam sadAjaadikam, VAryathe shesha dukham nija

dhyayinaam

Paaryathe sarva manyainayath pAryathe, KAryathe chAkhilam sarva

bhuthai ssada

SarvapApaniyath samsmruthe samshayam,Sarvada yanthi bhakthya

vishuddhathmanAm

Page 15: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Sharva gurvAdi geervaNa samsthAnadaha, kurvathe karma yath

preethaye sajjanah

Akshayam karma yasmin pare swarpitham, Prakshayam yanthi dukkhani

yennamathaha

Aksharo yojaraha ssarva daivaamruthaha, kukshigam yesya vikshwam

sada ajadikam

Nandi theerthoru sannamino nandinah, sanda danaassada nanda

devemathim

Manda hAsaruNa pAnga dhathonnathim, nandita shesha devAdi vrindam

sada

Dashaavathaara Sthuthi

mathsyA

proshTeesha vigraha, sunishTeeva noddhatha, vishishTaambuchAri, jaladhe

koshTaantha raahithavi, cheshTaagamaugha para, meshTeeDi thathva mavamaam

preshTArka soonumanu, jeshTaartha maatmavidha, theeshTo yugaantha samaye

stheshTaathma shRingadhRitha,kaashTaambu vaahana,varaashTaa padha

prabhathano

Hayagreeva

khanDeebhavadh bahuLa, DinDeera jRimbhaNasu, chanDee kRithodadhi mahaa

kaanDaathi chithragathi, shaunDaadhya haimaradha, bhaanDaaprameya charitha

chandaashva kanTamadha, shunDaala durhridhaya, gandaa bhikhanDa kara dho

shchandaamaresha haya, thundaakRithe dRishama, khandaamalam pradisha may

kUrma

kUrmaakRithe thvavathu, narmaathma prishTa dhRitha, bharmaathma

mandaragiray

dharmaa valambanasu, dharmaa sadhaakalitha, sharmaa sudhaa vitharaNaath

durmaana raahumukha, durmaayi daanavasu, marmaa bhibhedana paTo

dharmaarka kaanthi vara, varmaa bhavaan bhuvana, nirmaaNa dhUtha vikRitihi

Page 16: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

dhanvanthari

dhanvantha rengaruchi, dhanvantha reritharu, dhanvanstharee bhavasudhaa

bhAnvantharaa vasatha, manvantha raadhikRitha, thanvantha raushadha nidhey

dhanvantha rangashubu, dhanvantha maajishuvi, thanvan mamaabdhi thanayaa

soonvantha kaathma hRida, thanvantharaa vayava, thanvantha raarthi jaladhau

mohini

yaaksheera vaardhi madha, naaksheeNa darpadithi, jaakshobhithA maragaNA

pekshaaptha yejaniva, lakshaamshu bimbajida, theekshNaa lakaavRithamukhee

sUkshmaa valagnavasa, naakshepa kRithkucha, kaTaakshaa kshamee kRitha mano

dheekshA suraahRitha, sudhaakshaaNino vathu, su rookshekshaNaath,

haritanuHu

shikshaadiyun nigama, dheekshaa sulakshaNa, parikshA kshamaa vidhisathee

daakshaayaNI kshamati, saakshaath ramaapinaya, dhaakshepa veekshaNa vidhau

prekshaakshi lobhakara, laakshaa rasokshitha, padaakshepa lakshithadharaa

saakshaari thaathma thanu, bhookshaara kaari, niTilaakshaa kshamaana

vatunaha

VarAhA

neelAmbudhAbhashubha sheelAdridehadhara khelAhRitho dhadhidhunee

shailAdiyuktha nikhi lelAkaTAdhyasura tUlATa veedahana the

kolAkR^ite jaladhi kAlAchayAvayava nIlAbjadaMshhTra dhariNI

leelA spadhoruthala moolAshiyogivara jAlAbhivanditha namaHa

NarasImhA

daMbholi theekshNanakha saMbhedi thendraripu kuMbhIndra pAhi kRupayA

sthaMbhArbha kAsahana DiMbhAya dattavara gaMbheera nAda nruhare

aMbhodijAnu sharaNAMbhoja bhUpavana kuMbhIna sesha khagarAT

kuMbhIndra kRittidhara jambhAri shaNmukha mukhAMbho ruhAbhi nutha maam

VAmana

pingAksha vikrama turangAdi sainya chaturangA valiptha danuja

Page 17: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

sAngA dhvarasthabali sAngAvapAtha hRishi thAngA marAli nutha thay

shRiNgAra pAdanakha tuNgAgra bhinnakana kANgANDa pathi thaTinee

thuNgAthi mangala taraNgA bhibhUta bhaja kAngAgha vAmana namaHa

VAmana

dhyAnArha vAmana thanonAtha pAhi yajamAnA suresha vasudhA

dhAnAya yAchanika leenArtha vAgvashita nAnA sadasya danuja

meenAnka nirmala nishAnAtha koTi lasa mAnAhtma maunji guNakau

peenAchha sUthrapada yAnAtha pathrakara kAnamya daNDa varabhRith

ParashurAmA

dhairyAmbudhe parashu charyAdhikRitha khala varyA vaneeshvara mahA

shauryAbhibhUtakRitha veeryAthma jAthabhuja veeryA valepanikara

bhAryAparAdha kupithAryAGnayA galitha nAryAtma soogala tharo

kAryAparAdhamavi chAryArya maughajayi veeryAmithA mayi dayA

RAma

shrIrAmalakshmaNa shukArAma bhUravathu gaurAmalA mithamaho

hArAmarasthuthaya shorAma kAnthisutha norAma labdhakalaha

svArAmavaryaripu veerAmayArdhikara chIrAmalA vRithakaTe

sArAma darshanaja mArAmayAgatha sughorAmano rathahara

Krishna

vRindAvanasthapashu vRindAvanaM vinutha vRindArakaikasharaNam

nandAthmajaM nihatha nindA kRidA sura janamdAmabaddha jaTaram

vandAmahe vayama mandAvadAtharuchi mAndAksha kArivadanam

kundAlidanthamutha kandAsithaprabha thanundAva rAkshasaharam

BuddhA and Kalki

buddhAvatArakavi baddhAnukaMpakuru baddhAnjalau mayi dayAm

shauddhodani pramukha saiddhAnthikA sugama bauddhAgama praNayana

kruddhAhithA suhRithi siddhAsi kheTadhara shuddhAshvayAna kamalA

Page 18: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

shuddhAntamAM ruchi pinaddhAkhilAnga nija maddhAva kalkya bhidha bho

Badari NArAyana

sAraNga kRittidhara sAraNga vAridhara sAraNga rAjavaradA |

sAraNga dAritara sAraNga tAtmamada sAraN^gataushhadhabalam.h |

sAraNga vatkusuma sAraNga taJNchatava sAraN^ga mAN^ghriyugalam.h |

sAraNga varNamapa sAraN^ga tAbjamada sAraN^ga diMstvamava mAm.h

manGAlA charana

grIvAsya vAhathanu devANDajAdidasha bhAvAbhirAma charitam

bhAvAtibhavyashubha dhIvAdirAjayathi bhUvAgvilAsa nilayam

shrIvAgadhIsha mukha devAbhinamya hari sevArchaneshu paTathAm

AvAsa eva bhavithAvAg bhavethara surAvAsa lokanikare Shri Rama Charitra Manjari

shreemAn pUrvam prajAtho dasharatha nrupathE rAmanAmAtha neethO

vishvA mithreNa manthrA hrudanuja sahitaH thAtakAM ghAtha kOsthraM |

brahmAdhyam prApya hathvA nishichara nikaraM yajnapAlo vimOchya

ahalyA shApam cha bhankthvA shivadhanurupayan jAnakeem naH praseedeth || 1 ||

Ayan rAmaH sabhAryO dhvani nijasahajair bhArgaveshvA sarOshAth

hathvA thadhgam surArim puraga utha nuthaha thApasair bhUpa prushTaihi |

kalyANAnantha dharmO guNalavarahithaH prANinAmantharAthmE

thyAdyuktha schAbhishEkE purajanamahithO mahyathAM may vachobhihi || 2 ||

kaikayee preethi haythO sasahaja nRupajO valkalee yAnaraNyam

Page 19: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

gangAthAree guhArchyaha krutharuchirajato geeshpatheh puthramAnyaha |

teerthvA krushnAm prayAthOvathu nija mamalam chitrakUtam prapannam

svAmbAbhir bhrAtharamtham shruthajanakagathihi sAnthvayan vyupthatheerthaha || 3 ||

dathvAsmai pAdhukay svay kshihtibharaNakruthau prEshyatham

kAkanethram

vyasyArAdhyOthrinAmnA vanamatha samithO danDakam

thApaeshTam|

Kurvan hathvA virAdhaM khalakuladhamanam yAchithas thApasAgraihi

theshAM dathvAbhayam svAn asidhanu rishudheen yAnagasthyAth sapAyAth || 4 ||

AseenaH panchavatyAm akurutha vikruthaam rAkshaseem yo dvisaptha

kravyAdhAn apyanekAn atha kharamavadhee dUshaNam cha thrisheersham |

mAreecham mArgarUpam dashavadhana hRuthAm AkruthiM bhUmijAyAha

anviShyan Artha grudhram svagathimatha nayan mAmaveth ghnan kabandham || 5 ||

pampaatheeram sa gacchan iha krutha vasathir bhakthi tushTah

shabaryai

dathvaa mukthim prakurvan hanumatha uditham praaptha sugreeva

sakhyam |

Page 20: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Saptha cchithvaa tha thaalaan vidhivara balino vaalibhith soorya

soonum

kurvaano raajyapaalam samavathu nivasan maalyavath kandharesau || 6 ||

neethvaa maasaan kapeeshaan iha dasha harithaha preshya seethaam

vichinthyaa-

yaatha shreemadh hanoomadh giramatha samanu shruthya gacchan

kapeendhraihi |

sugreevaa dhyairasankhyair dashamukha sahajam maanayan

abdhivaacha

daithyaghna sethukaaree ripupura rudaveth vaanarair vairighathee || 7 ||

bhagnam kruthvaa dashaasyam gurutharavapusham kumbhakarNam

nihathya

pradhvasthaa sheshanaagam padakamalanatham

thaarkshyamaanandhya Raamaha |

sarvaanujjeevayantham giridharamanagha schaanjaneyam kapeen

svaan

vignaanaasthreNa rakshan samavathu dhamayan lakshmaNaa chakrashathrum || 8 ||

kravyaadhaan ghnan asankhyaan api dashavadhanam brahmapoorvai

sureshaihi

Page 21: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

pushpairaakeeryamaaNo huthavaha vimalaam aapya seethaam

vidhaaya |

rakshonaatham svabhaktham svapuramatha gathaha pushpakastha

samasthaihi

saamraajye chaabhishiktho nijajanamakhilam maanayanmay gathisyaath || 9 ||

rakshan kshoNeem samruddhaam nutha utha munibhir maanayan

vaayusoonum

preshyaadithyaathmajaadheen vyathanutha bharatham yauvaraajye

numaanya |

kaarye saumithrimaartha shvagadhitha krudha righnotha shathrughnatho

yo

hathvaasau dhushTa shoodhram dvijasuthagubaveth kumbhajaan maalabhaaree |10|

yagnam thanvan thrikoteer vyathudatha bharathaa dhyosuraan

eeshavaakyaath

dhaasyan dhaamaathriputhram bhujimatha sa nayan aathmasoonU

svaraajyE |

kruthvaa shreehree hanoomadh dhruthavimalachala

chaamaracchathrashobhee

brahmaadyaiH sthooyamaano nijapuravilasath paadhapadhmO vathaanmaam || 11 ||

Page 22: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Iti shreerAmachAritramanjaree lEshataH kRutA |rAghavEndrENa yatinA bhUyAdrAmaprasAdadA. Shri krishnArpaNamasthu

Krishnaashtotara

shri-krishnah kamalaa-natho vasudevah sanathanaha

vasudevathmajah puNyo leela-maanusha-vigrahaha

srivathsa-kausthubha-dharo yashoda-vathsalo harihi

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha

devaki-nandanah shriso nanda-gopa-priyaathmajaha

yamuna-vega-samhari balabhadra-priyaanujaha

puthana-jivitha-haraha shakataasura-bhanjanaha

nanda-vraja-janaanando saccihdaananda-vigrahaha

navaneetha vilipthaango navaneetha nato nagaha

navanitha-nava-haro muchukunda-prasaadakaha

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi

shuka-vaag-amrithaabdhindur govindo yoginaam patihi

vathsa-paada-haronantho dhenukasura-bhanjanaha

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi

gopa-gopishvaro yogi koti surya-sama-prabhaha

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha

vana-maali peetha-vasa paarijaathapa haarakaha

govardhanaachaloddhartha gopalah sarva-paalakaha

Page 23: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

ajo niranjanah kaama- janakah kanja-lochanah shri-krishnah kamalaa-natho vasudevah sanathanaha

vasudevathmajah puNyo leela-maanusha-vigrahaha

srivathsa-kausthubha-dharo yashoda-vathsalo harihi

chathurbhujattha-chakraasi-gadaa-shankhadyudaayudhaha

devaki-nandanah shriso nanda-gopa-priyaathmajaha

yamuna-vega-samhari balabhadra-priyaanujaha

puthana-jivitha-haraha shakataasura-bhanjanaha

nanda-vraja-janaanando saccihdaananda-vigrahaha

navaneetha vilipthaango navaneetha nato nagaha

navanitha-nava-haro muchukunda-prasaadakaha

sodasha-sthri-sahasreshaha thri-bhangi-madhurakrtihi

shuka-vaag-amrithaabdhindur govindo yoginaam patihi

vathsa-paada-haronantho dhenukasura-bhanjanaha

thriNi-kritha-triNaavartho yamaLaarjuna-bhanjanaha

utthaala-thaala-bhettha cha thamaala-shyamalaakrithihi

gopa-gopishvaro yogi koti surya-sama-prabhaha

iLa-pathir paran-jyothihi yaadavendro yadUdvahaha

vana-maali peetha-vasa paarijaathapa haarakaha

govardhanaachaloddhartha gopalah sarva-paalakaha

ajo niranjanah kaama- janakah kanja-lochanaha

madhuha mathura-naatho dwaaraka-naayako bali

Page 24: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

vrindavanAntha-sanchAri tulasi-dAma-bhushaNaha

syamanthaka-maNer hartha nara-narayaNaathmakaha

kubjagandhanu lipthAngo maayi parama-purushaha

mushtikasura-chaNura- malla-yuddha-vishAradhaha

samsaara-vairi kamsaari murarir narakaanthakaha

anadi brahmachaari cha krishnavyasana-karshakaha

sishupaala-siras-chettha duryodhana-kulanthakaha

viduraakrura-varado vishvaroopa-pradharshakaha

sathya-vak sathya-sankalpah sathyabhaamaratho jayee

subhadra-purvajo vishnur bhishma-mukthi-pradayakaha

jagad-gurur jagan-natho veNu-nAda-vishaaradaha

vrishabhasura-vidhvamsi baNasura-karaanthakaha

yudhisthira-pratisthaatha barhi-barhaa vathamsakaha

paartha-saarathir avyaktho githaamrita-mahodadhihi

kaLiya-phaNi-maaNikya- ranjitha-shri-padaambujaha

damodaro yajna-bhoktha daanavendra-vinashanaha

narayanah para-brahma pannagashana-vaahanaha

jala-kreeda-samasaktha- gopi-vasthraapaharakaha

punya-slokas tirtha-pado veda-vedyo daya-nidhihi

sarva-theerthathmakah sarva graha-rupi parath parah

evam krishnasya devasya namnaam ashtottharam shatham

krishnena krishna-bhakthanaam githam githaamrutham pura

Page 25: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

stothram krishna-priyathamam shrutham thasmaan maya param

krishna-namaamrutham nama paramaananda-kaaraNam

eethi badhaadhi-duhkha-ghnam paramaayushya-vardhanam

daanam vratham tapas-theertham yathkrutham thviha janmani

japathaam shruNvathaam ethath koti koti guNam bhaveth

puthra pradam aputhraNaam agathinaam gathi pradam

dhanavaham daridraaNaam jayecchunam jaya vaham

shishunaam gokulanaam cha pushtidham poorNa puNya dham

baala roga grahadheenaam shamanam shanthi mukthidham

samastha kaamadham sadhyaha koti janmaaghanashanam

anthe krishna smaraNadham bhava thaapathrayapaham

krishnaaya yaadavendraya gnaanamudraya yogine

naathaya rukmiNeeshaya namo vedantha vedine

imam manthram japan devi vrajan sthishTan diva nishi

sarva grahanugraha bhaak sarva priyathamo naraha

puthra pauthraihi parivruthaha sarva siddhi samruddhiman

nirvishya bhogaananthepi krishna saayujya maapnuyaath

Ithi shri narada pancharathre, gnaanamrutha sare, uma maheshwara

samvade, dharaNi sesha samvade shri krihna ashtotthara shata naama

sthothram sampoornam Shri krishnaarpaNamasthu

Venkatesha Stotram

Page 26: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Venkatesho, Vasudevo, Pradhyumno, Amitha Vikramaha,

SankarshaNo Anirudhascha Seshaadri Pathireva Cha

Janardhana, Padmanabho, Venkatachala Vasanaha,

Srushti Kartha, Jagannatho, Madhavo, Bhaktha Vathsalaha

Govindo, Gopathi, Krishna, Keshavo, Garuda Dhwajaha,

Varaho, Vamanaschaiva, NarayaNa, Adhokshajaha

Shridhara, Pundarikaksho, Sarva Deva Sthutho Harihi,

Sri Nrusimho, Maha Simho, Suthraakara Purathanaha

Ramanatho Mahi Bhartha, Bhoodhara, Purushothamaha,

ChoLa Puthra Priya Shantho, Brahmadeenaam Vara Pradhaha

Shrinidhi Sarva Bhoothaanaam Bhayakruth, Bhaya Nashanaha,

Shri Ramo Ramabhadrascha Bhava Bhandhaika Mochakaha

Bhuthavaso Girivaso, Srinivasa, Sriya Pathihi,

Achyuthaanantha Govindo Vishnor Venkata Nayakaha

Sarva Devaika SharaNam, Sarva Devaika Daivatham,

Samastha Deva Kavacham, Sarva Deva ShikamaNihi

Ithidham Keerthitham Yasya Vishnor Amitha thejasaha,

thrikale Yah PaTen Nithyam Paapam Thasya Na Vidhyathe

Rajadhware PaTeth Ghore Sangrame Ripu Sankate,

Bhootha Sarpa Pishachadhi Bhayam Nasthi Kadachana

Aputhro Labhathe Puthraan, Nirdhano Dhanavan bhaveth,

Page 27: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Rogartho Muchyathe Rogath, bhaddho Muchyatha bandhanaath

Yadyadhiishtathamam Loke Thath thath Praponothya asamshayam,

Aishwaryam, Raja Sanmaanam , Bhakthi , Mukthi Phala Pradham

Vishnor Lokaika Sopanam Sarva Dukhaika Naashanam,

Sarvaishwarya Pradham nruNaam Sarva Mangala Karakam,

Mayavi Paramandam Thyakthwa VaikunTam utthamam,

Swami Pushkarani Theere Ramaya Saha Modhathe

Kalyanaadbhutha gaathraya, Kamithartha Pradhayine,

Srimad Venkata Nathaya, Srinivasaya Mangalam

Venkataadri samam sthaanam bramhaande naasthi kinchana

Venkatesha samo devo na bhutho na bhavishyathi

ethena sathya vaakyena sarvaarthaan sadhayamyaham

Ithishri bhramhanda purane bhramha narada samvade

Venkata giri mahathma venkatesha stotram sampurnam

ShriKrishnarpanamastu Sree Vishnu Sahasranama Sthotram

Shuklam-baradharam Vishnum shashivarnam chaturbhujam | Prasanna vadanam dhyayet sarv vighnopa-shantaye ||

Vyasam vasistha-naptaram shakteh poutrama-kalmasham | Parasha-raatmajam vande shukatatam taponidhim || Vyasaya vishnuroopaya vyasaroopaya vishnave | Namo vai brahmanidhaye vasisthaya namo namah ||

Avikaraya shudhaya nithya paramathmane | Sadaika roopa roopaya vishnave sarva gishnave ||

Yasya smarana-matrena janma-samsara bhandanat | Vimuchyate namasta-smai vishnave pradha-vishnave ||

Om namo vishnave prabhavishnave

Page 28: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

VAISHAMPAYANA UVACHA

Shrutva dharma nasheshana pavanani cha sarvashah | Yudhishthirah shantanavam punareva abhya-bhashata ||

YUDHISHTHIRA UVACHA

Kimekam daivatam loke kim vapyekam parayanam | Stuvantah kam ka marchantah prapnuyuh manavah-shubham ||

Ko dharmah sarva-dharmanam bhavatah paramo matah | Kim japanmuchyate janthuh janma samsara-bandhanat ||

BHISHMA UVACHA

Jagat-prabhum deva-devam anantam purusho-tamam | Sthuva nnama-sahasrena purushah satatottitah || Tameva charcha-yannityam bhaktya purusha mavyayam | Dhyayan stuvan nama-syamschha yajamanah thameva cha ||

Anadi-nidhanam vishnum sarvaloka mahe-shvaram | Lokadhyaksham sthuva nnityam sarva-duhkhatigo bhavet ||

Brahmanyam sarva-dharmagnam lokanam keerthi-vardhanam | Lokanatham maha.-dbhootam sarvabhuta-bhavod-bhavam ||

Esha me sarva-dharmanam dharmo-dhikatamo matah | Yadbhaktya pundaree-kaksham stavairarche nara sada ||

Paramam yo maha-tejaha paramam yo maha-tapaha | Paramam yo mahad-bramha paramam yah parayanam ||

Pavitranam pavitram yo mangalanam cha mangalam | Daivatam devatanam cha bhootanam yovyayah pita ||

Yatah sarani bhutani bhavantyadi yugagame | Yasminscha pralayam yanti punareva yugakshaye ||

Tasya loka pradhanasya jaganna-thasya bhupate | Vishnor nama-sahasram me shrunu papa-bhayapaham ||

Yani namani gounani vikhyatani mahatmanah | Rishibhih parigeetani tani vakshyami bhootaye ||

vishvam vishnu rvashatkaro bhoota-bhavya bhavat-prabhuh | Bhoota-krut bhoota-bhrud-bhavo bhootatma bhoota-bhavanah.|| “1”

Pootatma paramatma cha muktanam parama-gatih | Avyayah purusha sakshee kshetragno-kshara eva cha.|| “2”

Page 29: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Yogo yoga-vidam neta pradhana puru-sheshvarah | Narasimhavapu shreeman keshavah puru-shottamah.|| “3”

Sarvah sharvah shivah sthanuh bhootadi-rnidhi ravyayah | Sambhavo bhavano bharta pradhavah prabhu reeshvarah ||. “4”

Swayambhoo shambhu radityah pushka raksho maha-svanah | Anadi nidhano dhata vidhata dhatu ruttamah || “5”

Aprameyo hrushee-keshah padma-nabho-mara-prabhuh | Vishva-karma manu-stvastha sthavishtah sthaviro dhruvah || “6”

Agrahyah shashvatah krishno lohi-takshah pratrdanah | Prabhoota strikakubdhama pavitram mangalam param || “7”

Ishanah pranadah prano jyeshthah shreshthah prajpatih | Hiranya-garbho bhoo-garbho madhavo madhu-soodanah || “8”

Ishvaro vikramee dhanve medhavee vikramah kramah | Anuttamo dura-dharshah krutagnah kruti-ratmavan || “9”

Suresha sharanam sharma vishva-retah praja-bhavah | Ahah samvatsaro vyalah pratyaya sarva-darshanah || “10”

Aja sarve-shvara siddhah siddhi sarvadi rachyutah | Vrishakapi rame-yatma sarva-yoga vinih-srutah || “11”

Vasu rvasumana satyah samatma sammita samah | Amoghah pundaree-kaksho vrusha-karama vrusha-krutih || “12”

Rudro bahushira babhruh vishva-yoni shuchi-shravah | Amrita shashvatah stanuh vararoho maha-tapah || “13”

Sarvaga sarva-vidbhanuh vishva-kseno janardanah | Vedo veda-vidha-vyango vedango veda-vit-kavih || “14”

Loka-dhyaksha sura-dhyaksho dharma-dhyakshah kruta-krutah | Chatu-ratma chatu-rvyooha chatur-damshtrah chatur-bhujah || “15”

Bhrajishnu rbhojanam bhokta sahishnu rajaga-dadijah | Anagho vijayo jeta vishva-yonih punar-vasuh || “16”

Upendro vamanah pramshuh amogha shuchi roorjitah | Ateendra sangrahah sargo dhrutatma niyamo yamah || “17”

Vedyo vaidya sada yogee veeraha madhavo madhuh | Ateendriyo maha-mayo mahotsaho maha-balah || “18”

Page 30: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Maha-buddhir-maha-veeryo maha-shaktir-maha-dyuthih | Anirdeshyavapu-shreeman ameyatma maha dridhrut || “19”

Mahe-shvaso mahee-bharta shreeniva satamgatih | Aniruddha sura-nando govindo govidam patih || “20”

Mareechi rdamano hamsah suparno bhuja-gottamah | Hiranya-nabhah sutapah padma-nabhah praja-patih || “21”

Amrityu sarva-druk-simhah sandhata sandhi-man sthirah | Ajo durma-rshana shastha vishru-tatma sura-riha || “22”

Guru rguru-tamo dhama satya satya para-kramah | Nimisho-nimiisha srugvee vacha-spati ruda-radheeh || “23”

Agranee-rgramanee shreeman nyayo neta samee-ranah | Sahasra-moordha vishvatma saha-srakshah saha-srapat || “24”

Avartano nivru-ttatma sam-vruta sampra-mardanah | Aha-ssama-vartako vahnih anilo dharanee-dharah || “25”

Supra-sadah prasa-nnatma vishva srudvishva-bhugvibhuh | Satkarta satkruta-sadhuh jahnur-narayano narah || “26”

Asan-khyeyo prame-yatma vishi-shta shishta-kruchu-chih | Siddhar-thah siddha-sankalpah siddhida siddhi-sadhanah || “27”

Vrishahee vrishabho vishnuh vrusha-parva vrusho-darah | Vardhano vardha-manascha vivikta shruti-sagarah || “28”

Subhujo durdharo vagmee mahendro-vasudho vasuh | Naika-roopo bruha-droopah shipi-vishtah praka-shanah || “29”

Oja-hstejo dyuti-dharah praka-shatma prata-panah | Bhuddhah-spashta-khsharo mantrah chandramshu-rbhaskara-dyutih || “30”

Amritam-shoodbhavo bhanuh shasha-bindhu-sureshvarah | Ausha-dham jagata setuh satya-dharma para-kramah || “31”

Bhoota-bhavya bhava-nnathah pavanah pavano-nalah | Kamaha-kama-krutkantah kamah kama-pradah prabhuh || “32”

Yugadi-krudyu-gavarto naika-mayo maha-shanah | Adrushyo vyakta-roopaschha sahasra-jidanantajit || “33”

Ishto-vishishta shishte-shtah shikhandee nahusho vrushah | Krodhaha krodha-krutkarta vishva-bahurma-heedharah || “34”

Page 31: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Achyutah-prathithah pranah pranado vasa-vanujah | Apamnidhi radishta-nam apra-mattah prati-shtitah || “35”

Skandah sanda-dharo dhuryo varado vayu-vahanah | Vasudevo bruha-dbhanuh adidevah pura-ndarah || “36”

Ashoka starana starah shoora-showri rjane-shvarah | Anu-koola shata-vartah padmee padma-nibhe-kshanah || “37”

Padma-nabho ravinda-kshah padma-garbha-shareera-bhrut | Mahardhi bhooddho vruddha-tma maha-ksho garuda-dhvajah || “38”

Atula-sharabho bheemah sama-yagno havir-harih | Sarva lakshana lakshanyo lakshmeevan samiti-njayah || “39”

Veksharo rohito margo hethur-damodara sahah | Mahee-dharo maha-bhago vegavana-mitashanah || “40”

Udbhavah ksho-bhano devah shree-garbhah parame-shvarah | Karanam karanam karta vikarta gahano guhah || “41”

Vyava-sayo vyava-sthanah sams-thanah sthanado dhruvah | Para-rdhih parama-spashta stushtah pushtah-shubhe-kshanah || “42”

Ramo viramo virajo margo neyo nayo-nayah | Veera-shakti-matam shreshto dharmo dharma-vidu-ttamah ||“43”

Vaikunthah purushah pranah pranadah pranavah pruthuh | Hiranya-garbha shatru-ghno vyapto vayu-radho-kshajah || “44”

Rutu-sudar-shanah-kalah para-meshthi pari-grahah | Ugra-samva-tsaro daksho vishramo vishva-dakshinah || “45”

Vistarah sthavara ssthanuh pramanam beeja-mavyayam | Artho-nartho maha-kosho maha-bhogo maha-dhanah || “46”

Anir-vinnah sthavishto bhooh dharma-yoopo maha-makhah | Nakshatra-nemir-nakshatree kshamah shamah-samee-hanah || “47”

Yagna ijyo mahe-jyashcha kratuh-satram satam-gatih | Sarva-darshee nivru-tatma sarva-gno gnana muttamam || “48”

Suvrata-sumukha-sookshmah sughosha-sukhada-suhrut | Mano-haro jita-krodho veerba-burvi-daranah || “49”

Swapanah svavasho vyapee naika-tma naika-karmakrut Vatsaro vatsalo vatsee ratnagarbho dhaneshvarah “50”

Page 32: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Dharmagubdharmakrutdharmee sadasatksharamaksharam | Avignata saha-sramshuh vidhata kruta-lakshanah || “51”

Gabhasti-nemi-satvasthah simho bhoota-mahe-shvarah| Adidevo mahadevo devesho deva-bhrudguruh || “52”

Uttaro gopatir-gopta gnana-gamyah pura-tanah | Shareera-bhoota-bhrud-bhokta kapee-ndro bhoori-dakshinah || “53”

Somapo mrutapa-somah purujit-puru-sattamah | Vinayo-jaya-satya-sandho dasha-rhah satva-tampatih || “54”

Jeevo vina-yita sakshee mukundo mita vikramah | Ambho-nidhi rana-ntatma maho-dadhi-shayo-ntakah || “55”

Ajo maharhah svadhavyo jita-mitrah pramo-danah | Anando nandano nandah satya-dharma trivi-kramah || “56”

Maharshih kapila-charyah krutagno medi-neepatih | Tripada-strida-shadh-yakshah maha-shringah krutan-takrut || “57”

Maha-varaho govindah sushenah kana-kangadee | Guhyo gabheero gahano gupta-shchakra gadadharah || “58”

Vedhah-svango jitah-krishno dridha-sankarshano chyutah | Varuno varuno vrukshah pushka-raksho maha-manah || “59”

Bhaga-van bhagaha-nandee vana-malee hala-yudhah | Adityo jyoti-radityah shishnur-gati-sattamah || “60”

Sudhanva khana-parashuh daruno dravinah pradah | Divi-spru-ksarva drugvyaso vacha-spati rayonijah || “61”

Trisama samaga-samah nirvanam bheshajam bhishak | Sanya-sakrutchha-mashanto nishtha-shantih para-yanam || “62”

Shubhanga-shanti-dasrushta kumudah kuva-leshayah | Gohito gopati-rgopta vrusha-bhaksho vrusha-priyah || “63”

Anivarthee nivru-ttatma samkshepta kshema-krutchhivah | Shree-vatsa-vakshah shree-vasah shree-pathih shree-matam varaah || “64”

Shreeda-shreeshah shree-nivasah shree-nidil-shree-vibhavanah | Shree-dhara-shree-kara-shreyah shreem-man-lokatra-yashrayah || “65”

Svaksha svangah shata-nando nandi-rjyoti rgane-shvarah | Viji-tatma vidhe-yatma satkeerti-shchhinna samshayah || “66”

Page 33: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Udeerna-sarva-tashchakshuh aneesha shashvatah sthirah | Bhooshayo bhooshano bhooti vishoka shoka-nashanah || “67”

Archishma narchitah kumbho vishu-ddhatma visho-dhanah | Aniriddho pratirathah pradyumno mita-vikramah || “68”

Kala-neminiha shourih shoora shoora-jane-shvarah | Tilo-katma trilo-keshah keshavah keshiha harih || “69”

Kama-devah kama-palah kamee kantah kruta-gamah | Anirde-shyavapuh vishnuh veero nantho dhananjayah || “70”

Bramhanyo bramha-krut bramha barmha bramha vivar-dhanah | Bramha-vitbramahno bramhee bramhagno bramhana-ptiyah || “71”

Maha-kramo maha-karma maha-teja mahoragah | Maha-kritu rmahayajva maha-yagno maha-havih || “72”

Stavya-stava-priya stotram stuta stotaa rana priyah | Poornah poorayita punyah punya-keerti rana-mayah || “73”

Mano-java steertha-karo vasu-reta vasu-pradah | Vasu-prado vasu-devo vasur-vasu-mana havih || “74”

Sadgati satkruti-satta sadbhooti satpa-rayanah | Shoora-seno yadu-shreshthah sanni-vasa suya-munah || “75”

Bhoota-vaso vasu-devah sarva-sunilayo nalah | Darpaha darpado drupto durdharo thapa-rajitah || “76”

Vishva-moortir-maha-moortih deepta-moorti ramoortiman | Aneka-moorti-ravyaktah shata-moorti shata-nanah || “77”

Eko-naika savah kah kim yatta-tpada manu-ttamam | Loka-bandhu rlokanatho madhavo bhakta-vatsalah || “78”

Suvarna varno hemango varanga shchhanda-nangadee | Veeraha vishama shoonyo khritashee rachala shchalah || “79”

Amanee manado manyo loka-swamee trilo-kadhrut | Sumedha medhajo dhanyah satya-medha dhara-dharah || “80”

Tejo vrusho dyuti-dharah sarva-shastra-bhrutam varah | Pragraho nigraho vyagro naika-shrungo gada-grajah || “81”

Chatur-moorti chatur-bhahu chatur-vyoohah chatur-gatih | Chatu-ratma chatur-bhavah chatur-veda-videkapat || “82”

Page 34: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Sama-varto nivru-ttatma durjayo durati-kramah | Durlabho durgamo durgo dura-vaso dura-riha || “83”

Shubhango loka-sarangah sutantu stantu-vardhanah| Indra-karma maha-karma kruta-karma kruta-gamah || “84”

Udbhava sundara sundo ratana-nabha sulo-chanah | Arko vaja-sani shrungi jayantah sarva-vijjay || “85”

Suvarna bindu-rakshobhyah sarva-vagee-shvare-shvarah | Maha-hrado maha-garto maha-bhooto maha-nidhih || “86”

Kumudah kundarah kundah parjnyah pavano nilah | Amrutamsho mruta-vapuh sarvagnah sarva-tomukhah || “87”

Sulabha suvratah siddhah shatruji chhatru-tapanah | Nyagro-dhodumbaro shvatthah chanoo-randhru nishoo-danah || “88”

Saha-srarchi sapta-jihvah saptai-dha sapta-vahanah | Amoorti ranagho chintyo bhaya-krudbhaya-nashanah || “89”

Anu rbruha tkrushah sthoolo guna-bhrunnir-guno-mahan | Adhruta svadhruta svastyah pragvamsho vamsha vardhanah || “90”

Bhara-bhrut kathito yogee yogeeshah sarva kamdah | Ashrama shramanah kshamah suparno vayu-vahanah || “91”

Dhanur-dharo dhanur-vedo dando damayita damah | Apara-jita sarva-saho niyanta niyamo yamah || “92”

Satvavan satvika satyah satya-dharma para-yanah | Abhi-prayah priyarhorhah priyakrut preeti-vardhanah || “93”

Vihaya-sagati rjyotih suru-chirhu-tabhugvibhuh | Ravi rvirochana sooryah savita ravi lochanah || “94”

Ananta huta-bhugbhokta sukhado naikado grajah | Anirvinna sada-marshee lokadhi-shthana madbhutah || “95”

Sanaa tsana-tana-tamah kapilah kapi-ravyayah | Svastida svasti-krut svasti svastibhuk svasti-dakshinah || ‘96”

Aroudrah kundalee chakree vikra-myoorjita shasanah | Shabdatiga shabda-sahah shishira sharva-reekarah || “97”

Akroorah peshalo daksho dakshinah kshaminam varah | Vidvattamo veeta-bhayah punya-shravana keertanah || “98”

Page 35: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Uttarano dushkrutiha punyo dussvapna nashanah | Veeraha rakshana santo jeevanah parya-vasthitah || “99”

Anantha roopo nantha shreeh jitamanyur-bhayapahah | Chatu-rasro gabhee-ratma vidisho vyadisho dishah || “100”

Anadi rbhoorbhuvo lakshmeeh suveero ruchi-rangadah | Janano jana janmadih bheemo bheema-para-kramah || “101”

Adhara nilayo dhata pushpa-hasah praja-garah | Urdhvaga satpa-thacharah pranadah pranavah panah || “102”

Pramanam prana nilayah prana-bhrut prana jeevanah | Tattvam tattva videkatma janma mrutyu jaratigah || “103”

Bhoorbhuva svasta-rustarah savita prapi-tamahah | Yagno yagna-patir-yajva yagnango yagna-vahanah || “104”

Yagna-bhrut yagnakru t yagee yagnabhuk yagna-sadhanah | Yajna-ntakrut yagna guhyam anna mannada eva-cha || “105”

Atma-yoni svayam jaato vaikhana sama-gayanah | Devakee nandana srashta kshiteeshah papa-nashanah || “106”

Shankha-bhrut nandakee chakree sharngadhanva gada-dharah | Rathanga-pani rakshobhyah sarva praha-rana-yudhah || “107”

Sree sarva-praha-rana-yudha om naman ithi

Vanmalee gadee sharngi shankhee chakree cha nandakee | Shree-maannaraayano vinshuh vaasu-devo dhira-kshatu || “108”

|| SrI yaMtroddhAraka stutiH ||

namAmi dUtaM rAmasya | suKadaM ca suradrumama | pInavRuttamahAbAhuM | sarvaSatrunivAraNama || 1 ||

nAnAratnasamAyukta | kuNDalAdi virAjitaM | sarvadABIShTadAtAraM | satAM vai dRuDhamAhave || 2 ||

vAsinaM cakratIrthasya | dakShiNasthagirausadA | tuMgAMbodhitaraNgasya | vAtena pariSoBite || 3 ||

nAnAdeSAgataissadBiH | sevyamAnaM nRupottamaiH | dhUpa dIpAdi naivedyaiH | paMcaKAdyaiSca SaktitaH || 4 ||

BajAmi SrI hanUmaMtama | hemakAMti samapraBaM | vyAsatIrtha yatIMdreNa | pUjitaM praNidhAnataH || 5 ||

Page 36: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

trivAraM yaH paThennityaM | stotraM BaktAdvijottamaH | vAMCitaM laBade&BIShTaM | ShaNmAsAByaMtare Kalu || 6 ||

putrArthirlaBate putraM | yaSArthirlaBate yaSaH | vidyArthirlaBate vidyAM |

dhanArthirlaBate dhanaM || 7 ||

sarvathA mAstusaMdeho | hariHsAkShI jagatpatiH | yaH karotyatra saMdehaM | sa yAti narakaM dhruvama || 8 ||

Raghavendra sthothram

Sripoornabodha gurutheertha payobdhi paara, kamaari maaksha vishamaaksha shira sprushanthi, poorvotharaamitha tharanga charath suhamsa, devali sevitha paraanghri payoja lagna

Jeevesha bedha guNa poorthi jagath susathwa, neechocha bhaava mukha nakra gaNai sametha, durvadhya jaapathi gilair guru raghavendra, vag devatha saridhamum vimali karothu

Sri Raghavendra sakala pradhaatha, sva paadha kanja dwaya bhakthi madbhyaha, aghaadri sambhedhana drushti vajraha, Kshamaa surendra avathu maam sadhaayam

Sri Raghavendro hari paada kanja, nishevaNna labdha samastha sampath, Deva swabhavo divija dhrumoyaam, ishTa pradho may sathatham sa bhooyath

Bhavya swarUpo bhava dukha thoola, sanghaagni charya sukha dhairya shaali, samastha dushTa graha nigrahesho, durathya yopa plava sindhu sethuhu

Nirastha dhosho niravadhya veshaha Prathyarthi mookathwa nidhaana bhashaha, Vidhwath parigneya mahaa visesho, Vaagvaikhari nirjitha bhavya seshaha

Page 37: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Santhaana sampath parishuddha bhakthi, Vignaana vagdeha supaaTa vadheen, dathwa shareerottha samastha doshaan, hathwa sa no vyaadh Guru Raghavendraha

Yath paadhodhaka sanchaya sura nadhi mukhya paga sadhithaa, sankhyaanutthama puNya sangha vilasath prakhyaatha puNyavahaha, dusthaapathraya nashano bhuvi mahaa vandhyaa suputhra pradho, Vyanga swanga samrudhidho graha maha papaapa hastham shraye

Yad paadha kanja rajasaa pari bhooshithaanga, Yad paadha padhma Madhu paayitha maanasa ye Yad paada padhma parikeerthana jeerNavaacha, Thath darshanam duritha kaanana daavabhootham

Sarva thanthra swathanthrosow, sri madhwa matha vardhanaha Vijayeendhra karaabhjottha, sudheendra vara puthrakaha

Shri Raghavendro yathi raat, gurur may syaath bhaya pahaha gnaana bhakthi suputhrayuhu, Yasha sri puNya vardhanaha

Prathivaadi jaya swaantha bhedha cchinna dharo guruhu, Sarva vidhya praveeNonyo Raghavendranna vidhyathe

Aparokshi krutha shreesaha samupekshitha bhavajaha, Apekshitha pradhathanyo raghavendranna vidhyathe

Daya dakshiNya vairagya, vak paaTava mukhankithaha, shapaanugraha shakthonyo raghavendranna vidhyathe.

Agnana vismrithi bhranthi samashayaapasmrithi kshaya, thandhra kampa vacha kounTya mukha ye chendriyodbhavaha, doshaasthe naashamaayanthi Raghavendra prasadathaha

“(Om)Sri Raghavendraya namaha” ithyashTaakshara manthrathaha, Japithad bhavithaa nithyam, ishTartha syur na samshayaha

Hanthu na kayajaan doshan Athmameeya samud bhavaan, Sarvaan api pumarthaanscha dadathu guru raathma vith

Page 38: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

ithi kaala thraye nithyam prarthanaam yah karothi saha, iha muthraaptha sarveshto modathe naathra samshayaha

agamya mahima loke Raghavendro maha yashaaha, Sri madhwa matha dughdhaabdhi chandro vathu sadhaanagaha

Sarva yathra phalaa vyaapthyai yada shakthi pradakshiNam, Karomi thava sidhasya brundavana gatham jalam, Shirasa dharayamyadhya sarva theertha phalaapthaye

SarvabheeshaTartha sidhyartham namaskaaram karomyaham, thava sankeerthanam veda shasthraartha gnaana siddhaye

Samsare akshaya sagare prakrithitho aghaade sadhaa dusthare, Sarva vadhya jala grahair anupamai kamadhi bhanga kule, Nana vibhrama durbhrame amitha bhayavsthomadhi phenothkate, Dukhothkrushta vishe samuddhara guro maamagna roopam sadhaa

Raghavendra Guru sthotram ya paTeth Bhakthi poorvakam, thasya kushTaadhi rogaNaam Nivrutthis thwaraya bhaveth

Andhopi divya drushti, syaath eda mookopi vakpathihi, PoorNaayuhu poorNa sampathihi, sthothrasyaasya japadbhaveth

Yah pibejjalamethena sthothreNaivabhi manthritham, thasya kukshi gathaa dosha sarve nashyanthi thath kshaNaath

Yad brundaavana maasadhya pangu kanjopi vaa janaha, SthothreNa anena yah kuryaath pradakshiNa namaskruthihi, Sa jangalo bhavedeva guru raja prasadathaha

Soma sUryo parage cha pushyaarkaadhi samaagame, Yonuthama midham sthothram ashtotthara shatham japeth, bhootha pretha pishachaadhi peeda thasya na jayathe

Yethath sthothram samuccharya guror brundavanaanthike, deepa samyojanaa gnaanam puthra labho bhaveth dhruvam

Page 39: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Paravadhi jayo divya gnaana bhakthyaadhi vardhanam, SarvaabhishTa pravrudhisya nnaathra kaarya vicharaNa

Raja chora maha vyaghra sarpa nakraadhi peedanam, Na jayathe asya sthothrasya prabhavannathra samshayaha

Yo bhakthya guru raghavendra charaNa dhvandhvam smaran ya paTeth, Sthothram divyamidham sadhaa nahi bhaveth thasya asukham kinchana

Kim thvishTartha samruddhireva kamalaa natha prasaadhodhayath, Keerthir digvidhitha vibhoothirathula “sakshee hayasyothra hi”

ithi sree Raghavendraarya gururaja prasadathaha, Krutham sthothramidham puNyam srimadbhir appaNNaabhidaihi

pujyaaya Raghavendraya sathya dharma rathaayacha

bhajathaam kalpa vrukshaaya namathaam kaamadhenave

dhurvadhi dhvaantha ravaye vaishnavendi varendhrave

shri raghavendra gurave namo athyantha dayalave

aapaadha mauli paryantham gurooNam aakruthim smareth

thena vignaaha praNashyanthi, siddhyanthi cha mano rathaaha

mUkopi yath pasaadena mukunda shayanaayathe

raaja raajayathe riktho, Raghavendram thamaashraye.

ithi Sri Appannachaarya virachitha Sri Raghavendra stotram sampoornam.

Bharathi ramana mukhya pranathargatha Sri Krishnarpanamasthu.

Raghavendra Mangalashtaka

Shrimad raama padaaravinda madhupaha Shri madhva vamshaa dhipaha

Sacchi shhyodu gaNodupah shritha jagad geervaaNa sahtpaadapaha

Page 40: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

athyartham manasaa krithaachyutha japah paapaandha kaaraathapaha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||1||

Karmandheendra sudhindra sadhguru karaambojodhbhavah santhatham

praajya dhyaana vashee krithaa khila jagath vaasthavya Lakshmi dhavaha

sachchaasthraathi vidooshakaakhila mrishhaa vaadeebha kanTeeravaha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||2||

Saalankaaraka kaavya naataka kaLaa kaanaatha paathanjala

thraiyartha smrithi jaimineeya kavithaa Sangeetha paarangathaha

Vipra kshathra vidanghri jaatha mukharaaneka prajaa sevithaha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||3||

Rangotthunga tharanga mangalakara shri thungabhadraa thata

Prathyastha dhvija punga vaalayalasan manthraalyaa khye purey

navyendhro pala neela bhavya kara sadh brindaavana anthar gathaha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||4||

Vidvadh raaja shirah kireeta khachithaanarghyoru rathna prabhaa

raaga ghau ghaha paadhuka dhvayacharo padmaaksha maala dharaha

bhaasva dhanda kamandalo jvalakaro rakthaambaraadam baraha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||5||

Yath brindhaavana sathpradakshiNa namaskaaraabhisheka sthuthi

Dhyaanaaraadhana mridhvilepana mukhaa anekopachaaraan sadhaa

Kaaran kaarama bhiprayaanthi chathuro lokah pumarthaan sadhaa

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||6||

Vedhavyaasa muneesha madhva yathiraat teekarya vaakyaamritham

gnyaathva advaitha matham halaa hala samam thyakthvaa samaakhyaapthaye

Page 41: L i ttl e M ad h vas S totr a S an gr ah a · 2020. 9. 8. · L i ttl e M ad h vas S totr a S an gr ah a Table of Contents 1. Daily Prarthana Shlokas 2. Ranga Stotra 3. Palayaachyuta

Sankyhaavath sukhadhaam dhashopanishadhaam vyakhyaam samakhyaanmudha

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||7||

Shrimadh vaishnava loka jaalaka guruhu shri mathparivraad bharurhu

shaasthre deva guruhu shrithaamaratharuhu prathyooha gothra svaruhu

chethotheetha shiruhu thathaa jitha varuhu sathsaukyha sampath karuhu

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||8||

yah sandhyaa svanisham guror vrathipatheh sanmangalasyaashhtakam

sadhyah paapaharam sva sevi vidhushaam bhakthyaiva baa bhaashitham

bhakthyaa vyakti susampadham shubhapradham deerghaayuraarogyakam

keerthim puthra kalathra baandhava suhrun moorthih prayaathi dhruvam

Shrimad sadhguru raaghavendra yathiraat kuryaadhruvam mangalam ||9||

|| ithi shreemad appaNAchaarya kRuthaM shree raaghavendra mangalaaShTakam ||

Naham Kartha Hari Kartha Compiled by: Aprameya