sanskritdocuments.org · Ganapati Muni, disciple of Ramana Maharshi , Transliterated by: Various...

113
॥ उमासहॐम .. umAsahasram .. sanskritdocuments.org September 11, 2017

Transcript of sanskritdocuments.org · Ganapati Muni, disciple of Ramana Maharshi , Transliterated by: Various...

॥ उमासहॐम ॥्.. umAsahasram ..

sanskritdocuments.org

September 11, 2017

.. umAsahasram ..

॥ उमासहॐम ॥्

Sanskrit Document Information

Text title : umAsahasram

File name : uma1000.itx

Category : sahasranAma, devii, pArvatI, stotra, gaNapati-muni

Location : doc_devii

Author : Ganapati Muni, disciple of Ramana Maharshi

Transliterated by : Various volunteers listed at http://surasa.net/uma/

Proofread by : Daksha, Sunder Hattangadi sunderh at hotmail.com

Latest update : April 15, 2010

Send corrections to : [email protected]

This text is prepared by volunteers and is to be used for personal study andresearch. The file is not to be copied or reposted without permission, forpromotion of any website or individuals or for commercial purpose.

Please help to maintain respect for volunteer spirit.

September 11, 2017

sanskritdocuments.org

ूथमं शतकम ्

ूथमः बकःोमशरीरा, ीपा च (आया वृम)्अिखलजगातोमा तमसा तापने चाकुलानान ।्अनगुृानकुासधुािया हिसतचिकया ॥ १.१॥िनिखलेष ु ूवह िनपािधिवमशयोगँयोिम म ।्अजरामजाममयेां कामिप वे महाशिम ॥् १.२॥सा ततः समा िवभोता तपँशिः ।लीलामिहलावपषुा हमैवती तनषु ु कुडिलनी ॥ १.३॥परमः पुषो नािभलकानां स उते लोकः ।पिरततः सरी सूा शिपो लोकः ॥ १.४॥अगू ढाथा नां पुषाधेू मक उारः ।शिालाः पिरतः ूाेभवनो लोकः ॥ १.५॥अितसूधमूकं लोकं ततमाउययाऽया नाकम ।्एतं ततोऽिप सूा ााऽरतः परा शिः ॥ १.६॥धमूारोका शुालोपमा च या शिः ।तां िदवमाः केचन परमं ोमापरे ूाः ॥ १.७॥उीण धमूको योऽयमपारो महानो लोकः ।ोमािरगगनूभिृतिभरिभधािभराम ॥् १.८॥ूाषे ुकोऽिप शेः पथृगाा िवयपािधसेन ।परमानो िवभः यमिभमा िविनदेे ॥ १.९॥दः परोमिुदतः पा एष िषां जनो लोकः ।तभ लाा किथता दाायणी शिः ॥ १.१०॥साः ूागिप शेः ूाभा वः स की त े ूथमः ।ईशािभमानमाः पथृगिभमािनिना ॥ १.११॥आकाश सतुवैं लणया वतुः ूसःू शिः ।अिदतदे ो दादिदितिरित ौिुतरबाधवैम ॥् १.१२॥

uma1000.pdf 1

॥ उमासहॐम ॥्

जगतां मातािपतरौ सतीभवौ केऽिप पिडताः ूाः ।अिदितूजापती तावपरषेां भाषया िवषाम ॥् १.१३॥िदपमुाकृितमीशे िबॅित लीलाथ म रमणाय ।िदविनताकृितं सा बभार माता च भवुनानाम ॥् १.१४॥भासरुहमेाभरणां बशोभामीरूमोदकलाम ।्मिूत पावनकीित तां हमैवतीममुामाः ॥ १.१५॥त ूथमः साी भवुनजषुां नयनशािलनां मे ।वपषुः कीलािदसुशो िनपमपुयो िनिलपितः ॥ १.१६॥पवमृ विेदगतलनपिवऽं महाघ मिणकाम ।्नवचखडसौं िशवसुशरािम वपःु ॥ १.१७॥केचन गौर दवे शीतािेदवतानो जाताम ।्कथयि ियमुमलावयाािदतो गयाम ॥् १.१८॥सवै भवत ु सयें कथा तथाऽिप ूभािषतां भैः ।तां मिूत मािदसुशो जानीयामिप तजेशम ॥् १.१९॥मे केऽिप घनं पव तमंु िनगढूया वाचा ।ूाभ वित गभीरिनरिवषा यतः शिः ॥ १.२०॥आकाशो गोलेो यितरित िनजरजयादम ।्नशेाय की त े सा ससंारे दयागकथा ॥ १.२१॥ााऽिप यिगढूा बिहरीकबुपेया ना ।शिया ग े तिवसानं तिदतं साः ॥ १.२२॥पवतनाो विैदकभाषायां यिदयमितबला शिः ।घनतो भवित ा तदिभिहतं पाव तीजननम ॥् १.२३॥तजेशतः िशवािवह िहमाचलेऽनमुहाय भिूमजषुाम ।्दो यािं लीलाचािरऽमिददम ॥् १.२४॥एतासामाया णां जानः शासतं भावम ।्जानीयभु वमिहष भवुनानामिकां दवेीम ॥् १.२५॥ 25

2 sanskritdocuments.org

ितीयः बकःसगा िदवण नम (्पचामरवृम)्सहादरणे यो वलपािरजातमालयागललीिवभषूया िनं िवनवै भाषत े ।महशेपुययोिषतो मनोहास एष मेिवभतूय े ूकतां िवधतूय े च पानाम ॥् २.१॥िनररिौते सदा कृपारसूवािहनीिवलािसनीतनिुव भोः पमुाकृतिेव मोिहनी ।सधुातरकहासभासरुानना िशवापदालिनो धनुोत ु पानः फलं मम ॥ २.२॥करोित या िबभित या िनहि या जगयंसमतो िवभाित या न ँयते िच या ।अतीव गुिपणी गुपदशेमरान शते बधुै बोमुकािरसुरी ॥ २.३॥महाकारबरु भतूसय यािविनिित सवबीजधाि मौनमिुित े ।समतो िवजृणाय भासनाय चाभवन ्महिधाय चिेतं ममयेिमदवेता ॥ २.४॥महशेगभ तः समभतूबीजकोशतःिकरशषेिवमपारिदवभैवा ।िविचऽचेयाऽऽया िवधतूनाथिनियाजगतुा जयसावनािदशिरतुा ॥ २.५॥भवं भणि तािकादाौयं तमयंसमामनि विैदकाः सदिच त े सदायम ।्न किदथ भदे एतदायोयोभ व-ेिदयेमािदमं पदं पमुारं नप ुसंकम ॥् २.६॥स चेवोऽिभधानतो भवािस मये

uma1000.pdf 3

॥ उमासहॐम ॥्

समीय त े स सिद म भयस े सती ।न तऽेि भावता न शििपणी िह िवस ेन विे कािलके कथं सतोऽसत िभस े ॥ २.७॥जगिधानकाय तः परुा सरुासरुतु ेम जीिवतं भवभावमलूवािदनाम ।्िवकविज ता मितः ूबोधमलूवािदनांरसोऽनपे उमः ूमोदमलूवािदनाम ॥् २.८॥भवसावतो भवानािदरविज ताजगि माित िनमोरसौ तदधुामुा ।रसािकोँयतऽेिखलरैसौ ततः िशवोतेपरवैमीिशतिुितिधा बधुैदीय त े ॥ २.९॥िचितः परवै कामना रसने केनिचतुािचितः परवै सव दाऽनज तु िबया ।िचितः परवै गोचरावभािसका मितः तृािऽतवैमथा िचतिेरनैदीय त े ॥ २.१०॥िचकीष ित ूभौ लदीयकीलसतरे-्िवकीण धमूजालमतेदरलं ततम ।्िवसिृतः परुाऽिस या िशवूभुिपणीपथृभु लिताऽिस सा सिविऽ पुरे ॥ २.११॥पनुिव पाकतो घनीभविरिगोचर-ैततः समुलःै खसूरणेगुोलकैः ।अजाडवृकोिटकबृवधाः परुामहशेिममुऽे मडलािन भाताम ॥् २.१२॥तपोऽिधमूजालके भवि तजैसाणवोभवि जीवनाणवो भवि पािथ वाणवः ।बमणे तिसिृरीशशिपाकवभैवेसहॐभानमुडलं त ु गोचरािद गृताम ॥् २.१३॥मयखूमािलमडले िनधाय पादममुयामयखूशिपया याऽ चेमानया ।

4 sanskritdocuments.org

खकोशतः समातःै पनुिपरणेिुभर-्धािय मलािदिभः सह महिैरयं मही ॥ २.१४॥िवसज नने भयूसाऽिप देतृययेतािवचिेतं िवलणं पनु धीयत या ।इहारे वसुरामयखूमािलिबयोर-्अमु कमणः सिविऽ चमडलं फलम ॥् २.१५॥वधपूमुाकृती ततो बभवूथयु ुवां िशवेमीर लीलया िवहत ुमऽ िवप े ।अहो ूभ ुं नभन ुं दीयगभ सवा-णि कािल तऽ िचऽभाषणादाजम ॥् २.१६॥पमुानथो स िबतो िहरमयो िदवाकरेिधयाऽिप नवै केवलं िहरमयने वणा ।इदं त ु काय पमते बधुःै ूभो-िरहारे नणृां पनुव पुद िबितम ॥् २.१७॥यं च कानूकाशवणा ूभाकरेतथाऽरे नणृां च त िबिताऽिस सिधौ ।रस दवेताऽिस दिेव पुरे िदवाकरेमयखूदवेताऽिस भोगदवेताऽिस दिेहष ु॥ २.१८॥िवसज नने भयूसा नभमऽु भारेमहीष ु चािके यवुां िवधाय दिेहनो बन ।्ितःे सधुाकरं गतान ि्पतनॄ ि्वनतेमुयेतनू च तऽ बॅथःु ूपराि मायया ॥ २.१९॥नभोऽरे िहरमयं िवभ ुं ूचते हरंिदनशेिबिबितं भणि पजासनम ।्इहादरालयं वदि िवमुतुंसिविऽ जिनािमयं िऽमिूत वािदधोरिण ॥ २.२०॥नभोऽरे ूचते िहरमयामीरंिदनशेिबपूषं िहरयगभ माया ।िवराजमानमरं िवराजमरे नणृां

uma1000.pdf 5

॥ उमासहॐम ॥्

सिविऽ तविेदनािमयं त ु नामकना ॥ २.२१॥िहरमयामरे वदि सोममिकेिदवाकर मडले त ु िबितं परुरम ।्शरीिरणािमहारऽेिमालपि भासरंुिचरनोिदिशनािमयं िशवे ूणािलका ॥ २.२२॥सरोहावावधमूनोहरौ त ु पवू व-धुाशंिुबपूषु िसंकः िशवे ।िहरमयोऽिरजात ईरः सदािशवःसदवे वुकानाि पमिूत वािदनाम ॥् २.२३॥ूभोः ूमाऽऽिदततः ूमावती यं पथृग ्िवहायसा शरीिरणी ूभौ ततो िहरमयेिहरमयानाकृितन भोऽरे च भारेतथाऽरषे ु दिेहनां महेरी जयमुा ॥ २.२४॥मदीयमिकाऽिखल िवप धी-दिवपादपजा धनुोत ु कजालकम ।्इमे च कोमलःै पदरैमूतशािलन-दीयमपतां भजु पचामराः ॥ २.२५॥ 50

ततृीयः बकःसशरीराया साधनम (्तनमुावृम)्शुॅ ितलेशो मातमु ताः ।अििमराणामं िवदधात ु ॥ ३.१॥आौ भवुनानां मातािपतरौ तौ ।दवेासरुमव ाविविनौ ॥ ३.२॥ॄतू े पथृगकेौ िवमहवौ ।आहकैशरीरं ं किवरः ॥ ३.३॥शिं तनशुूामीशं च पमुासंम ।्वि ूमदायां सहेयतुोऽः ॥ ३.४॥

6 sanskritdocuments.org

ईशं च तमकेे साऽमशुि ।ॄकैमथाे गायि न शिम ॥् ३.५॥केिचनहुीन ं ूायतुमीशम ।्शिं िवर ूामिवकुठाम ॥् ३.६॥उं दधतःै केिचत प्नुराः ।मायातनबुं नाथ न शेः ॥ ३.७॥िनं सशरीरौ यषेां िपतरौ तौ ।एकोऽथवा तान ्ू ाह िनसग ः ॥ ३.८॥मातािपतरौ यत त्ावकेशरीरौ ।िचऽूथनाथा सा काचन लीला ॥ ३.९॥साऽकथानां काय मनजुादौधीािवकासः ाारणहीनः ॥ ३.१०॥अिैतिभरा मायाऽऽौयणीया ।शेरितिरा सा िकं िकम ु वादःै ॥ ३.११॥न ात प्थृगाा शेः िकमपुाधःे ।चःु िौतिचिेव ाकृितता वा ॥ ३.१२॥एकािवदहेौ तौ चदेितसूौ ।लीलातनबुाशाविभधयेौ ॥ ३.१३॥भाननगुृन ि्दातुलीलः ।तिमहबो बोो लसदथ ः ॥ ३.१४॥ीं यिद नें प ुंं कुत इम ।्ना वा िकम ु नारी न ादनमुयेा ॥ ३.१५॥तात ि्पतरौ तौ वाौ मितमौ ।सूाविप भयूो लीलातनमुौ ॥ ३.१६॥नानवुे शीरमतू ।एकाऽमतृपा ा ूणवाा ॥ ३.१७॥

uma1000.pdf 7

॥ उमासहॐम ॥्

िदं घनतजेः कुव द ्िनमः ।सँयदशषें मिूत ः ूणवाा ॥ ३.१८॥िदो घनसोमः दंन र्समः ।भुन भ्वुनौघं पीयषूशरीरम ॥् ३.१९॥बोधोऽनवलो िदं ख तजेः ।मोदः पिरशुो िदः ख सोमः ॥ ३.२०॥सोमाशंमहशौ यातो घनभावम ।्िपऽोभ ुवनानां समिहा ॥ ३.२१॥आराधयसीशं तं िचयकायम ।्आनमयाी म द्िेव िकलेयम ॥् ३.२२॥िदं तव कायं िदे तव वे ।िदािन तवा णा भरणािन ॥ ३.२३॥यिेव िवलोाऽूाकृतकाया ।युीः समतीता सयें तव माया ॥ ३.२४॥नानमुाः ूां तनमुाम ।्िवदसीमाः सथयु॥ ३.२५॥ 75

चतथु ः बकःआािकिवभतूयः (गीितवृम)्अमतृाशंिुबबंसाराद ्भयूोऽिप िविनग तो भशृं सूः ।सारो गौरीवदनाद ्दरहासो हरत ु ःखजालं नः ॥ ४.१॥कुलकुडे ूाणवुी चतेी िद समजनूाम ।्मधू िन िविचयी मृुयमिहिष िवजयते भवती ॥ ४.२॥तजेोजलासारैयोऽणवो मलूदयमषे ुपाका े िनालैोािपकेऽंब दहेवताम ॥् ४.३॥पणू शरीरिशे ारणे ॄरसंने ।नाडीपथने गा तजैसमणमुािवशमयेबले ॥ ४.४॥

8 sanskritdocuments.org

अशंनेािवँयादौ यािस पनुं तत िनया िस ।मागा ां ाां ं नााः पात प्रु िसााम ॥् ४.५॥यातायातिवहारे मातिन भ्वपुािधेआर मकलमामलूाधारमिपिरका ॥ ४.६॥नतृनषु ु िवहर ाम उ्पािधवीणाकृतजे गातः ।साँयात कु्डिलन परोवादिूयाः ूभाषे ॥ ४.७॥नभसः शीष ारा ूवह य इह िवमहे शिम ।्अनसुधाित िनं कृितनतेररैलं योगःै ॥ ४.८॥सवष ु िवशिस तुं िनग िस तुम भवुनानाम ।्ाता चदेिस शैन ाता चेवह ै॥ ४.९॥अवतरणं ातं चदे ्आरोहणमतुं भवेेः ।यििदं शरीरं भवित महैतुाियिमव ॥ ४.१०॥आरोहणमातषृ ु दयऽेहारमाऽिन ै ।तदन ुशरीरिमदं ात स्खुाय ःखाय वा यथाभोगम ॥् ४.११॥या िता जिनमतामह ितः सकलभदेधीभिूमः ।पथृिगव तवािके सा सवैोपािधसौंयाद ्भाी ॥ ४.१२॥एतामारिवां बीजं ससंारवृराज ।सवरसफलयतु ूारजलेन दिेव दोहिदनः ॥ ४.१३॥िाप कदहेे िने कुवे जिनमतां मातः ।ूवहनारतं त े शििऽािण दिेव ताना ॥ ४.१४॥सारमपामणभुतूं दयं सरूयो िविम ।्ौें ूाणं केचन पािनलमलूभतूमािरमम ॥् ४.१५॥मन एव िचसंं वहरतां िवभजनानिभानाम ।्किवलोकवहारदधीनधीभ वा ॥ ४.१६॥तदनाहत िवलसद ्दिणतो दहरनामकगहुायाम ।्िचं कुलकुडा े काऽनगुृाित दिेव रिँमकला ॥ ४.१७॥

uma1000.pdf 9

॥ उमासहॐम ॥्

िचमणु िं त े कलयाऽुूमाणिमव भासा ।दप णममलॄूितिबाकष कं िशवे भवित ॥ ४.१८॥अरमावता भं ूितिबमकायमतेदीश ।अगंुाभं ूामा ननेोपािधचैभासे ॥ ४.१९॥दोवा पूितिबौ चषुोः िशवे भवतः ।कुलकुडे दय े चापयोरवे किासः ॥ ४.२०॥िचमणीयो िवं य इदं मू े ूपतोऽिधकम ।्दयगहुायां िनिहतं जानीत े स िवजहाित बिहराशाः ॥ ४.२१॥अूाा मधूा न ं दयात स्िता धतृा नाा ।िुिचा बिुिय िना भवित दिेव तिा ॥ ४.२२॥अमयाण ुं ूां धीोितमाक िमव तजेः ।पिरभाते महेिर मन इित ससवानम ॥् ४.२३॥से से िचिं मनिस िवुर ाम ।्य उपाे स जने गृाित महशेवभे चरणम ॥् ४.२४॥आधारचबशयन े ममहे िनिां िवहाय िवचलीम ।्गीतय एताः परमामपुितां जगिभोः कााम ॥् ४.२५॥ 100

॥ समां च ूथमं शतकम ॥्

ितीयं शतकम ्पमः बकःपिरणयः (उपजाितवृम)्ौीखडचचा िमव कयोमुः कपोलेष ु सखीजन ।ौीकठकााहिसताराणांौीमि कुव ु जगि भासः ॥ ५.१॥कीित व ला कुसमुायधुणा ििकोदडजयोत ।

10 sanskritdocuments.org

दरितौीिरदामातरु-्िाघीयस वो िवतनोत ु भिूतम ॥् ५.२॥ूममानामतृरािशवीिच-ूोदातषुारकाः ।युाकिमां िवदधमोघांिवशेमातदु रहासलेशाः ॥ ५.३॥चातपः कन ससोमहशेनऽेाितिथतप णो नः ।मनोिभलाषं सफलीकरोत ुमहेरीहासलवूकाशः ॥ ५.४॥वलवोजपटालेनचलेन साध कृतकेलयो नः ।परुऽयाराितकलऽहास-भासो िनरासं िवपदां िबयासःु ॥ ५.५॥भयूासरुायासहरािण तािनितािन भतूशेमगृीशो नः ।यषेां िषो िबॅित िदवधटूी-गडषे ु कपू रपरागलीलाम ॥् ५.६॥कुव ु कामं सफलं () मदीयंकुलाििकाहिसतािन तािन ।यषेां मयखूःै िबयते िसतािेर-्उानवाटीष ु नवो वसः ॥ ५.७॥आॆिेडतं भषूणचभासांनासािवभषूामहसां ििः ।परुािरनारीितकायो मेपणूा िन कुव ु समीिहतािन ॥ ५.८॥िनमा य िवालयम शव-या समं िशिवदा स िशी ।िवहत ुिमिय वोढमुै-

uma1000.pdf 11

॥ उमासहॐम ॥्

ार भव पुषो भवंाम ॥् ५.९॥िदं कूलं धवलं दधानावेया फणीोपमया लसी ।ूफुराजीविवलोचना ंूपभत ुन यनाहाषः ॥ ५.१०॥ूबं लमं त ेभजुराजोपमविेणपम ।्आकैिन च िवभत ुर-्आराधयामास िवलोचनािन ॥ ५.११॥अभूमा मनोमदायस चािप त े ूीितपदं बभवू ।न केवलं वां सकल चासी-ाब तद बीजम ॥् ५.१२॥तवाितकाा नयानाविृ-हा सः परुारे नवेहारी ।उभौ िववाहोवपवू रंिनव त यामासतरुािदराम े ॥ ५.१३॥दात ुं ूभःु साियत ुं समथ ःकत ु मजियत ुं च शः ।सरंताां तव सववेकरषुाराशंभुतृा गहृीतः ॥ ५.१४॥ुं न शा परमे परैंस चाया िचियत ुं न शः ।मवे शव स एव तऽेदामवें यवुयो ु सम ॥् ५.१५॥िनजातसंेत इम-मुा ते शरुदातसंम ।्मतूा िमवासौ शभुगािऽ रािऽंूा दीयां कबर चकास े ॥ ५.१६॥

12 sanskritdocuments.org

बभिूवथागेगहृे यदा ंस चेरऽ चकार वासम ।्िवलोकमानव दिेव िवतु ्पाािलकायाः कमनीयभावम ॥् ५.१७॥िसं स वां साधियत ुं ूवृोयोगं ूदधो मदन के ।वशीित कीित िगिरश भत ुतुं पणित यश कत ुम ॥् ५.१८॥घोरं तपिेिचतं याऽिपूामपूभत ुः समनमुहाय ।िवहाय यं क इहािखलाऽसमथ मपुतै ु जःु ॥ ५.१९॥लपद दहनाभालःकपालमाली किरकृिवासाः ।भजुभषूो भिसतारागःपुषे ु वरैी पषाहासः ॥ ५.२०॥ँमशानवासी पुषिशलूीजहार त े चदेनघाि चतेः ।ामथऽयमवाप नवैूीितब िहःकारणमािौतिेत ॥ ५.२१॥पं परुाररेथवा तदतेत ्सयें च चेा समयारषे ु ।कां वपःु कातरा लीला-या समं खिेलतमुषे धे ॥ ५.२२॥ूयः समवतेिसोनृणेो िवकसनुीः ।भयूोऽिप योगो यवुयोिहमािौबभार मातम हमितीयम ॥् ५.२३॥

uma1000.pdf 13

॥ उमासहॐम ॥्

महेरां पिरणीय लेभ ेयावाजौ ावनघाि मुौ ।एकयोॅा ित िवम ुंभभूृटीराौयते बताः ॥ ५.२४॥सीत यो जगतां जनाःकाणवाता ः कमनीयकीतः ।इमाः ूमोदाय सतां भव ुसभ शुा उपजातयो नः ॥ ५.२५॥ 125

षः बकःमाहाभायम (्मदलेखावृम)्हता रः शिशकीतः कता रो नवभासाम ।्भता रो मम सुाादरहासाः ॥ ६.१॥िदवीितश ुॅ ां कुव ः कुसमुिम ।्भयूासुव भू ै मातःु ितलेशाः ॥ ६.२॥एकेव शो ॄाड भवाय ।भग ू येिस हासः िकं ोऽं तव भयूः ॥ ६.३॥उान े िवयदाे कािल ां िवहरीम ।्गोलःै कककरैा वािम ु माित ॥ ६.४॥खं बीडाभवनं त े कः काया लय एषः ।पृीयं बलाा मातभजनशाला ॥ ६.५॥बुीनामिस दाऽी िसीनामिस नऽेी ।वीया णामिस पटेी काया णामिस धाटी ॥ ६.६॥िवानामिस भावो ानामिस हावः ।दवेानामिस लीला दैानामिस हलेा ॥ ६.७॥गणॄामिस चेा ाणनूामिस िना ।लोकानामिस मलंू लोकादरेिस जालम ॥् ६.८॥

14 sanskritdocuments.org

दवेी ापकतजेः शििवचारे ।अं सकुुमारी नारी मिूत िवचारे ॥ ६.९॥ ोितम हतोऽादाकाशादिप भयूः ।तव िवनयी ती न ु नारी ॥ ६.१०॥दवेेाय िवभुं सयूा योॐसहॐम ।्ऊाणं दहनाय ोामोषिधराज े ॥ ६.११॥वातायािमतवीय िवारं गगनाय ।सां वसधुाय ै तोयाय िवभावम ॥् ६.१२॥माहाभायमपारं कोिटो िवबधुानाम ।्िचऽाः कान िसीलेो मनजुानाम ॥् ६.१३॥ाणुो धिृतशिं गृो गितशिम ।्काििजकोशादकेा दिेव ददाना ॥ ६.१४॥आय िवदधाना सव व ु दधाना ।ह ं मम मातः कािचोमलगाऽी ॥ ६.१५॥ौोणीभारनतायां कािनगुााम ।्ईा यिद शिः कावतेो नन ु माया ॥ ६.१६॥पं त े तनगुाऽं वाणी त े मृनादा ।चापं त े मधरुेःु पािणे सकुुमारः ॥ ६.१७॥लोले लोचनयुमे भीं ूकटं त े ।ॄाडं दधीन ं ौािमह को वा ॥ ६.१८॥ॅभूं कुष े चेुध े गौिर मखुाे ।भतूािय िबजेरेिप ताराः ॥ ६.१९॥शुाेिर शोिरा चेव काऽिप ।घोरोऽिणृगभा ोरारेिप शैम ॥् ६.२०॥िु ं िवमपारं भारे दियत ।कत ु काय मशषें ौीमातव भारः ॥ ६.२१॥साी केवलमीशः कत ु भत ुमतुाहो ।

uma1000.pdf 15

॥ उमासहॐम ॥्

हत ु वाऽिखलम ं सााृतदीा ॥ ६.२२॥कारारममु े यद ्ॄाडािन िनहंिस ।ते सरुमाे बालवैाऽ सदा म ॥् ६.२३॥लीलोीिवतकामे राम े शरसे ।ादाच नसं भं मां कु शम ॥् ६.२४॥एताः पावनगाः सवशूमदे त े ।हरैो मदलेखाः सोषाय भवु॥ ६.२५॥ 150

समः बकःोमशरीरा, मातकृािदिवभतूय (वसितलकावृम)्वाणीसरोहशो हयराजहंसोवारिविनलयािहरागतायाः ।आलापकालदरहास इह ितानांमें करोत ु सतुरां हरसुरीयः ॥ ७.१॥नादोऽिस वागिस िवभाऽिस िचदखडाखडीभविप िचदिखलेकाे ।ताश िनिखलशिसमिमीशेामिरपिरतन ुं नमािम ॥ ७.२॥िवूिसिवभवािष ु िवपषे ुयाः शयः ूिवलसि परःसहॐाः ।तासां समिरितिचऽिनधानिःसिृिितूलयकृद ्भवुनेिर म ॥् ७.३॥जान े न यव जगनियिऽ पंसते िकमिप तनसो बलेन ।सित वपषुः िौतशोकहििवते तव वचोितगधाम नाम ॥ ७.४॥कामं वद ु विनतािमितहासदा-ां सव लोकजनियिऽ सदहेबाम ।्

16 sanskritdocuments.org

सं च तवत ु सा तव काऽिप लीलािदं रजु तव वािवकं शरीरम ॥् ७.५॥भजूपासंिुभरगिहतशुपाया काऽिप पासंपुटली िवपलेुऽिरे ।सा त े तनःु समुहती वरदे ससुूातामवे दवेसरिणं कथयि धीराः ॥ ७.६॥या दिेव दवेसरिणभ वमगा वरैोचनीित किथता तपसा ली ।राजीवबमुहसा िविहतारागासा त े तनभु वित सवसपुव वय ॥ ७.७॥ूाणावाऽ दयं च िवराजतऽेऽनऽेािण चाऽ शतशः ौवणािन चाऽ ।याणािन चाऽ रसनािन तथा चवाचोऽऽ दिेव चरणािन च पाणयोऽऽ ॥ ७.८॥सवऽ पँयिस णोिष च सवतोऽसवऽ खादिस िविजयिस सवतोऽिप ।सवऽ च शृिस मातरिभकालेकः शुयािगिदत ुं तव दिेव भायम ॥् ७.९॥सवऽ निस िवमुिस सवतोऽसवऽ ससंरिस गज िस सवतोऽिप ।सवऽदिेव कुष े तव कमजाल-विैचमीिर िनपियत ुं मः कः ॥ ७.१०॥िवािके िय चां पतयः िकयोनानािवधािकिलता ितयः िकयः ।िबािन शीतमहसां लसतां िकयिनतै वदे यिद को िवबधुो बः ॥ ७.११॥अशकलयाऽिखलमिरंं ा दिेव सकलागमसगीत े ।नादोऽपुािधवशतोऽथ वचािंस चािस

uma1000.pdf 17

॥ उमासहॐम ॥्

ॄा वदि कवयोऽमकुवभैवां ाम ॥् ७.१२॥नानािवधभै ुवनजालसिविऽ परै-्ाकैिनलगभीरमहरःै ।ं िविचऽयिस सवमखवशेसा वैवी तव कला किथता मनुीःै ॥ ७.१३॥िम दये दय े दधािसयने ूिभ इव ब इवाराा ।सयें कला भवुननाटकसऽूभिऽ माहेरीित किथता तव िचिभिूतः ॥ ७.१४॥आहारशिुवशतः पिरशुसेिनिरिृतधरे िवकसरोजे ।ूाभ वमलतिवभािसका यासा ं तृा गुगहु सिविऽ शिः ॥ ७.१५॥हं यया िदिवषदो मधरंु लभेकं यया िचकरं िपतरो भजे ।अाित चामिखलोऽिप जनो ययवैसा त े वराहवदनिेत कलाऽ गीता ॥ ७.१६॥ािहंिस जगतामवनाय साा-दै घातयिस तबलमै हिः ।दोिलचिेतपरीबला बलारःेशिगािद तव दिेव िवभिूतरषेा ॥ ७.१७॥सरकणपानिववृशाजाममािधकलयेिर त े िवभूा ।मलूािचडशिशमुडतनऽुभेाचामुडया तनषु ु दिेव न िकं कृतं ात ॥् ७.१८॥ं लोकराि परमािन मलूमायाशबे समसरुभत िर जालमाया ।छायेरारपमुािन योगमायाससंारसदयेिस पाशमाया ॥ ७.१९॥

18 sanskritdocuments.org

ं भतूभत िर भवनभुिूतिनिासोमपातिर िबडौजिस मोदिनिा ।सािबपुषािन योगिनिाससंारमदयेिस मोहिनिा ॥ ७.२०॥िवुकार मधकैुटभनाशनं यन-्मुः सहॐदलसवसंतुा सा ।काली घनानिनभूभदहेशािल-मुा तवा भवुनेिर कोऽिप भागः ॥ ७.२१॥िवुभामयमधृतमं िषि-डूचडमिखलयकाय शम ।्ये सिविऽ मिहष वधेपंतिनािदह नर न पापभीितः ॥ ७.२२॥शुं िनशुमिप या जगदकेवीरौशलूामशामहसौ महती चकार ।सा कौिशकी भवित काशयशाः कृशोद-या ाजा तव महेिर किदशंः ॥ ७.२३॥माय े िशवे िौतिवपििनहि मातःपँय ूसादभरशीतलया शा माम ।्एषोऽहमाजकलऽसुमतेोदिेव दीयचरणं शरणं गतोऽि ॥ ७.२४॥िधुकोमलपदाः िशववभाया-तेो वसितलकाः किवकुर ।आनयुच पदािौतसाधसुंकं िवधयू सकलं च िवधाय चेम ॥् ७.२५॥ 175

अमः बकःचिरऽऽयम (्अनुुृम)्

uma1000.pdf 19

॥ उमासहॐम ॥्

तमसामिभतो हा चिडकाहासवासरः ।सतां दयराजीविवकासाय ूकताम ॥् ८.१॥या िनिा सव भतूानां योगिनिा रमापतःे ।ईतां सा महाकाली महाकालसखी सखे ॥ ८.२॥िविरिना तु े मातः कािल ं चे मुिस ।मधकैुटभसहंारं करोत ु कथमतुः ॥ ८.३॥वासवः काशनीकाशयशोलतिदखुः ।महोमिवबमाादासीदाजौ पराखुः ॥ ८.४॥यतापने सो मे बाडबपभतृ ।्भगवाननलोऽािप िसवुासं न मुित ॥ ८.५॥कुवा ण े भतूकदनं यििितचतेसः ।एष एवाको नाहिमासीदक धीः ॥ ८.६॥रणे यनेाितरृ ो रास इतः ।िचराय हिरदीशषे ु कोणशेः ूावाशः ॥ ८.७॥यियमुश कुवा णमसतीः िबयाः ।िनयरुसतामासीािशनो मिलनं यशः ॥ ८.८॥बावीय पराभतूो य ूायणे मातः ।बभवू णदाषे ु रतापिरचारकः ॥ ८.९॥िनधीने िजतो िहा राजराजः पलाियतः ।ं बभाण माधयु ूाणानामिखलादिप ॥ ८.१०॥यिुरपवू ा िदश एकादशािधपाः ।कुठा बभवूरुाीयकठोपिमतकीत यः ॥ ८.११॥िनजशुाकाानामाननरैवे िनिज तम ।्लले यः पनुिज ा शरूमानी सधुाकरम ॥् ८.१२॥बालवे बीडनकैः ूवीरयै खलेतः ।लीलाककधीरासीवे े दीिधितमािलिन ॥ ८.१३॥िऽयामाचरशुाॅिूवलासिनवारणम ।्

20 sanskritdocuments.org

िवोः सदुश न ं चबं य नापँयदरम ॥् ८.१४॥मिहषं तं महावीय या सव सरुदहेजा ।अवधीानवं त ैचिडकाय ै नमो नमः ॥ ८.१५॥मखुं तवासचेनकं ायं ायं िनररम ।्मगृेवाहे कालेन मडृखुतां गतः ॥ ८.१६॥काित कीचवदना कािलीवीिचदोलता ।अणाोजचरणा जयित िऽिचः िशवा ॥ ८.१७॥ये कचभरः कालो यालकरकः ।यंु यं िशवे मसाको न नाकराट ्॥ ८.१८॥दहेादवे या दवेी ूदीपािदव दीिपका ।आिवभ भवू दवेानां वुतां हत ुमापदः ॥ ८.१९॥धयै चातयु गाीय वीय सौय शािलनीम ।्रं िनतिनीजातौ मिेनरे यां सरुासरुाः ॥ ८.२०॥यदीयनले धूॆ ाोऽभवदाितः ।समािं भीषणं याववैावाप िवकनम ॥् ८.२१॥चाम ुडंािशवौ यत क्ले दाणिवबमे ।भयामासतमुू तः कीित िभः सह रसाम ॥् ८.२२॥याः शलेू जगामां यशः शुिनशुयोः ।नमािम िवमलोकां कौिशक नाम ताममुाम ॥् ८.२३॥यशोदागभ जननाद ्यशोदां गोकुल ताम ।्वे भगवत नां िवाचलिनवािसनीम ॥् ८.२४॥अिकामपुितामतेाडीमनुभुः ।ूसाः सालाराः िसपेणा इव ॥ ८.२५॥ 200

॥ समां च ितीयं शतकम ॥्

ततृीयं शतकम ्

uma1000.pdf 21

॥ उमासहॐम ॥्

नवमः बकःमहासः (आया वृम)्शारदवलपणदावमैिशकोऽाकम ।्जागत ु रणाय ाणपुरुीमखुिवकासः ॥ ९.१॥ाानं हष ूाानं शरधुाभानोः ।िदशत ु दयूसादं गौरीवदनूसादो नः ॥ ९.२॥अगत हष ीरसमिु कन तरः ।हासो हरहिरणशो गतपं मम करोत ु मनः ॥ ९.३॥िदिश िदिश िवसप दशं ुू शिमततापं परामािलम ।्कुशलािन ूिदशत ु नः पशपुितदयेरीहिसतम ॥् ९.४॥अगतं च ितिमरं हरि िवहसि रोिहणीकाम ।्हिसतािन िगिरशसुषो मम ूबोधाय काम ॥् ९.५॥भाषातषुारदीिधितदीिधा सह िवहायसो रे ।िवचरन प्रुहरतणीदरहासो मे हरनेः ॥ ९.६॥िाणीदरहिसतााकं सहंर ु िरतािन ।यषेामदुयो िदवसो भषूापीयषूिकरण ॥ ९.७॥जननीमखुेोरान प्ुात ु सिुतोा ।मिुनमितकैरिवणीनामुासकथा यदाया ॥ ९.८॥कमनीयकठमालामुामिणतारकावयो नः ।कामान ि्वतरत ु गौरीदरहासो नाम धवलाशंःु ॥ ९.९॥अनवकठमालामुाविलिकरणिनवहसहवासी ।हरदियतादरहासो हरत ु ममाशषेमानम ॥् ९.१०॥ञ इव ँय उम इलाधराधीशनिनीहासः ।पणू करोत ु मानसमिभलाषं सव माकम ॥् ९.११॥आलोकमाऽतो यः शरमसमािकरं चबे ।अोऽनकमा हासो नः पात ु स िशवायाः ॥ ९.१२॥रमतरतमीशं यः करोित भावूसचातयुा ।

22 sanskritdocuments.org

िजगणपरुृतोऽात स् िशवाहासूवा नः ॥ ९.१३॥रदवाससा रथी मां शरी करःै पात ु पाव तीहासः ।पावकशं िजगीषोः पपषृ सनेानीः ॥ ९.१४॥िशवदयममभिेद ितं तदिीशवशंमुायाः ।दशनिुतिगिुणतौीकं शोकं धनुोत ु मम ॥ ९.१५॥ॄाडरभाजो नाः िशवसऽूधारसहचया ः ।ौीवध नोऽनलेुपो मखु हासः पनुाान ॥् ९.१६॥अधरूवालशयन े नासाभरणूभािवलािसा ।रममाणो हररमणीहासयवुा हरत ु नः शोकम ॥् ९.१७॥अधरोविेदकायां नासाभरणाशंशुाबकैः साकम ।्कुलमिखलमवत ु खलेििसतुाहासबालो नः ॥ ९.१८॥अनलेुपन वीा िभा वः कुचतटीकूल ।हरत ु दयथां म े हिसतं हरजीिवतेया ः ॥ ९.१९॥िगिरशारागभिसतं ागतवचसाऽिभनदादरतः ।िगिरजालीलाहिसतं गरीयस मे तनोत ु िधयम ॥् ९.२०॥दियतने सँपाः सह तिुहनमरीिचिशशिुकरीटेन ।वागमतृबुदुोऽादलसो मामगभवुो हासः ॥ ९.२१॥शुः कुचािििनलयादिप मुाहारतो हरपरुाः ।वदनौीूासादे िवलसन ह्ासोऽलसोऽवत ु माम ॥् ९.२२॥थभतू े चतू े गतवित पिरभिूतमिसतजलजात े ।अिनते िसिमशोके कमलेऽिप गलयौीके ॥ ९.२३॥बधा िबभदे दयं हर बाणने यने समुबाणः ।तमालीलाहिसतं मीसमुमु मे भू ै॥ ९.२४॥अमलदरितिचाा एताः सव मला आया ः ।कमनीयतमासमामपुिताममुां दवेीम ॥् ९.२५॥ 225

uma1000.pdf 23

॥ उमासहॐम ॥्

दशमः बकःकेशािदपादावण नम (्लिलतावृम)्सालनाय हिरतां िवभतूय ेलोकऽय मदनाय धजू टेः ।काायनीवदनतः शनःै शनरै-्िनय ि श ुॅ हिसतािन पा ु नः ॥ १०.१॥ोऽिप िद ु िकरणान ्ू सारयन ्मोऽिप बोधममलं दधताम ।्श ुॅ ोऽिप रागकृदनविैरणोहासः परुाणसुशः पनुात ु नः ॥ १०.२॥चतेोहरोऽितजगुिुतो भवते ्सवऽिप जीवकलया यया िवना ।सा वय तां कथमपारचातापीयषूिसरुिखलेसुरी ॥ १०.३॥अदवेविनतां च पािथ वरै-्भाववै यं तलुियत ुं न शुमःतां िकं पनुः सकलदवेसुरी ।लोकािपारणतन ुू भाममुाम ॥् १०.४॥वषा पयोदपटल सातासयूा जोिम चयिनतुता ।कालािहभिूमपितदीघ ता च तेकेशषे ु भग भवनेिर ऽयम ॥् १०.५॥ईशानसुिर तवामडला-ीचिैन ताममतृाशंमुडलम ।्को वा न कीत यित लोिपडकंलोके िनकृिमह मानवीमखुात ॥् १०.६॥िबॅमभवुनदीिघ कापेहािण वदनाय त े बिलम ।्नो चते क्थं भवित सौरभं मह-

24 sanskritdocuments.org

ि े समुे उकेिश ते मखु े ॥ १०.७॥गीवा णलोकतिटनीजलेहांगे शभु े भवत ु त े मनोरितः ।लोकािधराि तव वसौरभ ेलोकािधराजमनसुसदः ॥ १०.८॥को भाषतां तव सिविऽ चातांयाः ित धवलिुतलवः ।याः शरीरिचिसवुीचयःशालताः पथृलुदीिभमूयः ॥ १०.९॥लोकािके न िवलसि के परुोमित तव रोिचषां िनधःे ।य े त ु धाियषत तने पृतोहषै ुकाऽिप ितिमरटा भवते ॥् १०.१०॥िकं वा रदाविलिचम ुख िकंसुता वरिधयः िकमिूम का ।सोषपादपसमुं न ु शर-ूमेपमतु दिेव त े ितम ॥् १०.११॥िद ु ूकाशपटलं िवतताकोिटूभाकरिवभतजेसा ।नऽेणे त े िवषमनऽेवभेपेहं क उपमाित पिडतः ॥ १०.१२॥ौीकण एष तव लोचनालेभाा दयादियतया ूबोिधतः ।एतं सिविऽ मम कन वंौुा तनोत ु भरतावनःे िौयम ॥् १०.१३॥ा नािसका भवित युतां सतांसंिनी चलतम चषुः ।ािसका परुहर चषुःसंिनी भवित िचऽमिके ॥ १०.१४॥

uma1000.pdf 25

॥ उमासहॐम ॥्

िबूवालनवपवािदतःपीयषूसारभरणाद ्गणुािधकः ।गोऽ पिुऽ िशविचरकःौेो िनतामधराधरोऽिप त े ॥ १०.१५॥दोव िके जनिन त े तिटभा-मारमामृतापहािरके ।िनँशषेबदमन धजू टेर-्बाय भिचिरत े बभवूतःु ॥ १०.१६॥हायोव मृमतुंगृाित य े सदयमवे धजू िटःअतुं जनिन दाढय मतेयोःशुािददप िवलयो ययोरभतू ॥् १०.१७॥राजु त े कुचसधुाूपाियनोलोक मातरनघाः सहॐशः ।एतषे ु कन गजाननः कृतीगायि यं सकलदाियसरम ॥् १०.१८॥ािभकूपपिततां शं ूभोर-्नते ुं िविनम लगणु े पनुटम ।्सौदीयदयूसािरतःपाशः सिविऽ तव रोमरािजका ॥ १०.१९॥मो गगनलोक एव चते ्िवभैविवदो न िवयः ।ूािैह सुिर परुऽयिष-ं दिेहनी िऽभवुनने गीयस े ॥ १०.२०॥नािभदािगिलतः कटीिशला-भात प्नुः पतित िकं िधाकृतः ।काोयुमिमषतः सिविऽ त ेभावािरपरू इभशुडयोः समः ॥ १०.२१॥

26 sanskritdocuments.org

जायगुं तव महशेनाियकेलावयिनझ िर जगिधाियके ।अःपिरुरदगुस ुू भा-बाणातणूयगुलं रतीिशतःु ॥ १०.२२॥पुाशासनिनशाराि त ेलोकऽयखलकनं बलम ।्ौोणीभरणे गमन े िकल ौमंूाोिष केन तव तमुताम ॥् १०.२३॥यऽवै िनिवतरेभिूमाराजीवमिरचरीित नामतः ।ते सदा भणत ु मलं िशवापादासुवममयेवभैवम ॥् १०.२४॥केशािदपादकमलागाियनीःकुू शासनिनशानाियका ।अीकरोत ु लिलता इमाः कृतीर-्गौरी कवेरणकसिेवनः ॥ १०.२५॥ 250

एकादशः बकःपादािदकेशावणनम (्आया वृम)्झषकेतनुा ूयुः सोहनचणू मिुरीशान े ।दरहासो धरिहतःु करोत ु भवुन ं वशऽेाकम ॥् ११.१॥उपजीविः कालेशां े जगित सुरभैा वःै ।उपिमतमुािन तव ूायो लऽे यतमानः ॥ ११.२॥अवतसंपवतलुां िबॅाणं ौिुतनतॅवुः िशरिस ।चरणं ोजािम शरणं वामं कामािरललनायाः ॥ ११.३॥शरनयनोादनमितमधरंु भाित मितमता वय ।जायगुं भवाः कुसमुपषृ सवम ॥् ११.४॥एकैकलोकन े यमोरणहतेतुामिेत ।

uma1000.pdf 27

॥ उमासहॐम ॥्

दिेव भव तवोः शुडा च गजेवदन ॥ ११.५॥नाकोऽवलमीिर किटरविनभिगनां जगािभः ।कुौ न केवलं त े बिहरिप वपिुष ऽयो लोकाः ॥ ११.६॥मे महाकृपाणं तव वणेीमचलपिुऽ मदन ।अिसधनेकुां िवशे िनिशततरामां त ु रोमािलम ॥् ११.७॥िरदवदनने पीतं षदननेाथ सकलभवुनने ।अीरामतृमायाः कुचयगुं जयित ॥ ११.८॥जगद लमाना पा ितये तवागलााित ।सामिथतमनोूसनूमालेव भजुयगुली ॥ ११.९॥जानि शिमसरुाः सषुमां सो वदातामषृयः ।मृतां तवा पाणवेद स दवेः परुां भेा ॥ ११.१०॥कसुग जगतां मिणवषेोडुॐजाकृताकः ।कठोऽनघरे धजू िटदोन यनकण िहतः ॥ ११.११॥हरकाे वदनं त े दश दश वतसंशीताशंःु ।पणूऽवाप कृशतां ूायणेासयूया शुः ॥ ११.१२॥चं रणाय सकला चपलाीवदनजाितरायताम ।्तं त ु महसा मखुं त े महशेकाे िजगायकैम ॥् ११.१३॥वदनकमलं तवेिर कमलजयािप तं सधुाभानमु ।्िनिज कमलजातरेमलं महदाजहार यशः ॥ ११.१४॥लावयमराशा ॅमवालोकबरं पिरतः ।मुधं मखुारिवं जयित नगाधीशनिाः ॥ ११.१५॥शुेसारिनिम तमााध त े भवािन भालमयम ।्सकलरमणीयसारिैन िम तमधा रं िविधना ॥ ११.१६॥वदनं तवािििहतिव िजताय नताय शीतिकरणाय ।ारपपदव ूददा वयिमह दरहासनामधरः ॥ ११.१७॥ते त े वद ु सो नयनं ताटमालयं मकुुटम ।्कवयो वयं वदामः िसतमहसं दिेव त े हासम ॥् ११.१८॥

28 sanskritdocuments.org

िबाधर शोभामायाः को न ु वण ियतमुी े ।अरिप या ूिवँय ूमथपतिेव तनतु े रागम ॥् ११.१९॥गणपतयेनघटयोः पदकमले सलोकभेः ।अधरपटेु िऽपरुिजते दधािस िपयषूम म ॥् ११.२०॥ीयषूतिटां नासासतेौ िविनिम त े िविधना ।भासां भवित िशवे त े मखु े िवहारो िनरातः ॥ ११.२१॥कमलािवलासभवनं कणाकेलीगहंृ च कमनीय े ।हरदियत े त े िविनतिहत े नयन े त े जनिन िवजयते े ॥ ११.२२॥सवा यािन ौीमि तवेचडूकुलकाे ।किविनवहिवनिुतपाऽ े ौोऽ े दिेव िौयाववे ॥ ११.२३॥अिप कुिटलमिलनमुधव केशः पिुऽ गोऽसऽुाः ।िबॅमुािन कािप दयं भवुनूभोहरित ॥ ११.२४॥चरणािदकुलाूकृसौय गाियनीरतेाः ।अीकरोत ु शोरोजगाजाया ः ॥ ११.२५॥ 275

ादशः बकःारवण नम (्रथोतावृम)्शवधयै गणुशातशिका शरािरजयकेतपुिका ।महािसकिलका मदापदं पव तेिहतु पोहत ु ॥ १२.१॥मुभोिगकटकेन पािणना मुधगािऽ पिरगृ त े करम ।्एकदा शिशिकशोरशखेरः सचार रजताििभिूमष ु॥ १२.२॥त तऽ पिरतः पिरॅमन व्भां वकुलपुचिुनीम ।्पाव ित दलकोपमिुतः रीकतणो मनोऽधनुोत ॥् १२.३॥ूयेस चपलचालोचनामिुखन व्पिुष कोिटना ।िलोिकतिनभिैव लोिकतःै धजू टेरमदयनो मगृः ॥ १२.४॥मकुुभवनािन मालतीपुरणेसुरुिभः समीरणः ।

uma1000.pdf 29

॥ उमासहॐम ॥्

पशेला च िपकबालकाकली मोहमीिर हर तिेनरे ॥ १२.५॥अमतः कुसमुशोिभता लताः पा तमगपालबािलके ।सवतो मदनिशिनीिनधरता कथिमवा वत ताम ॥् १२.६॥कीरकूिजतसमाकुले वन े शमु तव पा वित नम ।्आजघान मकरजँशररैद यवसरे िह शऽवः ॥ १२.७॥तािडतो मकरकेतनुा शररंैसदशेमवल पिणना ।एकहायनकुरलोचना ािमदं िकल जगाद शरः ॥ १२.८॥काकलीकलकलं करोसौ बालचतूमिध कोिकला ।वाचमिुर सरोजलोचन े गव मुतिमयं िवमुत ु ॥ १२.९॥फुकुमकरवािहनो मिकामकुुलधिूलधािरणः ।कयि िशशवः समीरणाः पवािन दयं च ति मे ॥ १२.१०॥वणनने तचषुः िौयः स ुू समधरुाकृतीिन त े ।अकािन दियत े भजऽेभ कः देिबहरणने वाऽिनलः ॥ १२.११॥तावदवे मम चतेसो मदु े बहमतेदनघाि बिहणः ।यावदिपथमषे िवथो गाहत े न कबरीभरव ॥ १२.१२॥रागवानधर एष सतं िनम लिजसमीपव िप ।एिभर सहवासतः िूय े नषेदपगतो िनजो गणुः ॥ १२.१३॥चषुः सदुित त े सगोऽता कैरविैन िश िदन े कुशशेयःै ।कँयपरैिप विसबावभैू सपुव ण इव िगोिऽणः ॥ १२.१४॥अयाऽितसमथ या ितोया गगनगं हरमः ।केवलं सवुचनामतृं िकरिबमतषुारमाननम ॥् १२.१५॥िनममिुख ते पररिमथपटीकुटीरगम ।्शवरीभयिवविज तं लीचबवाकिमथनु ं कुचयम ॥् १२.१६॥लालनीयमिय दवेमौिलिभः कोमलं चरणपवयम ।्किदििपुतपिुऽके न ली तदुित ककशा तव ॥ १२.१७॥एवमािद वदित िऽलोचन ेखु े लसित मौनमिुया ।आततान जलचािरकेतनो नत न ं नगमहेबािलके ॥ १२.१८॥

30 sanskritdocuments.org

दिेव त े परुिजतावतिंसतः पािरजातकुसमुॐजा कचः ।मानसं परुिजतोऽमनुा तं य त े मिलनाना कृतम ॥् १२.१९॥ॄचय िनयमादचला नाियका यिद लायमिदनी ।नायक समुबाणसदूनो वदे को रितरहमावयोः ॥ १२.२०॥लोचनोविवधौ िवशारदे वािरदावरणदोषविज त े ।मद यिप नभोगतं तमः ँयािमकारिहतसुराकृतौ ॥ १२.२१॥भाित शीतिकरणनये ूाणनायकजटाकुटीजिुष ।श ुॅ पव ततटे शभुाि त े सदाय न बभवू का िनशा ॥ १२.२२॥सु भषूणसधुाशंदुीिधित मुधमखुशोभयोिम थः ।तािन तािन िगिरजािगरीशयोः बीिडतािन जगतो िवभतूय े ॥ १२.२३॥मोदकादनपर सृये बीिडतं जनिन वां िकमभतू ।्शिभृनयरजन े िकिदीिर बभवू खलेनम ॥् १२.२४॥माधरुीरसपिरतुा इमाः काकठिवषो रथोताः ।आदधचलनाथनिनी मानस े कमिप मोदमुमम ॥् १२.२५॥ 300

॥ समां च ततृीयं शतकम ॥्

चतथु शतकम ्ऽयोदशः बकःकटाः (उपजाितवृम)्भवािुधं तारयतावंहासोऽतुः कुरवमातःु ।यो हि िबाधरलनऽेिपालसो हिरतां तमािंस ॥ १३.१॥सः सदा चकलाकलाप ेसवष ु भतूषे ु दयां दधानः ।गौरीकटाो रमणो मिुनवा

uma1000.pdf 31

॥ उमासहॐम ॥्

मदीयमानमपाकरोत ु ॥ १३.२॥कृपावलोको नगककायाःकरोत ु म े िनम लमरम ।्यनेाितः शर एकतंिवं लोके जगते जगौ च ॥ १३.३॥कालीकटाो वचनािन मंददात ु मोचामदमोचनािन ।यातपतूं रघवुशंकारंनराकृितं ूारज नारीम ॥् १३.४॥युाकमां िवतनोत ु वाणी-मणेीगषेा िगिरश योषा ।याः कटा िवसािर वीयिगरामयं म े िविवधो िवलासः ॥ १३.५॥नगाजायाः कणोिम शालीगसानधनुीूवाहः ।भीणे तावनामकेनमीणे युािँिशरीकरोत ु ॥ १३.६॥अजॐमािा दय याऽरेयथा भवो िनगयोमाे ।सापशािं भवसुरी मेकरोत ु शीतने िवलोिकतने ॥ १३.७॥पुया सदाऽपीर एव सापितोतासािमता तवेा ।कुलाचलाधीरकके मेसहंरमहंोिवततिेव धाम ॥् १३.८॥शव रामे िनयमने हीनाँयामा तवेा गिणकानवे ।नीचऽेिप म िनपतनघा िबभित ना षोडश यः सवुणा न ॥् १३.९॥

32 sanskritdocuments.org

पायताि िितधािरकेकटानामा तव कालसप ः ।यं सशषे जगमंिवृ चाहो न दधाित मोहम ॥् १३.१०॥ईशिषा शलैमहेकेकरोित मऽै िवषमायधुने ।ूभाषत े पातिकन पेकुतः कटाो न तवा मुधः ॥ १३.११॥कृपाितः कण समीपचारीौीमादा पुयजनानकूुलः ।सां कुणामिधप शोःूाणिूय े त े भजते कटाः ॥ १३.१२॥कणा िकोऽिप न धम वरैीकृोऽिप मतान कुलं न पाित ।शीतोऽिप सीपयित रािंहर ते शलैसतु े कटाः ॥ १३.१३॥अयं कटाव तोयवाहःकायकाले पिरजृमाणः ।गहृषे ु लीनान स्िुखनो िवहायिनराौयान ि्सित िवमातः ॥ १३.१४॥कािप वाचा वपषुा बलेनसम सवरिप यिदशेाः ।अोिधवलेािप न लिशोः िूयऽेयं तव सादः ॥ १३.१५॥ारषे ु तषेां िवचरि शरूाःसौधषे ु सारशयः ।ूगवाचः कवयः सभास ुशवा िण त े यषे ु कृपाकटाः ॥ १३.१६॥

uma1000.pdf 33

॥ उमासहॐम ॥्

यऽा ते कोऽिप कटालेशःस ज यः सरसीि शरूः ।पवू िदवं परूयित िषि-तो यशोिभभ ुविमगौरःै ॥ १३.१७॥यं तारकाकाकलापकाेन लोकस े कोऽिप न लोकते तम ।्यं लोकस े तने िवलोिकतोऽिपिौयं समृां समपुिैत लोकः ॥ १३.१८॥सधुां हसी मध ु चािपीयशो हरी विनताधर ।पिररो किवधारामखुं हरूयेिस लोकस े यम ॥् १३.१९॥सवियानकरी परुीिवाऽनवा िवपलुा च लीः ।इयं िऽरी पुष यग या िममं त ु िवः ॥ १३.२०॥मधुा िपििसतु े कटाान ्कैलासकाारमहीहषे ु ।इतः िकरषेव नाि हािनःिसभीं च समम ॥ १३.२१॥शीताचलाधीशकुमािर शीतःसरंणे सिंौतमानवानाम ।्ध ष ासरुमद नषे ुिनतामु तवावलोकः ॥ १३.२२॥षा समतें िवदधाित नाशंकरोित पोषं कृपया सनाथम ।्अौषधवे तविेतयोग भदेने गणु भदेः ॥ १३.२३॥नाशाय तुोतकामलोभ-

34 sanskritdocuments.org

बोधिऽदोष भवामय ।िशविूये वीितभषेजं त ेबीणािन भा वद भोः िकया ॥ १३.२४॥अिभतुां चारणिसस-ैििुशषेा अिप मसनूोःकृपाकटािैव नतानुानांकपिदनः सदयुकााम ॥् १३.२५॥ 325

चतदु शः बकःकाली गौरी कुडिलनी च (उपगीितवृम)्कारणमिखलमतीनां वारणमलसमसः ।मितं महेरसुशो मे ौयेस े भवत ु ॥ १४.१॥िवतनुनगुाऽी वळमयी पुसकुुमारी ।सव शिरबला काली गौय िका जयित ॥ १४.२॥तामाज गदबंां गौर केिचत प्रे कालीम ।्सा गौरी मिहलातनरुरतनुते काली ॥ १४.३॥पाचकशेः कााः केवलिलेन िभते कालः ।याकतो गभीरावुन े सवऽिप पिरणामाः ॥ १४.४॥सवभवुनाौयात क्ाली नाा िदगने ।लोके त ुवहरणं िवषां िदालयोभा म ॥् १४.५॥िदगिदितरगाखदा पिरणमियऽी तृा काली ।दकैा िहता सा े गणुभदेमुधशाम ॥् १४.६॥दहेे दहेे सयें कुडिलनी नाम जगदा ।सा िपित ससंिृतमतां युानानां ूबुा ात ॥् १४.७॥मलूाधारादिलित िशरः शशी िवित ।कुडिलनीमिय मे वीणाशयनाबुयेम ॥् १४.८॥यवित तऽ िकं ं िकं तऽ मिस यलित ।

uma1000.pdf 35

॥ उमासहॐम ॥्

िकम ु तऽािस महेिर यभयमतेिजानाित ॥ १४.९॥एतावीषोमौ ालिभिकािभरिप ।आवणृतुनमुनयो िं म े पशभु वत ु ॥ १४.१०॥अिं सोमं मधो लिस ूम ।्अमतृमनयोः फलं ं त च भोी िचद म ॥् १४.११॥िक ुसकृुतं मया कृतमिखलेिर िकं तपम ।्बीडयिस मां ूितणमानसधुािनधावः ॥ १४.१२॥ां िकं मम िरतं शां िकं दिेव त े ाम ।्अनगुृािस िविचऽं मामपरािधनां ूथमम ॥् १४.१३॥काले काले सापा नोपािसता भवती ।िविः ाता ितेा कुत एव वीनाम ॥् १४.१४॥दात ुं नािज तमं ब दवेे भतूेः ।यििदािज तं वा कलऽपऽुाितोऽािम ॥ १४.१५॥किदिप पापहारी न परुिरत ते मः ।कं गणुमिभल मम ूबुसऽेजगातः ॥ १४.१६॥तव मिय पथृनजूूमेा चेपातोऽयम ।्अथवा सतां िनसग ः सोऽयं िय चाबं साः ॥ १४.१७॥लं िवनवै मः िकं िसित कोिटशोऽुः ।दिद लं तव पं गलित हा मः ॥ १४.१८॥सानां वाचामनभुतूीनां च यलूम ।्यऽ ूाणो बं दिेव त े पम ॥् १४.१९॥ ॥ ३४४।नसैिग कवृरेहतमेू लमि ।ां िकल सााुते रमणमहषिरयं िः ॥ १४.२०॥मे पव तके मम सयेमह ितम हती ।अवतरता वष गणरैिप तलंू न लमहो ॥ १४.२१॥एष ूौढो भगवित बलं गज हारः ।एतििय काले भवती चाबोिध कुडिलनी ॥ १४.२२॥

36 sanskritdocuments.org

तव पािूतं जानाित न सोऽयमािप ।ूािगव गज ित धीरं िबभिेत मृोन निेदात ॥् १४.२३॥अितपुमहारं पशमुतें तुमप यत े ।ूमथपितूाणेिर गणपितरकेाभोऽयम ॥् १४.२४॥उपगीतयो गणपतेपितािममाः ूीा ।उवसहॐलोलामकुारवा गहृनाथाम ॥् १४.२५॥ 350

पदशः बकःशेः ागतम (्ागतावृम)्आपदामपहर ु तितं नःसदामिप िदशुसमिृम ।्दकुिचदबलािनोमकेशसुशो हिसतािन ॥ १५.१॥अमिधकशिसमृंममिधकसूिवसारम ।्सिुतं रिवरोिधरमयाःकतां मम कुल शभुाय ॥ १५.२॥पुराििवमतो भवुमतेांभिूमतँशशधरं बममाणा ।नवै मुित पदं बत पवूनोरं ोजित नशेपरुी ॥ १५.३॥भषूणिेव सिविऽ सवुणमिृकािमव घटेिखलेष ु ।िववषु ु िनरिवशषेांदिेव पँयित सत िवबधुाम ॥् १५.४॥िकभतूमिखलेरजाय ेँयजातमिखलं िनजपाके ।

uma1000.pdf 37

॥ उमासहॐम ॥्

ूाणबिुमनसािमह वग ःसारभतू इित सिूरजनोिः ॥ १५.५॥सारमीिर ितलेिव तलंैिवमहषे ु िनिखलेष ु िनगढूम ।्य े िधया मथनतो िवरकंेत े भवि िवबधुािय लीनाः ॥ १५.६॥आयसं िऽभवुनेिर िपडंविनवे तपसा तनिुपडम ।्य िचलनजालमयं ात ्तम स तवालयभतूः ॥ १५.७॥योऽरणमे थनतोऽितपिवऽंवीितहोऽिमव वीतकलः ।ूाणमुलयित शरीरात ्ामसावभयदऽेहित यमु ॥् १५.८॥ूाणता िसतमवे िवचायकुव ता करणमवे िनभाम ।्गता गमनमवे िवशोंतनौ मथनमागमबोम ॥् १५.९॥यो रसं िपबित मधू सरोजात ्सोमपोऽयमनघः ूयताा ।अिहोऽमिखलेिर िनंमलूकुडदहनिितर ॥ १५.१०॥िचयी िपबिस सोमिममं िकंसोम एव िकमसाविस मातः ।पीयस े िपबिस च यमकेापयेपातयृगुलं िकम ु भूा ॥ १५.११॥तजैसं कनकमििवतंतजे एव कनकाि यथा ात ।्मोदपकलया तव तं

38 sanskritdocuments.org

तयं भवित मोदजिपडम ॥् १५.१२॥काऽिप मोदलहरी तव वीिचर-्िनग ता दशशतारसधुाःे ।परूयिखलम शरीरंनहे विे परमे जडभागम ॥् १५.१३॥सयेमुमतमा िनपतीशीतलाशशतारपयोदात ।्ूिेरतादिखलराि भवाबिुसमवतािसविृः ॥ १५.१४॥धिसमुथनादमतृं वाशिसमुथनाणवो वा ।लते सकृुितिभव वीिचर-्मधू कमथनािस एषः ॥ १५.१५॥अिष ु ूवहित ूितवगेंमसारममतृं िवदधाना ।िबॅती मदमनुमदोषंमधू किनलये तव धारा ॥ १५.१६॥तिैरीयकिथतो रसलाभःसोऽयमवे सकलागमवयएतदवे शिशमडलनाथ ेतभािषतपरामतृपानम ॥् १५.१७॥मधू सोममजरामरप ेयुवीणकरणे िनपी ।शसुुिर सनुोिम िधनोिमां ूदीकुलकुडिनशााम ॥् १५.१८॥िरवे रिवदीिधितमाशीष कशिशनं ूिवशी ।शीतलामतृमयी ख भूायोिगनो िवित मोदकला त े ॥ १५.१९॥

uma1000.pdf 39

॥ उमासहॐम ॥्

मधू िन िविस योगयतुानांचिुष लिस शरभामेितिस िरपदा कुलकुडेबातः लिस नवै कदाऽिप ॥ १५.२०॥सा यिद िवित मोदकला ात ्सा यिद लित िचिलका ात ।्सा परा िरपदा यिद ित-रा भवित काचन सा ॥ १५.२१॥पँयता नयनमडलविृंगृस े मचलािधपके ।जानता दशशतारिवलासंृँ यस े िविदतम रहम ॥् १५.२२॥ाशसबुलेन लसीभानिुबनयनने तपी ।चिबमनसा िवहरीसा पनुज यित मिू वसी ॥ १५.२३॥ागतं सकललोकनतुाय ैागतं भवुनराजमिह ै ।ागतं मिय भशृं सदयाय ैागतं दशशतारिमताय ै॥ १५.२४॥सिविितभजुो लिलतािभःागतािभरनघािभिरमािभः ।ागतं भिणतमु भवा ैखलेनाय िशर एतिदताय ै॥ १५.२५॥ 375

षोडशः बकःअां शिवभैवम (्कुमारलिलतावृम)्

40 sanskritdocuments.org

महोिवहतमोहं महशेमिहलायाः ।ितं िवतनतुाे गहृषे ु महमम ॥् १६.१॥इयलगोलं जगघ ु दधाना ।िपतामहमखुरैखिडतिवधाना ॥ १६.२॥अचिरतेः शभुािभदधाना ।कुलािन मिलनानां हतािन िवदधाना ॥ १६.३॥कूलमणाशं ुू भं पिरदधानाहर रजताििितीिशतरुधीना ॥ १६.४॥मनुीकृततूिसबदानाउमा बलमलं ननोतलुमाना ॥ १६.५॥िनरिवषयां यद ्दधाित मितकीलाम ।्समजगदीशे धिृतव मतयेम ॥् १६.६॥ौतुा ूवणिचं तृा नरमपापम ।्धतृा िद िवधे गतपरभावम ॥् १६.७॥अहंमिततिटाः सतामविनमलूम ।्मवे िकल सयें महिष रमणोिः ॥ १६.८॥अहंमितलतायायीशवध ु के ।ितोऽ भवुन ूिवित रहम ॥् १६.९॥यदतेदिखला ूिसिमव ँयम ।्तववै िकल जालं गतो भणित मलूम ॥् १६.१०॥ूपँयिस पराची जगििवधभदेम ।्तः िकमिप नातीिच परुते ॥ १६.११॥तुा भविस शत ्तृा च भजन ेम ।्धतृा भविस योग े तता भविस बोध े ॥ १६.१२॥तुा िदशिस कामं तृा हरिस पापम ।्धतृाऽिधकशैतता भविस मु ै॥ १६.१३॥िवशुित यताशी ूमाित न शुः ।

uma1000.pdf 41

॥ उमासहॐम ॥्

ूमादरिहत ुटे लसिस के ॥ १६.१४॥ुटं यिद सरोजं नटीव पटु नाम ।्करोिष यतबुजे गनिन शीष ॥ १६.१५॥िशरोगतिमदं नः ूफुमिय पम ।्अनमकरं म भव भृी ॥ १६.१६॥सरोजमतदुी िपबा मकरम ।्महामधकुिर ं भजमे दममम ॥् १६.१७॥अमलिमतः ूाङ् मयशेवध ु भुम ।्इतः परममये े सखुानभुव म ॥् १६.१८॥अह ितवशाे िचदीिर परुाऽभतू ।्तवाभविददान ममाि न िवभुम ॥् १६.१९॥यदाऽभविदयं म े तदाऽभवदाित म ।्तवेिर भवी भनुु शिमदानीम ॥् १६.२०॥करोियमहा िववादमधनुाऽिप ।तथाऽिप परुते महेिर िववीया ॥ १६.२१॥इयं च तव बुये तो भवित विृःइमामिप कु ां मावित िवरोषा ॥ १६.२२॥सधुाििरह मातरशतमाली ।िचदॅपरुमऽ ूभापदमदॅम ॥् १६.२३॥कु िमदमकंे िनजालयशतषे ु ।सिविऽ िवहरािन य्थेमिय दहेे ॥ १६.२४॥कुमारलिलतानां कृितग णपतीया ।करोत ु मदुमषेा कपिददियतायाः ॥ १६.२५॥ 400

॥ समां च चतथु शतकम ॥्

पमं शतकम ्

42 sanskritdocuments.org

सदशः बकःमदकरीशिः (चकमालावृम)्पापिवधतूौ िनम लगा तापिनरास े चमरीिचः ।भग परुीहासकला मे भिमिमौं काऽिप करोत ु ॥ १७.१॥िशकुलानां सदियऽी जनानां सशंमियऽी ।कमपारं पादजषुो म े िवपराी सा िवधनुोत ु ॥ १७.२॥नतूनभाििनभािं शीतलरिँमिेषमखुााम ।्ातिवभिूतं पुशरारःे पतूचिरऽां योिषतमीडे ॥ १७.३॥उलतारे ोि लसी सारसबौ भाित तपी ।शीतलभासा िचनकऽ पात ु कुलं म े िवपभऽ ॥ १७.४॥ूाणमनोवािवभिूतलकिवधातःु काचन भिूतः ।पुरपृीपावकपा शुमघं नः सा िवदधात ु ॥ १७.५॥इफलानाम समृ ै कफलानां तणधू ै ।चिेतलेशोीिपतशिं िवपभिऽ ामहमीडे ॥ १७.६॥भिूमहामािपतभडाो मध ु पायं पायमजॐम ।्िवतृिवो नित मातऽ िकल ं धाम दधािस ॥ १७.७॥कोऽिप सहॐरैषे मखुानां शषे इतीः पगराजः ।उिरतीदं यदनेो दिेव तनौ मे तत पािस ॥ १७.८॥साकममये े दिेव भवा ूातमुहा यावदाा ।ताविदयं तां मछूयतीशे पगराजोारजधारा ॥ १७.९॥शाितिचाजीिवतमािमियसाऽमपुिैत ।याित िना हा गलदशे े सशंयमषेा मातरहा ॥ १७.१०॥गौिर महशेूाणसखी मां पािह िवपां मातरहाम ।्सा यिद जीवदेीिर तुं दासजनामप यतऽेयम ॥् १७.११॥िृतवीया ािसमृां मातरहां शुतमां म े ।आभिुजां कत ुिमदान शातंिधये कोऽि िवकः ॥ १७.१२॥मरधारी नामतृहतेवुा सिुकरनुा मतृहतेःु ।

uma1000.pdf 43

॥ उमासहॐम ॥्

मनहतेुाऽमतृहतेःु सव बलाा शवपरुी ॥ १७.१३॥ूािणशरीरं मरशलैो मलूसरोजं कपराजः ।पणू मनं ीरसमिुः पृगवीणा वासिुकरःु ॥ १७.१४॥दिणनाडी िनज रसनेा वामगनाडी दानवसनेा ।शििवलासो मनकृं शीष जधारा काऽिप सधुोा ॥ १७.१५॥कठिने भिूरिवषाौ तजैसिलावािसहरणे ।लजातं ामृं को दिेव िनपीय ूते इह ात ॥् १७.१६॥यने िवभु े माित शव यऽ िशवे ं बीडिस ा ।सदमलंू तं मदमा े वध य पऽुऽेनमुहपाऽ े ॥ १७.१७॥यो मदमीाग मपुे िव भपुू े गव समतेः ।आहरित ौीबासमृा ना सरुया वा सोऽसरु उः ॥ १७.१८॥ताित तीोाफेनिनषवेी ाित सिंवऽिनषवेी ।ॅाित हालाभाडिनषवेी शाित शीष िाविनषवेी ॥ १७.१९॥अु िवरकेे पमफेनं पऽमजीणु िनषेम ।्अु िहतं तिण मं ससंिृतहारी दिेव रसे ॥ १७.२०॥नवै महासमृाः सव मदे चलु ।अजनानां मादकवुू ाशनमीशे नाशनमुम ॥् १७.४२१॥केऽिप यजे यधमुासंैां िऽपरुारजेिवतनाथ े ।अऽ न यागो षणभागी िससो ित या ॥ १७.२२॥दिणमाग िसित भः ससरयां िसित वीरः ।नेिर से नापसे िसित िदे िन मौनी ॥ १७.२३॥नाच नभारो नािप जपोऽां िदसरयां भतमायाम ।्केवलमापादसरोजं िनलमा मृयमजॐम ॥् १७.२४॥कािचदमूा चपंकमाला वृिनबा मलुमाला ।अु गणशेेरकाा कठिवलोला चपंकमाला ॥ १७.२५॥ 425

44 sanskritdocuments.org

अादशः बकःपिवशषेाः कुडिलनीसमुास (ूहिष णीवृम)्धुििमरतितं हिरटीनांिधः परुमथन लोचनािन ।ााहिसतचो हर ु मोहंसां मे दयगतं ूस सः ॥ १८.१॥ताना िवनतिहतं िवरोिधवगधुाना बधुजनमोदमादधाना ।सॆाी िऽिदवधरारसातलानांिाणी भणत ु िशवानी मुल ॥ १८.२॥योऽ ां िद िवदधिटकाशांपीयषूिुतमदखुारिवाम ।्अ ुिृतपथतो धनुोित सवकामारःे सदुित नत भुसाम ॥् १८.३॥कालाॅिुतमसमानवीय सारांशिूम ॅ मकरशुघोरदंाम ।्यो धीरो मनिस दधाित भग पिाम ूभवित सरषे ुशम ॥् १८.४॥यः ूाणिदवाकरोलाति िऽपरुिजतो िविचयेाम ।्ताां दधित िशरु फुजाजी-मालां वा धरिणजषुो वशे भवः ॥ १८.५॥यो राकाशशधरकािसारश ुॅ ांिबॅाणां करकमलेन पुकं ाम ।्भतूशें ूभमुृबोधयायेावित वशऽे नाकती ॥ १८.६॥जानीमो भगवित भिचवृ-ेुं ं सपिद दधािस पमम ।्ूोऽयं भवित नगािधनाथके

uma1000.pdf 45

॥ उमासहॐम ॥्

पं त े मदयित कीशं रािरम ॥् १८.७॥चा ादलिमित वुम शंपं त े न वदित कोऽिप कीशं वा ।सोहं परमपुयाि कािभाडेकामाररेिप नयनािन यऽ े ॥ १८.८॥सःै िकम ु तव भषूणाभवू-ँिीाः िकम ु िवदधयु थाऽऽ लोके ।तण भगवित कीशं मणीनांिकं पं भवित च तऽ योिजतानाम ॥् १८.९॥याािखलमनोसारभतूा-तेषेामिप िकम ु भषूणैमे त े ।आहोििलततमािन भाि भयूोभषूािभिव कृततमािभरमिून ॥ १८.१०॥मुािभभ वित तवा िक ु हारःपीयषूिुतकरसारिनम लािभः ।मुड ैवा घलघलशमादधिःसषा त ि्ऽभवुनसाव भौमभामे ॥ १८.११॥वंािद तव सवशागेकापा स ं िदिव च तवोऽनमुयेः ।ौमं चेगवित त हतेभुतूाःकीटाः गु गनजगपीित वाम ॥् १८.१२॥ि िूयदियतऽेथवा सरुिुर-्भषूाणां मिणकनकूकितानाम ।्वाणामिप मनस े परं िहतानांकामं त े भवित समप कः समथ ः ॥ १८.१३॥सुो बिवटपः ूवालशोभीसुूसवसगुवािसताशः ।वृः िकं भगवित कनामकोऽयंसः िकम ु तव कोऽिप दिेव सः ॥ १८.१४॥

46 sanskritdocuments.org

सा भवित कपादपोऽःदीी पनुिरतरा न कुडिलाः ।यः कुया द ् यिमदमुतावीयकायाव भिुव चा नाकभायम ॥् १८.१५॥आपीनं भवित सहॐपऽकंवोऽाः पटुतरमलूकुडविः ।दोधाऽऽा दहरसरोहोपिवोमौन ं ारुसरुभेनषू ु दोहः ॥ १८.१६॥दोाे भगवित दोहनने लंवािूथमिनपानसिवायाः ।धं ामतृमयं िपबमाासृो न भवित भ रोऽ कुिः ॥ १८.१७॥वोऽिः िपबित ढािर पा-दौां िपबित हन प्रुोऽराा ।विृं च ोजित पयः ूितूिोहंदोाे िव इह कुडिलपारः ॥ १८.१८॥सोम िविमममार केिचद ्धारेमतृरसं गदि केऽिप ।बां केऽिभदधते त ु कौलकुडंपीनोधःॐविमतरे भणि धनेोः ॥ १८.१९॥मलेू ं लदलनूकाशपावीणायां ूबलमहामदोपा ।शीषा े सततगलिसपाॅमूे भविस लसिटपा ॥ १८.२०॥हाद चदेवतरसीह पुडरीकेछायावकलमिप ूपँयिस म ।्आढा दशशतपऽमििपिुऽाें भणिस जगधुासमिुम ॥् १८.२१॥

uma1000.pdf 47

॥ उमासहॐम ॥्

नऽेाां सरिसहदायताांवेण ूिवमलहासभासरुणे ।ूा मम मनसः परुः परुीकामारःे परिणतमदीयभायम ॥् १८.२२॥पुयानां पिरणितरवे भतूभत ुःिसानां बलिनिधरवे कोऽिप गढूः ।भानां ढतिररवे शोकिसौमानां मम जननी महीीपऽुी ॥ १८.२३॥उत ु िवनतजनं िवषादगता त ्संत ु भवुनिहताय योगयुम ।्सहंत ु खलकुलमुतं च दपा द ्भग िूयतणी सदा सदीा ॥ १८.२४॥मृीकां मधरुतया सधुां मिहागाीया रुतिटन च िनज यी ।शवा णीचिरतपरा ूहिष णीनांौणेीयं जयत ु गणेरणे बा ॥ १८.२५॥ 450

एकोनिवशंः बकःयेलिलतापम (्ूमािणकावृम)्ूफुकपादपूसनूसशोहरम ।्महाजं धनुोत ु त े महशेसुरीितम ॥् १९.१॥मनुीमलूविेदभधूनयूबोधनम ।्यतीहाद पिेटका कवाटबभदेनम ॥् १९.२॥यथािविधिबयापरिजाितिचशोधनम ।्ममािकाितं भवघूतापरोधनम ॥् १९.३॥सवुण सालभिका चरवे शोभयाऽिधका ।अतीव माद वािता नववे पिुता लता ॥ १९.४॥सपुव मौिलरभा िवरािजहमेपाका ।

48 sanskritdocuments.org

मरािलकािनमकूशरनपूरुा ॥ १९.५॥वलदीिधितूभािवशषेखावली ।मनुीशुमानसूमयेपादसौवा ॥ १९.६॥घनीभविटभाूवाहकजिका ।मतजेनािसका मनोसिशोिभनी ॥ १९.७॥ूसनूसायकागमूवादचुकुािका ।िवशालकेशचिुतोसितमडला ॥ १९.८॥अजाडिपडसहंितूपणू कुिशािलनी ।अपारिदकािवािन धाननािभदीिघ का ॥ १९.९॥िबसूसनूसायकराभरोमरािजका ।जगयीवसनोपजीधभुृचा ॥ १९.१०॥महशेकठबकूशबावरी ।समिवपाभयूदाियपािणपजा ॥ १९.११॥िवलोलहारमौिकूतानसवंदिता ।िवशुसुरितूकाशभािसतारा ॥ १९.१२॥सकुोमलोकनूभीतज यासरुा ।सयुुकुकुलूकाशदपिका ॥ १९.१३॥शरधुाशंमुडलूभािवगहणानना ।सधुामरवपासमुोपमाधराधरा ॥ १९.१४॥ितलूसनूचाताऽपहािसभािसनािसका ।नवीनभाभनािसकािवलििदमौिका ॥ १९.१५॥िवशुगडिबितपरकुडला ।महामहरितूभावशािललोचना ॥ १९.१६॥दलारयािमनीूभ ुू भािलकली ।मयरूबहगहणूकृकेशभािसनी ॥ १९.१७॥िदवाकरायतुोला िहमाशंलुशीतला ।तिटहॐभासरुा िनरचशखेरा ॥ १९.१८॥

uma1000.pdf 49

॥ उमासहॐम ॥्

नभोरालचािरणी महािविचऽकािरणी ।कुलािकुडशाियनी जगथािवधाियनी ॥ १९.१९॥नभले बलेरी धरातले िबयेरी ।िदवाकरे िवभेरी सधुाकरे रसेरी ॥ १९.२०॥महशेवेँ मदीिपका जगयूमािपका ।अशषेशीष शािसनी समिवािसनी ॥ १९.२१॥गणुवे गणुवे गणुूकष दाियनी ।िविचन े िविचन े िविशशिधाियनी ॥ १९.२२॥ॅमाकुलेन रा भवालसने ग मा ।अमकेण भ रा जगयणे ज या ॥ १९.२३॥सवुण चलेधािरणी सममोदकािरणी ।िवलािसनी िनरामया िविचतां मनया ॥ १९.२४॥पदाविनः कविेरयं ूमािणकावली ।महशेमानसेरी गहृे महाय कताम ॥् १९.२५॥ 475

िवशंः बकःसवसारमयी (मिणबवृम)्ूीितिवकास ेतमो रोषिवशषे े भिूरतरः ।अतुहासो िवसवुो रत ु साध ुं ह ुखलम ॥् २०.१॥सनिचानकरी सिंौतपापोातहरी ।लोकसिवऽी नाकचरी ाम भयूो भिकरी ॥ २०.२॥अचनकाले पगता संिुतकाले शगता ।िचनकाले ूाणगता तिवचारे सव गता ॥ २०.३॥उलपे नृकरी िनभप े सिुकरी ।गोिपतप े िसिकरी गोचरप े बकरी ॥ २०.४॥अरदशेे शवती पावकतात े शवती ।

50 sanskritdocuments.org

कानवीय पवती सागरकाां गवती ॥ २०.५॥अमलास ुरसा चिवभायां गुरसा ।ससंिृतभोग े सव रसा पणू समाधावकेरसा ॥ २०.६॥चिुष िँशाततमा चतेिस ििऽतमा ।आिन िँशुतमा ॄिण िः पणू तमा ॥ २०.७॥शीष सरोज े सोमकला भालसरोज े शबकला ।हाद सरोज े सयू कला मलूसरोज े विकला ॥ २०.८॥लूशरीरे कािमती ूाणशरीरे शिमती ।ाशरीरे भोगवती बिुशरीरे योगवती ॥ २०.९॥सारसबोलभा कैरवबोः सनुदरभा ।वैतुवरेतुभा भौमकृशानोदपकभा ॥ २०.१०॥योधवराणामायधुभा योिगवराणामीणभा ।भिूमपतीनामासनभा ूमेवतीनामाननभा ॥ २०.११॥शधराणां भीकरता शाधराणां बोधकता ।यधराणां चालकता मधराणां साधकता ॥ २०.१२॥गानपटूनां रकता ानपटूनां मापकता ।नीितपटूनां भदेकता धिूतपटूनां पेकता ॥ २०.१३॥दीिधितधारा लोकयतां जीिवतधारा वत यताम ।्ापकधारा िचयतां मादकधारा िावयताम ॥् २०.१४॥मपराणां वाबलं योगपराणां ूाणबलम ।्आपराणां शािबलं धम पराणां ागबलम ॥् २०.१५॥सिूरवराणां वादबलं वीरवराणां बाबलम ।्म पतीनां सैबलं रागवतीनां हासबलम ॥् २०.१६॥विैदकमे भाववती तािकमे नादवती ।शाबरमे कवती सतमे सारवती ॥ २०.१७॥ॄमखुाे वाविनता विस िवोः ौीलिलता ।शशुरीरे भागिमता िवशरीरे ोि तता ॥ २०.१८॥

uma1000.pdf 51

॥ उमासहॐम ॥्

भमूहगोलःै किकनी िवपधान े कौतिुकनी ।यावदनं वभैिवनी ूािणष ु भयूिवनी ॥ २०.१९॥कभवाडे मडिलनी ूािणशरीरे कुडिलनी ।पामरभावे सलना पिडतभावे मोदघना ॥ २०.२०॥नाय िप प ुसंा मलूवती तिप शा ािमती ।ािमतीे गिुमती िचऽिविचऽा काऽिप सती ॥ २०.२१॥दीिधितपा िचमयी ूाणशरीराऽितयी ।ॄशरीरं ॄिवभा ॄिवभिूतॄ परम ॥् २०.२२॥िवपमाता भिूरकृपा िवपराी भिूरबला ।िवपपा िशनतुा िवपपारे िशिमता ॥ २०.२३॥ज नमलूोदेकरी दीनजनाित संकरी ।धीबललीनाशकृशं पुयकुलं नः पात ु िशवा ॥ २०.२४॥चिकरीटाोजशः शािसमृं ािममे ।सदयुौोऽसखुाः सिणबाः सिूरपतःे ॥ २०.२५॥ 500

॥ समां च पमं शतकम ॥्

षं शतकम ्एकिवशंः बकःअध नारीरः (अनुुृम)्इतः पीा कुचंे ूसािरतकरे ततः ।जयित ितमूुतं िशवयोरकेदहेयोः ॥ २१.१॥एकतो मिणमीराणातिसतदम ।्अतो नपूरुाहीफूारकृततयम ॥् २१.२॥गीवा णपतृनापालं बालं लालयदकेतः ।उे गणसॆाजमभ कं िबॅदतः ॥ २१.३॥िवडितॄचािरकोकैकनमकेतः ।

52 sanskritdocuments.org

कवाटाध िनभं िबॅः केवलमतः ॥ २१.४॥सनेााऽऽािदतमनफूुुव तकैतः ।फूारमखुरं नागममुं जामतमतः ॥ २१.५॥एकतो दोलतां िबॅन म्णृालौीिवडिनीम ।्शबुशुडालशुडाभं चडं दोद डमतः ॥ २१.६॥कुऽािवमानऽेिप वनीय े तदा तदा ।पररकरशलोभतो िविहतािल ॥ २१.७॥शबनीलसवण ाद ्भागयोभयोरिप ।ऊा धरासापेसिानगललम ॥् २१.८॥एकतः कैरवौणेीिनिामोचनलोचनम ।्अतः कमलावासणाधायकवीणम ॥् २१.९॥एकतषुा चातारणेाधीतिवॅमम ।्अतः पािणपाथोज े खलेतो मगृबालतः ॥ २१.१०॥एकतो भालफलके काँमीरणे िवशिेषतम ।्अतोऽधणनेवै रितॅिूवॅमिुहाः ॥ २१.११॥एकतः शीतलालोकं साधलुोकिशवरम ।्अतः ूलें गोीभयरम ॥् २१.१२॥एकतो मिणताटूभाधौतकपोलकम ।्अतः कुडलीभतूकुडलीभतूकुडिल ॥ २१.१३॥एकतः कुलान ि्बॅिदनीलोपमतुीन ।्अतः पावकालापाटलाशंुटा जटाः ॥ २१.१४॥एकतः केशपाशने कीणनोरिस भासरुम ।्अतो लमान भोिगनो हरता िौयम ॥् २१.१५॥अवतिंसतमानपािरजातॐजकैतः ।िवमलोोलमािला िवभधुापगयाऽतः ॥ २१.१६॥रौाचलकृतावासं ूां येुन चतेसा ।वु रामापमुाकारं िद सिदधात ु म े ॥ २१.१७॥

uma1000.pdf 53

॥ उमासहॐम ॥्

कााध िवमहे मातज टाधा िकुराव ।दधदॅसाॅयुकालाॅिवॅमम ॥् २१.१८॥दोय ुवयोरषे लोपो याि शलैजे ।वामं पा िवभोः शते ुं दात ुं त े दिणः करः ॥ २१.१९॥लोके ी नयुमने पुाकंे सतुं न वा ।ननेकेैन शवा िण पुािस ं जगयम ॥् २१.२०॥िखि योिषतः कुौ वहोऽभ कमकेकम ।्अध कुौ दधािस ं िऽलोकीम लीलया ॥ २१.२१॥अनुपा िशव मनुपः िशवव ।अलारोऽनुपो वामकलोऽभ कः शशी ॥ २१.२२॥तववै तव दहेाशंो हरवै हर यः ।ूाणा ुजगतां धािऽ हर ं हरव ॥ २१.२३॥अिवभं भवािन ं भव तव चोभयोः ।सकृकणं चतेः सयत ु निँशवम ॥् २१.२४॥भव भागमुृ भवानी भागमानः ।भजनुभुामासां सृानां नारिसिंहना ॥ २१.२५॥ 525

ािवशंः बकःहरकुटुकम (्िवयोिगनीवृम)्अिखल िवकासकारणं सिनािनजनावनषे ु नः ।िवतनोत ु िवशषेतः िशवं िशवराजीवशो दरितम ॥् २२.१॥िवकले सकले सरुोजे ोजित ँयामिलमानमतुे ।जगतदयो हलाहलं चुकीकृ भयं ननुोद यः ॥ २२.२॥िनगमैरुगी भवुा रथी िविधना सारिथमान ि्बभदे यः ।कनकाििवरणे काम ुकी कमलाणे शरी परुऽयम ॥् २२.३॥अिजत च गाढमरःै कमलाकापरुरैरुःै ।

54 sanskritdocuments.org

पदजायधुधारया रयाधमाध जलर यः ॥ २२.४॥कमलासनकलोचनौ छलिल िशरोि वीितमु ।्बत हंसवराहभिूमकौ यतमानाविप य न ूभू ॥ २२.५॥नयनं िनटलारितं िवघटषेिदवाितो षा ।भवुनऽयिनज योतं मदनं गाढमदं ददाह यः ॥ २२.६॥सकले धवलः कलेबरे हिरनीलोपलमलुः िचत ।्अमतृाशंिुरवादधाित यः परमामिमदुं ूपँयताम ॥् २२.७॥अवतसंतषुारदीिधितिुतिभय यशोभररैिप ।सममतरीकृतो िदशामवकाशतुरां ूकाशते ॥ २२.८॥गगनानलजीवनािनलिितसोमाणसोमयािजिभः ।महतो बत य मिूत िभभ ुवन ं बािमदं समतः ॥ २२.९॥सह तने धवने राजते वसधुाधािरिण काऽिप राजते ।विनता भवतापनािशनी चरणूेिनविेदतािशनी ॥ २२.१०॥विनतापुषौ परुातनौ िवमले ोमिन दवेदती ।भवुनिऽतय तौ िवभू रजतािािवह िसदती ॥ २२.११॥गजचमधरः कपालभदृ ्गहृनाथो गिृहणी त ु कािलका ।िधरािवलमुडमािलनी किथतौ तौ बत पिडतःै िशवौ ॥ २२.१२॥स िकिमकलािशरोमिणः िकमतुाीलकपालभषूणः ।िकममु े भवती कपािलनी िकम ु िवॅािजतरमािलनी ॥ २२.१३॥रमसऽे कपालमािलनी िचदीशने कपालमािलना ।अतलुूभिनमािलना िचदुमरमािलनी ॥ २२.१४॥यवुयोम तनभूवुो बलवो भवुनूकनाः ।शिशदीिधितहािर यशो िनगमे पावनम गीयते ॥ २२.१५॥गुमुममॅचािरणामसमॄिनधाननायकम ।्तव दिेव िशवे तनभूवुां मतामतमं ूचते ॥ २२.१६॥िरदं वदन े महामदं िसतदिवधौतिदटम ।्इतरऽ मखुाराकृितं िवरवै िववत मतुम ॥् २२.१७॥

uma1000.pdf 55

॥ उमासहॐम ॥्

अिखलामरिनज योतः ूथन े तारकदानवो बली ।तवीय मदो बभवू यनशायधुतजेसाऽसा ॥ २२.१८॥अमले िद िनम लाशनाििथले मिचये नराय यः ।पिरपिधये ूदशयते त्मसः पारमपारवभैवः ॥ २२.१९॥ििवडषे ु िशशुमे यो िगिरशोकिवशषेगाियनीम ।्अमतृिवसारहािरण िनगमाभां िनबब संिुतम ॥् २२.२०॥भिुव भकुमािरलाया भवमेाररणाय यः ।वरजिैमिनभािषताशयं बलािभः ख यिुिभदधौ ॥ २२.२१॥अधनुा िवधनुोित यमो िवबधुूिेतमाग रोधकम ।्रमणामहिष वषेभिृौतशोणाचलचाकरः ॥ २२.२२॥स गहुोऽितमहो महामहािॐदशानां ूिथतमपूितः ।जगतामिधराि कोऽिप त े सतुरां ूीितपदं कुमारकः ॥ २२.२३॥जयित िऽपरुािरभािमनी गणपािदमसूमा ।तमसतू सरुािरधतूय े िऽदशानामिप या चमपूितम ॥् २२.२४॥कुटुकथािभधाियनीग णनाथ िवयोिगनीिरमाः ।अवधारयत ु ूसया नगनाथिूयनिनी िधया ॥ २२.२५॥ 550

ऽयोिवशंः बकःूकीण कम (्नरमनोरमावृम)्(अिन ्बके तिवतिुरित गायऽीमचतिुवशितवणा ः बमशः पानांततृीयपाद चतथु वण ँये ) ।िकरिदवामतृं िकरणमालया ।जयित तितं िशववधिूतम ॥् २३.१॥तव पदं परे मम गहुारे ।ुरत ु सव दा िवकिसतं मदुा ॥ २३.२॥

56 sanskritdocuments.org

पदमधोऽजुा िकल िभते ।मदनिविषः सदनराि त े ॥ २३.३॥िवभतुयोररीकृतबवौ ।िवदधतजु गयिमदं िशवौ ॥ २३.४॥तव त ु खलेन े निलनजाडकम ।्िगिरशवभे भवित ककम ॥् २३.५॥सकलममुे सदभयरे ।तव करे परे िकमिप नो नरे ॥ २३.६॥िकिमव वय तां कशिशकुडला ।उडुमिणॐजाूिवलसला ॥ २३.७॥भण िनररं बगणुाममुाम ।्गतभयं िवधेमलवािण माम ॥् २३.८॥अव जहीिह वा नन ु भजाहम ।्भवुनभिऽ त े चरणमहम ॥् २३.९॥गणपतःे िशरःकमलचिुनी ।भवत ु गोपितजकुटुिनी ॥ २३.१०॥दहरमनं िवदधतं जनम ।्परमदवेत े नयिस धाम ते ॥ २३.११॥जनिन िवता भवत ु धीमताम ।्अनभुवु त े कणया सताम ॥् २३.१२॥अचलया िधया िद गवषेणम ।्वषृहयिूयानगरशोधनम ॥् २३.१३॥न िवजहािम त े चरणनीरजम ।्अविन धीमतामव न वा िनजम ॥् २३.१४॥पदममुऽे ते िद िविचते ।पिलतमकाः परमदवेत े ॥ २३.१५॥यमनामये सकलधािस ।

uma1000.pdf 57

॥ उमासहॐम ॥्

िनजमिहि सा मिय ितिस ॥ २३.१६॥िितमसादयँव पदाजु े ।िविधमिधिपलसनीरजे ॥ २३.१७॥तु मदापदं िशववधपूदम ।्यषयो िवधिुभवुनादम ॥् २३.१८॥गणुगणं गणृँव िशवे िशवम ।्गतभयोऽभवं मदिमतो नवम ॥् २३.१९॥तवकृपावशात त्िददमये ।जनिन नः िुतव यदये ॥ २३.२०॥नयनँययोरिय यदरम ।्तदमरतु े तव वपःु परम ॥् २३.२१॥अहिमित िृतः न ु िवभासते ।इित िवचोदयन म्हित लीयते ॥ २३.२२॥अमतृसंके सखुिचदाके ।मितमदिथ त े जनिन धाि त े ॥ २३.२३॥अिय मदुादं शृित त े पदम ।्िसतयाऽया सततया ॥ २३.२४॥दधत ु सवगे णपतिेरमाः ।नगभवुो मदुं नरमनोरमाः ॥ २३.२५॥ 575

चतिुवशः बकःूकीण कम (्स ुू ितावृम)्चिकािसतं चिडकाितम ।्भतूले सतां भात ु भतूय े ॥ २४.१॥भालचषुषुां धनम ।्िकिदु मे शवध नम ॥् २४.२॥

58 sanskritdocuments.org

साधसुितमेकािरणी ।घोरदानवानीकदािरणी ॥ २४.३॥योगयुसिचािरणी ।पादसवेकूातािरणी ॥ २४.४॥पुबाणिजऽेहािरणी ।पात ु मां जगबधािरणी ॥ २४.५॥ादशाभजूातशािरका ।सववायकैकािरका ॥ २४.६॥पुयकमस ुमका ।योगशािलष ु िछमका ॥ २४.७॥आिन ितःे सदाियका ।सवजिनां सवित का ॥ २४.८॥मां पनुात ु सूपाका ।भाललोचनूाणनाियका ॥ २४.९॥दानतो यशः पौषािमा ।सदो मदः शीलतः मा ॥ २४.१०॥सतो जगऽ गौरवम ।्यतो िदिव ानमुलम ॥् २४.११॥सयंमादघोातवीतता ।योगतो महािसिशािलता ॥ २४.१२॥शवनािर त े पादसवेया ।सवसलावािरया ॥ २४.१३॥नोमने या िसिमा ।िवनाियकावीितने सा ॥ २४.१४॥सदां रमा भारती िगराम ।्ं िशवे ूभःु ूाणसिंवदाम ॥् २४.१५॥चषुा नभोलधािरणा ।

uma1000.pdf 59

॥ उमासहॐम ॥्

िसतीव त े दिेव धारणा ॥ २४.१६॥आिशरो दधािभतोऽिनलम ।्दिेव िवित िुनब लम ॥् २४.१७॥हृारे यिशोधनम ।्तिविऽ त ेापासनम ॥् २४.१८॥काऽहितगचरं िवना ।लोकधािऽ त े पभावना ॥ २४.१९॥अमडनं कोऽिप िवया ।खडनं परः ूाह ना यया ॥ २४.२०॥मातरतेया जीयत े या ।एकया तनिूभया िधया ॥ २४.२१॥बादशन े िवपिला ।अथा भव केवला ॥ २४.२२॥खडवणृां भािस भोिगनाम ।्अिभिचत क्ाऽिप योिगनाम ॥् २४.२३॥ब एष यािस खिडता ।मो एष याखिडता ॥ २४.२४॥एतदीिशतःु पि दुे ।सौूितसीतमु त े ॥ २४.२५॥ 600

॥ समां च षं शतकम ॥्

समं शतकम ्पिवशंः बकःऽेमाला (इवळावृम)्काकुमारी सतुरां वदाामाा समःै ूकृतरेना ।आपेकं सागरबुदुानां

60 sanskritdocuments.org

हासं िवधां जगतः सखुाय ॥ २५.१॥र चतेो मदमरादरे-्िभ काले तनरुणाय ।वी रामशेवधपूदांमोलाभ े यिद तिेभऽलाषः ॥ २५.२॥लोक रीकृतभशोकंहालानाथेणपुयपाकम ।्भीितः सखे चेवतः पिवऽंोितिव शषे ं जलचािरनऽेम ॥् २५.३॥यो लोकते तामिखलाडराी-मानिवसंिवधानिवाम ।्अां परां जीवनिलशिंभयूः स कायं न भवे लभते ॥ २५.४॥िबॅहॐं च मखुािन शोवंु गणुान क्ः कमलालय ।जािप यऽ ूभवेनानांमु ै मनुीनामिप लभाय ै ॥ २५.५॥ायािवाताशनपिूजतनालीनाियकया िशव ।नऽेाभाजा िशवकामया वोिमऽािण कामाः फिलनो भवु॥ २५.६॥आलोकतऽेपीतकुचामिय ा-मालोलिचामणाचले यः ।िनवदवान प्व सधुाशंवुेसव वशे त भवि कामाः ॥ २५.७॥यः कुडलीपणराजधानी-मालोकते कामिप कृमाम ।्िनारमानकथािवहीन ंससंारमतें स जहाित बुा ॥ २५.८॥

uma1000.pdf 61

॥ उमासहॐम ॥्

ा वधमूािदपरुीरयो लोचनारोचकमाधनुोित ।तारं धतुसव संभयूो भवारोचकमावणृोित ॥ २५.९॥काी रमयाः कुतां गहृेाणमै ुदं कामिप िकिणीनाम ।्काी भवुः पुयपरुी यतीामिकानामरविैध नोत ु ॥ २५.१०॥ौीकालहिलदशनकैलासवीां पनुिमाः ।ान ं ूदात ुं चरणािौतेोानािका यऽ िनबदीा ॥ २५.११॥ौीशलै िवलोकननेसेन हीनो भिवता मनुः ।धामाि यऽ ॅमरालकायाःशाॅमं तमरािकायाः ॥ २५.१२॥तीरे िवपिर पिमारे-्गोकण गां लोकय भिकणम ।्बिुं िशवां सव मनोरथानांिसिं च यि मनोऽिधगमु ॥् २५.१३॥धाि ूिसे करवीरनािपुयािभधानां कृतसिधानाम ।्दवे परां पँयित यो िवरोमेुः स पािणमहणाय शः ॥ २५.१४॥ान े ढा त े यिद कािप काानानहेसं िमऽ मधुा िपमेम ।्सवे दवे तलुजापरुांनवै पािदतरा िकलेयम ॥् २५.१५॥

62 sanskritdocuments.org

गोपािलनीवषेभतृं भजलीलासख तां भवुनेर ।इं िदं तव हगं ात ्कं च ससंारभवं न भयूः ॥ २५.१६॥आराते वतैरणीतटायनेयेमा िवरजोऽिभधाना ।आरािधतं तने सममत ्सारो धरायामयमाय गीतः ॥ २५.१७॥सीयमान ंलमाय बृरै-्बृारकाणां सिरतटेऽि ।यः कािलकां पँयित कालकेशतऽा कालादिप नवै भीितः ॥ २५.१८॥नीलाचलं िससमहूसेंलीलािनकेतं ूवदि याः ।भिा परा काचन गुमिुाकामेरी सा भवुन मलूम ॥् २५.१९॥मागौरीपददशनकता त ु भूा सकृुत भता ।आचारपतूरैिधगमंानं ूपते यतो न पातः ॥ २५.२०॥वाराणसी श ुॅ िगररेननू ंऽें पिवऽं भवुनऽयऽेिप ।अथ ूजानां िवधतृापाऽागौरी यं यऽ िवशालनऽेा ॥ २५.२१॥बृारकारािधतपादपांनािममािमसमानवाम ।्आलो िवाचलवािसन नानालोचयेसंिृततो भयािन ॥ २५.२२॥आनदहेािमह मिुसंां

uma1000.pdf 63

॥ उमासहॐम ॥्

नार परीरमुना मनुः ।त वणृोत ु ूमथेरकाामवीपरुनाियकां ताम ॥् २५.२३॥यऽाचलििकृता सहाहंॅाऽा मुः खिेलतवान व्नषे ु ।तं िसदवेिष नतुं रािमकैलासमावासिगिरं जनाः ॥ २५.२४॥पणूा ऽरे शीतकरऽेिधकारंिबॅगेे धवले सलीला ।ऽेषे ु काँयािदष ु गुशिर-्गौरीवळास ु च सिधाम ॥् २५.२५॥ 625

षिशंः बकःअपीतकुचाा (दोधकवृम)्आगमिवितकैरिवणीनांबोधमजॐमसौ िवदधानः ।पात ु महशेवधवूदनाशंोहासशशी सकलािन कुलािन ॥ २६.१॥आयतलोचनचिुतकणा दानयशोिजततोयदकणा ।शोणनगशेमनः िूयवणा नाशयतागदाित मपणा ॥ २६.२॥वदेतरुिवलोचनभायंवदेिशरोिनचयरैिप मृयम ।्शोकिवदािरसधुािकरणांशोणिगरौ समलोिक रहम ॥् २६.३॥मु सममनोरथलाभ ेसशंयम करामलकाभ े ।

64 sanskritdocuments.org

थमाप नगेतनजूासोऽहिमतः परमरराजा ॥ २६.४॥िशिवदः ूितमां ूिवशीिवदां तरणाय चकाि ।शोणधराभिृत सित लाह िचरािदयमवे ममाा ॥ २६.५॥भारतभवूलयऽेऽ िवशालेसनघािन बिन गहृािण ।आिवगीतसधुाकरिबाशोणिगरौ रमतऽेऽ मदा ॥ २६.६॥वािरतसिंौतपातकजालावािरिधवीिचिनरशलीला ।वािरजपऽिवडननऽेावारणराजमखुने सपऽुा ॥ २६.७॥आयतवबघनािसतकेशीतोयजबाणिरपोदयशेी ।काशसमुायशाः परमषैापाशिभदु तवेिवभषूा ॥ २६.८॥पजसवपिूजतपादापिवनाशनपावननामा ।िकरकलता परमयेंशरनऽेसधुा शरणं नः ॥ २६.९॥चलिवनतामरवीपपषृशरासनिझी ।कानगभ मखुूणतुयेंपमखुूमदा शरणं नः ॥ २६.१०॥अ िवधयू भटादनादीन ्नपूरुनादिबभीिषकयषैः ।ह जहार बलेन मनो मे

uma1000.pdf 65

॥ उमासहॐम ॥्

शोणनगाििनवािसिन तऽेिः ॥ २६.११॥कणपटेु कु मुध ममोिंमु धनािदष ु मानससिम ।्शोणिगरीवधपूदभिंशीलय शीलय यािस मिुम ॥् २६.१२॥जीण तरे जरयाऽिखलदहेेबिुबलं च िवित मोहे ।ह सिविऽ तपितरेसिेवतिुमित ना चरणं त े ॥ २६.१३॥तिवदो नवयोिन त ु चबंशोणधराधरपमशुि ।अध ममु वपमु दनार-ेरध मगेसतु े तव गाऽम ॥् २६.१४॥अु नगेरनििन िलंतजैसमतेिदहािप तवाशंः ।वीतगणु िवना तव योगंदिेव िशव कुतः ख तजेः ॥ २६.१५॥ािपतमिूत िरयं तव नापजूियत ुं जगदीिर रा ।शोणनगाध िमदं तव पंकीत ियत ुं नगजे धतुपापम ॥् २६.१६॥शोणनगाध तनोऽिनशमेधारयसऽेिय गहंु रमणाम ।्आगतमिय हा मुरो-ाटयस े गणपं नन ु कात ॥् २६.१७॥अजषु े रमणाय न ु दात ुंमानववषेधराय गहुाय ।शोणनगाध तनो ब धंमातरपीतकुचहे िवभािस ॥ २६.१८॥

66 sanskritdocuments.org

पणू समािधवशात ्िपिष ंपीतमपीतकुचऽे न विे ।अजषुा रमणने सतुनेूे यथेमरुोहधम ॥् २६.१९॥ानरसायम िनपीयमसौ रमणो मिुनराट ्त े ।ानमयोऽभवदीिर सव ःपुित यने तन ुं िह तदाा ॥ २६.२०॥ूीितपदाय पयोधरकुात ्पाव ित धीमयधमपीतात ।्अु गहुाय िशवे ब दंिकििदवेिर धारय मम ॥् २६.२१॥ूौढिममं यिद विे तनजूंशलैसतु े मदवािर दधानम ।्मापुयो िवतरानघमंयने दधािन महेिर शिम ॥् २६.२२॥ािज तमवे मया यिद भोंसद एव ममािखलमातः ।आिशषमतमामिय दाूषेय यािन जयािन धिरऽीम ॥् २६.२३॥िविुत िविुत वीिवलासावीितकमिण लरहा ।पाव णचमखुी लिलताीतजैसिलसखी शरणं नः ॥ २६.२४॥मातरपीतकुचऽेणशलैा-धीरभािमिन भामहनीय े ।साध ु िवधाय समप यत े त ेदोधकमािमदं गणनाथः ॥ २६.२५॥ 650

uma1000.pdf 67

॥ उमासहॐम ॥्

सिवशंः बकःूचडचडी (िशखिरणीवृम)्िवधुाािन ूितिदशमधम पिरहरँ-ियं ातानपिद शमयन ्ःखपटलम ।्सहॐाराोजे िवमसशं म े ूजनयन ्ूचडायााितहिसतलेशो िवजयते ॥ २७.१॥अरीणां शीषष ुिलतदवकीलीसशंिवनॆाणां शीषमतृकरिबने तिुलतम ।्िवरोिधाानां तणतरिणूाभवहरंूचडायाारणमसतां ह ु िवभवम ॥् २७.२॥भजे भासां शालां िनिखलिधषणानां जिनभवुंबलानामाधाऽ िनिखलभवुने दियताम ।्भजे यां गीतमै धसुमयमाािकवध-ूकलालापा हैयवदनपेहशः ॥ २७.३॥ली तजेोिभम िहषमथन े या तव तनरु-्लसी लावयिैग िरशरमणे या तव तनःु ।िवना बोधूीित न िकमिप तयोभदकमभतू ्तयोराा गा भवित लिलताऽा मिुननतु े ॥ २७.४॥सहॐं भाननूां भवित िदवासानामिधपतःेसहॐं शीषा णां भवित भजुगानामिधपतःे ।सहॐं नऽेाणां भवित िवबधुानामिधपतःेसहॐं बानां भवित समये हमैवित त े ॥ २७.५॥ूसो वेन च नयनयोः कोऽिणमान को िबोे ितमिप लसाशिवशदम ।्सरोजाभः पािणः िकणिवरिहतः कोमलतमोललं ासीनिन ताव शुाय भयदम ॥् २७.६॥वधे शुासीव जनिन या काचन तनरु-्

68 sanskritdocuments.org

दधानाऽाः शीः शिशिकरणसारोपमिचः ।इमां ायं ायं रहरसिख ाकुलिमदंमनो मे िवौािं भजित भजतां कलितके ॥ २७.७॥यिद ं सहंारे पटुरिस सिविऽ िऽजगत-दतेां याच े सरिसहगभा िदिवनतु े ।इमे म े पाानो भगवित नदो बिवधा-दषे ु ूातं ूितभयतमं दश य बलम ॥् २७.८॥िबभदेोरः बोधानककिशपोरितनया-कुचमावोीढरैितिशतिशखयै ः िकल नखःै ।या दा शिन रहिरशरीराय जगतांिवनऽे े प ुसंऽे ै जनिन रणरलरमे ॥ २७.९॥अजयेलैोूकिटतपताकः पलभजुांिबडौजा यारागहृपिरचयी पिवदनः ।सहॐारं सााृतनरशरीरं तमजयत ्तववैावशेने िूयपरशरु िजिशशःु ॥ २७.१०॥दीया सा शिकलजगदऽेनलसापरुा काय ाे तनयमिय िहा नपृिरपमु ।्अिवाकुं दशमखुकुलोाथिवधयेसहॐाशं ुं िहा शिशनिमव घॐे गलित भा ॥ २७.११॥ते लोकोात े भगवित भववै स परुा-मिरः कीित ल ुं चतरुमितरायाित समये ।या लोकऽाणे जनिन रिचते रासबधाद ्यशोऽवा ुं िविुम लित च कुतोऽषे िनपणुः ॥ २७.१२॥पं त े वळं िवयित रजसां सूमहसा-मपुािधेोमो भवित चपला काऽिप तनभुा ।अा त े ािब लमिखलदं बलिनधःेसहॐाशंः ूभविस सम च िशवे ॥ २७.१३॥यतः कालाजाचिस भवुन ं वैतुमहः-ूभावााल ामिय िवरतः पिडतवराः ।

uma1000.pdf 69

॥ उमासहॐम ॥्

ूभोः शं भूा दहिस यदरीळवपषुाूचडां चड तगवित भणयबले ॥ २७.१४॥अिय ामवेंे कथयित मिुनः किदजरेया शां तं भणित त ु परिविषः ।यवुां मातापऽुौ भगवित िवभाौ न भवतस-्ततो धीनां धेा िवबधुजनगोीष ु गतयः ॥ २७.१५॥िवकुवा णा िवं िविवधगणुभदेःै पिरणमद ्िवधुाना भावान भ्वुनगितरोधाय भवतः ।िवताना शव चलवदचलं कािचदिवत ुंिविचाना जोः कृतलवमपीशा िवजयते ॥ २७.१६॥ूभा भानोय विस सकलािप तपनीूचडा शिः सिखलभवुनशे तपतः ।सधुाशंोवे ूमदयिस चतेः ूिवशतोभवी भतूाददे हरकुहरं मोदलहरी ॥ २७.१७॥ूचडा गौरी वा मिस वसुिाक िवनतु ेस भीमः शवुा िवभरुभयदः पादसुदाम ।्तयोरकंे पं तव सहिवभोः खलेित मह-मिुाकाशे धवलमहिस बीडित परम ॥् २७.१८॥िवभा या धेा मिस गगन े शीतमहस-था रे िबेिलतलिलतीतनिुवधा ।तयोॄू हीशान े जनिन कतमा मे जननभःूपरुाजासीिकटमथवोमवै सषुवु े ॥ २७.१९॥शोभदाद ् ने भवित िभदा काऽिप करयोर-्न भदेािं ाृतमिभिवमानैवशतः ।िभदा तोरवें न भवित िभदाय ै तव िशवेिवयशे े चां िसतमहिस गौया च भवित ॥ २७.२०॥तव िं शीष िवरिखलधाागमिवदोमनुाणां मे बलतपसा यिदिलते ।सषुुायां नाां तनकुरणसकरिहता

70 sanskritdocuments.org

बिहँशा युा िवगतिचरिनिा िवलसिस ॥ २७.२१॥उताहो तां भगृकुुलिवधाां िपतिृगरातनजूनेिे िशरिस भयलोलाि निलन े ।धाजेो भीमं िनजमिय यदिुमनघंतदााम ूिथतचिरत े कृिशरसम ॥् २७.२२॥तं धाराालाजिटलचटुले शदहन ेतपिाः कायं भगवित यदाऽ मिवशः ।तदा ताः कठूगलदसजृः कृिशरसःकबने ूाो भवुनिवनतुः कोऽिप मिहमा ॥ २७.२३॥िनधेो ा भगवित न ले भिुव सजृन ्रसोणीवा णीदमलयशौरभजषुः ।नपृोानानूोरमपहरन भ्िनटनंिवतानैमुपहरँवेक इव ॥ २७.२४॥दधानाोषं मनिस सकुवीनामिततरांददानाः ूमं िवबधुसदस े भावमलघमु ।्कुलानामुाहं सपिद िवदधानािँशववध-ूपराणां शोभां जगित िशखिरयो गणपतःे ॥ २७.२५॥ 675

अािवशंः बकःरणेकुािदवण नम (्वसितलकावृम)्अवलपिरिधॅममादधानोव पणू तिुहनिुतमडल ।हासः करोत ु भवतां परमं ूमोदंशुापजशः ूमथेर ॥ २८.१॥सोहनािन तिुहनाशंकुलाधरसीवनािन सरसीहसायक ।सीपनािन िवनतषे ुजनषे ुशेःसहंष णािन मम सु िशवाितािन ॥ २८.२॥

uma1000.pdf 71

॥ उमासहॐम ॥्

पापािन मे हरत ु काचन कृशीषा माता पदाजुभिुजिवतीण हषा ।या भलोकवरदानिवधौ िविनिावासं कमडधनुीपिुलन े करोित ॥ २८.३॥षावतारजननाविनरकेवीराभीमा धनुोत ु िरतािन गणािधप ।या भरणिवधावितजागकापुय े कमडधनुीपिुलन े चकाि ॥ २८.४॥छदेाय चदे ्गतरजा मिुनरािददशेिचदे चेगणुनयः सिवऽीम ।्दां शरीरमिखलूभरुीशशिःयािववशे च कथा परमातुयेम ॥् २८.५॥पऽुः िूयव िशरः सहसा चकत कृा च हष भिरता भवती ननत ।नो त पापमिप नो तव काऽिप हािनःनाशोऽ हा भजुभवुामभविपाकः ॥ २८.६॥अवै सा सरुिभज ुनभपूितयावीया हार स च भाग व आजहार ।ता हतःे परगहृिितरवे हतेःुगवदश नकथा िरपकुितवै ॥ २८.७॥िछािन नो कित शरीरभतृां िशरािंसतूते जगित रणैकुमवे शीष म ।्कृाः कलेवरवतां कित नाभयो नचतेो िधनोित सरुिभमृ गनािभरकेः ॥ २८.८॥ूाणा वसि िशरसा रिहत े शरीरेलीलासरोजित िशरुकरऽे कृम ।्तिमतेदिखलं च िधयवै धीराःपँयु ननगरे तिददं िविचऽम ॥् २८.९॥ूाणेरी िविधपरुे लसतः परुार-े

72 sanskritdocuments.org

रीकरोत ु शरणागितमिका मे ।लं िनपीय यरोहकुधंसमिूत रभविवचबवत ॥ २८.१०॥अूा लोकरचनावनपातनषे ुयायोऽिप पुषाः कणाकटाम ।्नवैशेत े िकमिप सा जगदकेमाताभिा परा ूकृितरघनािशनी नः ॥ २८.११॥राका ूबोधशिशनो दयोदयनौका िवपलिनधौ पततां जनानाम ।्वदेज लिलता िऽिचः पताकाकािचमाुशरणं िशवमलूटीका ॥ २८.१२॥मौलौ महेसुशमुनोिनकाय-सशंोिभत े सदिस मा इवािभजातः ।रणेु यरणभलूभतऽेमपीठंऽाणाय सा भवत ु भतूपतवे धनू ः ॥ २८.१३॥अावणृोित पिरतोऽयमकारोनाानमवे मम िकं त ु कुलं च दशेम ।्शीयं मदीयदयोदयपव ताम ेौीमानदुते ु तव पादमयखूमाली ॥ २८.१४॥कं धनुोत ु मम पव तपिुऽकायाःमपहबावकािकाम ।्अोहासनमखुामरमौिलर-ोितिव शिेषतगणुं चरणारिवम ॥् २८.१५॥ािशितािन समरे िगिरशं िजगीषोःकाम हंसिनवह िनमणािन ।धु ु मे िवपदमििकुमािरकायाःपादारिवकटकिणतािन तािन ॥ २८.१६॥यः सवलोकमथनं मिहषं िजगाययवै कम दमनं च तदक ।

uma1000.pdf 73

॥ उमासहॐम ॥्

नारीनराकृितभतृो महसमिंमीरनादमधरंु शरणं ोजािम ॥ २८.१७॥आपहोमिवषरािशिनममतेंदीन ं दीयचरणं शरणं ूपम ।्उत ुम कणापिरपणू िचेिवशेिमऽकुलनािर तववै भारः ॥ २८.१८॥लोकािधराि पिततं िवपदकूप ेसंिमिभतििमरटािभः ।मातः समुर कृपाकिलते मडृािनपऽुं करणे जगतामभयरणे ॥ २८.१९॥अ दीयपदपजिकरभा यपाकिवफलीकृतपौष ।ूाणेिर ूमथलोकपतेपायंवी तारणिवधौ िनपणु े मवे ॥ २८.२०॥मृुयोमिणपीठतटे िनषणेताटकािबलीकृतगडशोभ े ।मािणकणलसरवािरजात ेजात े कुलाचलपतजे िह पातकं नः ॥ २८.२१॥िकं त े वपजु निन तसवुण गौरंकामािरमोिहिन िकिमकलावलम ।्पाकािरनीलमिणमचेककातुाहोबकूपुकिलकािच वा रािम ॥ २८.२२॥ं सुरी नपृितजाितिजतमाधमूावती मजरे भवुनेरी म ।्काली मीिर शकुाभ कधािरणी ंतारा मािौतिवपलनािसधारा ॥ २८.२३॥ं भरैवी भगवती बगलामखुी ंरामा च सा कमलकाननचािरणी म ।्कैलासवािसनयनामतृभानरुखे े

74 sanskritdocuments.org

को वदे त े जनिन जवतां िवभतूीः ॥ २८.२४॥धुु सव िवपदः सकृुतिूयाणांधु ु चािखलसखुाघलालसानाम ।्आव भिूरकणं परुिजया-िं वसितलकाः किवभत ुरतेाः ॥ २८.२५॥ 700

॥ समां च समं शतकम ॥्

अमं शतकम ्एकोनिऽशंः बकःनविवधभजनम (्मदलेखावृम)्आयुा भवुनानां चुािपरुारःे ।कुव ु ूमदं नः पाव ाः ितलेशाः ॥ २९.१॥नाघा िण िनरथ नतेािन िदनािन ।अायािरतािन ौोतानघािन ॥ २९.२॥उोगं कु िजे सहंत ु िरतािन ।पतूाििसतुायाः की ां चिरतािन ॥ २९.३॥ौीसििव िनवाया िचा काऽिप न काया ।िनं चतेिस धाया दीनानां गितराया ॥ २९.४॥ात ुं या गिदत ुं या ौोत ुं या िसत ुं या ।िु ं याऽरशििाऽ िृतरषेा ॥ २९.५॥िवॅाजीनशताभं िबॅाणं िशरसीम ।्तं जगदापं वा धतुपापम ॥् २९.६॥यषेां ािरतं ूायिमघने ।िाणीपदसवेा ूायिममीषाम ॥् २९.७॥तीं पदयुमं सवे े यऽ भवि ।अुो दश भानोभा ननूां शतकािन ॥ २९.८॥नो चते कु्िस िकिद ्याच े वाचमतीत े ।

uma1000.pdf 75

॥ उमासहॐम ॥्

सवेां मातरीकुिव ं म े कु मा वा ॥ २९.९॥शवा णीचरणाचा पीठं पीवरकाणाम ।्वानिमदं ामाणां िरतानाम ॥् २९.१०॥ाापदपीठृं चेलमाम ।्एकैकं समुमहंकैेकं कुिलशं ात ॥् २९.११॥अोजोपममिं शोः पमिहाः ।अहंहंितममुां सहंत ु ूणमामः ॥ २९.१२॥ये कालीपदवषे ं नालीकं ूणमि ।नषैां िकिदशं नालीकं मम वाम ॥् २९.१३॥वासऽेऽ समाः पेतो ोज रम ।्काल शरनार कालेऽिन ्ू णमामः ॥ २९.१४॥आशा रे तदवा भभूागनटते ।कामानां न ु पारः कामारने म नारीम ॥् २९.१५॥धाे तिुहनािेः कां य े ूणमि ।अानुतशीषा न म्े वलायान ॥् २९.१६॥पादाोजममुायाः ूााणमः ।गृि िौयमिन र्ाज िनजशा ॥ २९.१७॥माराििसतुाी दातारौ सशौ ः ।उठैः फलमाादातकठैः ॥ २९.१८॥कालािप िवजतेःु शवा यारण ।एषोऽहं किवलोकापालोऽि भिुजः ॥ २९.१९॥रे दशय रागः िाणीपदपे ।चतेः पुित शोभां सारारवतोऽम े ॥ २९.२०॥सशंोागमजालं साराशंं ूवदामः ।ाापदभिभ ु ै चाथ िवमु ै॥ २९.२१॥वां गितहीनेायुं सकृुत ।भयूोिभः सह सं ौीहतेिुह मुम ॥् २९.२२॥

76 sanskritdocuments.org

ां पुित कामं ूमेा ूमदायाम ।्शवा णीपदभििन ाय ूमदाय ॥ २९.२३॥एकैवं बभदेा िभािषयाणाम ।्राा िुितरः सा सतू े फलभदेान ॥् २९.२४॥हष कन मातमु ो भिभरणे ।तषे िवधां हरेो मदलेखाः ॥ २९.२५॥ 725

िऽशंः बकःमानसपजूा (ूमािणकावृम)्कृतने सा िनसग तो धतृने िनमानन े ।िसतने शीतशलैजा ितने शं तनोत ु म े ॥ ३०.१॥ूितणं िवनरानये िवसृ गोचरान ।्समच येर मनो िविव िवशाियनीम ॥् ३०.२॥िवशुदप णने वा िवधािरत े दाऽ मे ।अिय ूय सििधं िनज े वपुगाजे ॥ ३०.३॥परु ममािौतं िसतं यदि पजम ।्अजाडमूमु त े सरुािच त े तदासनम ॥् ३०.४॥अखडधारया िववेशखेरिूय े ।मदीयभिजीवनं दधात ु तऽे पाताम ॥् ३०.५॥िववासनौघमानसूसादतोयम मे ।समराि हयोरनघ ममु त े ॥ ३०.६॥महेयोिनिचनाद ्भवव वभे ।महारसो रसया िनपीयतां िवशुय े ॥ ३०.७॥सहॐपऽपजिवधुाजलेन सा ।सहॐपऽलोचना िपनािकनोऽिभिषते ॥ ३०.८॥ममािज तं यिदियःै सखुं सगुािऽ पिभः ।

uma1000.pdf 77

॥ उमासहॐम ॥्

तद तुमिप तं सधुापकायताम ॥् ३०.९॥विसगोऽजना िजने िनिम तं िशवे ।इदं शरीरमवे मे तवा ु िदमशंकुम ॥् ३०.१०॥िविचऽसूतभुृमयेमानािडका ।सखुूबोधिवमहे मखोपवीतमु त े ॥ ३०.११॥महििचतो मम कीयतिविजम ।्इदं त ु िचसौरभं िशवे तवा ु चनम ॥् ३०.१२॥महशेनािरिनःसँथाऽयमुसँदा ।तवािनशं समच को ममा ुजीवमातः ॥ ३०.१३॥िवपाककालपावकूदीपुयगुगुः ।सवुासनाधपूभदृ ्भवयं ममा ते ॥ ३०.१४॥गहुावतारमौिनना मयीिर ूदीिपता ।इयं ूबोधदीिपका ूमोददाियकाऽु त े ॥ ३०.१५॥इमामिय िूयाियां महारसामह ितम ।्िनवदेयािम भुतािमयं या िनरामये ॥ ३०.१६॥सरती सधुायत े मनो दधाित पगूताम ।्दवे पऽमिके ऽयं समे तऽेत े ॥ ३०.१७॥िवनीलतोयदारे िवराजमानिवमहा ।िनजािवभिूतरु त े तिटता ूकािशका ॥ ३०.१८॥रोऽयमरिके िरफेवरँदा ।ममािभम धीसमुं ददाित दिेव तऽेय े ॥ ३०.१९॥तवाच न ं िनररं यतो िवधातमुहम ।्न िवनाथपि ते िवसज न ं िवधीयत े ॥ ३०.२०॥िवयोग इधािरणा न चहे िवनाियके ।मद सोऽऽ राजते तिटतािशखारे ॥ ३०.२१॥इदं शरीरमकेकं िवभा नमिरम ।्िवहारमऽ सेरा भवािन कत ुमहिस ॥ ३०.२२॥

78 sanskritdocuments.org

जडिेवालसिेव ूयोजनं न िनिया ।िवहत ुमवे यासे दीशसराि मे ॥ ३०.२३॥अयं तवािममः सतुः िौतो मनुिवमहम ।्तनजूवेँ मसौवं मडृािन पँय कीशम ॥् ३०.२४॥गणिेशतमु हाकवरेसौ ूमािणकावली ।मनोजु े महेरीूपजूनषे ुशताम ॥् ३०.२५॥ 750

एकिऽशंः बकःनामवभैवम (्उपजाितवृम)्दरितौीकपटा सपुव -ॐोतिनी पव तजाजाता ।पं मम ालयतादशषेंससंारमे दय े िवलम ॥् ३१.१॥हराहासने समं िमिलािपऽवे पऽुो गुणवे िशः ।िवॅाजमानो मम शं करोत ुहासारः केसिरवाहनायाः ॥ ३१.२॥नमिँशवाय ै भणत िपादोयुाकमां िधषणां दध ै ।आधारचबेिशतरुिकाय ैॄाडचब िवधाियकाय ै॥ ३१.३॥नदि गावोऽिप िविशकाले-िेत यो नायते स िकं ना ।लं पनुः ूाणवदु सवसव चािह पराऽि शिः ॥ ३१.४॥आतुाऽ िवधाय लंतां शिमाामिखलेष ु सुाम ।्

uma1000.pdf 79

॥ उमासहॐम ॥्

यावबोधं मुरायूबुते सा यिद िकसाम ॥् ३१.५॥ये नाम शािं परमां वहोनामािन शीताचलपिुऽकायाः ।सीत यो िवजन े वसिजयतातादिप त े जयि ॥ ३१.६॥नामािन सीत यतां जनानांकायवाः किरवमातःु ।पनुज ना जठरे िनवासा-दायासवा भवतीित िमा ॥ ३१.७॥पापैमामिभिुतोऽिपिव ते िवबममि धीरः ।न चिेसे भवती ॄवीितनामािन शीताशंभुतृो हतोऽहम ॥् ३१.८॥दहेीित सवदिप तानांारषे ु घोषं कुष े परषेाम ।्भवािन भिे भवुना गपाहीित नायाित िकम िजे ॥ ३१.९॥वाािन वंु यिद त े रसेरसोलािन सनं गरीयः ।िकं वा नमोािन सधुां िकरिनामािन नो सि कुमारमातःु ॥ ३१.१०॥यद ्गीयत े शलैसतुािभधान ंतदवे बों सकृुतं ूधानम ।्अािनलोक कृते भणियािदपुयािन परािण िवाः ॥ ३१.११॥साा ूयेुन जगशेात ्नाा सदोेन जगिनऽेी ।वदेोभयं सिगदं कृती यो

80 sanskritdocuments.org

भवे भयं त कुतोऽिप न ात ॥् ३१.१२॥सीत नाुित शवयोषातुा भीं न ददाित नषैा ।इमं िवाय जगपुायंॄजपायं बधा मनुाः ॥ ३१.१३॥भाष े भजुाभरणिूयायानामािन कामािनतरान ि्वहाय ।अिप ूपाितगघोरकृंकरोत ु िकं मां तरणरेपम ॥् ३१.१४॥यने दानःै किठनोतवैा िसिं य इे महीतिुमते ।्मातःु शयानोऽतले शशांमहेर कीत यतु िसिः ॥ ३१.१५॥रहतािण िविव रंाजं िवमु ूवदािम सारम ।्नामवै कामािरपरुिकायाःिसिेन दान ं न मखो न दानम ॥् ३१.१६॥पीयषूमीषधरंु भणिये नाम रामाधरपानलोलाः ।कामािररामायगानलोलाःकवीराः कािकमालपि ॥ ३१.१७॥सधुाघटः कोऽधरो वधनूांकिवधुातोयधरोऽिभधयेः ।अयं सधुावीिचिवतानमालीनामूणादो नगककायाः ॥ ३१.१८॥सरुालये भािततरां सधुकैासधुा परा वािच महाकवीनाम ।्िबाधरे कशां सधुाऽासधुतेरा नामिन लोकमातःु ॥ ३१.१९॥

uma1000.pdf 81

॥ उमासहॐम ॥्

माधयु माभाधरे वधनूांचकोरबोः शकले ूसादः ।िऽॐोतसो वािरिण पावनंऽयं च नाि िऽपरुािकायाः ॥ ३१.२०॥या माधरुी ूमेभरणे द ेजागित काावरदचलेे ।सा ँयते भिभरणे गीत ेधराधराधीशसतुािभधान े ॥ ३१.२१॥ये जगटकेऽिप वणा -ऽेमतृं नाम नगाजायाः ।लालामयो यो मम तं ॄवीिषसधुामयं ीदशनदं म ॥् ३१.२२॥उारयोािटतपातकािननामािन िजे भवुन मातःु ।तदा वदामो मधचुतूरा-रामाधराे चये यिद ःु ॥ ३१.२३॥ ᳚ ᳚ @@773 ᳚ ᳚आपेिमोरिधकं िवधेपीयषूदोषानिभतोऽिभधे ।कााधराररवादःकपिदकाावरनामनादः ॥ ३१.२४॥िवासहीनःै सतुरामबोंनामानभुावं नगककायाः ।जयु िसरैिप गीयमान ंगाय एता उपजातयो नः ॥ ३१.२५॥ 775

ािऽशंः बकःभियग (आया गीितवृम)्

82 sanskritdocuments.org

िवदधात ु सदं म ेसकलजगाथनयनहािरएयोः ।शीतोऽकारहारीहासशशी किदरिहतो मातःु ॥ ३२.१॥कणारसािदयादयारिनय दवीिचरेा ।ूमथेरिूयतमापादूे भवत ु काणय ॥ ३२.२॥कारणकाय िवभदेाद ्पितयं तवा यिषूोम ।्तऽकंै भत ुिमदंिवहत ुम ु भतुभत ुललन े ॥ ३२.३॥ौोत ुं ोऽिवशषेंभिवशषें च बोमुयमीिगित ।दात ुं च वािताथतव मातलोकपं भवित ॥ ३२.४॥कीशिकशोरायात ्कारणपं तवा योगी धे ।ओतिुकशोरायाद ्भं पिरपािस काय पणे म ॥् ३२.५॥ढधारणा न चे-वते योगी महशेनयनोे ।नायं ममिेत भाव-व यिद सः सिविऽ भं जिस ॥ ३२.६॥िशिथलधिृतयगी ाद ्बािैव षयिैन तामाकृो यः ।ीयमितित त ेभेऽहाूसारकष े मातः ॥ ३२.७॥साह ितन भिः

uma1000.pdf 83

॥ उमासहॐम ॥्

सबािवषया धिृतन सविर त े ।अिवजानावतेद ्भो योगी च नवै िसौ ाताम ॥् ३२.८॥िादिप यिूयं दीयं सिविऽ पादाोजम ।्सोऽतुशिभ ोभगवित िकं िकं करोित नािन ज्गित ॥ ३२.९॥िलोभिववशेिसः कामोऽिप भवित समविः ।ूाोऽिप सिललरािशंसिललािन घटः िकयि सृीयात ॥् ३२.१०॥जीववे नरो यःसायुं त े ूयाित शोः ूमदे ।सव कामाूयाि वशमाश ु वीतिविवधॅाःे ॥ ३२.११॥िं तुिमदंमनीषया मे ूदमिधकािरया ।बकालभोगबलतोिववदित दहेो मद िकं करवािण ॥ ३२.१२॥लेून वणा सहसूा कलहं मितन कत ु शा ।सतुरां बलवित मातर-्बलाद ्गहृाण यं माीयम ॥् ३२.१३॥सवषां िद यात-्मिस ूाणािका हतेोात ।्अिखलूायाराधन-माराधनिनिव शषेमगपिुऽ तव ॥ ३२.१४॥जुित केऽिप कृशानौताािविेत सँयः ।

84 sanskritdocuments.org

अपरे ूािणष ुजुितसाााणािकाऽिस तेिरित ॥ ३२.१५॥ूािणिप यः ूाणंभतूािदमनािदमािन ितमनघम ।्सततमपुाे योगीतिन ह्ोमने तऽे तिृलुभा ॥ ३२.१६॥आिन योऽ ौेेूाण े ूाणान ज्हुोित दहरािभमखुः ।िूप े हतपाप ेतने िजतं सकलमीशिचारामे ॥ ३२.१७॥उपसंतमिखलेोिवषयेो िनिन मषेमःकृम ।्िद ढपदने च-ुिूपे यते मद ूाणे ॥ ३२.१८॥अरं िनगढंूौेूाण दिेव तव भाग ।विदव ूणवांौवणं तऽवै भवित जगद तम ॥् ३२.१९॥सवषां माणांोऽाणां चशेिचनाथ े ूकृतौ ।गढंू सदा रांूाणां िय जहुोित मौनी वाचम ॥् ३२.२०॥दहेे लित मनते ्िवषयषे ु तं दधाित िवषयाम ।्आवृं यिद दहेाद ्सूायां िय तं दाकृित भवित ॥ ३२.२१॥मसनयाणाना-मनभुतूीः ूाणशिसाुवा णः ।कं नाप यत े भोगं

uma1000.pdf 85

॥ उमासहॐम ॥्

भगवित त े सव लोकपािथ वविनत े ॥ ३२.२२॥गन कु्व न ि्वसजृन ्रममाणाा सकललोकाधीशे ।यः केवलां िबयामिपिचयते तने िनयः िबयते ॥ ३२.२३॥सवषामीनांूाणािव िवभिूतः ौेः ।तितं त ु सुतंिािण िधयः िबया मः ूणवः ॥ ३२.२४॥आया गीतीनामय-मधरीकृतमधसुधुािधमाधयु रसः ।वग गणपितवदना-िाो भवत ु शव सुशः ूी ै॥ ३२.२५॥ 800

॥ समां च अमं शतकम ॥्

नवमं शतकम ्ऽयिशंः बकःजपो योगोऽप णं च (वशंवृम)्सधुां िकरोऽिखलतापहािरणतमो हरः पटलेन रोिचषाम ।्िौयं िदशो िदिश िदँयसयांजयि शीताििसतुािताराः ॥ ३३.१॥कृपाकटाव केन वाऽऽतेमहशेशुापरुि कमणा ।िनररं मजपने वा मतरे-्िवशोधननेोत मनोप णने वा ॥ ३३.२॥िवशोधनािेव मतःे ूगृस ेमनोप णनेशेवध ु ूसीदिस ।

86 sanskritdocuments.org

जपने म शभु वध स ेजगयीधािऽ कलेबरारे ॥ ३३.३॥मनःूताप भवसशंयंूवध न ं विैदकमिचनम ।्ूशते ूाणमहःूदीपन ेदयािते तािकमसिेवता ॥ ३३.४॥तवािके तािकममुमंवाितगं यः कनकाि सवेत े ।िविचऽयािदव वैतुं मह-तो िविनय द ्भवुन ं िवगाहत े ॥ ३३.५॥न त चतेो िवकृतवे श े भव-े त ििव षयिैव कृते ।न त रोगरैपकृते वपःुसिविऽ ये भजते महामनमु ॥् ३३.६॥रि मायां गगनािशाििभःसहाभासा सिहतािभरिके ।तथा रसां िुिहणािशाििभर-्भणि दोी त ु खषिबिभः ॥ ३३.७॥अभयताा भवुनेरी बधुरै-्अनरा मातरगािद कािलका ।ूचडचडी पिरकीित ता पराऽयोऽमी त े मनवो महाफलाः ॥ ३३.८॥उपािधभतूं शिुच नाभसं रजोदधाित सााद ्भवुनेरीपदम ।्तदाौया ापकशिरतुामनिनी काचन कािलकेिरता ॥ ३३.९॥अमसाॆाभतृः ूवित कािवशाललोकऽयरनित का ।पराबमाणामिधनाियकोते

uma1000.pdf 87

॥ उमासहॐम ॥्

ूचडचडीित कला सिविऽ त े ॥ ३३.१०॥रन ुं रोिदित भिमांवूगृ पादं मिुनर लते ।फलं िचराय ूथमः समायुात ्परो मरं पद एव िवित ॥ ३३.११॥पदं तवािमनकेदा मदुादरे ृिमवदेमिके ।पलायतऽेधोऽहमनरं शचुापरारे रोिदिम मशतः ॥ ३३.१२॥भणि सो मतां सिविऽ त ेमहामन ुं दभारातपम ।्ततो िह मलूार एष िनग त-पघौघं जरयहोमयः ॥ ३३.१३॥सिविऽ साारण ते ूभांिवधारयँिनमलूमाग ण े ।मुम ुोऽहमजे धतृोमःपथा महष रमणो बभाण यम ॥् ३३.१४॥अहदाथ यिद िचता ततािकमषे दोीीमनभुावतोऽपरः ।अहं यिद ूाणिननादवखैरीन कूच आातमुसिेत शते ॥ ३३.१५॥परे त ु यां चतेनशिमामन-भािण सा कुडिलनीित तािकैः ।िवलणा नाम चमृितज डान ्ूतारयागमसाररगान ॥् ३३.१६॥भवखडानभुवः ूबोिधना-मतीव सूानभुव योिगनाम ।्करं गताविवधा शरेत ेमहेरीमपर िसयः ॥ ३३.१७॥

88 sanskritdocuments.org

सहॐसािन जनूिंष वा ममिूयािण भिव चेवे भवे ।तव िृतं चदे ्गलये सदंकरोित मोोऽिप ममशेवभे ॥ ३३.१८॥िवनवै िं यिद सिशतेन सयाऽथ ः फलहीनया तया ।इदं त ु सत ि्कसतो िविशतेन तात मुोपलयोदा िभदा ॥ ३३.१९॥शचुां िनविृय िद मिुिरतेसखुूविृय िद नाऽ िवते ।सदवे चेऽ मितन भासत ेजडं िवमुाचसवै िभते ॥ ३३.२०॥मितः पराची वहारकारणंभवेतीची परमाथ सिद ।उभे िदशौ य मितिव गाहत ेपदा च मूा च स िस इते ॥ ३३.२१॥ढं पदं य मतःे सदाऽरेस ना िधयोऽमणे बिहरिप ।सिविऽ मिय सकी त ेन त भीः सरतोऽिप ससंतृःे ॥ ३३.२२॥िविचन े िचनशिमतुांिवलोकन े लोकनशिमुलाम ।्ूभाषणे भाषणशिमुमांिनभालयंां िवषयनै जीयत े ॥ ३३.२३॥िवलोकमान िवलोकनं कवरे-्िवलोमानषे ु िवहाय सताम ।्िवलोचन े सििहता िनररंिवधतूभीितिव बधुतुा िशवा ॥ ३३.२४॥

uma1000.pdf 89

॥ उमासहॐम ॥्

अयं भयानां पिरमाज कतांसमपापौघिनवारणमः ।मनोवशंगणो गणिेशतरु-्मनो महशेाशो िधनोलम ॥् ३३.२५॥ 825

चतिुशंः बकःूाथ ना (हिरणीवॄम)्िविदतमिहमा िवाधानादनकेिवधातुात ्ूिथतचिरतः शवा लोकूतापिववध नात ।्ूकिटतगणुः पापाूसारिनरोधनात ्ूिदशत ु िशवाहासो भासां िनिधः कुशलािन मे ॥ ३४.१॥िद कणया पणूा बाोब लेन महीयसापदकमलयोला भैज नैपजीया ।मखुिसतकरे लावयने िऽणऽेशां बलंब िवदधता काली माताऽवतादसिेवनम ॥् ३४.२॥जगदिधपया िसं दोाऽथवोत रसयामिुनजननतुं दवेीमं जपेिद मानवः ।अमतृजलदीभतूः पतूः िवयोगिवशषेिवत ्स इह वसधुालोके धारा िगरामिभवष ित ॥ ३४.३॥इममिभमखुीभतूा शातोदरी कमलालयाहयगजघटापणूा ऽण समे िनषवेत े ।सिवबधुिमदं िवं त ूयाित पनुव शंूिथतयशसां िसीनां चाम ुं भजतऽेकम ॥् ३४.४॥सिुवमलिधय बोधाद ्गधुतुतुीिरपजुनवधगूडाभोगो भवेत पाडुरः ।सपिद भवुनां चाःै ूमाणपरुरंभिणतमजरं भिं ोितः परं िद भासते ॥ ३४.५॥अदयमिरिभः बाे रा े मीिर रिका

90 sanskritdocuments.org

समुशरमखुधैू त े िचे मीिर रिका ।ूबलिरतमै े वशं े मीिर रिका-ऽसजृित जलं मघे े मोघ े मीिर रिका ॥ ३४.६॥भगवित िनजौ सााऽुौ बहृितपावकौगणपितगहुावतेौ वषेारवहारतः ।भरतधरणीखडे हतेोः कुतः कृतसवौकलकलयतु े काली दिेव धाः कथय िुतम ॥् ३४.७॥समयमिय ते धृा पादाजुं रमणः सतुोिगिरवरगहुाः शाो नयेिद नातुम ।्लिवरहतः ीयान े िकमऽ समागतोन वदिस कुतः काय तै कुलाचलकके ॥ ३४.८॥पिरभणित चिेहूे महातुसतीर-्जनिन रमणो योगीशानतो ब नो फलम ।्अिमततमया ःे शा कदा सरिणं नय-ेदपथपिततं धाऽीलोकं तदवे वदािके ॥ ३४.९॥अहिमह कुतो हतेोजा तो िवषणतमेलेचरणकमलायां मायािधराि िवहाय त े ।परमकणो घोरः शापः िकमषे सिविऽ त ेिकमिप भिुव वा काय कत ु िनयोिजतविस ॥ ३४.१०॥ोजित िवलयं हेो रूवासवशािदितूवदित बधुः किं ूभाित तदिके ।भगवित िनजे कुौ जातं िदवो धरणीगतंिृतसरिणतो रे हा हा करोिष षा यथा ॥ ३४.११॥मम त ु िवमला ा िवा महेिर याऽभव-निस च परा िचऽा शििरिन याऽभवत ।्वचिस च महायं ां यदीतमऽेभवत ्तदिय गिलतं मो िवऽयं भवतो भिुव ॥ ३४.१२॥कृतमिय मया पापं घोरं सकुम स ु सिनांयदहमदयो िवं नणॄां मुम ुराचरम ।्

uma1000.pdf 91

॥ उमासहॐम ॥्

अितकटु फलं ताािम िौतो नरिवमहंूमथनपृतजेा य े माय े जनव मािममम ॥् ३४.१३॥न भविस शोमा ग लोकािधराि कुतो िगरोन च बकृप े े वा ं ूयिस दशनम ।्अपनयिस नो सहंे वा परोकृपावशा-दिप सरुनतु े ला काया रे िकमतुादया ॥ ३४.१४॥िनरविधिशवे माहां त े भणि महष योमनिस कणा न नूा त े यथा ूिथताः कथाः ।तिददमिखलं िमा ािदसामदुीिरत ुंयदिस िवमखुी पऽु े िकं वा भविेदह कारणम ॥् ३४.१५॥भवुनभरणं नां काय न दिेव तव णोगु च बलं कृं िनं तवाि न तषृा ।न तव किठनं मौन ं िनं तथािप न पाव ितर सकृिदमं दीन ं पऽुं तदवे ममािधकम ॥् ३४.१६॥न भवित सधुाधारावषा दयं मिुदतनौमधमुदमषुां वाचां सगा चायमुतः ।तव पदयगु े िनालाभा तृित चायंभगवित िचरात स्शें त े सतुः ूितवीते ॥ ३४.१७॥िकिमह भवुन े कत ं म े िकमथ िमहागतो-ऽविन जगतां कं वोपायं ौय े िनजशये ।िकमिप िकमिप ाेाे यथा पिरँयतेुटमभयदे वंु िकिमं मरुीकु ॥ ३४.१८॥न मम परमे मुावाशा न वा िवभवाकेन च गजघटापणूा यां वा महेिर सिद ।न च मधमुचुां वाचां सग िनरग लवभैवेमिुनभिुव कुतो जातः सोऽहं तदवे समीय ताम ॥् ३४.१९॥ूथममनघं वाां सदारसतुाितथरे-्भगवित ततः पादे तवािवचलां िितम ।्अथ सरुजगाता ान ं सिविऽ ततः परं

92 sanskritdocuments.org

मिुनभिुव भवे हते ुं ात ुं मगृाि परुिषः ॥ ३४.२०॥यिद तव कृपा पऽु े भे पदाबंजुवििनोतशतकृशे शीषा ोजामतृं िय जुित ।भरतधरणीसवेालोले भविूयभािमिनयमपुिदशामु ै योयं िवधानमनािवलम ॥् ३४.२१॥जनिन जगतां े कामऽेयं िय लतेपरुिभदबले मे कामऽेयं िय लते ।बलकणे ौे े कामऽेयं िय लतेभगवित परे वीत े कामऽेयं िय लते ॥ ३४.२२॥तनभुिुव मिय ूीा वाऽ िऽलोकिवधाियकेपदयगुरत े वााा परुािरपरुिके ।िवमलयशोगानासे कृपावशतोऽथवापषमजरे मौन ं ा ुटीकु मे गितम ॥् ३४.२३॥जयत ु भरतोणीखडं िवषादिवविज तंजयत ु गणप में िवधातमुना मिुनः ।जयत ु रमणाचाय महिष कुलाचलोजयत ु च तयोमा ता पतूा महशेिवलािसनी ॥ ३४.२४॥गणपितमनुरेषेा भाषािवदां दयमासकुिवसुदः शरैुला हिरणीतितः ।लिलतचतरुभैा वयैा ी सुपवनारंमदयत ु मनः कामारातिेन शामगृीशः ॥ ३४.२५॥ 850

पिऽशंः बकःूाथ ना (इवदनावृम)्अतमसं शिशिवभामिभदधानाकािमलमाकमल िवदधाना ।अकिवरोिधदियताितलवौीर-्भात ु भवुन सकल कुशलाय ॥ ३५.१॥

uma1000.pdf 93

॥ उमासहॐम ॥्

भािह िविवधा कृितमती िजसमहूेपािह गितहीनमिखलेिर कुलं नः ।दिेह बकालभजकाय वरमतेंयािह नगनििन यशः शिशवलम ॥् ३५.२॥वारयित घोरतरपातकसमहंूवध यित धम मिप शमकरमे ।िकरजन न िकमावहित भंशरपरुि तव पादपिरचया ॥ ३५.३॥य मनजु दयऽेि सदये त ेनाकचरसेमिय पादसरसीजम ।्तं भजित पमिुख पवनवासालाभभवन े भवत ु नामरपरुोधाः ॥ ३५.४॥यिखलमौिनगणगीतगणुजालंकालभयहािरकणारसमरम ।्अिितनयािजलज दयेा-दमगतोऽिप िवदधात ु रिवजः िकम ॥् ३५.५॥लेखललनाकचसमुःै कृतबिलं त ेयो भजित पादघिृणमािलनमने ।िनरित ननूमयमिमतमोहःशोकितिमरं सकललोकगणमातः ॥ ३५.६॥शीतकरदप हरवजलजात ेशीतिगिरनििन तवािजलजातम ।्यः रित दिेव िद िवरित सोऽयंिवपमशषेमिप कतितमुः ॥ ३५.७॥सिरिय य तव पादसरसीज ेशिधरमातरनलागहृनाथ े ।पणू शिशजऽैमिुख पुयपुषोऽसौणिशखरीव बधुलोकशरणं ात ॥् ३५.८॥विैरगणिनद लनखवरपाणे

94 sanskritdocuments.org

वासिस पदोद शनवासिस च शोणे ।नऽेिमषपावकिवशिेषतललाटेपापमिखलं जिह मगृािधपितघोटे ॥ ३५.९॥वदेचयविेदजनवादिवषयूितयतुलोकतितशोकशमन ।वतेनिवविज तभटोऽयमहमेःशीतकरपोतधरपुयविनत े त े ॥ ३५.१०॥काय मिय मे िकमिप काय पटुबुःेपादसरसीजयगुलीपिरजन ।अ वद जिरपगुीतगणुजालेशुकुलनाशकिर शकुुलयोष े ॥ ३५.११॥ं यिद िशलावदिय नो वदिस कृंनाि तव रापटुबिुिरित सम ।्आिदश यथाहकरणीयकृितिनंराि भवुन चरणाुहभृम ॥् ३५.१२॥पस ु िवहाय मनसः कमिप संपऽुधनिमऽजनबाववधषू ु ।एष भजते जनिन पादजलजं त ेपालय न ु मु न ु तवोपिर स भारः ॥ ३५.१३॥वळधरमुसरुसयिकरीट-ािपतमहाघ मिणरितनखाय ।जीिवतमदािय जगदीिर मदीयंपादजलजाय तव पालय न ु मा वा ॥ ३५.१४॥दिेह जगदीिर न वा मदिभलाषंपािह कणावित न वा कुलिमदं नः ।शलूधरकािमिन सरुासरुिनषेंपादकमलं तव परे न िवजहािम ॥ ३५.१५॥पािस िकल पादयगुिकरसमहंूहंिस िकल पापतितमापिद नतुा म ।्

uma1000.pdf 95

॥ उमासहॐम ॥्

दिवदनूस ु वदि मितमोनानतृिमदं भवत ु नािकजनवय ॥ ३५.१६॥शबमखुदवेतितवितिवसृ ेवबघनकेिश चरणे तव ठम ।्आपिद िनमिमममािौतमनाथंनिहयसुिर न पालयिस केन ॥ ३५.१७॥घोषमयम िवदधाित पदलोनाविस परुािण िकम ु नािर बिधराऽिस ।विसरुबृनिुतभािषततं वाकण यगुलं तव कपािलकुलयोष े ॥ ३५.१८॥अ भव िबफलकरदचलेेशरसपबलकािरबलीले ।ूागमतृभानमुकुुट मदियऽीतं कु ततः परमरुीकृतमदथ म ॥् ३५.१९॥िनम लसधुाकरकलाकिलतमेधम रतपािलिन दयावित नमे ।एतमव दिेव चरणाुहब ुंशीतधरणीधरसतु े गमय नामु ॥् ३५.२०॥अििकुलपालककुलजपताकेभिगजगािमिन दिरिमिय मा ।िुिमव शोिमममिजलजांिदियत े जनिन पािह न जहीिह ॥ ३५.२१॥अु तव पादकमले िितरजॐंनाि परःखिववशे िद त ु शािः ।अुकणऽेयमु मितलोपःकिमदम मम भिूर पिरिशम ॥् ३५.२२॥ःखसखुभदेरिहता न मितरासीत ्साधखुलभदेरिहता न मितरासीत ।्भायिमितमामथवा मम तदतेन-्

96 sanskritdocuments.org

मातिरह सभजन े यदवकाशः ॥ ३५.२३॥अु मम भदेमितरु मम पोयपरताऽु मम माु च िवमोः ।मोमिय विे कुलकतितमोंूषेय सकृव महेिर कटाम ॥् ३५.२४॥शारगणने मखुरऽेऽ गणनाथ ेिवयुशसीशवध ु िजमुखुवे ।अ कणां कु िशविर िनर-िकरणाभ किवभिूषतललाटे ॥ ३५.२५॥ 875

षिंशः बकःूकीण कम (्तणूकवृम)्उतनलीिवलोलहारमौिक-ोातदीिधितूतानबसौदा सदा ।अकािरकािमनीदरितिुतध ुनो-कारमरवािसनं घन ं मम ॥ ३६.१॥अरले परुा परुरो ददश यांयां वदि पवतूसिूतमिैतहािसकाः ।सा परा परुामरःे परुिकाऽिखलािकापऽुकाय मते ददात ु दिणं करम ॥् ३६.२॥पादपजे धतृा नररैबाभििभःपािणपजे धतृा नवेखडधािरणा ।चाहमेहंसका मनोरकणालोकजालपािलनी पनुात ु मां िवलािसनी ॥ ३६.३॥उराजवाहन जीिवताद ्गरीयसीपिराजवाहनािदवय मानवभैवा ।केिकलोकचबवित वाहनने पिुणीवारणािरसाव भौमवाहना गितम म ॥ ३६.४॥

uma1000.pdf 97

॥ उमासहॐम ॥्

बालकुकुलािलकादपिकाकुडलानिुबशोिभशुगडमडला ।िबॅती रतीशवऽेिवॅमं ॅवुोय ुग ंश ुॅ भानशुखेर सुरी ूणते ॥ ३६.५॥आिजदवाहविैरयातधुानबािधतंया रर दवेबृिमिरािदविता ।सा कटापातधतूभलोकपातकापावकासुरी परारा गितम म ॥ ३६.६॥तारकािधनाथचडूिचरनत कीमहाससुरापजा नगाजा ।दीनपोषकृिनबुबिुरयागृत े गणािधपने सव तो नणृां पदे ॥ ३६.७॥अमीशशाखडदप भनािलकािवपऽयािधनाथमानस डोिलका ।पापपुनाशकािरपादकधिूलकाौयेस े ममा ुशलैलोकपालबािलका ॥ ३६.८॥सानमुुलािधनाथबािलकािलकुलाजमवे काऽिप तहमेसालभिका ।भियुलोकशोकवारणाय दीिताशीतशीतवीिता लघ ुतादघं मम ॥ ३६.९॥पुयनामसहंितः परुािरिचमोिहनीपुबाणचापचािझिकाऽिखलािका ।पुयविैरपुदैवशंनािशनीपऽुक रणं परुातनी करोत ु म े ॥ ३६.१०॥ामममली सधुाघटोपमनीकृसारलोचना कुमुतीिूयानना ।ॅिूवलासधतूधयै कानाििकाम ुकाकािचिदकुाम ुक जीिवका जयमुा ॥ ३६.११॥लोिहताचलेर लोचनऽयीिहता

98 sanskritdocuments.org

लोिहतूभािनमदजाडकरा ।हासकािवमानसारसािरमडलावासमऽ मे करोत ु मानस े महेरी ॥ ३६.१२॥दिणेणूभािवजिृतासुवाकामिमऽवामनऽेधामतृकैरवा ।एकतः परः पमुारा वरानाऽतःश ुॅ कीित रकेमिूत रादधात ु निँशवम ॥् ३६.१३॥शुदैमािरणी सपुव हष कािरणीशिुचहािरणी मनुीिचचािरणी ।कािमताथ दाियनी किरूकाडगािमनीवीतकमादधात ु िवराजमिका ॥ ३६.१४॥दवेतासपवशंकाननानलटावारणािरसाव भौमवाहना घनालका ।निवाहन काऽिप नऽेनिनी सधुानऽेलाितािलका सतुं पनुात ु कािलका ॥ ३६.१५॥राजसुरानना मरालराजगािमनीराजमौिलवभा मगृािधराजममा ।राजमानिवमहा िवराजमानसणुाराजते महीधरे मदिका िवराजते ॥ ३६.१६॥पवचमडलूभािवडनाननापव तािधनाथवशंपावनी सनातनी ।गव गनािशनी िवभावरीिवचािरणांशव िचनाियका करोत ु मलं मम ॥ ३६.१७॥ओजस तजेस जभिूमरतुानीलकबबुमौिलरागमतुा ।वीतरागपाशजालनाशबकणािवपािलनी मया महेरी िविचते ॥ ३६.१८॥अडमडलं यया िनररं च पतेसुंरशषेभतूहाद पीिठकास ु या ।

uma1000.pdf 99

॥ उमासहॐम ॥्

ासिसिंवनादवािरविभर-्यामपुासत े िवदो नमािम तां पराराम ॥् ३६.१९॥पयुमवषेभृरारा सरुािच तापववपचरीकलोकना ।वकारशऽसुयूणािशनीूतेमशाियनी कुलं िचराय पात ु म े ॥ ३६.२०॥कमणा यथािविध िजातयो यजि यांॄणा यथाौतुं वुि यामधीितनः ।चतेसा यथा गुि िचयि यां िवदःसा परा जगयीजनजा जयमुा ॥ ३६.२१॥वासदुवेजायया िवनॆया िनषिेवतावामदवेचाटुिचऽवाबलािलता ।वासवािददवेताजयूणादहिष तावारयघािन मे वसुराभतृतुा ॥ ३६.२२॥पिूण मासधुामरीिचसुरामडलाफुपपऽदीघ ससलोचना ।पुयभिूनषवेणाय पऽुमतेमुतंपणू काममादधात ु पादलमिका ॥ ३६.२३॥लालयि बालकं वतसंशीतदीिधितंशीलयि सूतां मनािंस योिगनािमव ।कालयु पािपनां कुलािन सहंतीतांपालयुच ितािन योिषतः परुिषः ॥ ३६.२४॥पादसिेवनः कवमे नोहराितशरी-वग एष नाकािरिनज रीगणो यथा ।लोकजालचबवित पुययोिषतो मन-दाय साधकुवारणाय कताम ॥् ३६.२५॥ 900

॥ समां च नवमं शतकम ॥्

100 sanskritdocuments.org

दशमं शतकम ्सिऽशंः बकःतिवचारः (अनुुृम)्उीपयत ु नँशिमािदशेद रितम ।्तं य महूमानो विेत सशंयः ॥ ३७.१॥पणू ूातृ स त ानं महेरी ।मिहमा तजे आहोििवा ूाण एव वा ॥ ३७.२॥ूचते िचदां ातुा न चोभयोः ।ूदीप ूभाया ोितराकृिततां यथा ॥ ३७.३॥िचत एकपदाथ ाििता न िविशते ।ताद ्गणुं ान शरणे िनराकृतम ॥् ३७.४॥ातुा न ं पं ा गणुो नािप च िबया ।यिद पणे विैशमनविितः ॥ ३७.५॥वाचवै शते कत ु िवभागपयोः ।नानभुूा ततो तैं सोा वहािरकम ॥् ३७.६॥ॄान पणू िवषयो ौदीय त े ।सा ॄणो ापकातुो नाितिरते ॥ ३७.७॥िवकासादिप सोचात स्ग ू लययोयोः ।ूान बधुैौ जनाशावभुौ िदवः ॥ ३७.८॥धमभतूं परदें न काय परमं नभः ।अखडा िवकृितिव िूकृिततः ॥ ३७.९॥आकाशे परमे दीत ्ू ान ं परमानः ।एकामावृोगभीरमभवहः ॥ ३७.१०॥िऽधवैं धम भतू ान िवकृितं िवना ।शुिवषयाां महा दशाऽयम ॥् ३७.११॥िवान े भाित य े भाि भावा िगणुादयः ।न िकिदनभुयूे िवानोपरमे त ु त े ॥ ३७.१२॥

uma1000.pdf 101

॥ उमासहॐम ॥्

एवं तः ूकाशं िवषयाणां न ँयते ।िसि परतो न ात स्ं किदरा ॥ ३७.१३॥ँयते िवषयाकारा महणेरणे च धीः ।ूािवषयतादामवें सााँयते ॥ ३७.१४॥न चेमििवानिवभिूतरिखलं जगत ।्िवषयििवानतादां नोपपते ॥ ३७.१५॥यथाऽदािदिवान ेयें बिुिरित यम ।्पणू समििवान े िवकृितः ूकृितथा ॥ ३७.१६॥पिरणामो यथा ः सूलूपतः ।जामप एष ाथेरमहािचतः ॥ ३७.१७॥िवकृितवभतूािन ूकृितः परदवेता ।सतः पादयोराा िऽपादी गीयत े परा ॥ ३७.१८॥कबलीकृ सानकेाऽिप ाथा मितः ।भतूािन कबलीकृ दवेताऽिप तथा परा ॥ ३७.१९॥भतूानामाानग संतौ च तथाऽऽिन ।ूभवेवेता ौेा सानां यथा मितः ॥ ३७.२०॥अनभुूािका सयेमीशशिः परारा ।आधारचबे िपडषे ु िवराजित िविभवत ॥् ३७.२१॥सूलेू ततः शाखे िवुिसमीरवत ।्तऽाा ानशिात ि्बयाशिरनरा ॥ ३७.२२॥ानिेयािण ूथमा िवभिूतम नसा सह ।कमियािण परा िवभिूतहसा सह ॥ ३७.२३॥िबयामलूमतु ानमलंू िकिमित िचयन ।्आशििमतो िवानमतृाय कते ॥ ३७.२४॥गभीरातुरामतेाः कािलकातकािरकाः ।िधयो भासो गणपतभे व ु िवषां मदु े ॥ ३७.२५॥ 925

102 sanskritdocuments.org

अिऽशंः बकःदशमहािवाः (पादाकुलकवृम)्रीकुताद ् ःखं िनिखलं गा यारहिसतं नः ।रिचतााोमृां यदभेुपनममलं ॄाड ॥ ३८.१॥जौ जौ भिुव खलेि भतू े भतू े नभिस लसी ।दवे े दवे े िदिव दीी पथृिगव पणूा सिंवयित ॥ ३८.२॥दहरसरोजाद ् िदलसरोजं िदलसरोजाशशतपऽम ्दशशतपऽाहंे दहेात स्कलं िवषयं सिंवद ्ोजित ॥ ३८.३॥विाला सिमधिमवषैा सकलं दहंे सिंवाा ।पथृिगव भतूा पगतवीया भवित सधमूा ससंाराय ॥ ३८.४॥अऽानभुवखुःखानामऽाह ितरनतृा भवित ।अऽवैदें सकलं िभं ूितभासते ूालन े॥ ३८.५॥दशशतपऽाद ् िदलसरोजं िदलसरोजाहरसरोजम ।्अवतरतीशा यषेामषेा तषेामिन ा िना ॥ ३८.६॥अथवा दहेादावृतमामास ुाम ।्आधारे कुलकुडे वा ितधीिन ां िनां लभते ॥ ३८.७॥दशशतपऽे शिलिलता वळवती सा िदलसरोज े ।दहाराुहे भिा काली मलूाधारे भरैाा ॥ ३८.८॥खलेित लिलता िवित ान े िछमििन राजैी ।बकवाटे भिा काली तपसा िलते भरैाा ॥ ३८.९॥यिप कालीवळेय ातां िभ े इव िपडषे ु ।ओजैादडे न ौ शेभदौ भवतः ॥ ३८.१०॥एवमभदेो यिप कमधैात ्धै ं तऽािप ात ।्सवै पची भवुन ं काली सवै दही शऽनूैी ॥ ३८.११॥िपडे चाडे जमसारः शुा ूा सुय ुा ।िवषयदशायां दशेीभतूा सयें भवुनेया ाता ॥ ३८.१२॥

uma1000.pdf 103

॥ उमासहॐम ॥्

शूूा या िचीना ूलये ॄिण जिष ुसुौकबिलतसकलॄाडां तां कवयः ौेां ेामाः ॥ ३८.१३॥िनिािविृतमोहालूिवभदेैा भवमषे ु ।एषवै ाुानषे ुिवकः कोऽिप समािधः ॥ ३८.१४॥ऐी शिबला चदे ् िभ ेातां शीष कपाले ।तादतेां चतरुवचाः पिरभाषे िछिशराम ॥् ३८.१५॥भवित परा वारैाा पँयी सा किथता तारा ।रसिनिधमाा िजारं मातीित ूिथता सयेम ॥् ३८.१६॥िपडे चाडे नशिब गला माऽव मिहमकैः ।सव ाः िकरणाः कमला बाो मिहमा भवुना तव ॥ ३८.१७॥बोध े बोध े बोुँ शिं सानां पााीम ।्अिवमुो मनतु े धीरो यििा लिलताऽवित तम ॥् ३८.१८॥ौ ौ िुँ शिं लोचनमडलमे भाीम ।्अिवमुः पँयित धीरो यििा तमवैी ॥ ३८.१९॥ूाणसमीरं िवदधानिममं िनां याऽामऽ शरीरे ।चरणे चरणे पिरशीलयित िरिय मवित काली ॥ ३८.२०॥लूिवकारान प्िरमुा िनम लनभिस ितया ा ।मा वा दहराकाशे लोकेया ः कणां लभते ॥ ३८.२१॥सविवकान प्िरभयूािव मलं मौन ं महदवल ।केवलमकेिित योऽं सा ेा कुत े मुम ॥् ३८.२२॥मलेू िा भरैाां तारां दवेीमुीथने ।सवेतेाय िविदतरहो मात तां गणुगानने ॥ ३८.२३॥आसनबादचलो भूा ूाणो बगलां भजते ।अिभतो ां ं तजेः कलयन क्मलाकणां लभते ॥ ३८.२४॥एकिवधादौ बभदेाऽथो शिरना परमशे ।सभजनमाग गणपितमिुनना पादाकुलकैरवें िववतृा ॥ ३८.२५॥ 950

104 sanskritdocuments.org

एकोनचािरंशः बकःूायो ोमशरीरा (इवळावृम)्ादेिमोभ ुवन ं य यवेूायणे तामलचिकाऽभतू ।्मवाित स धनुोत ु हासोिनःशषेलोकेरवभायाः ॥ ३९.१॥पणू िवयकेतिटलीलोकानशषेानिनशं पची ।मघे े कदािचहसा ुरीचडी ूचडा हरतादघं नः ॥ ३९.२॥गोलािन काधनुोविजीय ि कािखलेशकाेयािके कािप विृमऽपाके भवाः पिरतः ूवृ े ॥ ३९.३॥भासां िवनऽेा महता महैभिूरूमाणयै ुतमीशकाे ।एकैकमडं तव लोमवते ्के महायिमह ॄवीत ु ॥ ३९.४॥नाथ ते पमणोरणीयोमातदीयं महतो महीयः ।जनाित यो दिेव रहमतेद ्ाातमुषे ूभवशषेम ॥् ३९.५॥यद ्गिज तं वािरदघष णषे ुशवायं सगुभीरघोषः ।योकराि ुिरतं तदते-िृतं िकन कािवीचःे ॥ ३९.६॥इ वळं िलतं कृशानोर-्ोितहॐदबाव ।

uma1000.pdf 105

॥ उमासहॐम ॥्

पीयषूभानोहिसतं िवसािरजीव चमु म तात दवैम ॥् ३९.७॥यवै तजेः ूिवभमक -िवुशाानललोचनषे ु ।गढंू तदाकाशगहृे समा-दानिभं ूणमािम दवैम ॥् ३९.८॥जामु बिुिन िमषु िनिाशेुष ु पिणषे ु विृः ।धीरषे ु िना चपलेष ुचेादवेी ममापिमपाकरोत ु ॥ ३९.९॥िवावतो वादिवधानशिर-्वीर सामिवधानशिः ।नारीमणमेहिवधानशिर-्लेशऽयं िकिदापारशेः ॥ ३९.१०॥उाहयी तपतां मनािंससोदयी च महािबयास ु ।सोभयी दयं खलानांसोहयी च पराऽवताः ॥ ३९.११॥सालयी सकल दहंेान शा पिरतो लसा ।जतेःु ूतापऽेि पलायनऽेिभीत चयें िनिखलेशशिः ॥ ३९.१२॥एकं पं बिचऽयोगात ्सशयी िविवधं जनेः ।सशे ं िवभमुप यीसवा िदमायवै महशेजाया ॥ ३९.१३॥यौंयतेािखलसितांानने मणे गणुववैा ।ऽलैोसाॆाधरुर

106 sanskritdocuments.org

शुाकाे स कृती मनुः ॥ ३९.१४॥मलूािमुी िशरँशशांसा यप यत े कृती ाम ।्तिगाधीरकके ंूाभ वी न िकमादधािस ॥ ३९.१५॥यां सहॐारसरोजमेसोमपां भजतऽे योगी ।तारः शािमपुिैत तापोबा का नाम कथाऽक ॥ ३९.१६॥दडने योऽदहरऽेवतीण ःूाणने वाचा महसा िधया वा ।ूाोित सोऽयं परुमितीयंयऽ मीशा सह िचऽलीला ॥ ३९.१७॥तोिदतं िविवनिेऽ मंये नरः सयंमवानपुाे ।िािण साादुकेशपाशेपाशिैव मुः स जयशषेम ॥् ३९.१८॥पासनो ादशवण शाीदोिलपािणभ ुवनािधनाथा ।गीवा णमाग भगृरुयोिनर-्अे तथाम े च हलां िवराजी ॥ ३९.१९॥ज हाऽनलशािचःैसयंु ऊा गलदशेजा ।दलीसव ऊवणवाणीपितव ळधर ला ॥ ३९.२०॥िवा ियं पदशाराासााहामौनगुपिदा ।गोास ु गोा सकृुतरैवााौेा िवनुा परमिेनाऽिप ॥ ३९.२१॥

uma1000.pdf 107

॥ उमासहॐम ॥्

दहेिेयं कुडिलनी गािदभतूषे ु िवदु ्भवुनषे ु चाॅम ।्दवेानामकलािलतािर-्दवेी भवानी ख दवेतास ु॥ ३९.२२॥चिुव धायाचलमरणेूाणं ूपँयन म्नवुण पम ।्ससंवेत े चेकल धाऽसवलाभो िवषः करः ॥ ३९.२३॥एकारीः पदशार वािवाः ूकृाः सकलेशशेः ।यो भियुः ूजपदेमुूाणो वशे िनलुिसियोिनः ॥ ३९.२४॥एताः कवीनां पदिकरपतूाः ूमोदं परमावह ु ।गीताभििविमवळाःतेाचलाधीरवभायाः ॥ ३९.२५॥ 975

चािरंशः बकःदवैगीतम (्पादाकुलकवृम)्शमयत ु पापं दमयत ु ःखं हरत ु िवमोहं ुटयत ु बोधम ।्ूथयत ु शिं मं हिसतं मनिसजशासनकुलसुशो नः ॥ ४०.१॥आिा दयया पणूा शा िवशवंदिवपराजा ।अिखलपरुीपूा नारी मम िनँशषेां िवपदं हरत ु ॥ ४०.२॥शुॄिण मोदो दवैं तऽ िससृित कामो दवैम ।्सजृित पदाथा न ्िदवं तान ि्बॅाणे मिहमा दवैम ॥् ४०.३॥िवकृतौ िवकृतौ ूकृितदवं िवषय े िवषय े सा दवैम ।्ौ ौ ूिमितदवं ान ेान े िना दवैम ॥् ४०.४॥

108 sanskritdocuments.org

ूत ूत माया दवैं चलन े चलन े शिदवम ।्तजेिस तजेिस लीदवं शे शे वाणी दवैम ॥् ४०.५॥दये दय े जीववैं शीष शीष ायवैम ।्चिुष चिुष राजवैं मलेू मलेू ूतपवैम ॥् ४०.६॥अिभतो गगन े ूसरवैं पिृथवीलोके रोहवैम ।्िदनकरिबे दीवैं िसतकरिबे िसवैम ॥् ४०.७॥ौावं ौावं वें दवैं नामं नामं रां दवैम ।्ारं ारं धाय दवैं वारं वारं ुं दवैम ॥् ४०.८॥ौिुतष ु वटूनां मां दवैं गिृहणामौ त दवैम ।्तपतां शीष पु ं दवैं यितनां दय े िशं दवैम ॥् ४०.९॥नमता पुःै पूं दवैं किवना पारां दवैम ।्मिुनना मनसा यें दवैं यितना ािन शों दवैम ॥् ४०.१०॥वुतां वाचो िवदधवैं रतां चतेः ुटयवैम ।्जपतां शिं ूथयवैं नमतां िरतं दमयवैम ॥् ४०.११॥वाचो िवनयौ दवैं ूाणान ि्वनयििुत दवैम ।्कामान ि्वनये दवैं बुीिव नययू दवैम ॥् ४०.१२॥दये िनवसद ्गृवैं वौ िनवसिसजृवैम ।्कठे िनवसवदवैं कुौ िनवसपचवैम ॥् ४०.१३॥दहेे िनवसिलचवैं पूाणाकारं दवैम ।्भािग समा े दवैं ाहाकारे तृवैम ॥् ४०.१४॥िबॅारीवषे ं दवैं श ुॅ दरितिवॅाड ्दवैम ।्अॅमदापहिचकुरं दवैं िवॅमवासानं दवैम ॥् ४०.१५॥शीतोितव दन ं दवैं िचिबपमरदनं दवैम ।्लावयामतृसदनं दवैं रिरपलुोचनमदनं दवैम ॥् ४०.१६॥लीवीिचमदिलकं दवैं ूावीिचमदीं दवैम ।्तजेोवीिचमदधरं दवैं सदवीिचमदां दवैम ॥् ४०.१७॥कणोोिलतनऽें दवैं ौीकाराभौोऽं दवैम ।्

uma1000.pdf 109

॥ उमासहॐम ॥्

कुसमुसकुोमलगाऽं दवैं किववावभैवपाऽं दवैम ॥् ४०.१८॥िहमवित शलेै ं दवैं िसतिगिरिशखरे बीडवैम ।्तुुनारदगीतं दवैं सरुमिुनिसातं दवैम ॥् ४०.१९॥िचदिप रितशतलिलतं दवैं िचदिप सतुरां चडं दवैम ।्भमनोनगुवषे ं दवैं योिगमनोनगुिवभवं दवैम ॥् ४०.२०॥चिरत े मधरंु वुतां दवैं चरणे मधरंु नमतां दवैम ।्अधरे मधरंु शोदवं मम त ुे मधरंु दवैम ॥् ४०.२१॥भजुभतृिवपभारं दवैं पदधतृसारं दवैम ।्लािलतिनज रवीरं दवैं रितसािकधीरं दवैम ॥् ४०.२२॥िचाकमिधतन ु दवैं तिटदाकृिधभतूं दवैम ।्ौिुतष ु िशविेत ूिथतं दवैं जयित जगयिवनतुं दवैम ॥् ४०.२३॥रमणमहषरवेासी ममपऽुो नरिसहं ।वािसोऽयं मतां मातगु णपितरिं शरणमपुिैत ॥ ४०.२४॥िऽभवुनभत ुः परमा शिकलसिवऽी गौरी जयित ।तिुतरषेा गणपितरिचता पादाकुलकूाा जयित ॥ ४०.२५॥ 1000

॥ समां च दशमं शतकम ॥्॥ इित ौीभगवहिष रमणावेािसनो वािस नरिसहंसनूोः ॥गणपतःे कृितः उमासहॐं समाम ॥्

.. umAsahasram ..Searchable pdf was typeset using generateactualtext feature of XƎLATEX 0.99996

on September 11, 2017

Please send corrections to [email protected]

110 sanskritdocuments.org

uma1000.pdf 111