साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA...

40
॥ साकािरका गौडपादभासिहता ॥ .. sA NkhyakArikA with gauDapAdabhAShya .. sanskritdocuments.org August 2, 2016

Transcript of साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA...

Page 1: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥.. sA NkhyakArikA with gauDapAdabhAShya ..

sanskritdocuments.orgAugust 2, 2016

Page 2: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

॥ साकािरका गौडपादभासिहता ॥

Document Information

Text title : sAMkhyakArikAgauDapAdabhASya

File name : sAMkhyakArikAgauDapAdabhASya.itx

Location : doc_z_misc_major_works

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : Dhaval Patel drdhaval2785 at gmail.com

Proofread by : Dhaval Patel drdhaval2785 at gmail.com

Latest update : September 15, 2014

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

॥ साकािरका गौडपादभासिहता ॥ःखऽयािभघातािासा तदिभघातके हतेौ । े सापाथा चेकैाातोऽभावात ॥् १॥गौडपादभाकिपलाय नमैयनेािवोदधौ जगित मे ।कायाामयी नौिरव िविहता ूतरणाय ॥अमंं ूमाणिसाहतेिुभय ुम ।्शां िशिहताय समासतोऽहं ूवािम ॥ःखऽयिेत । अा आा या उपोातः िबयते । इह भगवासतुःकिपलो नाम । तथा -सनक सन ततृीय सनातनः ।आसिुरः किपलवै वोढःु पिशखथा ।इते े ॄणः पऽुाः स ूोा महष यः ॥किपल सहोा धम ान ं वरैायमैिेत । एवं सउः सतमिस मगदालो ससंारपारण सायोिजासमानाय आसिुरसगोऽाय ॄणायदें पिवशंिततानांानमुवान ।् य ानाःुखयो भवित ।पिवशंिततो यऽ तऽाौमे वसते ।्जटी मुडी िशखी वािप मुते नाऽ सशंयः ॥तिददमाः । ःखऽयािभघातािासिेत । तऽःखऽय-ंआािकं आिधभौितकं आिधदिैवकं चिेत ।तऽाािकं ििवधं - शारीरं मानसं चिेत । शारीरंवातिपेिवपयकृतं रातीसारािद । मानसंिूयिवयोगािूयसयंोगािद । आिधभौितकं चतिुव धं - भतूमामिनिमंमनुपशमुगृपिसरीसपृदशंमशकयकूामुणममकरमाहावरेोजरायजुाडजदेजोिेः सकाशापजायत े । आिधदिैवकं -दवेानािमदं दिैवकम ।् िदवः ूभवतीित वा दवैं तदिधकृयपजायते शीतोवातवषा शिनपातािदकम ।् एवं यथाःखऽयािभातािासा काा । तदिभघातके हतेौ । तःखऽय अिभघातको योऽसौ हतेुऽिेत । े सापाथा चते ।् े हतेौ ःखऽयािभघातके सा िजासाऽपाथा चेिद । तऽाािक ििवधािप आयवुदशािबययािूयसमागमािूयपिरहारकटुितकषायािदाथािदिभ एव

sAMkhyakArikAgauDapAdabhASya.pdf 1

Page 4: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

आािकोपायः । आिधभौितक रािदनाऽिभघातो ः । े साऽपाथा चदेवें मसे । न । एकाातोऽभावात ।् यतएकातोऽवँयं अतो िनं ने हतेनुाऽिभघातो न भविततादऽ एकााािभघातके हतेौ िजासा िविविदषा कायित ।वदानौुिवकः स िवशिुयाितशययुः ।तिपरीतः ौयेान ्ािवानात ॥् २॥गौडपादभायिद ाऽ िजासा काा ततोऽिप नवै यत आनौुिवकोहतेु ःखऽयािभघातकः । अनौुवतीनौुवऽभवः आनौुिवकःस च आगमािः । यथाअपाम सोमममतृा अभमूाग ोितरिवदाम दवेान ।्िकनूमान कृ्णवदराितः िकम ु धिू रमतृम ॥कदािचिदादीनां दवेानां क आसीत ।् कथं वयममतृा अभमूिेतिवचाा म ुं यायमपाम सोमं पीतवः सोमं तादमतृा अभमूअमरा भतूव इथ ः िकंच अगोितः गतवतो लवतो ोितःग िमित । अिवदाम दवेान ि्दान ि्विदतवः । एवं च िकनूमान ्कृणवदराितः ननू ं िनितं िकं अराितः शऽरुान कृ्णवत क्ितिकम ु धिू रमतृम धिू ज रा िहंसा वा िकं किरितअमतृम । अ ौयूतेआिकं फलं पशवुधने ।सवोकायित मृ ुं तरित पाानं तरित ॄहां तरित योयोऽमधेने यजत इित । एकाािके एव वदेोे अपाथऽविजासाइित न । उते । वदानौुिवक इित ने तुो वत ।्कोऽसौ आनौुिवकः का यादिवशिुयाितशययुः ।अिवशिुयुः पशघुातात त्था चोम ।्षट ्शतािन िनयुे पशनुां ममऽेहिन ।अमधे वचनानािन पशिुहििभः ॥यिप ौिुतिृतिविहतो धम थािप िमौीभावादिवशिुयु इित ।यथाबनीसहॐािण दवेानां च यगु े यगु े ।कालेन समतीतािन कालो िह रितबमः ॥एविमािदनाशाययुः । तथाऽितशयो िवशषेने युः ।िवशषेगणुादशनािदतर ःखं ािदित । एवमानौुिवकोऽिपहतेुवत ।् किह ौयेािनित चते ।् उते । तिपरीतः

2 sanskritdocuments.org

Page 5: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

ौयेान त्ाां ानौुिवकाां िवपरीतः ौयेान ्ू शतर इित ।अिवशिुयाितशयायुात ।् स कथिमाह । ािवानात ्तऽ ं महदािदबिुरहंकारः प ताऽािण एकादशिेयािणपमहाभतूािन । अं ूधानम ।् ः पुषः । एवमतेािनपिवशंिततािन ाािन के एतिानाेयइंु च पिवशंितत इित । अथ ाानां कोिवशषे इुते ।मलूूकृितरिवकृितम हदााः ूकृितिवकृतयः स ।षोडशकु िवकारो न ूकृितन िवकृितः पुषः ॥ ३॥गौडपादभामलूूकृितः ूधानम ।् ूकृितिवकृितसक मलूभतूात ।् मलंूच सा ूकृित मलूूकृितरिवकृितः । अाोते तनेूकृितः किचिकारो न भवित । महदााः ूकृितिवकृतयःस । महाभतूािदित बिुः बुााः स बिु १ अहंकारः२ पताऽािण ५ एतािन सूकृितिवकृतयः । तथा ।ूधानािुते तने िवकृितः ूधान िवकार इितसवैाहंकारमुादयित अतः ूकृितः । अहंकारोऽिप बुेतइित िवकृितः स च पताऽायुादयतीित ूकृितः । तऽशताऽमहंकारात इित िवकृितादाकाशमुत इितूकृितः । तथा शताऽमहंकारात इित िवकृितदवेंवायमुुादयतीित ूकृितः । गताऽमहंकारातइित िवकृितदवें पिृथवीमुादयतीित ूकृितः ।पताऽमहंकारात इित िवकृितदवें तजे उादयतीितूकृितः । रसताऽमहंकारात इित िवकृितदवें आपउादयतीित ूकृितः । एवं महदााः स ूकृतयो िवकृतय ।षोडशक िवकारः पबुीियािण पकमियािण एकादशंमनः पमहाभतूािन एष षोडशको गणो िवकृितरवे । िवकारो िवकृितः ।न ूकृितन िवकृितः पुषः । एवमषेां ाानां ऽयाणांपदाथा नां कैः िकयिः ूमाणःै केन क वा ूमाणने िसिभ वित ।इह लोके ूमयेवु ूमाणने साते यथा ूािदिभोहयलुयाचनािद । तात ्ू माणमिभधयेम ।्मनमुानमावचनं च सवू माणिसात ।्िऽिवधं ूमाणिमं ूमयेिसिः ूमाणाि ॥ ४॥गौडपादभा

sAMkhyakArikAgauDapAdabhASya.pdf 3

Page 6: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

ं यथा ौोऽं क ् चिुज ा याणिमित पबुीियािणशशपरसगा एषां पानां पवै िवषया यथासंंशं ौोऽं क ्श चू पं िजा रसं याणं गिमित ।एतिमुते ूमाणम ।् ूणेानमुानने व योऽथ नगृत े स आवचनााः । यथेोः दवेराजः उराः कुरवःगऽरस इािद । ूानमुानामामथावचनाृत े ।अिप चोम ।्आगमो ावचनमां दोषयािः ।ीणदोषोऽनतृं वां न ॄयूाेसवात ॥्कमयिभयुो यः सषेिवविज तः ।पिूजतिधिैन माो येः स ताशः ॥एतषे ु ूमाणषे ु सव ू माणािन िसािन भवि । षट ्ूमाणािन जिैमिनः ।अथ कािन ताूमाणािन । अथा पिः सवः अभावः ूितभा ऐितंउपमान ं चिेत षट ्ूमाणािन । तऽाथा पिििवधा ा ौतुा च ।तऽ ा । एकिन प्ेआभावो गहृीतदेिाभावोगृत एव । ौतुा यथा । िदवा दवेदो न भेु अथ चपीनो ँयते अतोऽवगते राऽौ भु इित । सवो यथा ।ू इेु चारः कुडवाः साे । अभावो नाम ।ूािगतरतेरासवा भावलणः । ूागभावो यथा दवेदःकौमारयौवनािदष ु । इतरतेराभावः पटे घटाभावः । अाभावःखरिवषाणवासतुखपुविदित । सवा भावः ूसंाभावोदधपटविदित । यथा शुधादशनृरेभावोऽवगते ।एवमभावोऽनकेधा । ूितभा यथा । दिणने िव स चयरम ।् पिृथामासमिुायां स ूदशेो मनोरमः । एवमेु तिन ्ूदशे े शोभनाः गणुाः सीित ूितभोते ूितभााससंानिमित ।ऐितं यथा । ॄवीित लोको यथाऽ वटे यिणी ूवसतीवेऐितम ।् उपमान ं यथा । गौिरव गवयः समिु इव तडागम ।्एतािन षट ्ूमाणािन िऽष ु ािदभू तािन । तऽानमुान ेतावदथा पिरभू ता । सवाभावूितभिैतोपमाावचन े ।तािवे सवू माणिसात ि्ऽिवधं ूमाणिमं तदाहतने िऽिवधने ूमाणने ूमाणिसिभ वतीितत वाशषेः ।ूमयेिसिः ूमाणाि । ूमयें ूधान ं बिुरहंकारःपताऽािण एकादशिेयािण पमहाभतूािन पुष इित एतािन

4 sanskritdocuments.org

Page 7: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

पिवशंिततािन ााुे । तऽ िकित ्ूणे सां िकिदनमुानने िकिदागमनेिेत िऽिवधंूमाणमंु त िकं लणमतेदाह ।ूितिवषयावसायो ं िऽिवधमनमुानमाातम ् ।तििलिपवू कमाौिुतरावचनं त ु ॥ ५॥गौडपादभाूितिवषयषे ु ौोऽािदनां शािदिवषयषे ुअवसायो ंूिमथ ः । िऽिवधमनमुानमाातं शषेवत प्वू वत स्ामातों चिेत । पवू माीित पवू वद ्यथा मघेोा विृंसाधयित पवू विृात ।् शषेवथा समिुादकंे जलपलंलवणमासा शषेाि लवणभाव इित । सामातो म ।्दशेाराशेारं ूां म ।् गितमतारकं चऽैवत ।्यथा चऽैनामान ं दशेाराशेारं ूामवलो गितमानयामीितततारकिमित तथा पिुताॆदशनादऽपिुताॆा इितसामातो ने साधयित । एतामाम ।्िक तििलिपवू किमित तदनमुान ं िलपवू कं यऽिलेन िली अनमुीयत े यथा दडने यितः । िलिपवू कं च यऽिलिना िलमनमुीयत े यथा ा यितमदें िऽदडिमित ।आौिुतरावचनं च । आा आचाा ॄादयः । ौिुतवदः ।आ ौिुत आौतुी तमावचनिमित । एवं िऽिवधंूमाणमंु तऽ केन ूमाणने िकं सामुते ।सामातु ादतीियाणां ूिसिरनमुानात ।्तादिप चािसं परोमाागमािम ् ॥ ६॥गौडपादभासामातो ादनमुानादतीियाणिमियायतीव मानानांिसिः ूधानपुषावतीियौ सामातो नेानमुानने साते ेयाहदािदिलं िऽगणुम ।् यदें िऽगणुं काय तधानिमित ।यतातने ं चतेनिमवाभाित अतोऽोऽिधाता पुष इित । ंूसाम ।् तादिप चािसं परोमाागमात ि्सं यथेोदवेराजः उराः कुरवः गऽरस इित परोमावचनात ि्सम ।्अऽ किदाह ूधानः पुषो वा नोपलते य नोपलते लोकेताि तााविप न ः । यथा ितीयं िशरतृीयो बािरित ।तते । अऽ सतामथा नामधोपलिन भवित तथा ।

sAMkhyakArikAgauDapAdabhASya.pdf 5

Page 8: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

अितराामीािदियघातानोऽनवानात ।्सौावधानादिभभवामानािभहारा ॥ ७॥गौडपादभाइह सतामथा नामितरादनपुलिा । यथा दशेारानांचऽैमऽैिविुमऽाणाम ।् सामीाथा चषुोऽनानपुलिः ।इियािभघाताथा बिधरायोः शपानपुलिः ।मनोऽनवानाथा मिचः सिथतमिप नावधारयित ।सौाथा धमूोजलनीहारपरमाणवो गगनगतानोपले । वधानाथा कुने िपिहतं व ु नोपलते ।अिभभवाथा सयू तजेसािभभतूा महनऽतारकादयोनोपले । समानािभहाराथा मुराशौ मुः िःकुवलयामलकमे कुवलयामलके ि े कपोतमे कपोतोनोपलते सनानिमातात ।् एवमधानपुलिःसतामथा नािमह ा । एवं चाि िकमपुगतेूधानपुषयोरतेयोवा नपुलिः केन हतेनुा केनचोपलिते ।सौादनपुलिना भावााय तपलिः ।महदािद त काय ूकृितिवपं पं च ॥ ८॥गौडपादभासौादनपुलिः ूधानेथ ः । ूधान ंसौाोपलते यथाकाशे धमूोजलनीहारपरमाणवः सोऽिपनोपले । कथं तिह तपलिः । काय तपलिः ।काय ण ा कारणमनमुीयत े । अि ूधानं कारणंयदें काय म ।् बिुरहंकारपताऽािण एकादशिेयािणपमहाभतूािन एव ताय म ।् त काय ूकृितिवपम ।्ूकृितः ूधान ं त िवपं ूकृतरेसशं पं चसमानपं च तथा लोकेऽिप िपतुु एव पऽुो भवतु ।यने हतेनुा तुमतुं तपिराामः । यिददं महदािदकायतिं ूधान े सतादहोिदसदाचाय िवूितपरेयं सशंयः ।यतोऽऽ सांदशन े साय बौादीनामसाय म ।् यिद सदसभवस भवतीित िवूितषधेऽाह ।असदकरणापादानमहणावसवाभावात ।्श शकरणाारणभावा साय म ् ॥ ९॥

6 sanskritdocuments.org

Page 9: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

गौडपादभाअसदकरणा सदसतोऽकरणं तााय इहलोकेऽसरणं नाियथा िसकतालैोिातः करणादि ूाग(ु)ःे ।ूधान ेमतः साय म ।् िकं चापादानमहणापादान ं कारणंत महणािदहलोके यो यनेाथ स तपादानमहणं करोित दथीर न त ु जल तात स्ाय म ।् इत सवसवाभावात ्सव सवऽसवो नाि यथा सवुण रजतादौ तणृपाशंिुसकतास ुतात स्व सवाभावात स्ाय म ।् इतशच श शकरणात ।् इहकुलालः शो मृडचबचीवररनुीरािदकरणोपकरणं वा शमवेघटां मिृडाादयित तात स्ाय म ।् इत कारणभावासाय म ।् कारणं यणं तणमवे काय मवे यथा यवेोऽिपयवाः ोीहीो ोीहयः यदाऽसाय ातः कोिवेः शालयःनु च सीित तात स्ाय म ।् एवं पिभहतिुभः ूधान ेमहदािदिलमि तात उिना सत इित । ूकृितिवपं सपंच यं कथिमुते ।हतेमुदिनमािप सिबयमनकेमािौतं िलम ् ।सावयवं परतं ं िवपरीतमम ् ॥ १०॥गौडपादभां महदािदका हतेमुिदित हतेरुाि हतेमुत ।् उपादान ंहतेःु कारणं िनिमिमित पया याः । ूधानं हतेरुिअतो हतेमुं भतूपं हतेमुिुमं ूधाननेहतेमुानहंकारो बुा पताऽािण एकादशिेयािण हतेमुहंकारणे ।आकाशं शताऽणे हतेमुत ।् वायःु शताऽणे हतेमुान ।्तजेो पताऽणे हतेमुत ।् आपो रसताऽणे हतेमुः । पिृथवीगताऽने हतेमुती । एवं भतूपं ं हतेमुत ।् िकंचादिनं यादाते यथा मिृडाते घटः सचािनः । िकं चाासवगिमथ ः यथा ूधानपुषौ सव गतौनवै म ।् िकंचात स्िबयं ससंारकाले ससंरित ऽयोदशिवधनेकरणने सयंंु सूं शरीरमािौ ससंरित तात स्िबयम ।्िकंचादनकंे बिुरहंकारः पताऽाकेादशिेयािण चपमहाभतूािन पताऽािौतािन । िकंच िलं लययंुलयकाले पमहाभतूािन ताऽषे ुलीये ताकेादशिेयःैसहाहंकारे स च बुौ सा च ूधान े लयं यातीित । तथा सावयवंअवयवाः शशरसपगाः तःै सह । िकंच परतं

sAMkhyakArikAgauDapAdabhASya.pdf 7

Page 10: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

नानः ूभवित यथा ूधानता बिुः बिुतोऽहंकारःअहंकारतािण ताऽाणीियािण च ताऽतािण पमहाभतूािनच । एवं परतं परायं ाातं म ।् अथोऽंाामः । िवपरीतमम ।् एतरैवे गणुयै थोैिव परीतमंहतेमुमुम ।् निह ूधानात प्रं िकिदि यतःूधानानुिः तादहतेमुदम ।् तथािनं च ंिनममनुाात न्िह भतूािन कुतििेत ूधानम ।्िकं चाािप ं ािप ूधान ं का ात ।् तथा ंिलमिलमं िनाहदािद िलं ूलयकाले पररंूलीयते नवैं ूधान ं तादिलं ूधानम ।् तथा सावयवंं िनरवयवमं निह शशरसपगाः ूधान ेसि । तथा परतं ं तमं ूभवानः ।एवं ायोवध मंु साधमुते यं सपं च ।िऽगणुमिवविेक िवषयः सामामचतेनं ूसवधिम ।ं तथा ूधान ं तिपरीतथा च पमुान ् ॥ ११॥गौडपादभािऽगणुं ं सरजमािंस ऽयो गणुा यिेत । अिवविेक ंन िववकेोऽाीित । इदं िममे गणुा इित न िववकेक ु याित अयंगौरयम इित यथा य े गणुां यं ते च गणुा इित ।तथा िवषयो ं भोिमथ ः सव पुषाणां िवषयभतूात ।्तथा सामां ं मूदासीवत स्व साधारणात ।् अचतेनंं सखुःखमोहा चतेयतीथ ः । तथा ूसवधिम ं तथा बुरेहंकारः ूसयूत े तात प्ताऽािणएकादशिेयािण च ूसयूे ताऽेः पमहाभतूािन ।एवमते े धमा ः ूसवधमा ा उा एवमिेभरं सपंयथा ं तथा ूधानिमित । तऽ िऽगणुं ममिपिऽगणुं यतैहदािद काय िऽगणुम ।् इह यदाकं कारणंतदाकं काय िमित यथा कृतकृुतः कृ एव पटो भवित ।तथािवविेक ं ूधानमिप गणुनै िभते अे गणुा अत ्ू धानमवेिववंु न याित तदिवविेक ूधानम ।् तथा िवषयो ं ूधानमिपसवपुषिवषयभतूािषय इित । तथा सामां ं ूधानमिपसवसाधारणात ।् तथाऽचतेन ं ं ूधानमिप सखुःखमोहाचतेयतीित कथमनमुीयत इह चतेनािृडादचतेनो घटाउते । एवं ूधानमिप ाातम ।् इदान तिपरीतथा

8 sanskritdocuments.org

Page 11: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

पमुािनतेाायते । सिपरीताां ााां िवपरीतः पमुान ।्तथा िऽगणुं मं चागणुः पुषः । अिवविेक मंच िववकेी पुषः । तथा िवषयो मं चािवषयः पुषः ।तथा सामां मं चासामाः पुषः । अचतेनं मंच चतेनः पुषः सखुःखमोहांतेयित सजंानीत े तातेनःपुष इित । ूसवधिम ं ूधान ं चाूसवधम पुषो निहिकित प्ुषात ्ू सयूत े । तां तिपरीतः पमुािनित । तंतथा च पमुािनित । तत प्वू ामाया यां ूधानमहतेमुथा ाातंतथा च पमुान त्था हतेमुदनिनिमािद ं तिपरीतमंतऽ हतेमुमहतेमुत ्ू धान ं तथा च पमुानहतेमुाननुाात ।्अिनं ं िनं ूधान ं तथा च िनः पमुान ।् अिबयःसवगतादवे । अनकंे मकेमं तथा पमुाकेः ।आिौतं मनािौतमं तथा च पमुाननािौतः । िलंमिलं ूधान ं तथा च पमुानिलः । न िचीयतइित । सावयवं ं िनरवयवमं तथा च पमुान ि्नरवयवः ।निह पुष े शादयोऽवयवाः सि । िकंच परतं ंतमं तथा च पमुानिप तः । आनः ूभवतीथ ः ।एवमतेदपुषयोः साध ाातं पवू ामाया याम ।्ूधानयोः साध पुष वधै च िऽगणुमिववकेीािदूकृाया यां ाातम ।् तऽ यं िऽगणुिमित मंच तत के् त े गणुा इित तत ्पूितपादनायदेमाह ।ूीूीितिवषादाकाः ूकाशूविृिनयमाथा ः ।अोऽािभभवाौयजननिमथनुवृय गणुाः ॥ १२॥गौडपादभाूीाका अूीाकाः िवषादाका गणुाः सरजमासंीथ ः ।तऽ ूीाकं सं ूीितः सखुं तदाकिमित । अूीाकंरजः । िवषादाकं तमः । िवषादो मोहः । तथा ूकाशूविृिनयमाथा ः । अथ ः शः सामवाची ूकाशाथ संूकाशसमथ िमथ ः । ूवृथ रजो िनयमाथतमः ितौ समथ िमथ ः ूकाशिबयािितशीला गणुा इित ।तथाऽोािभभवाौयजननिमथनुवृय । अोािभभवाःअोाौयाः अोजननाः अोिमथनुाः अोवृयते तथोाः । अोािभभवा इित अों पररमिभभवीितूीूीािदिभध मरािवभ वि यथा यदा समुटं भवित

sAMkhyakArikAgauDapAdabhASya.pdf 9

Page 12: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

तदा रजमसी अूीितूविृधमण यदा तमदा सरजसीिवषादिाकेन इित । तथाऽोाौया णकुवणुाः ।अोजननाः यथा मिृडो घटं जनयित । तथाऽोिमथनुायथा ीप ुसंौ अोिमथनुौ तथा गणुाः । उं च ।रजसो िमथनु ं सं स िमथनु ं रजः ।उभयोः सरजरोिम थनु ं तम उते ॥पररसहाया इथ ः । अोवृय पररं व ेगणुाः गणुषे ु व इित वचनात ।् यथा सुपा सशुीला ीसव सखुहतेःु सपीनां सवै ःखहतेःु सवै रािगणां मोहं जनयितएव सं रजमसोवृ िहतेयु था राजा सदोुः ूजापालन ेिनमहे िशानां सखुमुादयित ानां ःखं मोहं च एवंरजतमसोवृ िं जनयित । तथा तमः पणेावरणाकेनसरजसोवृ िं जनयित यथा मघेाः खमावृ जगतःसखुमुादयि ते वृा कष ुकाणां कष णोोगं जनयि िवरिहणांमोहमवेमोवृयो गणुाः । िकंचात ।्सं लघ ु ूकाशकिममपुकं चलं च रजः ।गु वरणकमवे तमः ूदीपवाथ तो विृः ॥ १३॥गौडपादभासं लघ ु ूकाशकं च यदा समुटं भवित तदा लघूािनबिुूकाश ूसतिेयाणां भवित । उपकं चलं चरजः उपातीपुकमुोतकं यथा वषृो वषृदशन ेउटमपुं करोित एव रजोविृः । तथा रज चलंं रजोविृलिचो भवित । गु वरणमकेमवेतमः यदा तम उटं भवित तदा गुयाावतृानीियािणभवि ाथा समथा िन । अऽाह यिद गणुाः पररं िवाःमतनेवै कमथ िनादयि तिह कथं ूदीपवाथ तोविृः ूदीपने तुं ूदीपवदथ तः साधना विृिरा यथाूदीपः पररिवतलैािवि सयंोगादथ ू काशान ज्नयित एवंसरजमािंस पररं िवाथ िनादयि । अरूोभवित िऽगणुमिवविेक िवषय इािद ूधान ं ं च ाातं तऽूधानमपुलमानं महदािद च िऽगणुमिववेादीित च कथमवगतेतऽाह ।अिववेािदः िसगैुयािपय याभावात ।्

10 sanskritdocuments.org

Page 13: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

कारणगणुाकााय ामिप िसम ् ॥ १४॥गौडपादभायोऽयमिववेािदग ुणः स ऽगैुयाहदादौऽेनायंिसित । अऽोते तिपय याभावािवपय यिपय याभाविपय याभावात ि्समम ।्यथा यऽवै तवऽवै पटः । अे तवोऽः पटोन कुतिपय याभावात ।् एवं ासो भवित रंूधानमासं ं यो ं पँयित स ूधानमिप पँयिततिपय याभावात ।् इतां िसं कारणगणुाकात क्ाय ।लोके यदाकं कारणं तदाकं काय मिप तथा कृेुःकृ एव पटो भवित । एवं महदािदिलमिवविेकिवषयःसामाचतेनं ूसवधिम यदाकं िलं तदाकममिपिसम ।् ऽगैुयादिववेािद े िसिपय याभावात ।्एवं कारणगणुाकात क्ाय ामिप िसिमतेिा लोकेयोपलते ताि एवं ूधानमि िकं त ु नोपलते ।भदेानां पिरमाणामयाितः ूवृे ।कारणकाय िवभागादिवभागाै ॥ १५॥गौडपादभाकारणमिमित िबयाकारकसः । भदेानां पिरमाणालोके यऽका ि त पिरमाणं ं यथा कुलालः पिरिमतमैृ िडःैपिरिमतानवे घटान क्रोित एवं महदिप महदािदिलं पिरिमतं भदेतःूधानकाय मकेा बिुरकेोऽहंकारः प ताऽािण एकादशिेयािणपताऽािण एकादशिेयािण पमहाभतूानीवें भदेानांपिरमाणादि ूधान ं कारणं यं पिरिमतमुादयित ।यिदूधान ं न ादा िनःपिरमाणिमदं मिप न ात प्िरमाणाभदेानामि ूधान ं यामुम ।् तथा समयािदहलोके ूिसिा यथा ोतधािरणं बटंु ा समयितननूम िपतरौ ॄाणािवित एविमदं िऽगणुं महदािदिलं ासाधयामोऽ यत क्ारणं भिवतीित अतः समयादि ूधानम ।्तथा शितः ूवृे इह यो यिन श्ः स तिवेाथूव त े यथा कुलालो घटा करणे समथ घटमवे करोित नपटं रथं वा । तथाि ूधान ं कारणं कुतः कारणकाय िवभागात ।्करोतीित कारणम ।् िबयत इित काय म ।् कारण काय च िवभागोयथा घटो दिधमधदूकपयसां धारणे समथ न तथा तारणं

sAMkhyakArikAgauDapAdabhASya.pdf 11

Page 14: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

मिृडः । मिृडो वा घटं िनादयित न चवैं घटो मिृडम ।्एवं महदािदिलं ानमुीयत े । अि िवभं तत क्ारणं यिवभाग इदं िमित । इत अिवभागाैप िवं जगत त्पं िः । िवप भावो वैपं तािवभागादि ूधान ंयाऽलैो पानां पिृथादीनां महाभतूानां पररं िवभागोनाि महाभतूेभू तायो लोका इित पिृथापजेोवायरुाकाशिमितएतािन पमहाभतूािन ूलयकाले सिृबमणेवैािवभागं यािताऽषे ु पिरणािमष ु ताऽायकेादशिेयािण चाहंकारे अहंकारो बुौबिुः ूधान े एवं ऽयो लोकाः ूलयकाले ूकृताविवभागं गितादिवभागात ्ीरदिधवायोरं कारणम ।् अत ।कारणमं ूवत त े िऽगणुतः समदुया ।पिरणामतः सिललवितूितगणुाौयिवशषेात ॥् १६॥गौडपादभाअं ूातं कारणमि याहदािदिलं ूव त े ।िऽगणुतः िऽगणुात स्रजमोगणुा यिंिगणुं तिमंु भवितसरजमसां साावा ूधानम ।् तथा समदुयात य्था गगंाौोतािंसिऽणी िमू िन पिततािन एकं ॐोतो जनयित एवं िऽगणुममकंें जनयित तथा वा तवः समिुदताः पटं जनयि एवमंगनुसमदुयाहदािद जनयतीित िऽगणुतः समदुया ं जगत ्ूव त े । यादकेात ्ू धानां तादकेपणे भिवतम ।्नषै दोषः पिरणामतः सिललवत ्ू ितूितगणुाौयिवशषेादकेात ्ूधानात ऽ्यो लोकाः समुाुभावा न भवि दवेाः सखुने युामनुा ःखने ितय ो मोहने एकात ्ू धानात ्ू वृं ंूितूितगणुाौयिवशषेात प्िरणमातः सिललववित । ूितूतीितवीा । गणुानामाौयो गणुाौयिशषें गणुाौयिवशषेंूितिनधाय ूितूितगणुाौयिवशषें पिरणामात ्ू व त े ंयथा आकाशादकेरसं सिललं पिततं नानापांषेाितेतिसाररैवेमकेात ्ू धानात ्ू वृायो लोका नकैभावाभवि दवेषे ु समुटं रजमसी उदासीन े तने तऽेसिुखनोमनुषे ु रज उटं भवित सतमसी उदासीन े तने तऽेःिखनोितय ु तम उटं भवित सजसी उदासीन े तने तऽेमढूाः ।एवमाया यने ूधानािमपुगते । इतोरंपुषािूितपादनाथ माह ।सातपराथ ािगणुािदिवपय यादिधानात ।्

12 sanskritdocuments.org

Page 15: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

पुषोऽि भोृभावाैवाथ ू वृे ॥ १७॥गौडपादभायं ािवानाोः ूात इित तऽादनरमं पिभः कारणरैिधगतमवत ्पुषोऽिप सूाधनुानिुमतािं ूितिबयते । अि पुषःकात स्घंातपराथ ात ।् योऽयं महदािद सघंातः स पुषाथ इनमुीयत े अचतेनात प्य वत ।् यथा पय ूकंेगाऽोलकपादवटतलूीूछादनपटोपधानसघंतः पराथनिह ाथ ः पय निह िकिदिप गाऽोलावयवानांपररं कृमि । अतोऽवगतऽेि पुषो यः पय ेशते े याथ पय राथ िमदं शरीरं पानांमहाभतूानां सघंातो व तऽेि पुषो यदें भोयशरीरंभोयं महदािदसघंातपं समुिमित । इतााऽििऽगणुािदिवपय यात य्ं पवू ामाया यां िऽगनुमिवविेकिवषय इािद ।तािपय यानेों तिपरीतथा पमुान ।् अिधानाथहेलंघनवनधावनसमथरयै ुो रथः सारिथनाऽिधितःूव त े तथााऽिधानारीरिमित । तथा चों षितेपुषािधितं ूधान ं ूव त े । अतोऽााभोृात ।् यथामधरुालवणकटुितकषायषससोपबृिंह संासाते एवं महदािदिल भोृाभावादि स आा यदेंभोयं शरीरित । इत कैवाथ म ूवृे केवलभावः कैवं तििमतं या च ूविृाः कैवाथूवृःे सकाशादनमुीयत े अािेत यतो सव िवानिवांससंारसानयिमित । एवमिेभहतिुभराा शरीराितिरः ।अथ स िकमकेह सवशरीरऽेिधाता मिणरसनाकसऽूवत आ्होिहवआानः ूितशरीरमिधातार इऽोते ।जमरणकरणानां ूितिनयमादयगुपवृे ।पुषबं िसं ऽगैुयिवपय यावै ॥ १८॥गौडपादभाज च मरणं च करणािन च जमरणकरणािन तषेां ूितिनयमात ्ूकेिनयमािदथ ः । यके एव आा ात एक जिनसव एव जायरेन ए्क मरणे सवऽिप िॆयरेन ए्क करणवकैेबािधया मकूकुणखजंलणे सवऽिप बिधराकुिणखजंाः

sAMkhyakArikAgauDapAdabhASya.pdf 13

Page 16: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

नु चवैं भवित तामरणकरणानां ूितिनयमात प्ुषबंिसम ।् इतायगुपत ्ू वृे यगुपदकेकालं न यगुपदयगुपत ्ूव न ं यादयगुपमा िदष ु ूविृँ यत े एके धमूवृा अऽेधम वरैायऽेे ानऽेे ूवृाः तादयगुपत ्ूवृे बहव इित िसम ।् िकागैुयािवपय यावैिऽगणुभाविवपय या पुषबं िसम ।् यथा सामाे जिनएकः सािकः सखुी । अो राजसो ःखी । अामसो मोहवान ।् एवंऽगैुयिवपय यां िसिमित । अका पुष इतेते ।ता िवपया सािं सािम पुष ।कैवं मां िृमकतृ भाव ॥ १९॥गौडपादभाता िवपया साा यथोऽगैुयिवपया सािपय यािग ुणःपुषो िववकेी भोेािदगणुानां पुष यो िवपया स उात ्सरजमःस ुकृ भतूषे ु सािं िसं पुषिेतयोऽयमिधकृतो बं ूित । गणुा एव का रः ूव ेसाी न ूवते नािप िनव त एव । िकंचात कै्वंकेवलभावः कैवमिमथ ः । िऽगणुेः केवलः ।अां मभावः पिरोाजकवत म्ः पुषः ।यथा कित प्िरोाजको मामीणषे ु कष णाथष ु ूवृषे ुकेवलो मः पुषोऽवें गणुषे ु व मानषे ु न ूव त े ।ताृमकृ भावा यााातादका पुषषेां कम णािमित सरजमािंस ऽयो गणुाःकम कृ भावने ूव े न पुष एवं पुषािं च िसम ।्याा पुषथमवसायं करोित धम किराधमन किरामीतः का भवित न च का पुष एवमभुयाऽ दोषःािदित । अत उते ।तायंोगादचतेन ं चतेनाविदव िलम ् ।गणुकतृ ऽेिप तथा कतव भवदुासीनः ॥ २०॥गौडपादभाइह पुषतेनाकृत त्ने चतेनावभासं यंु महदािदिलंचतेनाविदव भवित यथा लोके घटाः शीतसयंुः शीत उसयंुउ एवं महदािद िलं त सयंोगात प्ुषसयंोगातेनाविदव

14 sanskritdocuments.org

Page 17: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

भवित ताणुा अवसायं कुव ि न पुषः । यिप लोके पुषःका गतंेािद ूयुते तथाका पुषः कथं गणुकृ ेच तथा कव भवदुासीनो गणुानां कृ े सित उदासीनोऽिप पुषःकव भवित न का । अऽ ाो भवित यथाऽचौरौरःैसह गहृीतौर इवगत एवं ऽयो गणुाः का रःै सयंुःपुषोऽका ऽिप का भवित कृ सयंोगात ।् एवं ाानांिवभागो िवातो यिभागाोूाििरित । अथतैयोः ूधानपुषयोःिकं हतेःु सघंात उते ।पुष दशनाथ कैवाथ तथा ूधान ।पवभयोरिप सयंोगृतः सग ः ॥ २१॥गौडपादभापुष ूधानने सह सयंोगो दशनाथ ूकृितंमहदािदकाय भतूपय ं पुषः पँयित एतदथ ूधानािपपुषणे सयंोगः । कैवाथ स च सयंोगः पवभयोरिपिः यथा एकः परुकेा एतौ ाविप गौ महतासामनाटां साथ नेकृतापवात ्बपुिरोदवैािदते गा च तौ सयंोगमपुयातौ पनुयोः वचसोिवने सयंोगो गमनाथ दश नाथ च भवनेपगंःु मारोिपतः एवं शरीराढपगंदुिश तने मागणाोयाित पगंुााढः । एवं पुष े दश नशिरिपगंवुिबया ूधान े िबयाशिरवदशनशिः । यथावानयोः पंवयोः कृताथ योिव भागो भिवतीितानूायोरवेंूधानमिप पुष मों कृा िनव त े पुषोऽिप ूधान ंा कैवं गित तयोः कृताथ योिव भागो भिवित । िकंचात त्ृतः सग ने सयंोगने कृतृतः सग ः सिृः ।यथा ी पुषसयंोगात स्तुोितः ूधानपुषसयंोगात ्सग ोिः । इदान सव िवभागदशनाथ माह ।ूकृतमे हांतोऽहाराण षोडशकः ।तादिप षोडशकाः प भतूािन ॥ २२॥गौडपादभाूकृितः ूधान ं ॄ अं बधानकं मायिेत पया याः । अिलाःूकृतःे सकाशाहानुते महान ब्िुरासरुी मितः ािता न ं

sAMkhyakArikAgauDapAdabhASya.pdf 15

Page 18: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

ूापया यैते ता महतोऽहंकार उतऽेहंकारोभतूािदवकृैतजैसोऽिभमान इित पया याः ताण षोडशकःतादहंकाराोडशकः षोडशपणे गणु उते । स यथा ।पताऽािण शताऽं शताऽं पताऽं रसताऽंगताऽिमित । ताऽसूपया यवाािन । तत एकादशिेयािणौोऽं क ् चषुी िजा याणिमित प बुीियािण ।वाािणपादपायपूाः पकमियायभुयाकमकेादशं मनएष षोडशको गणोऽहंकाराते । िकंच पः पभतूािन ताोडशकाणात प्ाऽेः सकाशात ्प व ै महाभतूाुे । यं शताऽादाकाशंशताऽाायःु पताऽाजेः रसताऽादापः गताऽात ्पिृथवी एवं पः परमाणुः पमहाभतूाुे ।यं ािवानाो इित तऽ महदािदभतूांऽयोिवशंितभदें ाातममिप भदेानां पिरमाणािदािदना ाातंपुषोऽिप सघंातपराथ ािदािदिभहतिुभा ातः । एवमतेािनपिवशंिततािन यलैों ां जानाित त भावोऽिंतं यथोम ।्पिवशंिततो यऽ तऽाौमे रतः ।जटी मुडी िशखी वाऽिप मुते नाऽ सशंयः ।तािन यथा ूकृितः पुषो बिुरहंकारः पताऽाएकादशिेयािण पमहाभतूािन इतेािन पिवशंिततािन ।तऽों ूकृतमे हानुते त महतः िकं लणिमतेदाह ।अवसायो बिुध म ान ं िवराग ऐय म ् ।सािकमतेिूपं तामसमािपय म ् ॥ २३॥गौडपादभाअवसायो बिुलणम ।् अवसनमवसायःयथा बीज े भिविृकोऽरदवसायोऽयंघटोऽयं पट इवें ित या सा बिुिरित लते सा चबिुरािका सािकतामसपभदेात त्ऽ बुःे सािकंपं चतिुव धं भवित धम ान ं वरैायमैय चिेततऽ धम नाम दयादानयमिनयमलणऽ यमा िनयमापातलेऽिभिहता अिहंसासायेॄचया पिरमहा यमाःशौचसतंोषतपःाायेरूिणधा िनयमाः । ान ंूकाशोऽवगमो भानिमित पया या ििवधं बामारंचिेत तऽ बां नाम वदेाः िशा को ाकरणं िनं

16 sanskritdocuments.org

Page 19: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

छोोितषाषडसिहताः परुाणािन ायमीमासंाधम शाािण चिेत ।आरं ूकृितपुषानिमयं ूकृितः सरजमसांसाावाऽयं पुषः िसो िनग ुणोापी चतेन इित । तऽबाानने लोकपिंलकानरुाग इथ ः । आरणे ाननेमो इथ ः वरैायमिप ििवधं बामारं च बांिवषयवतैृमज नरणयसगंिहंसादोषदशनात ्िवरारं ूधानमऽ ेजालसशिमितिवर गोेोय ते तदारं वरैायम ।्ऐय मीरभावागणुमिणमा मिहमा गिरमा लिघमा ूािःूाकामीिशं विशं यऽकामावसाियं चिेत । अणोभा वोऽिणमासूो भूा जगित िवचरतीित । मिहमा महान भ्ूा िवचरतीित ।लिघमा मणृालीतलूावयवादिप लघतुया पुकेसरामेिपितित । ूािरिभमतं वु यऽ तऽावितः ूाोित ।ूाकां ूकामतो यदवेेित तदवे िवदधाित । ईिशंूभतुया ऽलैोमपी े । विशं सव वशीभवित । यऽकामावसाियं ॄािदपय ं यऽ कामऽवैा ेयाानासनिवहारानाचरतीित । चार एतािन बुःे सािकािन पािण यदासने रजमसी अिभभतू े तदा पमुान ब्िुगणुान ध्मा दीनाोित ।िकंचात त्ामसमािपय मामा दिेव परीतं तामसंबिुपं धमा िपरीतोऽधम एवमानमवरैायमानैय िमित ।एवं सािकैामसःै परैागंा बिुिगणुादाते ।एवं बिुलणमुमहंकारलणमुते ।अिभमानोऽहाराििवधः ूवत त े सग ः ।ऐिय एकादशकाऽपकवै ॥ २४॥गौडपादभाएकादशक गण एकादशिेयािण तथाताऽो गणः पकः पलणोपतेःशताऽशताऽपताऽरसताऽगताऽलणोपतेःिकं लणात स्ग इतेदाह ।सािक एकादशकः ूवत त े वकृैतादहारात ।्भतूादेाऽः स तामसजैसाभयम ् ॥ २५॥गौडपादभासनेािभभतू े यदा रजमसी अहंकारे भवतदा सोऽहंकारः

sAMkhyakArikAgauDapAdabhASya.pdf 17

Page 20: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

सािक च पवूा चायः संा कृता वकृैत इिततािकृतादहंकारादकेादशक इियगण उते । तात ्सािकािन िवशुानीियािण िवषयसमथा िन ताते सािकएकादशक इित । िकंचाूतादेाऽः स तामसः तमसािभभतू ेसरजसी अहंकारे यदा भवतः सोऽहंकारामस उते तपवूा चाय कृता संा भतूािदाूतादरेहंकारााऽःपको गण उते भतूानामािदभतूमोबलनेोः स तामसइित । ताूतादःे पताऽको गणः िकंच तजैसाभयंयदारजसािभभतू े सतमसी भवतदा तात स्ोऽहंकारजैसइित संां लभते ताजैसाभयमुते । उभयिमित एकादशोगणाऽः पकः । योऽयं सािकोऽहंकारो वकृैितकोवकृैतो भूा एकादशिेयायुादयित स तजैसमहंकारं सहायंगृाित सािको िनियः स तजैसयु इियोौ समथ ःतथा तामसोऽहंकारो भतूािदः सिंतो िनियाजैसनेाहंकारणेिबयावता युाऽायुादयित तनेों तजैसाभयिमित एवंतजैसनेाहंकारणेिैयायकेादश पताऽािण कृतािन भविएकादशक इुः यो वकृैतात स्ािकादहंकाराते त कासंेाह ।बुीियािण चःुौोऽयाणरसनशनकािन ।वाािणपादपायपूान क्मियायाः ॥ २६॥गौडपादभाचरुादीिन शनपय ािन बुीियायुे । ृँ यत ेअननेिेत शन ं िगियं ताची िसः शनशोऽितनेदें पतेशनकानीित शशपरसगान प्िवषयान ्बुे अवगीित प बुीियािण । वाािणपादपायपूान ्कमियायाः कम कुव ीित कमियािण । तऽ वावदित हौनानाापारं कुतः पादौ गमनागमनं पायुग करोित उपआनदंंूजोा । एवं बुीियकमियभदेने दशिेयािण ाातािनमन एकादशकं िकमाकं िकं पं चिेत तते ।उभयाकमऽ मनः सकिमियं च साधा त ।्गणुपिरणामिवशषेाानां बाभदेा ॥ २७॥गौडपादभाअऽिेयवग मन उभयाकं बुीियषे ु बुीियवत ्

18 sanskritdocuments.org

Page 21: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

कमियषे ु कमियवत क्ाुीियाणां ूविृंकयित कमियाणां च ताभयाकं मनः सकंयतीितसकंकम ।् िकंचािदियं च साधा त स्मानधम भावात ्सािकाहंकाराुीियािण कमियािण मनसा सहोमानािन मनसःसाध ूित तााधा नोऽपीियमवेमतेाकेादशिेयािणसािकाकृैतादहंकाराािन । तऽ मनसः का विृिरित ।सकंो विृः । बुीियाणां शादयो वृयः कमियाणांवचनादयोऽथतैानीियािण िभािन िभाथ माहकािणिकमीरणेोत भावने कृतािन यतः ूधानबुहंकाराअचतेनाः पुषोऽकऽाह । इह सांानां भावोनाम किारणमि । अऽोते गणुपिरणामिवशषेाानांबाभदेा । इमाकेादशिेयािण शशपरसगाःपानां वचनादानिवहरणोगा ना पानां सकंमनस एवमते े िभानामवेिेयाणामथा ः गणुपिरणामिवशषेात ग्णुानांपिरणामो गणुपिरणाम िवशषेािदियाणां नानां बााथ भदेा ।अथतैानां नेरणे नाहंकारणे न बुा न ूधानने नपुषणे भावात कृ्तगणुपिरणामनेिेत । गणुानामचतेना ूव त ेूव त एव कथं वतीहवै विवविृिनिमं ीर यथाूविृर पुष िवमोाथ तथा ूविृः ूधान ।एवमचतेनगणुाः एकादशिेयभावने ूव े िवशषेा अिप तृता एवयनेोःै ूदशे े चःुखलोकनाय ितं तथा याणं तथा ौोऽंतथा िजा दशेे ाथ महणाय । एवं कमियायिप यथायथंाथ समथा िन दशेावितािन भावतो गणुपिरणामिवशषेादवे नतदथा अिप यत उं शाारे । गणुा गणुषे ु व े गणुानां याविृः सा गणुिवषया एविेत बााथा िवयेा गणुकृता एवेथ ः ।ूधान ं य कारणिमित । अथिेय क का विृिरुते ।शािदष ु पानामालोचनमऽिमते विृः ।वचनादानिवहरणोगा ना पानाम ् ॥ २८॥गौडपादभामाऽशो िवशषेाथ ः । अिवशषेावृथ यथा िभा माऽंलते नाो िवशषे इित । तथ चू पमऽे न रसािदष ु एवंशषेायिप तथा चषुो पं िजाया रसो याण गः ौोऽशः चः शः । एवमषेां बुीियाणां विृः किथताकमियाणां विृः कते वचनादानिवहरणोगा ना पानां

sAMkhyakArikAgauDapAdabhASya.pdf 19

Page 22: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

कमियाणािमथ ः । वाचो वचनं हयोरादान ं पादयोिव हरणंपायोभ ुाहार पिरणतमलोग ः उपानः सतुोििव षयाविृिरित सः । अधनुा बुहंकारमनसामुते ।ालया विृय सषैा भवसामाा ।सामाकरणविृः ूाणाा वायवः प ॥ २९॥गौडपादभालणभावा ालया । अवसायो यो बिुिरितलणमंु सवै बिुविृः । तथाऽिभमानोऽहंकारइिभमानलणोऽिभमानविृ । सकंकं मन इित लणमंुतने सकं एव मनसो विृः । ऽय बुहंकारमनसांालया विृरसामाा या ूागिभिहता बुीियाणां चविृः साऽसामावैिेत । इदान सामाा विृराायते ।सामाकारनविृः सामाने करणानां विृः ूाणाा वायवःप ूाणापानसमानोदानाना इित प वायवः सवियाणांसामाा विृय तः । ूाणो नाम वायमु ुखनािसकागचरयत ्नं कम तत ऽ्योदशिवधािप सामाा विृः सित ूाणेयात क्रणानामालाभ इित । ूाणोऽिप परशकुिनवत स्व चलनं करोतीित । ूाणनात ्ू ाण इुते । तथाऽपनयनादपानऽयनं तदिप सामाविृिरिय । तथा समानो मदशेवतय आहारािदनयनामं नयनात स्मानो वायुऽ यनं तत ्सामां करणविृः । तथा ऊा रोहणाषा यनाा उदानोनािभदशेमकागचरऽोदान े यनं तत स्वियाणां सामााविृः । िकंच शरीरािररिवभाग यने िबयतऽेसौशरीरााकाशवानऽ यत ्नं तत क्रणजाल सामााविृिरित । एवमते े प वायवः सामाकरणविृिरित ााताःऽयोदशिवधािप करणसामाा विृिरथ ः ।यगुपतुय त ु विृः बमश त िनिदा । े तथा े ऽय तिूव का विृः ॥ ३०॥गौडपादभायगुपतुय बुहंकारमनसामकैेकेियसे सितचतुयं भवित चतुय े ूितिवषयावसाय ेयगुपिृतब ुहंकारमनूिंष यगुपदकेकालं पंपँयित ाणरुयिमित । बुहंकारमनोिजा यगुपिसंगृि । बुहंकारमनोयाणािन यगुपं गृि ।

20 sanskritdocuments.org

Page 23: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

तथा ॒ोऽे अिप । िकंच बमश त िनिदा तिेतचतुयबमश विृभ वित । यथा कित प्िथ गन ्रादवे ा ाणरुयं पुषो विेत सशंय े सित तऽोपढांविं तिं पँयित शकुिन ं वा ततो त मनसा सकंितेसशंय े वदेभतूा बिुभ वित ाणरुयिमतोऽहंकारिनयाथ ः ाणरुवेेवें बुहंकारमनषुां बमशोविृा यथा प े तथा शािदिप बोा ेिवषये । िकंचाथाऽ े ऽय तिूव काविृरऽेनागतऽेतीत े च काले बुहंकारमनसां प े चःुपिूव का ऽय विृः श िूव का गे याणपिूव का रस ेरसनपिूव का शे ौवणपिूव का बुहंकारमनसामनागत े भिवितकालेऽतीत े च तत ब्मशो विृव मान े यगुपत ब्मशिेत ।िकंच ।ां ां ूितपे परराकूतहतेकुां विृम ् ।पुषाथ एव हतेनु केनिचाय त े करणम ् ॥ ३१॥गौडपादभाां ािमित वीा बुहंकारमनािंस ां ां विृंपरराकूतहतेकुामाकूतकादरासम इित ूितपे पुषाथ करणाय ।बुरेहंकारादयो बिुरहंकाराकूतं ाा िवषयं ूितपतेिकमथ िमित चते प्ुषाथ एव हतेःु पुषाथ ः क इवेमथगणुानां ूविृादतेािन करणािन पुषाथ ूकाशयि कथंयं ूवत े न केनिचत क्ाय त े करणं पुषाथ एवकैः कारयतीितवााथ न केनिचदीरणे पुषणे काय त े ूबोते करणम ।्बुािद कितिवधं तिदुते ।करणं ऽयोदशिवधं तदाहरणधारणूकाशकरम ् ।काय च त दशधाहाय धाय ूकाँयं च॥ ३२॥गौडपादभाकरणं महदािद ऽयोदशिवधं बों पबुीियािणचरुादीिन प कमियािण वागादीनीित ऽयोदशिवधं करणंतिं करोतीतेदाह तदाहरणधारणूकाशकरम ।् तऽाहरणंधारणं च कमियािण कुव ि ूकाशं बुीियािण । कितिवधंकाय तिेत तते । काय च त दशधा त करणकाय कत िमित दशधा दशूकारं शशपरसगां

sAMkhyakArikAgauDapAdabhASya.pdf 21

Page 24: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

वचनादानिवहरणोगा नामतेशिवधं काय बुीियःैूकािशतं कमियायाहरि धारयि चिेत ।अःकरणं िऽिवधं दशधा बां ऽय िवषयाम ् ।सातकालं बां िऽकालमारं करणम ् ॥ ३३॥गौडपादभाअःकरणिमित बुहंकारमनािंस िऽिवधं महदािदभदेात ।् दशधाबां च बुीियािण प कमियािण प दशिवधमतेरणंबां तऽ याःकरण िवषयां बुहंकारमनसां भोयंसातकालं ौोऽं व मानमवे शं णोित नातीतं न चभिवं चरुिप वत मान ं पं पँयित नातीतं नानागतंव मान ं श िजा व मान ं रसं नािसका व मान ं गंनातीतानागतं चिेत । एवं कमियािण वाव मान ं शमुारयितनातीतं नानागतं पाणी व मान ं घटमाददात े नातीतमनागतं पायपूौच व मानावुगा नौ कुतो नातीतौ नानागतौ । एवं बां करणंसातकालमंु िऽकालमारं करणं बुहंकारमनािंसिऽकालिवषयािण बिुव मान ं घटं बुत े अतीतमनागतं चिेत ।अहंकारो व मानऽेिभमान ं करोतीतऽेनागत े च । तथा मनो व मान ेसकंं कुत े अतीतऽेनागत े च एवं िऽकालमारं करणिमित ।इदानीिमियािण कित सिवशषें िवषयं गृि कािन िनिव शषेिमिततते ।बुीियािण तषेां प िवशषेािवशषेिवषयािण ।वावित शिवषया शषेािप पिवषयािण ॥ ३४॥गौडपादभाबुीियािण तािन सिवशषें िवषयं गृाित सिवशषेिवषयंमानषुाणां शशपरसगान स्खुःखमोहिवषययुान ्बुीियािण ूकाशयि दवेानां िनिव शषेािषयान ्ू काशयितथा कमियाणां मे वावित शिवषया दवेानां मानषुाणां चवावदित ोकादीनुारयित तावेानां मानषुाणां च वािगियं तुंशषेायिप वाितिरािन पािणपादपायपूसिंतािन पिवषयािणशादयो यषेां तािन पिवषयािण शशपरसगाःपाणौ सि पशािदलणायां भिुव पादो िवहरित पािियंपृमुग करोित तथोपिेयं पलणंशबुमानयित ।

22 sanskritdocuments.org

Page 25: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

साःकरणा बिुः सव िवषयमवगाहत े यात ।्ताििवधं करणं ािर ारािण शषेािण॥ ३५॥गौडपादभासाःकरणा बिुरहंकारमनःसिहतेथ ह यात स्विवषयमवगाहत े गृाित िऽिप कालेष ुशादीन ग्ृाितताििवधम करणं ािर ारािण शषेािण शषेािन करणानीितवाशषेः । िकं चात ।्एत े ूदीपकाः पररिवलणा गणुिवशषेाः ।कृं पुषाथ ूकाँय बुौ ूयि ॥ ३६॥गौडपादभायािन करणाुािन एत े गणुिवशषेाः िकं िविशाः ूदीपकाःूदीपविषयूकाशकाः पररिवलणा असशा िभिवषयाइथ ः । गणुिवषया इथ ः । गणुिवशषेा गणुेो जाताः । कृंपुषाथ बुीियािन कमियायहंकारो मनतैािनं मथ पुष ूकाँय बुौ ूयि बिुंकुव ीथ ः । यतो बिुं सव िवषयं सखुािदकं पुषउपलते । इदं चात ।्सव ूपुभोगं याुष साधयित बिुः ।सवै च िविशनि ततः ूधानपुषारं सूम ् ॥ ३७॥गौडपादभासवियगतं िऽिप कालेष ु सव ूपुभोगमपुभोगंूित दवेमनुितय ग ब्ुीियकमियारणे साःकरणाबिुः साधयित सादयित यात त्ात स्वै च िविशनिूधानपुषयोिव षयिवभागं करोित ूधानपुषारंनानािमथ ः । सूिमनिधकृततपरणरैूािमयंूकृितः सरजमसां साावा इयं बिुरयमहंकार एतािनपताऽायकेादशिेयािण पमहाभतूायमः पुष एोितिर इवे बोधयित बिुय ावायादपवग भवित । पवू मंुिवशषेािवशषेिवषयािण तत के् िवषया दशयित ।ताऽायिवशषेाेो भतूािन प पः ।एतेतृा िवशषेाः शाा घोरा मढूा ॥ ३८॥गौडपादभा

sAMkhyakArikAgauDapAdabhASya.pdf 23

Page 26: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

यािन प ताऽायहंकाराे त े शताऽं शताऽंपताऽं रसताऽं गताऽमतेािवशषेा उे दवेानामते ेसखुलणा िवषया ःखमोहरिहताेः पाऽेःपमहाभतूािन पिृथजेोवााकाशसिंतािनयाुे । एत ेतृा िवशषेाः । गताऽात ्पिृथवी रसताऽादापो पताऽाजेः शताऽाायःुशताऽादाकाशिमवेमुातेािन महाभतूाते े िवशषेा मानषुाणांिवषयाः शाा सखुलणा घोरा ःखलणा मढूा मोहजनका यथाकाशंकिचदनवकाशादगृ हादिेन ग त सखुाकं शां भविततदवे शीतोवातवषा िभभतू ःखाकं घोरं भवित तदवेपानं गतो वनमागा त ्ॅ िदङ् मोहाढंू भवित । एवंवायघु मा त शाो भवित शीतात घोरो धलूीशक रािविमौोऽितवान ्मढू इित । एवं तजेः ूभिृतष ु िम ।् अथाे िवशषेाः ।सूा मातािपतजृाः सह ूभतूिैधा िवशषेाः ःु ।सूाषेां िनयता मातािपतजृा िनवत े ॥ ३९॥गौडपादभासूााऽािण यगंहृीतं तािऽकं सूशरीरंमहदािदिलं सदा ितित ससंरित च ते सूाथामातािपतजृा लूशरीरोपचायका ऋतकुाले मातािपतसृयंोग ेशोिणतशबुिमौीभावनेोदराः सूशरीरोपचयंकुवत तत स्ूशरीरं पनुमा तरुिशतपीतनानािवधरसनेनाभीिनबनेाायते तथा ूारं शरीरंसूमैा तािपतजृै सह महाभतूिैिवधा िवशषेःैपृोदरजघंाकरुः िशरः ूभिृत षाट ्कौिशकं पभौितकंिधरमासंायशुबुािमासभंतृमाकाशोऽवकाशदानाायवु नात ्तजेः पाकादापः समंहािृथवी धारणात स्मावयवोपतेंमातुदरािहभ वित । एवमते े िऽिवधा िवशषेा ःु ।अऽाह के िनाः के वाऽिनाः सूाषेां िनयताःसूााऽसंकाषेां मे िनयता िनारैारंशरीरं कम वशात प्शमुगृपिसरीसपृावरजाितष ु ससंरितधम वशािदकािदलोकेवेमतेियतं सूशरीरं सरितयावत ्ानमुते उे ान े िवांरीरं ा मोंगित तादते े िवशषेा सूा िना इित मातािपतजृा िनवत े तत ्

24 sanskritdocuments.org

Page 27: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

सूशरीरं पिरहेवै ूाणागवलेायां मातािपतजृा िनवत ेमरणकाले मातािपतजृं शरीरिमहवै िनव भूािदष ु ूलीयतेयथा तं सूं च कथं ससंरित तदाह ।पवूमसं िनयतं महदािदसूपय म ् ।ससंरित िनपभोगं भावरैिधवािसतं िलम ् ॥ ४०॥गौडपादभायदा लोकानपुाः ूधानािदसग तदा सूशरीरमुिमित ।िकंचादसं न सयंंु ितय योिनदवेमानषुानषे ुसूात कु्ऽिचदसं पव तािदूितहतूसरं सित गित । िनं यावानमुते तावत स्संरित तमहदािदसूपय ं महानादौ य तहदािद बिुरहंकारोमन इित प ताऽािण सूपय ं ताऽपय ं ससंरितशलूमहिपपीिलकावत ऽ्ीनिप लोकान ।् िनपभोगं भोगरिहतं तत ्सूशरीरं िपतमृातजृने बानेोपचयने िबयाधम महणात ्भोगषे ु समथ भवतीथ ः । भावरैिधवािसतं परुाावान ्धमा दीन व्ामरैिधवािसतमपुरंिजतं िलंगिमित । ूलयकालेमहदािदसूपय ं करणोपतें ूधान े लीयत े अससंरणयंुसदा सग कालमऽ व त े ूकृितमोहबनबं सत ्ससंरणािदिबयासमथ िमित पनुः सग काले ससंरित तािंगं सूम ।्िकं ूयोजनने ऽयोदशिवधं करणं ससंरतीवें चोिदत े साह ।िचऽं यथाौयमतृ ेावािदो यथा िवना छाया ।तिना िवशषेिैित न िनराौयं िलम ् ॥ ४१॥गौडपादभािचऽं यथा कुाौयमतृ े न ितित ावािदः कीलकािदोिवना छाया न ितित तिैव ना न भवािदमहणाथा शैं िवनानापो भवि शैं वाऽििव ना । अिं िवना वायःु श िवनाआकाशमवकाशं िवना पिृथवी गं िवना तदतेने ानेायन िवना िवशषेरैिवशषेैाऽिैव ना न ितित । अथिवशषेभतूाुे शरीरं पभतूमयं वशैिेषणा शरीरणेिवना िलानं चिेत एकदहेमुित तदवेामाौयितिनराौयमाौयरिहतं िलं ऽयोदश िवधं करणिमथ ः ।िकमथ तते ।

sAMkhyakArikAgauDapAdabhASya.pdf 25

Page 28: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

पुषाथ हतेकुिमदं िनिमनिैमिकूसेन ।ूकृतिेव भुयोगाटववितते िलम ् ॥ ४२॥गौडपादभापुषाथ ः कत इित ूधान ं ूव त े स च ििवधःशापुलिलणो गणुपुषारो लिलण ।शापुलिॄािदष ुलोकेष ु गािदभोगावािःगणुपुषारोपलिम इित तसमां पुषाथ हतेकुिमदंसूशरीरं ूव त इित । िनिमनिैमिकूसगंने िनिमंधमा िद निैमिकमू गमनािद परुादवे वामः ूसगंनेूसा ूकृतःे ूधान िवभुयोगाथा राजा रा ेिवभुािदित तत क्रोतीित तथा ूकृतःे सव ऽिवभुयोगाििमनिैमकं ूसगंने वितते पथृक ्पथृदहेधारणे िल वां करोित । िलंगं सूःपरमाणिुभाऽैपिचतं शरीरं ऽयोदशिवधकरणोपतेंमानषुदवेितय योिनष ुवितते कथं नटवत य्था नटः पटारणेूिवँय दवेो भूा िनग ित पनुमा नषुः पनुिव षकः । एवं िलंगंिनिमनिैमिकूसगंनेोदराः ूिवँय ही ी पमुान भ्वित ।भावरैिधवािसतं िलंगं ससंरतींु तत के् भावा इाह ।सािंसिका भावाः ूाकृितका वकृैता धमा ाः ।ाः करणाौियणः काया ौियण कललााः ॥ ४३॥गौडपादभाभावाििवधािे सािंसिकाः ूाकृता वकृैता । तऽसािंसिका यथा भवगतः किपलािदसग उमान चारोभावाः सहोाः धम ान ं वरैायमैय िमित । ूाकृताःके ॄणारः पऽुाः सनकसननसनातनसनुमाराबभवूःु । तषेामुकाय कारणानां शरीिरणां षोडशवषा णामते ेभावाारः समुाादते े ूाकृताः । तथा वकृैतायथा आचाय मिू िनिमं कृाऽदादीनां ानमुतेानारैायं वरैायाम धमा दैय िमित । आचाय मिू रिपिवकृितिरित ताकृैता एत े भावा उे यरैिधवािसतं िलंससंरित एत े चारो भावाः सािकाामसािवपरीताः सािकमतेिूपंतामसमािपय िमऽ ााता एवमौ धम ान ंवरैायमैय मधमऽानमवरैायमनैय िमौ भावाः ।

26 sanskritdocuments.org

Page 29: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

एतमवसायो बिुः धम ानिमित काय दहेदाौयाःकललाा य े मातजृा इुाः शबुशोिणतसयंोग े िवविृहतेकुाः कललााबुदुमासंपशेीूभतृयः । तथा कौमारयौवनिवरादयोभावा अपानरसिनिमा िन अतः काया ौियण उअािदिवषयभोगिनिमा जाये । िनिमनिैमिकूसेनिेतयमऽोते ।धमण गमनमू गमनमधावधमण ।ानने चापवग िवपय यािदते बः ॥ ४४॥गौडपादभाधमण गमनमू धम िनिमं कृोमपुनयितऊिमौ ानािन गृे । तथा । ॄां ूाजापंसौमंै गाव रासं पशैाचिमित तत स्ूं शरीरंगित पशमुगृपिसरीसपृावराेधम िनिमम ।् िकंचानने चापवग पिवशंिततानं तने िनिमनेापवगमोः ततः सूं शरीरं िनवत त े परमाा उते । िवपय यािदतेबः अानं िनिमं स चषै निैमिकः ूाकृतो वकैािरकोदाििणक ब इित वित परुात य्िददमुम ।् ’ूाकृतनेच बने तथा वकैािरकेण च । दिणािभतृीयने बो नानेमुत’े ॥ तथाऽदिप िनिमम ।्वरैायाकृितलयः ससंारो भवित राजसािागात ।्ऐया दिवघातो िवपय यािपया सः ॥ ४५॥गौडपादभायथा किचरैायमि न तानं तादानपवूा रैायात ्ूकृितलयो मतृोऽास ु ूकृितष ु ूधानबुहारताऽषे ुलीयत े न मोः ततो भयूोऽिप ससंरित । तथा योऽयं राजसोरागः यजािम दिणां ददािम यनेामिुंोकेऽऽ यिं मानषु ंसखुमनभुवातेािाजसािागात स्संारो भवित । तथा ऐया दिवघातःएतदैय मगणुमिणमािदयंु तादैय िनिमादिवघातोनिैमिको भवित ॄाािदष ुानेैय न िवहते ।िकंचािपय यािपया सः तािवघात िवपया सो िवघातोभवनैया त स्व ऽ िवहते । िकंचािपया िपया सःािवघात िवपया सो िवघातो भवनैया त स्व ऽ िवहते । एषिनिमःै सह निैमिकः षोडशिवधो ाातः । स िकमाक इाह ।

sAMkhyakArikAgauDapAdabhASya.pdf 27

Page 30: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

एष ूयसग िवपय याशितिुिसाः ।गणुवषैिवमदा त त् भदेा ु पाशत ॥् ४६॥गौडपादभायथा एष षोडशिवधो िनिमनिैमभदेो ाात एष ूयसग उते । ूयो बिुिरुाऽवसायो बिुध म ानिमािद सच ूयसग तधुा िभते िवपय याशितिुिसाभदेात ।्तऽ सशंयोऽानम ।् यथा किचत ्ाणदुश न ेाणरुयं पुषोविेत सशंयः । अशिय था । तमवे ाण ुं सृा सशंयंछे ुं न शोतीशिः । एवं ततृीयुाो यथा । तमवेाण ुं ात ुं सशंियत ुं वा नेित िकमननेााकिमषेा तिुः ।चतथु ः िसाो यथा । आनितिेयः ाणमुाढां विं पँयितशकुिन ं वा त िसिभ वित ाणरुयिमित । एवम चतिुव धूयसग गणुवषैिवम त भदेा ु पाशत य्ोऽयंसरजमोगणुानां वषैो िवमः तने त ूयसग पाशदेा भवि तथा ािप समुटं रजमसी उदासीन ेािप रजः ािप तम इित भदेाः के ।प िवपय यभदेा भवशे करणवकैात ।्अािवशंितभदेािुन वधाऽधा िसिः ॥ ४७॥गौडपादभाप िवपय यभदेाे यथा तमो मोहो महामोहािमॐोऽतािमॐइषेां भदेानां नानां वतऽेनरमवेिेत ।अशेािवशंितभदेा भवि करणवकैात त्ानिप वामथाच तिुन वधा ऊॐोतिस राजसािन ानािन । तथािवधा िसिःसािकािन ानािन तऽवैोॐोतिस । एतत ब्मणेवै वे तऽिवपय यभदेा उे ।भदेमसोऽिवधो मोह च दशिवधो महामोहः ।तािमॐोऽादशधा तथा भवतािमॐः ॥ ४८॥गौडपादभातमसावदधा भदेः ूलयोऽानािभते सोऽास ु ूकृितष ुलीयत े ूधानबुहंकारपताऽाास ु तऽ लीनमाानंमते मुोऽहिमित तमो भदे एषोऽिवध मोह भदेोऽिवधएवेथ ः । यऽागणुमिणमाैय तऽ सगंािदादयो दवेा न

28 sanskritdocuments.org

Page 31: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

मों ूावुि पनु तत ्य े ससंरषेोऽिवधो मोह इित ।दशिवधो महामोहः शशपरसगा दवेानामते े पिवषयाःसखुलणाः मानषुाणामते े एव शादयः प िवषया एवमतेषे ुदशस ु महामोह इित । तािमॐोऽदशधाऽािवधमैयानौुिवका िवषया दश एतषेामादशानांसदमननुि िवपदं नानमुोदषेोऽादशिवधोिवकािमॐो । तथा तािमॐमगणुमैय ानौुिवकादशिवषयाथातािमॐोऽादशभदे एव िकंत ु िवषयसौसोगकाले य एव िॆयतऽेगणुैया ा ॅँयते ततमहःुखमुते सोऽतािमॐ इित । एवं िवपय यभदेामःूभतृयः प ूकंे िभमाना िषिभदेाः सवंृा इित ।अशिभदेाः के ।एकादशिेयवधाः सह बिुवधरैशििा ।सदशवधा बुिेव पय यािुिसीनाम ् ॥ ४९॥गौडपादभाभवशे करणवकैादािवशंितभदेा इिुंतऽकैादशिेयवधाः बािधय मताूसिुपिकायाणपाको मकूताकुिणं खांं ैमुाद इित । सह बिुवधरैशििा य ेबिुवधाःै सहाशेरािवशंितभदेा भवि सदशवधाबुःे सदशवधाे तिुभदेिसिभदेवपैरीनेतिुभदेा नव िसिभदेा अौ य े त े िवपरीतःै सह एकादश िवधाएवमािवशंितिवका अशििरित िवपय यात ि्सितुीनामवे भदेबमोिः । तऽ तिुन वधा कते ।आािकातॐः ूकृपुादानकालभायााः ।बाा िवषयोपरमा नव च तुयोऽिभिहताः ॥ ५०॥गौडपादभाआािकातॐः तुयोऽािन भवा आािका ताूकृपुादानकालभायााः । तऽ ूकृाा यथा कित ्ूकृितं विे ताः सगणुिनग ुणं च तने तं तत क्ायिवायवै केवलं तु नाि मो एषा ूकृाा ।उपादानाा यथा किदिवायवै तापुादानमहणं करोितिऽदडकमडिविविदकाो मो इित तािप नाषेा उपादानाा ।तथा कालाा कालेन मोो भिवतीित िकं ताासनेेषेा

sAMkhyakArikAgauDapAdabhASya.pdf 29

Page 32: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

कालाा तिु नाि मो इित । तथा भायााभायनेवै मोो भिवतीित भायाा । चतुा तिुिरित ।बाािवषयोपरमा प । बााुयः प िवषयोपरमात ्शशपरसगे उपरतोऽज नरणयसगंिहंसादशनात ।्विृिनिमं पाशपुावािणूितमहसवेाः काया एतदज न ंःखमिज तानां रणे ःखमपुभोगात ्ीयत इित यःखम ।् तथािवषयोपभोगसगं े कृत े नाीियाणामपुशम इित सगंदोषः । तथा नअनपुह भतूापुभोग इषे िहंसादोषः । एवमनािददोषदशनात ्पिवषयोपरमात प् तुयः । एवमाािकबाभदेावतुयासां नामािन शाारे ूोािन । अः सिललमोघो विृःसतुमो पारं सनुऽें नारीकमनुमाभंिसकिमित । आसां तुीनांिवपरीताशिभदेािुबधा भवि । तथा अनसोऽसिललमनोघइािदवपैरीािुवधा इित । िसिते ।ऊहः शोऽयनं ःखिवघातायं सुािः ।दान ं च िसयोऽौ िसःे पवूऽशििवधः ॥ ५१॥ऊहो यथा किमहूत े िकिमह सं िकं परं िकं नौैयेसंिकं कृताथ ः ािमित िचयतो ानमुते ूधानादएव पुष इा बिुरोऽहंकारोऽािन ताऽाणीियािणपमहाभतूानीवें तानमुते यने मोोभवित एषा ऊहाा ूथमा िसिः । तथा शानात ्ूधानपुषबुहंकारताऽिेयपमहाभतूिवषयंान ं भवित ततो मो इषेा शाा िसिः ।अयनादेािदशाायनात प्िवशंिततानंूा मों याित इषेा ततृीया िसिः ।ःखिवघातऽयमाािकािधभौितकािधदिैवकःखऽयिवघातायगंु समपुग तत उपदशेाों याषेा चतथु िसिः ।एषवै ःखऽयभदेात ि्ऽधा कनीया इित षट ् िसयः ।तथा सुािय था कित स्ुत ्ानमिधग मोंगित एषा समी िसिः । दान ं यथा किगवतांूाौयौषिधिऽदडकुिडकादीनां मासाादनादीनां चदाननेोपकृ तेो ानमवा मों याषेामी िसिः ।आसामानां िसीनां शाारे संाः कृताारं सतुारंतारतारं ूमोदं ूमिुदतं ूमोदमान ं रकं सदाूमिुदतिमित ।आसां िवपय यात ब्ुबे ा य े िवपरीता अशौ िनिायथाऽतारमसतुारमतारतारिमािदिमशिभदेा

30 sanskritdocuments.org

Page 33: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

अािवशंिताे सह बिुबरैकेादशिेयबा इित । तऽतिुिवपय या नव िसीनां िवपय या अौ एवमते े सदश बिुबाएतःै सहिेयबा अािवशंितरशिभदेाः पात क्िथता इितिवपय याशितिुिसीनामवेोशेो िनदश कृत इित । िकं चात ्िसःे पवूऽशििवधः िसःे पवूा या िवपय याशितुयाएव िसरंेकुशदेादवें िऽिवधो यथा ही गहृीताकुंशनेवशो भववे िवपय याशितिुिभगृ हीतो लोकोऽानमाोिततादतेाः पिर िसिः सेा सिसेानमुतेतो इित । अथ यं भावरैिधवािसतं िलंगं तऽ भावाधमा दयोऽावुा बिुपिरणामा िवपय याशितिुिसिपिरणताः सभावाः ूयसग ः िलंगं च ताऽसग तदु शभतूपय उऽकेैनवै सगण पुषाथ िसौ िकमभुयिवधसगणेत आह ।न िवना भाविैलं न िवना िलेन भाविनवृ िः ।िलाो भावााििवधः ूव त े सग ः॥ ५२॥गौडपादभाभावःै ूयसगिव ना िलंगं न ताऽसग नपवू पवू संाराकािरतारोरदहेलिलंगने ताऽसगण च िवना भाविनवृ िन लूसूदहेसाामा दरेनािदा सग बीजाकुंरावोाौयौ न दोषाय तातीयापिेतऽेिप तीनांपररानपिेााावाो िलंगा ििवधः ूव त ेसग इित िकं चात ।्अिवको दवैयै योन पधा भवित।मानुकैिवधः समासतो भौितकः सग ः ॥ ५३॥गौडपादभातऽ दवैमूकारं ॄां ूाजापं सौमंै गाव यांरासं पशैाचिमित । पशमुगृपिसरीसपृावरािण भतूावेपिवधरै । मानषुयोिनरकैेव इित चतदु शभतूािन िऽिपलोकेष ु गणुऽयमि तऽ किन ि्कमिधकमुते ।ऊ सिवशालमोिवशाल मलूतः सग ः ।मे रजोिवशालो ॄािदपय ः ॥ ५४॥गौडपादभा

sAMkhyakArikAgauDapAdabhASya.pdf 31

Page 34: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

ऊिमस ु दवेानषे ु सिवशालं सिवारः सोटऊस इित । तऽािप रजमसी ः । तमोिवशालो मलूतः पािदष ुावराषे ु सव ःसग मसािधने ाऽािप सरजसी ः ।मे मानु े रज उटं तऽािप सतमसी िवते े ताःुखूायामनुाः । एवं ॄािदपय ः ॄािदावराः इथ ः ।एवमभौितकः सग िलंगसग भावसग भतूसग दवैमानषुतयै योनयइषेः ूधानकृतः षोडशः सग ः ।तऽ जरामरणकृतं ःखं ूाोित चतेनः पुषः ।िलािविनवृेाःुखं समासने ॥ ५५॥गौडपादभातऽिेत तषे ु दवेमानषुितय योिनष ुजराकृतं मरणकृतं चवै ःखंचतेनः चतैवान प्ुषः ूाोित न ूधान ं न बिुना हंकारो नताऽाणीियािण महाभतूािन च । िकयं कालं पुषो ःखं ूाोतीिततििवनि । िलंगािविनवृये हदािद िलंगशरीरणेािवँयतऽ ीभवित ताविव त े ससंारशरीरिमित संपेणे िऽष ुानषे ु पुषो जरामरणकृतं ःखं ूाोित िलंगािविनवृःेिलंग िविनविृं यावत ।् िलंगिनवृौ मोो मोूाौ नािःखिमित । तनुः केन िनव त े यदा पिवशंिततानंात ्सपुषाथााितलणिमदं ूधानिमयं बिुरयमहंकार इमािनपताऽायकेादशिेयािण प महाभतूािन येोऽः पुषोिवसश इवें ानािंगिनविृतो मो इित । ूवृःे िकंिनिममार इुते ।इषे ूकृितकृतो महदािदिवषयभतूपय ः ।ूितपुषिवमोाथ ाथ इव पराथ आरः ॥ ५६॥गौडपादभाइषे पिरसमाौ िनशे च ूकृितिवकृतौ ूकृितकरणेूकृितिबयायां य आरो महदािदिवशषेभतूपय ःूकृतमे हान म्हतोऽहंकारााऽायकेादशिेयािणताऽेः पमहाभतूानीषेः ूितपुषिवमोाथपुषं ूित दवेमनुितय ावं गतानां िवमोाथ मारःकथं ाथ इव पराथ मारः यथा कित ्ाथ ािमऽकाया िण करोित एवं ूधानम ।् पुषोऽऽ ूधान न िकित ्ूपुकारं करोित । ाथ इव न च ाथः पराथ एवाथ ः

32 sanskritdocuments.org

Page 35: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

शािदिवषयोपलिग ुणपुषारोपलि िऽष ुलोकेष ुशािदिवषयःै पुषा योजियता अे च मोणेिेत ूधानूविृथा चोम ।् कुवत ्ू धान ं पुषाथ कृािनव त इित । अऽोतऽेचतेन ं ूधान ं चतेनः पुष इित मयािऽष ुलोकेष ुशािदिभिव षयःै पुषो योोऽे मोः क इितकथं चतेनवत ्ू विृतः । सं िकंचतेनानामिप ूविृािनविृ यािदाह ।विवविृिनिमं ीर यथा ूविृर ।पुषिवमोिनिमं तथा ूविृः ूधान ॥ ५७॥गौडपादभायथा तणृािदकं गवा भितं ीरभावने पिरण विवविृंकरोित पु े च वे िनव त एवं पुषिवमोिनिमं ूधानम ।्अ ूविृिरत । िकंच ।औुिनवृथ यथा िबयास ु ूवत त े लोकः।पुष िवमोाथ ूवत त े तदम ् ॥ ५८॥गौडपादभायथा लोक इौुे सित त िनवृथ िबयास ु ूव त ेगमनागमनिबयास ु कृतकाय िनव त े तथा पुष िवमोाथशािदिवषयोपभोगोपलिलणं गणुपुषारोपलिलणंच ििवधमिप पुषाथ कृा ूधान ं िनवत त े । िकं चात ।्र दशिया िनवत त े नत की यथा नृात ।्पुष तथाानं ूकाँय िनवत त े ूकृितः ॥ ५९॥गौडपादभायथा न की ारािदरसौिरितहासािदभावैिनबगीतवािदऽवृािन र दशिया कृतकाया नृािव त े तथा ूकृितरिप पुषाानं ूकाँयबुहंकारताऽिेयमहाभतूभदेने िनवत त े । कथं को वाािव को हतेुदाह ।नानािवधैपायैपकािरयनपुकािरणः प ुसंः।गणुवगणु सताथ मपाथ कं चरित ॥ ६०॥गौडपादभा

sAMkhyakArikAgauDapAdabhASya.pdf 33

Page 36: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

नानािवधैपायःै ूकृितः पुषोपकािरयनपुकािरणः प ुसंः कथंदवेमानषुितय ावने सखुःखमोहाकभावने शािदिवषयभावनेएवं नानािवधैपायरैाानं ूकाँयाहमा म इित िनव तऽेतोिन ताथ मपाथ कुत े चरित च यथा कित प्रोपकारीसव ोपकुत े नानः ूपुकारमीहत एवं ूकृितः पुषाथकुत े करोपाथ कम ।् पामाानं ूकाँय िनव त े िनवृच िकं करोतीाह ।ूकृतःे सकुुमारतरं न िकिदीित मे मितभ वित ।या ाीित पनुन दश नमपुिैत पुष ॥ ६१॥गौडपादभालोके ूकृतःे सकुुमारतरं न िकिदीवें म े मितभ वित यनेपराथ एवं मिता कादहमनने पुषणे ाीप ुसंो पनुद श न ं नोपिैत पुषादशनमपुयातीथ ः । तऽसकुुमारतरं वण यित । ईरं कारणं ॄवुत े ।अजो जरुनीशोऽयमाानः सखुःखयोरीरूिेरतो गते ्ग नरकमवे वा ॥� अपरेभावकारिणकां ॄवुत े । केन शुीकृता हंसा मयरूाः केन िचिऽताः ।भावनेवैिेत । अऽ सांाचाया आः िनग ुणादीर कथंसगणुतः ूजा जायरेन क्थं वा पुषािग ुणादवे तात ्ू कृतये ुतेयथा शेुुः शु एव पटो भवित कृेः कृएविेत । एवं िऽगणुात ्ू धानात ऽ्यो लोकािगणुाः समुा इित गते ।िनग ुण ईरः सगणुानां लोकानां तािरयेुित । अनने पुषोाातः । तथा केषािंचत क्ालः कारणिमंु च । कालः पािभतूािन कालः सहंरत े जगत ।् कालः सुषे ु जागि कालो िह रितबमः॥� मपुषायः पदाथा ने कालोऽभू तोऽि स ःसवकतृ ात क्ालािप ूधानमवे कारणं भावोऽऽवै लीनःतात क्ालो न कारणम ।् नािप भाव इित । तात ्ू कृितरवे कारणं नूकृतःे कारणारमीित । न पनुद श नमपुयाित पुष । अतःूकृतःे सकुुमारतरं सभुोयतरं न िकिदीरािदकारणमीित मेमितभ वित । तथा च ोके ढम ।् पुषो मुः पुषः ससंारीितचोिदतेाह ।ता बते नािप मुते नािप ससंरित कित ।्ससंरित बते मुत े च नानाौया ूकृितः ॥ ६२॥गौडपादभा

34 sanskritdocuments.org

Page 37: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

तात क्ारणात प्ुषो न बते नािप मुते नािप ससंरितयात क्ारणात ्ू कृितरवे नानाौया दवैमानषुितय योाौयाबुहंकारताऽिेयभतूपणे बते मुत े ससंरित चिेत ।अथ मु एव भावात स् सव गत कथं ससंरूाूापणाथससंरणिमित तने पुषो बते पुषो मुते ससंरितपिदँयते यने ससंािरं न िवते सपुषाानात त्ंपुषािभते । तदिभो केवलः शुो मुः पूितःपुष इित । अऽ यिद पुष बो नि ततो मोोऽिप नाि ।अऽोते ूकृितरवेाानं बाित मोचयित च यऽ सूशरीरंताऽकं िऽिवधकरणोपतें तत ि्ऽिवधने बने बते । उंच ूाकृतने च बने तथा वकैािरकेण च । दािणने ततृीयनेबो नाने मुते । तत स्ूं शरीरं धमा धम सयंुम ।्ूकृित बते ूकृित मुते ससंरतीित कथं तते ।पःै सिभरवें बााानमाना ूकृितः ।सवै च पुषाथ ूित िवमोचयकेपणे ॥ ६३॥गौडपादभापःै सिभरवेतैािन स ूोे धमवरैायमैय मधमऽानमवरैायमनैमतेािनूकृतःे सपािण तरैाानं ं बाित ूकृितराानंमवे सवै ूकृितः पुषाथ ः पुषाथ ः क इितिवमोचयाानमकेपणे ानने । कथं तानमुते ।एवं ताासााि न मे नाहिमपिरशषेम ् ।अिवपय यािशुं केवलमुते ानम॥् ६४॥गौडपादभाएवमेुन बमने पिवशंिततालोचनाासािदयंूकृितरयं पुष एतािन पताऽिेयमहाभतूानीित पुषानमुते नाि नाहमवे भवािम न मे मम शरीरं ततोऽहमःशरीरमाहिमपिरशषेमहंकाररिहतमपिरशषेमिवपय यािशुंिवपय यः सशंयोऽिवपय यादसशंयािशुं केवलं तदवे नादीितमोकारणमुतऽेिभते ान ं पिवशंिततानंपुषिेत । ान े पुषः िकं करोित ।तने िनवृूसवामथ वशापिविनवृाम।्ूकृितं पँयित पुषः ूेकवदवितः ः ॥ ६५॥

sAMkhyakArikAgauDapAdabhASya.pdf 35

Page 38: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

गौडपादभातने िवशुने केवलानने पुषः ूकृितं पँयित ूेकवत ्ूेकेण तुमवितः ो यथा रंगूेकोऽवितो न कपँयितः ः ििंित ः ानितः । कथभंतूांूकृितं िनवृूसवां िनवृः बुहंकारकाा नथ वशात ्सपिविनवृां िनवि तोभयपुषूयोजनवशाःै सभीपधै मा िदिभराानं बाित तेः सो पेो िविनविृंूकृितं पँयित । िकं च ।ा मयेपुेक एको ाहिमपुरमा ।सित सयंोगऽेिप तयोः ूयोजनं नाि सग ॥ ६६॥गौडपादभारंग इित यथा रंग इवेमपुेक एकः केवलः शुःपुषनेाहं िेत कृा उपरता िनवतृा एका एकैवूकृितः ऽलैोािप ूधानकारणभतूा न ितीया ूकृितरिमिू भदे े जाितभदेादवें ूकृितपुषयोिन वृ ाविप ापकात ्सयंोगोऽि न त ु सयंोगात कु्तः सग भवित । सित सयंोगऽेिपतयोः ूकृितपुषयोः सव गतात स्िप सयंोग े ूयोजनंनाि सग सृेिरताथ ात ्ू कृतिेिवधं ूयोजनंशिवषयोपलिग ुणपुषारोपलि । उभयऽािपचिरताथ ात स्ग नाि ूयोजनं यः पनुः सग इित । यथादानमहणिनिम उमणा धमण योििवशुौ सिप सयंोग ेन किदथ सो भवित । एवं ूकृितपुषयोरिप नािूयोजनिमित । यिद पुषोे ान े मोो भाित ततो मम काभवतीित । अत उते ।सानािधगमामा दीनामकारणूाौ ।ितित संारवशाबॅमवृतशरीरः ॥ ६७॥गौडपादभायिप पिवशंिततानं सक् ान ं भविततथाऽिप संारवशाृतशरीरो योगी ितित कथंचबॅमवबॅमणे तुं यथा कुलालबं ॅमिया घटंकरोित मिृडं चबमारो पनुः कृा घटं पया मुित चबंॅमवे संारवशादवें सानािधगमासान

36 sanskritdocuments.org

Page 39: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

.. sANkhyakArikA with gauDapAdabhAShya ..

धमा दीनामकारणूाौ एतािन स पािण बनभतूािन साननेदधािन यथा नािना दधािन बीजािन ूरोहणसमथा वेमतेािनधमा दीिन बनािन न समथा िन । धमा दीनामकारणूाौसंारवशाृतशरीरािित ाना मानधमा धम यःका भवित व मानादवे णारे यमिेत ान ंनागतकम दहित व मानशरीरणे च यत क्रोित तदपीितिविहतानुानकरणािदित संारयारीरपात े मोः । स िकंिविशोभवतीुते ।ूा े शरीरभदे े चिरताथ ाधानिविनवृौ ।ऐकािकमािकमभुयं कैवमाोित ॥ ६८॥गौडपादभाधमा धम जिनतसंारयात ्ू ा े शरीरभदे े चिरताथ ात ्ूधान िनवृौ ऐकािकमवँयमािकमनिहतं कैवंकेवलभावाो उभयमकैािकािकिमवे िविशकैवमाोित ।पुषाथ ानिमदं गु ं परमिष णा समाातम।्िुिूलयािे यऽ भतूानाम ् ॥ ६९॥गौडपादभापुषाथ मोदथ ानिमदं गु ं रहं परमिष णाौीकिपलिष णा समाातं सगंु यऽ ान े भतूानां वकैािरकाणांिुिूलया अवानािवभा वितरोभावािे िवचाय े यषेांिवचारात स्क ् पिवशंिततिववचेनािका सते सिंवििरितसांं किपलमिुनना ूों ससंारिवमिुकारणं िह।यऽतैाः सितराया भां चाऽ गौडपादकृतम ॥्एतिवमं मिुनरासरुयऽेनकुया ूददौ ।आसिुररिप पिशखाय तने च बलीकृतं तम ् ॥ ७०॥िशपररयागतमीरकृने चतैदाया िभः ।सिमाय मितना सिवाय िसाम ् ॥ ७१॥सां िकल योऽथा ऽेथा ः कृ षित।आाियकािवरिहताः परवादिवविज तािेत ॥ ७२॥Eचोददे ्अ ्ू ६ेूअद ् ढ्वल ्Pअतले ्धवल२्७८५ अत ्मलै◌्ॅओम ्

sAMkhyakArikAgauDapAdabhASya.pdf 37

Page 40: साङ्ख्यकारिका गौडपादभाष्यसहिता ॥ .. sA NkhyakArikA with ... · .. sANkhyakArikA with gauDapAdabhAShya .. ौयाने

॥ साकािरका गौडपादभासिहता ॥

.. sANkhyakArikA with gauDapAdabhAShya ..was typeset on August 2, 2016

Please send corrections to [email protected]

38 sanskritdocuments.org