गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya -...

21
॥ गीता शांकरभा अाय ३ ॥ .. Gita - Shankara Bhashya - Ch. 3 .. sanskritdocuments.org August 2, 2016

Transcript of गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya -...

Page 1: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥.. Gita - Shankara Bhashya - Ch. 3 ..

sanskritdocuments.orgAugust 2, 2016

Page 2: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

॥ गीता शाकंरभा अाय ३ ॥

Document Information

Text title : Gita Ch. 3 - Shankara Bhashya

File name : giitaabhaashya03.itx

Category : gItA

Location : doc_giitaa

Author : Adi Sankaracharya

Language : Sanskrit

Subject : philosophy/hinduism/religion

Transliterated by : sunder hattangadi

Proofread by : sunder hattangadi

Translated by : -

Latest update : October , 2008

Send corrections to : [email protected]

Site access : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personalstudy and research. The file is not to be copied or reposted forpromotion of any website or individuals or for commercial purposewithout permission.

Please help to maintain respect for volunteer spirit.

August 2, 2016

sanskritdocuments.org

Page 3: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

॥ गीता शाकंरभा अाय ३ ॥ततृीयोऽायः ॥कम-योग ।शा ूविृिनविृिवषयभतू ेे बुी भगवता िनिद े , साेबिुः योग े बिुः इित च । तऽ ’ ूजहाितयदा कामान ’्इार आ अायपिरसमाःेसाबुािौतानां संासंकत मुा तषेां तितयवैच कृताथ ता उा - ’ एषाॄाी िितः ’ इित । अज ुनायच ’ कमयवेािधकारे ...मा त े सोऽकमिण ’ इित कमवकत मुवान य्ोगबिुमािौ ,न तत एव ौयेःूािमुवान ।्तदतेदाल पया कुलीकृतबिुःअज ुनः उवाच । कथं भाय ौयेोिथ न ेयत स्ाात ौ्येःूािसाधनंसाबिुिनां ौाविया मांकम िण ानकेानथ येुपारंपयणािप अनकैािकौयेःूािफलेिनयुात इ्ित युः पया कुलीभावःअज ुन , तदनुप ूः ’ायसीचते ’् इािदः , ूापकरणवांच भगवतः यंु यथोिवभागिवषये शा े ॥केिच ु - अज ुन ूाथ मथा कियातितकूलं भगवतः ूितवचनं वण यि,यथा च आना समे गीताथ िनिपतःतितकूलं चहै पनुः ूूितवचनयोः अथिनपयि । कथम ?् तऽ समे तावत -्सवषामाौिमणां ानकम णोः समुयःगीताशा े िनिपतः अथ ः इुम ;् पनुःिवशिेषतं च यावीवौिुतचोिदतािन

giitaabhaashya03.pdf 1

Page 4: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

कमा िण पिर केवलादवे ानात म्ोःूाते इतेत ए्कानेवै ूितिषिमित ।इह त ुआौमिवकं दशयता यावीवौिुतचोिदतानामवेकम णां पिराग उः । तत क्थमीशंिवमथ म अ्ज ुनाय ॄयूात भ्गवान ,्ौोता वा कथं िवमथ मवधारयते ॥्तऽतैत ्ात -् गहृानामवे ौौतकमपिरागनेकेवलादवे ानात म्ोः ूितिषते , न त ुआौमाराणािमित । एतदिप पवूरिवमवे ।कथम ?् सवा ौिमणां ानकम णोः समुयोगीताशा े िनितः अथ ः इित ूिताय इह कथंतिं केवलादवे ानात म्ों ॄयूात ्आौमाराणाम ॥्अथ मतं ौौतकमा पेया एतचनं ’ केवलादवेानात ौ्ौतकम रिहतात ग्हृानां मोःूितिषते ’ इित ; तऽ गहृानां िवमानमिपात कम अिवमानवत उ्पे ’ ानादवे केवलात ’्इुते इित । एतदिप िवम ।् कथम ?् गहृवैात कम णा समिुतात ्ानात म्ोः ूितिषते न त ुआौमाराणािमित कथं िवविेकिभः शमवधारियतमु ।्िकंच - यिद मोसाधनने ाता िन कमा िणऊरतेसां समुीये तथा गहृािप इतांातरवे समुयो न ौौतःै ॥अथ ौौतःै ात गहृवै समुयःमोाय , ऊरतेसां त ुात कम माऽसमिुतात ्ानात म्ो इित । तऽवैं सित गहृआयासबाात ,् ौौतं ात च बःखपंकम िशरिस आरोिपतं ात ॥्अथ गहृवै आयासबाकारणात म्ोः ात ,्न आौमाराणां ौौतिनकमरिहतात इ्ित । तदसत ,्सवपिनषु इितहासपरुाणयोगशाषे ु च ानानेममुुोः सव कम संासिवधानात ,्आौमिवकसमुयिवधाना ौिुतृोः ॥िसिह सवा ौिमणां ानकम णोः समुयः - न ,

2 sanskritdocuments.org

Page 5: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

ममुुोः सव कम संासिवधानात ।् ’ पऽुषैणायािवषैणाया ुायाथिभाचय चरि ’,’ तात ्ासमषेां तपसामितिरमाः ’,’ासएवारचेयत ’् इित , ’ न कमणा न ूजया धननेागनेकेै अमतृमानशःु ’ इित च ।’ ॄचया दवे ूोजते ’् इााः ौतुयः ।’ज धममधम च उभे सानतृ े ज । उभेसानतृ े ा यने जिस तज । ससंारमवेिनःसारं ा सारिदया । ूोजकृतोाहाःपरं वरैायमािौताः ’ इित बहृितः । ’ कमणाबते जिुव या च िवमुते । ताम न कुव ियतयः पारदिश नः ’ इित शकुानशुासनम ।् इहािप च’ सवकमा िण मनसा सं ’ इािद ॥मो च अकाय ात म्मुुोः कमा नथ म ।्िनािन ूवायपिरहाराथा िन इित चते ,्न ; असंािसिवषयात ्ू वायूाःे ।न िह अिकाया करणात स्ंािसनः ूवायःकियत ुं शः , यथा ॄचािरणामसंािसनामिपकिम णाम ।् न तावत ि्नानां कम णामभावादवेभावप ूवाय उिः कियत ुं शा ,’ कथमसतः सायते ’ इित असतः सासवौतुःे ।यिद िविहताकरणात अ्सामिप ूवायं ॄयूात व्देः ,तदा अनथ करः वदेः अूमाणिमंु ात ;् िविहतकरणाकरणयोः ःखमाऽफलात ।् तथा च कारकंशां न ापकं इनपुपथ कितं ात ।्न चतैिदम ।् तात न् संािसनां कमा िण ।अतो ानकमणोः समुयानपुपिः ; ’ायसीचते क्म णे मता बिुः ’ इित अज ुन ूानपुपे ॥यिद िह भगवता ितीयऽेाय े ान ं कम चसमिु या अनुयेम इ्ंु ात ,् ततःअज ुन ूः अनपुपः ’ायसी चेम णेमता बिुः ’ इित । अज ुनाय चते ब्िुकम णी याअनुये े इेु , या कम णो ायसी बिुः सािप उैवइित ’ तत ि्कं कम िण घोरे मां िनयोजयिस केशव ’ इित

giitaabhaashya03.pdf 3

Page 6: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

उपालः ूो वा न कथन उपपते । न चअज ुनवै ायसी बिुः न अनुयेा इित भगवताउं पवू म इ्ित कियत ुं युम ,् यने ’ायसी चते ’्इित िववकेतः ूः ात ॥्यिद पनुः एक पुष ानकमणोिव रोधात य्गुपदनुान ंन सवतीित िभपुषानुयें भगवता पवू मंु ात ,्ततोऽयं ू उपपः ’ायसी चते ’् इािदः ।अिववकेतः ूकनायामिप िभपुषानुयेनेानकमिनयोः भगवतः ूितवचनं नोपपते । न चअानिनिमं भगवितवचनं कनीयम ।् अािभपुषानुयेने ानकमिनयोः भगवतःूितवचनदशनात ्ानकम णोः समुयानपुपिः ।तात के्वलादवे ानात म्ो इषेोऽथ िनितोगीतास ु सवपिनषु च ॥ानकमणोः ’ एकं वद िनि ’ इित च एकिवषयवै ूाथ नाअनपुपा , उभयोः समुयसवे । ’ कु कमव तां ’इित च ानिनासवं अज ुन अवधारणने दशियित ॥अज ुन उवाच ।ायसी चेम णे मता बिुज नाद न ।तिं कम िण घोरे मां िनयोजयिस केशव ॥ ३-१॥ायसी ौयेसी चते य्िद कम णः सकाशात त् े तव मताअिभूतेा बिुः ान ं हे जनाद न । यिद बिुकमणी समिुतेइ े तदा एकं ौयेःसाधनिमित कमणो ायसी बिुः इित कमणःअितिरकरणं बुरेनपुपं अज ुनने कृतं ात ;् न िह तदवेतात फ्लतोऽिरं ात ।् तथा च , कमणः ौयेरीभगवतोा बिुः , अौयेरं च कम कुिव ित मां ूितपादयित ,तत ि्कं न ु कारणिमित भगवत उपालिमव कुव न त्त ि्कं कात ्कम िण घोरे बूरे िहंसालणे मां िनयोजयिस केशव इित च यदाह ,त नोपपते । अथ ातनवै कम णा समुयः सवषांभगवता उः अज ुनने च अवधािरतते ,् ’ तिं कमिणघोरे मां िनयोजयिस ’ इािद कथं यंु वचनम ॥्िकंच -ािमौणेवे वाने बिुं मोहयसीव मे ।

4 sanskritdocuments.org

Page 7: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

तदकंे वद िनि यने ौयेोऽहमायुाम ॥् ३-२॥ािमौणेवे , यिप िविवािभधायी भगवान ,् तथािप मममबुःे ािमौिमव भगवां ूितभाित । तने मम बिुंमोहयिस इव , मम बिुामोहापनयाय िह ूवृः ं त ु कथंमोहयिस ? अतः ॄवीिम बिुं मोहयिस इव मे मम इित । ं त ुिभकतृ कयोः ानकमणोः एकपुषानुानसवं यिदमसे , तऽवैं सित तत त्योः एकं बिुं कम वा इदमवेअज ुन योयं बिुशवानुपिमित िनि वद ॄिूह ,यने ानने कम णा वा अतरणे ौयेः अहम आ्युां ूायुाम ।्इित यं तदिप नोपपते ॥यिद िह कम िनायां गणुभतूमिप ान ं भगवता उं ात ,्तत क्थं तयोः ’ एकं वद ’ इित एकिवषयवै अज ुन शौुषूाात ।् न िह भगवता पवू मंु ’ अतरदवे ानकमणोःवािम , नवै यम ’् इित , यने उभयूासवम आ्नोममानः एकमवे ूाथ यते ॥्ूानुपमवे ूितवचनं ौीभगवानवुाच -ौीभगवानवुाच ।लोकेऽिन ि्िवधा िना परुा ूोा मयानघ ।ानयोगने साानां कम योगने योिगनाम ॥् ३-३॥लोके अिन श्ााथा नुानािधकृतानां ऽवैिण कानांििवधा िूकारा िना िितः अनुयेताय परुा पवूसगा दौ ूजाः सृा तासाम अ्दुयिनःौयेसूािसाधनंवदेाथ सदायमािवुव ता ूोा मया सव ने ईरणेहे अनघ अपाप । तऽ का सा ििवधा िना इाह - तऽानयोगने ानमवे योगः तने साानां आानािवषय-िववकेिवानवतां ॄचया ौमादवे कृतसंासानांवदेािवानसिुनिताथा नां परमहंसपिरोाजकानांॄयवे अवितानां िना ूोा । कमयोगने कमव योगःकम योगः तने कम योगने योिगनां किम णां िना ूोा इथ ः ।यिद च एकेन पुषणे एकै पुषाथा य ान ं कम चसमिु अनुयें भगवता इम उ्ं वमाणं वा गीतास ुवदेषे ु चोम ,् कथिमह अज ुनाय उपसाय िूयाय िविशिभ-पुषकतृ के एव ानकमिने ॄयूात ?् यिद पनुः ’ अज ुनः

giitaabhaashya03.pdf 5

Page 8: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

ानं कम च यं ौुा यमवेानुाित अषेां त ुिभपुषानुयेतां वािम इित ’ मतं भगवतः कते ,तदा रागषेवान अ्ूमाणभतूो भगवान क्ितः ात ।्तायुम ।् तात क्यािप युा न समुयो ानकमणोः ॥यत अ्ज ुनने उं कम णो ायं बुःे , त ितम ,्अिनराकरणात ।् ता ानिनायाः संािसनामवे-अनुयेम ,् िभपुषानुयेवचनात ।् भगवतःएवमवे अनमुतिमित गते ॥’ मां च बकारणे कम यवे िनयोजयिस ’ इित िवषण-मनसमज ुनम ’् कम नारभ े ’ इवें मानमालआहभगवान -् न कमणामनारात इ्ित । अथवा—ानकमिनयोःपररिवरोधात ए्केन पुषणे यगुपत अ्नुातमुशे सितइतरतेानपेयोरवे पुषाथ हतेु े ूा े कम िनायाानिनाूािहतेुने पुषाथ हतेुं , न ातणे ;ानिना त ु कम िनोपायलािका सती ातणेपुषाथ हतेःु अानपेा , इतेमथ ूदशियँयन ्आह भगवान -्न कमणामनाराै पुषोऽतु े ।न च संसनादवे िसिं समिधगित ॥ ३-४॥न कमणां िबयाणां यादीनाम इ्ह जिन जारे वाअनिुतानाम उ्पािरतयहतेुने सशिुकारणानांतारणने च ानोिारणे ानिनाहतेनूाम ,्’ ानमुते प ुसंां यााप कमणः ’ ।यथादशतलूे पँयाानमािन ’ इािदरणात ,्अनारात अ्ननुानात न्ै िनमभावं कम शूतांानयोगने िनां िनियापणेवै अवानिमित यावत ।्पुषः न अतु े न ूाोतीथ ः ॥कमणामनाराै नातु े इित वचनात त्िपय यात ्तषेामारात न्ै मतु े इित गते । कात प्नुःकारणात क्म णामनाराै नातु े इित ? उते -कमा रवै नैपायात ।् न पुायमरणेउपयेूािरि । कमयोगोपायं च नैलणानयोग , ौतुौ इह च , ूितपादनात ।् ौतुौ तावत ्

6 sanskritdocuments.org

Page 9: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

ूकृतआलोक वे वदेनोपायने ’ तमतेंवदेानवुचनने ॄाणा िविविदषि यने ’ इािदना कम योगानयोगपायं ूितपािदतम ।् इअहािप च - ’ संासुमहाबाहो ःखमामुयोगतः ’ ’ योिगनः कम कुव ि संाशुये ’ ’ यो दान ं तपवै पावनािनमनीिषणाम ’् इािद ूितपादियित ॥नन ुच ’ अभयं सव भतूेो दा नैमाचरते ’्इादौ कत कमसंासादिप नैू ािं दश यित । लोके चकमणामनाराैिमित ूिसतरम ।् अतनैा ित नः िकं कमा रणे ? इित ूाम ।् अत आह - न चसंसनादवेिेत । नािप संसनादवे केवलात क्म पिरागमाऽादवेानरिहतात ि्सिं नै लणां ानयोगने िनांसमिधगित न ूाोित ॥कात प्नुः कारणात क्म संासमाऽादवे केवलात ्ानरिहतात ि्सिं नै लणां पुषो नािधगित इितहेाकाायामाह -न िह किणमिप जात ु ितकमकृत ।्काय त े वशः कम सव ः ूकृितजगै ुणःै ॥ ३-५॥न िह यात ्णमिप कालं जात ु कदािचत क्ित ि्तितअकमकृत स्न ।् कात ?् काय त े ूव त े िह यात अ्वशएव अत एव कम सव ः ूाणी ूकृितजःै ूकृिततो जातःैसरजमोिभः गणुःै । अ इित वाशषेः , यतो वित’ गणुयै न िवचाते ’ इित । साानां पथृरणात ्अानमवे िह कम योगः , न ािननाम ।् ािननां त ुगणुरैचामानान ं तलनाभावात क्म योगो नोपपते । तथाच ाातम ’् वदेािवनािशनम ’् इऽ ॥यनाः चोिदतं कम नारभते इित तदसदवेेाह -कमियािण सयं य आे मनसा रन ।्इियाथा िमढूाा िमाचारः स उते ॥ ३-६॥कमियािण हादीिन सयं सं यः आे ितित मनसारन ि्चयन इ्ियाथा न ि्वषयान ि्वमढूाािवमढूाकरणः िमाचरो मषृाचारः पापाचारः स उते ॥यिियािण मनसा िनयारभतऽेज ुन ।

giitaabhaashya03.pdf 7

Page 10: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

कमियःै कम योगमसः स िविशते ॥ ३-७॥यु पनुः कम यिधकृतः अः बुीियािण मनसा िनयआरभते अज ुन कमियःै वाायािदिभः । िकमारभते इाह -कमयोगः असः सन फ्लािभसिविज तः सः िविशते इतरात ्िमाचारात ॥्यतः एवम अ्तः -िनयतं कु कम ं कम ायो कमणः ।शरीरयाऽािप च ते न ूिसदेकमणः ॥ ३-८॥िनयतं िनं शाोपिदम ,् यो यिन क्म िण अिधकृतः फलायच अौतुं तत ि्नयतं कम , तत कु् ं हे अज ुन , यतः कमायः अिधकतरं फलतः , िह यात अ्कमणः अकरणात ्अनारात ।् कथम ?् शरीरयाऽा शरीरिितः अिप च ते तवन ूिसते ्ू िसिं न गते अ्कमणः अकरणात ।् अतःः कमा कम णोिव शषेो लोके ॥य मसे बाथ ात क्म न कत िमित तदसत ।् कथम -्याथा मणोऽऽ लोकोऽयं कम बनः ।तदथ कम कौये मुसः समाचर ॥ ३-९॥’यो व ै िवःु’ इित ौतुःे यः ईरः , तदथ यते ्िबयते तत य्ाथ कम । तात क्म णः अऽ अने कमणःलोकः अयं अिधकृतः कम कृत क्म बनः कम बनं य सोऽयंकम बनः लोकः , न त ु याथा त ।् अतः तदथ याथ कम कौये , मुसः कमफलसविज तः सन स्माचर िनव त य ॥इत अिधकृतने कम कत म -्सहयाः ूजाः सृा परुोवाच ूजापितः ।अनने ूसिवमषे वोऽिकामधकु ् ॥ ३-१०॥सहयऽनाः यसिहताः ूजाः ऽयो वणा ः ताः सृा उा परुापवू सगा दौ उवाच उवान ्ू जापितः ूजानां ॐा अनने यनेूसिवं ूसवः विृः उिः तं कुम ।् एष यः वःयुाकम अ्ु भवत ु इकामधकु ् इान अ्िभूतेान क्ामान ्फलिवशषेान द्ोधीित इकामधकु ् ॥कथम -्

8 sanskritdocuments.org

Page 11: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

दवेाावयतानने त े दवेा भावयु वः ।पररं भावयः ौयेः परमवाथ ॥ ३-११॥दवेान इ्ादीन भ्ावयत वध यत अनने यने । त े दवेा भावयुआाययु वृािदनाः वः युान ।् एवं पररं अोंभावयः ौयेः परं मोलणं ानूािबमणे अवाथ ।ग वा परं ौयेः अवाथ ॥िकंच -इाोगाि वो दवेा दाे यभािवताः ।तदै ानूदायैो यो भेु ने एव सः ॥ ३-१२॥इान अ्िभूतेान भ्ोगान ि्ह वः युं दवेाः दाे िवतिरिीपशपुऽुादीन य्भािवताः यःै विध ताः तोिषताः इथ ः ।तःै दवेःै दान भ्ोगान अ्ूदाय अदा ,आनृयमकृा इथ ः ,एः दवेेः , यः भेु दहेिेयाणवे तप यित ने एव तर एवसः दवेािद ापहारी ॥ये पनुः -यिशािशनः सो मुे सव िकिषःै ।भुत े त े घं पापा य े पचाकारणात ॥् ३-१३॥दवेयादीन ि्नव तिम अ्शनम अ्मतृाम अ्िशत ुं शीलंयषेां त े यिशािशनः सः मुे सव िकिषःै सव पापःैचुािदपसनूाकृतःै ूमादकृतिहंसािदजिनतै अःै । ये त ुआभंरयः , भुत े त े त ु अघं पापं यमिप पापाः - ये पचि पाकंिनव त यि आकारणात आ्हतेोः ॥इत अिधकृतने कम कत म ज्गबूविृहतेिुह कम ।कथिमित उते -अावि भतूािन पज ादसवः ।यावित पज ो यः कमसमुवः ॥ ३-१४॥अात भ्ुात ल्ोिहतरतेःपिरणतात ्ू ं भवि जाये भतूािन ।पज ात व्ृःे अ सवः असवः । यात भ्वितपज ः , ’ अौ ूााितः सगािदमपुितत े । आिदाायतेविृवृ रें ततः ूजाः इित तृःे । यः अपवू म ।् स चयः कमसमुवः ऋियजमानयो ापारः कम , तत ्समुवः य य अपवू स यः कमसमुवः ॥

giitaabhaashya03.pdf 9

Page 12: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

तवैिंवधं कम कुतो जाैाह -कम ॄोवं िवि ॄारसमुवम ।्तावगतं ॄ िनं ये ूितितम ॥् ३-१५॥कम ॄोवं ॄ वदेः सः उवः कारणं ूकाशको य तत क्म ॄोवं िवि िवजानीिह । ॄ पनुः वदेाम अ्रसमुवम ्अरं ॄ परमाा समुवो य तत अ्रसमुवम ।् ॄवदे इथ ः । यात स्ाात प्रमााात अ्रात ्पुषिनःासवत स्मूुतं ॄ तात स्वा थ ू काशकात ्सव गतम ;् सवगतमिप सत ि्नं सदा यिविधूधानात ्य े ूितितम ॥्एवं ूवित तं चबं नानवुत यतीह यः ।अघायिुरियारामो मोघं पाथ स जीवित ॥ ३-१६॥एवम इ्म ई्रणे वदेयपवू क जगबं ूवित तं नअनवुत यित इह लोके यः कम िण अिधकृतः सन अ्घायःु अघं पापं आयःुजीवनं य सः अघायःु , पापजीवनः इित यावत ।् इियारामःइियःै आरामः आरमणम आ्बीडा िवषयषे ु य सः इियारामःमोघं वथृा हे पाथ , स जीवित ॥तात अ्ने अिधकृतने कत मवे कमित ूकरणाथ ः । ूाक ्आानिनायोयताूाःे तादन कमयोगानुानम ्अिधकृतने अनाने कत मवेेतेत ’् न कमणामनारात ’्इत आर ’ शरीरयाऽािप च ते न ूिसदेकमणः ’इवेमने ूितपा , ’ याथा त क्म णोऽऽ ’ इािदना’ मोघं पाथ स जीवित ’ इवेमनेािप मने ूासिकम ्अिधकृत अनािवदः कमा नुान े ब कारणमुम ।् तदकरणेच दोषसीत न ं कृतम ॥्एवं िते िकमवें ूवित तं चबं सवणानवुत नीयम ,्आहोित ्पवूकमयोगानुानोपायूााम अ्नािवदः ानयोगनेवैिनाम आ्िविः सांःै अनुयेामूानेवै , इवेमथ म ्अज ुन ूमाश यमवे वा शााथ िववकेूितूथ म ्’ एतं व ै तमाानं िविदा िनवृिमाानाः सः ॄाणाःिमाानविः अवँयं कत ेः पऽुषैणािदो ुायाथिभाचय शरीरिितमाऽूयंु चरि न तषेामाान-

10 sanskritdocuments.org

Page 13: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

िनाितरकेेण अत क्ाय मि ’ इवें ौुथ िमह गीताशा ेूितपादियिषतमािवुव न आ्ह भगवान -्यारितरवे ादातृ मानवः ।आवे च सु काय न िवते ॥ ३-१७॥युसाः आानिनः आरितः आवे रितः न िवषयषे ुय सः आरितरवे ात भ्वते आ्तृ आनवै तृःन अरसािदना सः मानवः मनुः संासी आवे च सुः ।सोषो िह बााथ लाभ े सव भवित , तमनपे आवे चसुः सवतो वीततृ इतेत ।् यः ईशः आिवत त्काय करणीयं न िवते नाि इथ ः ।िकंच -नवै त कृतनेाथ नाकृतनेहे कन ।न चा सवभतूषे ु किदथ पाौयः ॥ ३-१८॥नवै त परमाथ रतःे कृतने कम णा अथ ः ूयोजनमि । अु तिहअकृतने अकरणे ूवायाः अनथ ः , न अकृतने इह लोके कनकिदिप ूवायूािपः आहािनलणो वा नवै अि । न च असवभतूषे ु ॄािदावराषे ु भतूषे ु कित अ्थ पाौयःूयोजनिनिमिबयासाः पाौयणम आ्लनं कंिचत भ्तूिवशषे-मािौ न साः किदथ ः अि , यने तदथा िबया अनुयेाात ।् न म ए्तिन स्व तःसतुोदकानीय े सदशन े वत स े ॥यतः एवम -्तादसः सततं काय कम समाचर ।असो ाचरम परमाोित पूषः ॥ ३-१९॥तात अ्सः सविज तः सततं सव दा काय कत ं िनं कम समाचर िनव त य । असो िह यात स्माचरन ई्राथ कम कुव न ्परं मोम आ्ोित पूषः सशिुारणे इथ ः ॥या -कमणवै िह सिंसिमािता जनकादयः ।लोकसमंहमवेािप सँयतुमहिस ॥ ३-२०॥कमणवै िह यात प्वू िऽयाः िवासंः सिंसिं मों गमु ्आिताः ूवृाः । के ? जनकादयः जनकापितूभतृयः । यिद त ेूासदशनाः , ततः लोकसमंहाथ ूारकमात क्म णा

giitaabhaashya03.pdf 11

Page 14: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

सहवै असंवै कम सिंसिमािता इथ ः । अथ अूासग-्दशनाः जनकादयः , तदा कम णा सशिुसाधनभतूने बमणेसिंसिमािता इित ायेः ोकः । अथ मसे पवूरिप जनकािदिभःअजानिरवे कत ं कम कृतम ;् तावता नावँयमने कत ंसदशनवता कृताथनिेत ; तथािप ूारकमा यः म ्लोकसमंहम ए्व अिप लोक उाग ू विृिनवारणं लोकसमंहः ,तमवेािप ूयोजनं सँयन क्त ुम अ्हिस ॥लोकसमंहः िकमथ कत इुते -यदाचरित ौेदवेतेरो जनः ।स यमाणं कुत े लोकदनवुत त े ॥ ३-२१॥यत क्म आचरित करोित ौेः ूधानः तदवे कम आचरितइतरः अः जनः तदनगुतः । कंच सः ौेः यत ्ू माणं कुततु ेलौिककं विैदकं वा लोकः तत अ्नवुत त े तदवे ूमाणीकरोित इथ ः ॥यिद अऽ ते लोकसमंहकत तायां िवूितपिः तिह मां िकं नपँयिस ? -न मे पाथा ि कत ं िऽष ुलोकेष ु िकन ।नानवामवां वत एव च कमिण ॥ ३-२२॥न मे मम पाथ न अि न िवते कत ं िऽष ुअिप लोकेष ु िकंचनिकंिचदिप । कात ?् न अनवाम अ्ूाम अ्वां ूापणीयम ,्तथािप वत एव च कमिण अहम ॥्यिद हं न वतयं जात ु कम यतितः ।मम वा नवुत े मनुाः पाथ सव शः ॥ ३-२३॥यिद िह पनुः अहं न वतय जात ु कदािचत क्म िण अतितः अनलसः सन ्मम ौे सतः व माग म अ्नवुत े मनुाः हे पाथ ् ,सवशः सवू कारःै ॥उीदयेिुरमे लोका न कुया कम चदेहम ।्सर च कता ामपुहािममाः ूजाः ॥ ३-२४॥उीदयेःु िवनँययेःु इमे सव लोकाः लोकिितिनिम कमणः अभावात ्न कुया कम चते अ्हम ।् िकंच , सर च कता ाम ।् तनेकारणने उपहाम इ्माः ूजः । ूजानामनमुहाय ूवृः उपहितम ्उपहननं कुया म इ्थ ः । मम ईर अननुपमापते ॥

12 sanskritdocuments.org

Page 15: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

यिद पनुः अहिमव ं कृताथ बिुः ,आिवत अ्ो वा , तािपआनः कत ाभावऽेिप परानमुह एव कत इाह -साः कम यिवासंो यथा कुव ि भारत ।कुया िांथासिकीष ुलकसमंहम ॥् ३-२५॥साः कम िण ’ अ कमणः फलं मम भिवित ’इित केिचत अ्िवासंः यथा कुव ि भारत, कुया त ि्वान ्आिवत त्था असः सन ।् तत ि्कमथ करोित ? तत ्ण—ुिचकीष ुः कत ुिमः लोकसमंहम ॥्एवं लोकसमंहं िचकीषः न मम आिवदः कत मि

अ वा लोकसमंहं मुा । ततः तआिवदः इदमपुिदँयत—ेन बिुभदें जनयदेानां कम सिनाम ।्जोषयेव कमा िण िवाुः समाचरन ॥् ३-२६॥बुभेदः बिुभदेः ’ मया इदं कत ं

भों चा कमणः फलम ’् इित िनयपायाबुःे भदेन ं चालनं बिुभदेः तं न जनयते ्न उादयते अ्ानां अिवविेकनां कम सिनांकम िण आसानां आसवताम ।्िकं न ु कुया त ?्जोषयते क्ारयते स्व कमा िण िवान ्यं तदवेअिवषां कम युः अिभयुः समाचरन ॥्अिवानः कथं कम स ु सते इाह—

ूकृतःे िबयमाणािन गणुःै कमा िण सवशः ।अहारिवमढूाा कता हिमित मते ॥ ३-२७॥ूकृतःे ूकृितः ूधान ं सरजमसां

गणुानां साावा ताः ूकृतःे गणुःैिवकारःै काय करणपःै िबयमाणािन कमा िणलौिककािन शाीयािण च सवशः सवू कारःैअहंकारिवमढूाा काय करण सघंाताूयःतने िविवधं नानािवधं मढूः आा अःकरणं यसः अयं काय करणधमा काय करणािभमानीअिवया कमा िण आिन ममानः तमणांअहं कता इित मते ॥यः पनुिव ान —्

giitaabhaashya03.pdf 13

Page 16: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

तिव ु महाबाहो गणुकम िवभागयोः ।गणुा गणुषे ु वत इित मा न सते ॥ ३-२८॥तिवत त् ु महाबाहो । क तिवत ?् गणुकमिवभागयोःगणुिवभाग कमिवभाग च तिवत इ्थ ः ।गणुाः करणाकाः गणुषे ु िवषयाकेष ुवत े न आा इित मा न सते सिं न करोित ॥ये पनुः—

ूकृतगे ुणसढूाः से गणुकम स ु ।तानकृिवदो माृिव िवचालयते ॥् ३-२९॥ूकृतःे गणुःै सक् मढूाः समंोिहताः सःसे गणुानां कम स ु गणुकम स ु ’ वयं कम कुम ः फलाय ’ इित । तान क्म सिनः अकृिवदःकम फलमाऽदिश नः मान म्ूान ्कृिवत आ्िवत ्यं न िवचालयते ब्िुभदेकरणमवेचालनं तत न् कुया त इ्थ ः ॥कथं पनुः कम यिधकृतने अने ममुुणुा कम

कत िमित , उते—मिय सवा िण कमा िण संााचतेसा ।िनराशीिन म मो भूा यु िवगतरः ॥ ३-३०॥मिय वासदुवे े परमेरे सव े सवा िन सवा िण

कमा िण सं िनि अाचतेसा िववकेबुा’ अहं कता ईराय भृवत क्रोिम ’ इनयाबुा । िकंच , िनराशीः ाशीः िनम मः ममभाविनग तः य तव स ं िनम मो भूा यु िवगतरःिवगतसतंापः िवगतशोकः सिथ ः ॥यदतेम मतं कम कत म इ्ित सूमाणमंु तत ्

तथा—ये म े मतिमदं िनमनिुति मानवाः ।ौावोऽनसयूो मुे तऽेिप कम िभः ॥ ३-३१॥ये म े मदीयं इदं मतं िनम अ्निुति अनवुत े

मानवाः मनुाः ौावः ौधानाः

14 sanskritdocuments.org

Page 17: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

अनसयूः असयूां च मिय परमगरुौ वासदुवे ेअकुव ः , मुे तऽेिप एवभंतूाः कम िभःधमा धमा ःै ॥ये तेदसयूो नानिुति मे मतम ।्सव ानिवमढूांािि नानचतेसः ॥ ३-३२॥ये त ु तिपरीताः एतत म्म मतम अ्सयूः िनः

न अनिुति नानवुत े म े मतम ,् सवष ु ानषे ुिविवधं मढूाः त े । सव ानिवमढूान त्ान ि्विजानीिह नान न्ाशं गतान अ्चतेसः अिवविेकनः ॥कात प्नुः कारणात ्दीयं मतं नानिुति ,

परधमा ननिुति ,धम च नानवुत े ,ितकूलः कथं न िबित ासनाितबमदोषात ?्तऽाह—सशं चेत े ाः ूकृतेा नवानिप ।ूकृितं याि भतूािन िनमहः िकं किरित ॥ ३-३३॥सशम अ्नुपं चेत े चेां करोित । क ?

ाः कीयायाः ूकृतःे । ूकृितना म पवू कृत-धमा धमा िदसंारः वत मानजादौ अिभः ;सा ूकृितः । ताः सशमवे सव जःु ानवानिपचेत े , िकं पनुमू ख ः । तात ्ू कृितं यािअनगुि भतूािन ूािणनः । िनमहः िनषधेपःिकं किरित मम वा अ वा ॥यिद सव जःु आनः ूकृितसशमवे चेत े ,

न च ूकृितशूः कित अ्ि , ततः पुषकारिवषयानपुपःे शाानथ ूाौ इदमुते—इियिेयाथ रागषेौ वितौ ।तयोन वशमागेौ पिरपिनौ ॥ ३-३४॥इियिेय अथ सवियाणामथ शािदिवषये

इ े रागः अिन े षेः इवें ूतीियाथरागषेौ अवँयभंािवनौ तऽ अयं पुषकारशााथ च िवषय उते । शााथ ूवृःपवू मवे रागषेयोव शं नागते ।् या िह

giitaabhaashya03.pdf 15

Page 18: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

पुष ूकृितः सा रागषेपरुःसरवै कायपुषं ूवत यित । तदा धमपिरागःपरधमा नुान ं च भवित । यदा पनुः रागषेौतितपणे िनयमयित तदा शािरवे पुषःभवित , न ूकृितवशः । तात त्योः रागषेयोःवशं न आगते ,् यतः तौ िह अ पुषपिरपिनौ ौयेोमाग िवकता रौ तरौ इवपथीथ ः ॥तऽ रागषेूयुो मते शााथ मथा

’ परधमऽिप धम ात अ्नुये एव ’ इित , तदसत—्ौयेाधम िवगणुः परधमा निुतात ।्धम िनधनं ौयेः परधम भयावहः ॥ ३-३५॥ौयेान ्ू शतरः ो धम ः धमः िवगणुः अिप

िवगतगणुोऽिप अनुीयमानः परधमा त ्निुतात ्साुयने सािदतादिप । धम ित िनधनंमरणमिप ौयेः परधम ित जीिवतात ।् कात ?्परधम ः भयावहः नरकािदलणं भयमावहित यतः ॥यिप अनथ मलूम ’्ायतो िवषया ुसंः ’ इित

’ रागषेौ पिरपिनौ ’ इित च उम ,् िविम ्अनवधािरतं च तम ।् तत स्िंं िनितं चइदमवेिेत ातिुमन अ्ज ुनः उवाच ’ ात े िह तिन ्तदेाय यं कुया म ’् इित

अज ुन उवाच ।अथ केन ूयुोऽयं पाप ं चरित पूषः ।अिनिप वाय बलािदव िनयोिजतः ॥ ३-३६॥अथ केन हतेभुतूने ूयुः सन र्ावे भृः

अयं पापं कम चरित आचरित पूषः पुषःयम अ्िनन अ्िप हे वाय विृकुलूसतू ,बलात इ्व िनयोिजतः रावे इुो ाः ॥णुं तं विैरणं सवा नथ करं यं ं

पृिस इित भगवान उ्वाच—ौीभगवानवुाच ।

16 sanskritdocuments.org

Page 19: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

काम एष बोध एष रजोगणुसमुवः ।महाशनो महापाा िवनेिमह विैरणम ॥् ३-३७॥’ ऐर समम धम यशसः िौयः ।वरैायाथ मो षणां भग इतीना ’ऐया िदषं यिन व्ासदुवे े िनमूितबनेसामने च वत त े , ’ उिं ूलयं चवैभतूानामागितं गितम ।् विे िवामिवां च स वाोभगवािनित ’ उािदिवषयं च िवान ं यस वासदुवेः वाः भगवान इ्ित ॥काम एष सवलोकशऽःु यििमा सवा नथ ू ािः

ूािणनाम ।् स एष कामः ूितहतः केनिचत ब्ोधनेपिरणमते । अतः बोधः अिप एष एव रजोगणुसमुवःरज तत ग्णु रजोगणुः सः समुवः य सः कामःरजोगणुसमुवः , रजोगणु वा समुवः । कामो िहउूतः रजः ूवत यन प्ुषं ूवत यित ; ’ तृयािह अहं कािरतः ’ इित ःिखनां रजःकाय सवेादौ ूवृानांूलापः ौयूत े । महाशनः महत अ्शनं अिेत महाशनः ;अत एव महापाा ; कामने िह ूिेरतः जःु पापं करोित । अतःिवि एनं कामम इ्ह ससंारे विैरणम ॥्कथं वरैी इित ाःै ूाययित—

धमूनेािोयते विय थादश मलेन च ।यथोनेावतृो गभ था तनेदेमावतृम ॥् ३-३८॥धमूने सहजने आिोयते विः ूकाशाकः

अूकाशाकेन , यथा वा आदश मलेन च , यथाउने च जरायणुा गभ वेनने आवतृः आािदतःगभ ः तथा तने इदम आ्वतृम ॥्िकं पनुत इ्दशंवां यत क्ामनेावतृिमुते— अहा

आवतृं ानमतेने ािननो िनविैरणा ।कामपणे कौये रूणेानलेन च ॥ ३-३९॥आवतृम ए्तने ान ं ािननः िनविैरणा , ानी

िह जानाित ’ अनने अहमनथ ूयुः ’ इित पवू मवे ।ःखी च भवित िनमवे । अतः असौ ािननो िनवरैी ,न त ु मखू । स िह कामं तृाकाले िमऽिमव पँयन ्

giitaabhaashya03.pdf 17

Page 20: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

॥ गीता शाकंरभा अाय ३ ॥

ताय ःख े ूा े जानाित ’ तृया अहं ःिखमापािदतः ’इित , न पवू मवे । अतः ािनन एव िनवरैी । िकंपणे ?कामपणे कामः इवै पम इित कामपः तनेरूणे ःखने परूणम इित रूः तने अनलेनन अ अलं पया िः िवते इनलः तने च ॥िकमिधानः पनुः कामः ानआवरणने वरैी

सव लोक ? इपेायामाह , ात े िह शऽोरिधान ेसखुने िनबहणं कत ु शत इित—इियािण मनो बिुरािधानमुते ।एतिैव मोहयषे ानमावृ दिेहनम ॥् ३-४०॥इियािण मनः बिु अ काम अिधानम ्

आौयः उते । एतःै इियािदिभः आौयःै िवमोहयितिविवधं मोहयित एष कामः ानम आ्वृ आादिेहनं शरीिरणम ॥्यतः एवम—्

तािमियायादौ िनय भरतष भ ।पाानं ूजिह ने ं ानिवाननाशनम ॥् ३-४१॥तात ्म इ्ियािण आदौ पवू मवे िनय वशीकृभरतष भ पाानं पापाचारं कामं ूजिहिहपिर एनं ूकृतं विैरणं ानिवाननाशनंान ं शातः आचाय त आादीनाम अ्वबोधः ,िवान ं िवशषेतः तदनभुवः , तयोः ानिवानयोःौयेःूािहेोः नाशनं नाशकरं ूजिहिह आनःपिरजेथ ः ॥इियायादौ िनय कामं शऽ ुं जिहिह इुम ;् तऽ

िकमाौयः कामं जात इ्ुत—ेइियािण परायािरियेः परं मनः ।मनसु परा बिुय बुःे परतु सः ॥ ३-४२॥इियािण ौोऽादीिन प दहंे लंू बां

पिरिं च अपे सौारािपापेयापरािण ूकृािन आः पिडताः । तथा इियेःपरं मनः सकंिवकाकम ।् तथा मनसः त ु परा

18 sanskritdocuments.org

Page 21: गीता शांकरभाष्य अध्याय ३ ॥ .. Gita - Shankara Bhashya - Ch ... · Gita - Shankara Bhashya - Ch. 3 .. तदकेंवदिनि येनौयोऽहमा

.. Gita - Shankara Bhashya - Ch. 3 ..

बिुः िनयािका । तथा यः सव ँयेः बुेःआरः , यं दिेहनम इ्ियािदिभः आौयःै युः कामःानावरणारणे मोहयित इुम ।् बुःे परतुसः सः बुःे िा पर आा ॥ततः िकम—्

एवं बुःे परं बुा संाानमाना ।जिह शऽ ुं महाबाहो कामपं रासदम ॥् ३-४३॥इित ौीमहाभारत े शतसाहां सिंहतायां वयैािसांभीपविण ौीमगवीतासपूिनषुॄिवायां योगशा े ौीकृाज ुनसवंादेकम योगो नाम ततृीयोऽायः ॥ ३॥एवं बुःे परम आ्ानं बुा ाा सं

सक्नं कृा आानं नेवै आनासृंतनेमनसा सक् समाधायेथ ः । जिह एनंशऽ ुं हे महाबाहो कामपं रासदं ःखने आसदःआसादनं ूािः य तं रासदं िव येानकेिवशषेिमित ॥इित ौीमरमहंसपिरोाजकाचाय ौीगोिवभगवूपादिशौीमंकरभगवतः कृतौौीमगवीताभाे ततृीयोऽायः ॥

.. Gita - Shankara Bhashya - Ch. 3 ..was typeset on August 2, 2016

Please send corrections to [email protected]

giitaabhaashya03.pdf 19